card.ioc.u-tokyo.ac.jpcard.ioc.u-tokyo.ac.jp/uploaded_dir/card322.txtsaras see agastyasaras. saras...

Download card.ioc.u-tokyo.ac.jpcard.ioc.u-tokyo.ac.jp/uploaded_dir/card322.txtsaras see agastyasaras. saras see brahmasaras. saras definition? HirGZS 1.7.1 [94,2-7] jalaantaH zodhayed bhuumiM

If you can't read please download the document

Upload: dinhdung

Post on 25-Mar-2018

289 views

Category:

Documents


13 download

TRANSCRIPT

sarassee agastyasaras.sarassee brahmasaras.sarasdefinition? HirGZS 1.7.1 [94,2-7] jalaantaH zodhayed bhuumiM tatra kuryaat praNaalikaam / aaropayec ca naliniiH sarvajaatyaaH prayatnataH // tanmadhye ropayet stambhaM kaaSThajaM vaa zilaamayam / sarasy aaropayed vRkSaan vaaTikaas tatra kaarayet // pratiSThaaM devataanaaM tu sarasyante niyojayet / saras tat kRtrimaM vidyaal lokaanantyaaya kalpate //sarasHirGZS 1.7.1 [95,8-9] virajaakhyaM saras tadvad gaandhaaraM sara uttamam //8 kuupeSu vRSabhaH zreSTho na tatrodyaapanaavidhiH /9sarasvantbibl. Tomoaki Yamada, 2013, "sarasvant in the Rgveda," Journal of Indian and Buddhist Studies 61-3, pp. 1059-1065.sarasvantworshipped in the upaakaraNa. ManGS 1.4.2 sa juhoti ... sarasvan naamaasi tasya te joSTraM gameyam / aham id dhi pituH pari medhaam Rtasya jagrabha ahaM suurya ivaajani svaahaa / ... /2/sarasvat:: puurNamaasa. MS 1.4.15 [65,3].sarasvat:: puurNamaasa. TS 3.5.1.4.sarasvatworshipped by offering caru in a kaamya darzapuurNamaasa for a bhraatRvyavat. BaudhZS 17.47 [328,3-11] atha vai bhavati "devaa vai yad yajne3 'kurvata tad asuraa akurvata te devaa etaam iSTim apazyann aagnaa4vaiSNavam ekaadazakapaalaM sarasvatyai caruM sarasvate caruM taaM5 paurNamaasaM saMsthaapyaanuniravapan tato devaa abhavan paraasuraa yo6 bhraatRvyavaant syaat sa paurNamaasam saMsthaapyaitaam iSTim anunirvapet pau7rNamaasenaiva vajraM bhraatRvyaaya prahRtyaagnaavaiSNavena devataaz ca yajnaM ca8 bhraatRvyasya vRnkta" (TS 2.5.4.1-2) iti braahmaNaM. (kaamya darzapuurNamaasa)sarasvatworshipped by offering dvaadazakapaala in the first performance of the darzapuurNamaasa after the agnyaadheya. HirZS 3.5 [326,15-16] aagnaavaiSNavam ekaadazakapaalaM sarasvatyai caruM sarasvate326,15 dvaadazakapaalam agnaye bhagine 'STaakapaalaM yaH kaamayeta bhagy a326,16nnaadaH syaam iti nityavad eke bhagine samaamananti /326,17sarasvatworshipped by offering zuka zyeta puruSavaac (white parrot, of human speech) in the azvamedha. TS 5.5.12 mayuH praajaapatya uulo haliikSNo vRSadaMzas te dhaatuH sarasvatyai zaariH zyetaa puruSavaak sarasvate zukaH zyetaH puruSavaag aaraNyo 'jo nakulaH zakaa te pauSNaa vaace krauncaH /12/ (devataa)sarasvatiisee gangaasarasvatiisaMgama.sarasvatiisee plakSa praasravaNa.sarasvatiisee praaciisarasvatii.sarasvatiisee praagvaahinii sarasvatii.sarasvatiisee saarasvatasattra.sarasvatiisee vinazana.sarasvatiibibl. A.A. Macdonell, 1898, Vedic Mythology, p. 86-89.sarasvatiibibl. A. Hillebrandt, 1929, Vedische Mythologie, II, pp. 335-340.sarasvatiibibl. Helena Willman-Grabowska, 1951-52, "sarasvatii-anaahitaa et autres de'esses: E'tude de mythologie indo-iranienne," Rocznik orientalistyczny 17: 250-272.sarasvatiibibl. Herman Lommel, 1954, "anaahitaa-sarasvatii," in J. Schubert und U. Schneider, eds., Asiatica: Festschrift Friedrich Weller zum 65. Gebyrtstag gewidmet von seinen Freuden, Kollegen und Schuelern, Leipzig, pp. 405-413.sarasvatiibibl. R.K. Dvivedi, 1975, "The sarasvatii Complex in the mahaabhaarata," K.C. Chattopadhyaya Memorial Volume, Allahabad, pp. 159-175.sarasvatiibibl. M.I. Khan, 1978, sarasvatii in Sanskrit literature, Ghaziabad: Crescent Publishing House.sarasvatiibibl. Shyam Kishore Lal, 1980, Female Divinities in Hindu Mythology and Ritual, pp. 168-198.sarasvatiibibl. Witzel, Michael. 1984. Sur le chemin du ciel. Bulletin d'Etudes Indiennes 2: 213-279. svarga loka.sarasvatiibibl. J. Gonda, 1985, puuSan and sarasvatii, Amsterdam Acad.sarasvatiibibl. Catherine Ludwik, 1998, "The origin of the conception of sarasvatii as goddess of knowledge," Inbutsuken 47,1: 510-507.sarasvatiibibl. Catherine Ludvik, 2001, From sarasvatii to Benzaiten, University of Toronto.sarasvatiibibl. Catherine Ludvik, 2007, sarasvatii: Reverine Goddess of Knowledge, Leiden: Brill.sarasvatiibibl. Tomoki Yamada, 2011, "The image of Rgvedic sarasvatii: RV VII 95, 96," Journal of Indian and Buddhist Studies, 59-3, pp. 1103-1108.sarasvatiibibl. Tomoki Yamada, 2013, Rgveda ni okeru sarasvatii no kenkyu: kasen no megami no shoso, PhD dissertation, Tohoku Daigaku.sarasvatiiRV 2.32.8 yaa gunguur yaa siniivaalii yaa raakaa yaa sarasvatii / indraaNiim ahva uutaye varuNaaniiM svastaye //sarasvatiia suukta. RV 6.61.sarasvatiia suukta. RV 7.95 and 96 (together with sarasvant).sarasvatiiidentification of the sarasvatii, Shyam Kishore Lal, 1980, Female Divinities in Hindu Mythology and Ritual, pp. 170-177.sarasvatiiperformance of the vedic ritual on its banks. A.A. Macdonell, 1898, Vedic Mythology, p. 87: "sarasvatii is several times associated in the eighth and ninth verses of the aaprii and aapra hymns with the sacrificial goddesses iDaa and bhaaratii (with whom she forms a triad), and sometimes also with mahii and hotraa. This association may have been due to the sacred character of the river. Allusion is made to agni being kindled for sacrifice on the banks of the sarasvatii and dRSadvatii (RV 3.23.4); and the AB 2.19 refers to a sacrifice performed by RSis on the sarasvatii. Hence on the banks of the sarasvatii there were perhaps places of worship of the bharatas; in that case, bhaaratii, the personified offering of the bharatas, would naturally find a fixed place along with sarasvatii in the aaprii litany which accompanied the animal sacrifice.sarasvatiiperformance of the vedic ritual on its banks. A. Hillebrandt, 1929, Vedische Mythologie, II, p. 337.sarasvatiiperformance of the vedic ritual on its banks. RV 3.23.3-4 daza kSipaH puurvyaM siiM ajiijanant sujaataM maatRSu priyam / agniM stuhi daivavaataM devazravo yo janaanaam asad vazii /3/ ni tvaa dadhe vara aa pRthivyaa iLaayaas pade sudinatve ahnaam / dRSadvatyaaM maanuSa aapayaayaaM sarasvatyaaM revad agne didiihi // Shyam Kishore Lal, 1980, Female Divinities in Hindu Mythology and Ritual, p. 169: devazravas and devavaata, te two sons of bharata kindled fire on the banks of the river sarasvatii, dRAdvatii, and aapayaa.sarasvatiiperformance of the vedic ritual on its banks. RV 7.96.2 ubhe yat te mahinaa zubhre andhasii adhikSiyanti puuravaH / saa no bodhy avitrii marutsakhaa coda raadho maghonaam /2/ K. Geldner's note: Der Sinn der Str. waere dann: Das Land der puuru's an der sarasvatii ist rich an soma und an Milchvieh. Die puur's koennen darum als Opferherren somaopfer mit reichen Schenkungen veranstalten.sarasvatiiperformance of the vedic ritual on its banks. RV 8.21.17-18 indro vaa ghed iyan maghaM sarasvatii vaa subhagaa dadir vasu / tvaM vaa citra daazuSe /17/ citra id raajaa raajakaa id anyake yake sarasvatiim anu / parjanya iva tatanad dhi vRSTyaa sarasram ayutaa dadat /18/sarasvatiiperformance of the vedic ritual on its banks. AB 2.19.1 RSayo vai sarasvatyaaM sattram aasata. Shyam Kishore Lal, 1980, Female Divinities in Hindu Mythology and Ritual, p. 180.sarasvatiiperformance of the vedic ritual on its banks. KB 12.3 [54,5] maadhyamaaH sarasvatyaaM sattram aasata.sarasvatiiperformance of the vedic ritual on its banks. cf. the performance of the avabhRtha in the waters of the sarasvatii is forbidden in the saarasvatasattra. DrahZS 31.2.18-19 na sakRc ca na sarasvatyaam avabhRtham abhyaveyur devayajanabhuutaa hy eSaa bhavati /18/ avidyamaane sarasvatyaa evoddhaaraM paarzvatas tu /19/sarasvatiithe avabhRtha is not to be performed in the sarasvatii. LatyZS 10.17.10 na sakRc cana sarasvatyaam avabhRtham abhyaveyur devayajanaabhuutaa hy eSaam bhavati.sarasvatiiwater of the sarasvatii, see saarasvatya aapaH.sarasvatiibesought to be close to it. RV 6.61.14 sarasvaty abhi no neSi vasyo maapa sphariiH payasaa maa na aa dhak / juSasva naH sakhyaa vezyaa ca maa tvat kSetraaNy araNaani ganma //sarasvatiibesought to be close to it. AV 7.68.3 zivaa naH zaMtamaa bhava sumRDiikaa sarasvati / maa te yuyoma saMdRzaH //sarasvatiithe sacredness of the sarasvatii, see Kane 2: 13-15.sarasvatiia source of the prosperity. A.A. Macdonell, 1898, Vedic Mythology, p. 87: "She is often said to bestow wealth, plenty, and nourishment (RV 7.95.2; RV 8.21.17; RV 9.67.32; RV 10.17.8; RV 10.17.9).#sarasvatiia name of devii, see devii: an enumeration of her ... .sarasvatiisee agni, uSas, azvins, sarasvatii.sarasvatiiaddressed in a mantra for the garbhaadhaana. AV 5.25.6b yad veda raajaa varuNo yad vaa devii sarasvatii / yad indro vRtrahaa veda tad garbhakaraNaM piba /6/sarasvatiiaddressed as a devii. RVKh 4.6.6b yad veda raajaa varuNo yad u devii sarasvatii / indro yad vRtrahaa veda tan me varcasa aayuSe /6/ (aayuSyasuukta)sarasvatiirequested to put garbha. RV 10.184.2b viSNur yoniM kalpayatu tvaSTaa ruupaaNi piMzatu / aa sincatu prajaapatir dhaataa garbhaM dadhaatu te /1/ garbhaM dhehi siniivaali garbhaM dhehi sarasvati / garbhaM te azvinau devaav aa dhattaam puSkarasrajaa /2/ hiraNyayii araNii yaM nirmanthato azvinaa taM te garbhaM havaamahe dazame maasi suutave /3/sarasvatiirequested to give jaayaa in a mantra for the jaayaakaama. PS 2.9.5b jaayaaM me mitraavaruNaa jaayaaM devii sarasvatii / jaayaaM me azvinobhaa dhattaaM puSkarasrajaa /5/sarasvatiirequested to give medhaa. RVKh 4.8.2b medhaaM me varuNo raajaa medhaaM devii sarasvatii / medhaaM me azvinau devaav aa dhattaM puSkarasrajaa /2/ (medhaasuukta)sarasvatiiRV 7.95.1 pra kSodasaa dhaayasaa sasra eSaa sarasvatii dharuNam aayasii puuH. (Asko Parpola, 1999, "vaac as a goddess of victory in the veda and her relation to durgaa," Zinbun, No. 34(2), p. 114f.)sarasvatiithe gods propped the sun by means of the bRhatii, but not by the sarasvatii. PB 15.10.11 sarasvatyaa vai devaa aadityam astabhnuvan saa naayacchat saabhyavliiyata tasmaat saa kubjimatiiva taM bRhatyaastabhnuvan saayacchat tasmaad bRhatii chandasaaM viiryatattamaadityaM hi tayaastabhnuvan /11/sarasvatii:: amaavaasyaa. MS 1.4.15 [65,3].sarasvatii:: amaavaasyaa. TS 3.5.1.4.sarasvatii:: apaaM pRSTham. TB 1.7.5.5.sarasvatii:: go. ZB 14.2.1.8.sarasvatii:: vaac. KS 10.1 [124,14-15]; KS 12.10 [173,4]; [173,6]; KS 12.12 [174,6]; KS 13.1 [179,13] (kaamyapazu, yaM paryamyuH); KS 13.6 [187,18] (kaamyapazu, nizvaasita); KS 13.6 [187,21] (kaamyapazu, abhizasta); 13.12 [193,22-194.1] (ajaa vazaa kalpa); KS 29.1 [168,9]; KS 29.9 [178,12] (aikaadazina); KS 29.10 [179,15] (aikaadazina).sarasvatii:: vaac. MS 2.1.7 [8,7]; MS 2.1.7 [8,19]; MS 2.1.7 [9,5]; MS 2.3.5 [32,3]; MS 2.3.9 [37,4]; MS 2.5.2 [49,4] (kaamyapazu, vaakkaama*); MS 2.5.2 [49,15] (kaamyapazu, abhizasyamaana); MS 2.5.4 [52,12] (kaamyapazu, to win a vivaada on kSetra and pazu); MS 3.6.4 [64,1-2] (diikSaa), MS 3.6.8 [71,16]; MS 3.9.5 [122,8], MS 4.4.7 [58,5] (raajasuuya, saMsRp)..sarasvatii:: vaac. TS 2.1.2.6; TS 2.2.9.1; TS 3.4.3.4 (ajaa vazaa kalpa); TS 6.1.2.2 (diikSaahuti).sarasvatii:: vaac. AB 6.7.10.sarasvatii:: vaac. JB 2.298 [288,7].sarasvatii:: vaac. ZB 2.5.4.6; ZB 3.1.4.9; ZB 3.1.4.14 (diikSaa, agniSToma); ZB 3.9.1.7; ZB 4.6.3.3; ZB 5.3.5.8; ZB 5.4.5.2 (raajasuuya, saMsRp).sarasvatii:: vaac. KA 3.208a.sarasvatiiworshipped in a kaamyapazu for an abhizasta a dhenuSTarii is offered to sarasvatii. KS 13.6 [187,20-188,2] saarasvatiM dhenuSTariim aalabheta yam ajaghnivaaMsam abhizaMseyur azaantaa vaa etaM vaag Rcchati yam ajaghnivaaMsam abhizaMsanti vaak sarasvatii yat saarasvatii vaacaivaiSaaM vaacaM zamayati dhenur vaa eSaa satii na duhe tasmaad dhenuSTary ucyate yad dhenuSTarii vaacam evaiSaaM stariikaroti. (devataa)sarasvatiiworshipped in a kaamyapazu for an abhizasyamaana an ajaa is offered to vaayu, a meSii is offered to sarasvatii and an ajaa is offered to aditi. MS 2.5.2 [49,19] vaayavyaam ajaam aalabheta saarasvatiiM meSiim adityaa ajaam abhizasyamaanaM yaajayed vaayur vaa etasyaazliilaM gandhaM janataa anuviharati yam abhizaMsanty eSa hiidaM sarvam upagacchati yad vaayave vaayur evaasya taM gandhaM surabhim akaH so 'sya surabhir gandho janataa anuvitiSThate vaacaa vaa etam abhizaMsanti yam abhisaMsanti vaak sarasvatii yat saarasvatii vaacaivaiSaaM vaacaM zamayaty apratiSThito vaa eSa yam abhizaMsantiiyaM vaa aditir iyaM pratiSThaa yad aadityaasyaam eva pratitiSThatiindriyeNa vaa eSa viiryeNa vyRdhyate yam abhizaMsanti indriyaM viiryaM garbho yad garbhiNiir bhavantiiindriyeNaivainaM viiryeNa samardhayanti. (devataa)sarasvatiiworshipped in a kaamyapazu/ajaa vazaa kalpa for a vaakkaama* an ajaa vazaa is offered to sarasvatii. KS 13.12 [193,22-194,2] saarasvatiim aalabheta yasmaad vaag apakraamed vaag vai sarasvatii sarasvaty etasmaad apakraamati yasmaad vaag apakraamati yat saarasvatii vaacam evaavarunddhe taam etaaM garbhaaH praavareyaa viduH. (devataa)sarasvatiiworshipped in a kaamyapazu/ajaa vazaa kalpa, for a vaakkaama* an ajaa vazaa is offered to sarasvatii. TS 3.4.3 3-4 saarasvatiim aalabheta yaH /3/ iizvaro vaaco vaditoH san vaacaM na vaded vaag vai sarasvatii sarasvatiim eva svena bhaagadheyenopadhaavati saivaasmin vaacaM dadhaati. (devataa)sarasvatiiworshipped in a kaamyapazu for a vaakkaama* a meSii is offered to sarasvatii. KS 12.13 [175,11-14] saarasvatiiM meziim aalabheta yasmaad vaag apakraamed vaag vai sarasvatii sarasvaty etasmaad apakraamati yasmaad vaag apakraamati yat saarasvatii vaacam eva samakSam aaptvaavarunddhe 'pannadatii bhavati sarvatvaayaanaaskannaa samRddhyai. (devataa)sarasvatiiworshipped in a kaamyapazu for a vaakkaama* a meSii is offered to sarasvatii. MS 2.5.2 [49,3-5] saarasvatiiM meSiim aalabheta yo vaaco gRhiita vaag vai sarasvatii vaacaivaasya vaacaM bhiSajyaty apannadatii bhavati sarvatvaayaanadhiskannaa samRddhyai. (devataa)sarasvatiiworshipped in a kaamyapazu for a vaakkaama* a meSii is offered to sarasvatii. TS 2.1.2.6-7 saarasvatiim meSiim aalabheta ya iizvaro vaaco vaditoH san vaacaM na vaded vaag vai sarasvatii sarasvatiim eva svena bhaagadheyenopadhaavati saivasmin /6/ vaacaM dadhaati pravaditaa vaaco bhavaty / apannadatii bhavati tasmaan manuSyaaH sarvaaM vaacaM vadanti. (devataa)sarasvatiiworshipped in a kaamyapazu for a nizvaasita* a dhenuSTarii is offered to sarasvatii. KS 13.6 [187,16-20] saarasvatiiM dhenuSTariim aalabheta yaM bhraatRvyaa niiva zvaasayeran vaacaa vaa eta etaM nizvaasayante vaak sarasvatii yat saarasvatii vaacaivaiSaaM vaacaM pratizRNaati // dhenur vaa eSaa satii na duhe tasmaad dhenuSTary ucyateyad dhenuSTarii vaacam evaiSaaM stariikaroti. (devataa)sarasvatiiworshipped in a kaamyapazu to win a vivaada on kSetra and pazu a dhenuSTarii is offered to sarasvatii. MS 2.5.4 [52,11-13] saarasvatiiM dhenuSTariim aalabheta yaH kSetre pazuSu vaa vivadeta vaag vai sarasvatii vaacaivaiSaaM vaacaM vRnkte dhenur vaa eSaa satii na duhe taryam evaiSaaM vaacaM karoti. (devataa)sarasvatiiworshipped in a kaamyapazu for yaM paryamyuH a zvetaa malhaa garbhiNii is offered to vaayu, a malhaa garbhiNii meSii is offered to sarasvatii and a malhaa garbhiNii ajaa adhoromaa or a malhaa garbhiNii meSii is offered to aditi. KS 13.1 [179,10-180,1] tisro malhaa garbhiNiir aalabheta yaM paryamyur vaayavyaaM zvetaaM saarasvatiiM meSiim aadityaam ajaam adhoraamaaM meSiiM vaa manasaa vaa eta etaM paryamanti mano vaayur yad vaayavyaa manasaivaiSaaM manaaMsi zamayati vaacaa vaa eta etaM paryamanti vaak sarasvatii yat saarasvatii vaacaivaiSaaM vaacaM zamayaty apratiSThito vaa eSa yaM paryamantiiyam aditir yad aadityaasyaam eva pratitiSThaty anapimantro vaa eSa eteSu yaM paryamanti vaaco mantro garbho yad garbhiNiir vaaca evainaM garbham akar apimantram enaM karoty apa vaa etasmaad indriyaM kraamati yaM paryamantiindriyaM garbho yad garbhiNiir indriyam evaavarunddhe. (devataa)sarasvatiia devataa related with conception: addressed at the time of saMbhava/garbhaadhaana. GobhGS 2.5.9 dakSiNena paaNinopastham abhimRzed viSNur yoniM kalpayatv (tvaSTaa ruupaaNi piMzatu / aasincatu prajaapatir dhaataa garbhaM dadhaatu te (mantrabraahmaNa 1.4.6 = RV 10.184.1)) ity etayarcaa garbhaM dhehi siniivaali (garbhaM dhehi sarasvati / garbhaM te azvinau devaav aadhattaaM puSkarasrajau (mantrabraahmaNa 1.4.7)) ity ca /9/ See also JaimGS 1.22 [23,20-21].sarasvatiia devataa related with conception: addressed at the time of garbhaadhaana. BodhGS 1.7.39 caturthyaaM snaataayaaM nizaayaam alaMkRtya zayane 'bhimantrayate ... garbhaM dhehi siniivaali garbhaM dhehi sarasvati / garbhaM dhehi azvinau devaav aadhattaaM puSkarasrajau (RV 10.184.2) /39/sarasvatiia devataa addressed in a mantra used for the snaana in the samaavartana. JaimGS 1.19 [17.11-12] ziitoSNaabhir adbhir hiraNyaantarhitaabhir enaM snaapayec chivaa naH zaMtamaa bhava sumRDiikaa sarasvati maa te vyoma saMdRziiti.sarasvatiia devataa addressed in a mantra used to establish a new maNika to give strength. ParGS 3.5.3 apa aasincati / aapo revatiiH kSayathaa hi vasvaH kratuM ca bhadraM bibhRthaamRtaM ca / raayaz ca stha svapatyasya patnii sarasvatii tadgRNate vayo dhaad iti /3/sarasvatiirequested, see "sarasvate 'numanyasva" in pmantr22.sarasvatiirequested to smear madhu in the water on the yajamaana at the mukhavimarzana by the yajamaana after the patniivimoka. BaudhZS 1.20 [31,12-14] atha mukhaM vimRSTe yad apsu te14 sarasvati goSv azveSu yan madhu / tena me vaajiniivati mukham angdhi15 sarasvatiity (TB 2.5.8.6) apo ninayaty avabhRthasyaiva ruupaM kRtvottiSThatiiti braahmaNam16 /20/17. (darzapuurNamaasa, patniivimoka)sarasvatiia devataa requested to promote the vivaaha, at the paaNigrahaNa. ManGS 1.10.15b ... sarasvati predam ava subhage vaajiniivati yaaM tvaa vizvasya bhuutasya bhavyasya pragaayaamy asyaagrataH / ... /15/sarasvatiia devataa requested to promote the vivaaha, at the paaNigrahaNa. HirGS 1.6.20.1 ... sarasvati predam ava subhage vaajiniivati / taaM tvaa vizvasya bhuutasya pragaayaamasy agrataH // ... /1/sarasvatiia devataa requested to promote the vivaaha, at the paaNigrahaNa. ParGS 1.7.2 atha gaathaaM gaayati sarasvati predam ava subhage vaajiniivatii / yaaM tvaa vizvasya bhuutasya pragaayaamasy agrataH / yasyaaM bhuutaM samabhavad yasyaaM vizvam idaM jagat / taam adya gaathaaM gaasyaami yaa striiNaam uttamaM yaza iti /2/sarasvatiia devataa requested to be sumRdiikaa, in a mantra used at the saptapadii in the vivaaha. ManGS 1.11.18 athainaaM praaciiM sapta padaani prakramayaty ekam iSe dve uuurje triiNi prajaabhyaz catvaari raayaspoSaaya panca bhavaaya SaD RtubhyaH sakhaa saptapadii bhava sumRDiikaa sarasvatii / maa te vyoma saMdRzi // viSNus tvaam unnayatv iti sarvatraanuSajati /18/ (analysis)sarasvatiia devataa requested to be sumRdiikaa, in a mantra used at the saptapdii in the vivaaha. KathGS 25.42 uttarato 'gner darbheSu praaciiM prakraamayaty ekam iSe dve uurje triiNi raayaspoSaaya catvaari mayobhavaaya panca prajaabhyaH SaD Rtubhyo diirghaayutvaaya saptamaM sakhaa saptapadaa bhava sumRDiikaa savasvati(>sarasvati??) maa te vyoma saMdRze viSNus tvaanvetv ity anuSangaH /42/ (analysis)sarasvatiia devataa requested to stand firm as viraaj for the bride in a mantra used when the bride stands firm in the vivaaha. KauzS 76.33 prati tiSTha (viraaD asi viSNur iveha sarasvati / siniivaali pra jaayataaM bhagasya sumataav asat /15/) iti (AV 14.2.15) pratiSThaapayati /33/sarasvatiiworshipped on the ritual ground in the aaraamaadipratiSThaa. bhaviSya puraaNa 2.3.5.20cd dhyaatvaa aaropayed evaM baalaadiin atha naayakaan / vimalaadyaa naayikaaz ca digiizaaMz ca yathaavidhi /19/ SoDazoccaiH pRthagruupaiH pratipuSpaanjalikramaat / paritaH puujayed viSNuM zivaM durgaaM sarasvatiim /20/sarasvatiiworshipped by offering caru in the anvaarambhaNiiyeSTi. HirZS 3.5 [326,15] aagnaavaiSNavam ekaadazakapaalaM sarasvatyai caruM sarasvate326,15 dvaadazakapaalam agnaye bhagine 'STaakapaalaM yaH kaamayeta bhagy a326,16nnaadaH syaam iti nityavad eke bhagine samaamananti /326,17 (the first performance of the darzapuurNamaasa after the agnyaadheya)sarasvatiiworshipped by offering caru in a kaamya darzapuurNamaasa for a bhraatRvyavat. BaudhZS 17.47 [328,3-11] atha vai bhavati "devaa vai yad yajne3 'kurvata tad asuraa akurvata te devaa etaam iSTim apazyann aagnaa4vaiSNavam ekaadazakapaalaM sarasvatyai caruM sarasvate caruM taaM5 paurNamaasaM saMsthaapyaanuniravapan tato devaa abhavan paraasuraa yo6 bhraatRvyavaant syaat sa paurNamaasam saMsthaapyaitaam iSTim anunirvapet pau7rNamaasenaiva vajraM bhraatRvyaaya prahRtyaagnaavaiSNavena devataaz ca yajnaM ca8 bhraatRvyasya vRnkta" (TS 2.5.4.1-2) iti braahmaNaM. (kaamya darzapuurNamaasa)sarasvatiiworshipped by offering aajya in a kaamyeSTi as abhicaara. TS 2.2.9.1-2 aagnaavaiSNavam ekaadazakapaalaM nirvaped abhicarant sarasvaty aajyabhaagaa syaad baarhaspatyaz carur yad aagnaavaiSNava edaakazakapaalo bhavaty agniH sarvaa devataa viSNur yajno devataabhiz caivainaM yajnena caabhicarati sarasvaty aajyabhaagaa bhavaty vaag vai sarasvatii vaacaivainam abhicarati baarhaspatyaz carur bhavati brahma vai devaanaaM bRhaspatir brahmaNaivanam abhicarati /1/ prati vai parastaad abhicarantam abhicarati dve-dve puro'nuvaakye kuryaad ati prayuktyai. (Caland's no. 46.)sarasvatiiworshipped by offering caru in a kaamyeSTi for a jyogaamayaavin. (Caland's no. 169) TS 2.3.11.1 yo jyogaamayaavii syaad yo vaa kaamayeta sarvam aayur iyaam iti tasmaa etam iSTiM nir vaped aagneyam aSTaakapaalaM saumyaM caruM vaaruNaM dazakapaalaM saarasvataM carum aagnaavaiSNavam ekaadazakapaalam. (kaamyeSTi for a jyogaamayaavin)sarasvatiiworshipped by offering caru in the raajasuuya, caaturmaasya. KS 15.2 [210,11] saarasvataz caruH11 . (raajasuuya, caaturmaasya)sarasvatiiworshipped by offering caru in the raajasuuya, caaturmaasya, vaizvadeva. TS 1.8.2.1 saarasvataM carum /1/ (raajasuuya, caaturmaasya, vaizvadeva)sarasvatiiworshipped by offering zaari zveta puruSavaak in the azvamedha. TS 5.5.12 mayuH praajaapatya uulo haliikSNo vRSadaMzas te dhaatuH sarasvatyai zaariH zyetaa puruSavaak sarasvate zukaH zyetaH puruSavaag aaraNyo 'jo nakulaH zakaa te pauSNaa vaace krauncaH /12/ (devataa)sarasvatiiworshipped by offering meSii in the azvamedha. TS 5.5.22 aagneyaH kRSNagriivaH saarasvatii meSii babhruH saumyaH pauSNaH zyaamaH zitipRSTho baarhaspatyaH zilpo vaizvadeva aindro 'ruNo maarutaH kalmaaSa aindraagnaH saMhito 'dhoraamaH saavitro vaaruNaH petvaH /22/ (devataa)sarasvatiiworshipped by offering meSii in the azvamedha. TS 5.5.24 agnaye 'niikavate rohitaanjir anaDvaan adhoraamau saavitrau pauSNau rajatanaabhii vaizvadevau pizaMgau tuuparau maarutaH kalmaaSa aagneyaH kRSNo 'jaH saarasvatii meSii vaaruNaH kRSNa ekazitipaat petvaH /24/ (devataa)sarasvatiiworshipped by offering phalguu, lohitorNii, balakSii in the azvamedha. TS 5.6.12 pRznis tirazciinapRznir uurdhvapRznis te maarutaaH phalguur lohitorNii balakSii taaH saarasvatyaaH pRSatii sthuulapRSatii kSudrapRSatii taa vaizvadevyas tisraH zyaamaa vazaaH pauSNiyas tisro rohiNii vazaa maitriya aindraabaarhaspatyaa aruNalalaamaas tuuparaaH /12/ (devataa)sarasvatiiworshipped towards the end of the darzapuurNamaasa. ApZS 3.10.2.sarasvatiia devataa worshipped in the gRhakaraMa as a giver of the house by offering sthaaliipaala. ParGS 3.4.8 sthaaliipaakasya juhoti / agnim indraM bRhaspatiM vizvaan devaan upahvaye sarasvatiiM ca vaajiiM ca vaastu me datta vaajinaH svaahaa / ... /8/sarasvatiia devataa worshipped in the pitRmedha, by many homas after kindling the funeral pyre. KauzS 81.38-39 atha saarasvataaH /38/ sarasvatiiM devayanto havante (sarasvatiim adhvare taayamaane / sarasvatiiM sukRto havante sarasvatii daazuSe vaaryaM daat /41/) sarasvatiiM pitaro havante (dakSiNaa yajnam abhinakSamaaNaaH / aasaadyaasmin barhiSi maadayadhvam anamiiva iSa aa dhehy asme /42/) sarasvati yaa sarathaM yayaatha (ukthaiH svadhaabhir devi pitRbhir madantii / sahasraargham iDo atra bhaagaM raayas poSaM yajamaanaaya dhehi /43/) (AV 18.1.41-43) sarasvati vrateSu te (divyeSu devi dhaamasu / juSasva havyam aahutaM prajaaM devi raraasva naH /1/) idaM te havyaM ghRtavat sarasvatii (idaM pitRRNaaM havir aasyaM yat / imaani ta uditaa zaMtamaani tebhir vayaM madhumantaH syaama /2/) (AV 7.68.1-2) indro maa marutvaan (praacyaa dizaH paatu baahucyutaa pRthivii dyaam ivopari / lokakRtaH pathikRto yajaamahe ye devaanaaM hutabhaagaa iha stha /25/) iti (AV 18.3.25) /39/sarasvatiia devataa worshipped at the beginning of the loSTaciti/pitRnidhaana after the pitRmedha. KauzS 83.16 graame yaamasaarasvataan homaan hutvaa /16/sarsvatiiworshipped in the sautraamaNii, a mantra used at the preparation of suraa. somo 'sy azvibhyaaM pacyasva sarasvatyai pacyasvendraaya sutraamNe pacyasva // (TS 1.8.21.a(bc)) BaudhZS 17.32 [311,7-8] (sautraamaNii, preparation of suraa). HirZS 13.8.7 (carakasautraamaNii, preparation of suraa).sarasvatiia devataa worshipped in the upaakaraNa. ManGS 1.4.2 sa juhoti ... sarasvatii naamaasi tasyaas te joSTriiM gameyam / aham id dhi pituH pari medhaam Rtasya jagrabha ahaM suurya ivaajani svaahaa / ... /2/sarasvatiia devataa worshipped in the vaizvadeva, in the gRhya agni. Rgvidhaana 1.25 ante dvaadazaraatrasya sthaaliipaakaM prakalpayet / agnaye caatha somaaya tRtiyaaM ca tayoH saha /22/ vaizvadeviiM ca raudriiM ca juhuyaad uttare tataH / avasaanasya pataye tathaanumataye 'pi ca /23/ dhanvantaraya ity anyaa gandharvaapsarasaam api / dazamii braahmaNaspatyaa paraa tu brahmaNe smRtaa /24/ sarasvatyai tathaa viSNor antyaa sauviSTakRty api / aajyaahutaya evaadau sthaaliipaake hute punaH /25/ hutvaagniM tarpayed vipraan pitRbhyaz ca prakalpayet / tataH zeSaM vidhaanena zucir bhunjiita vaagyataH /26/sarasvatiiworshipped in the vanaspatihoma. BodhGZS 5.7 [398,5] atha devayajanollekhanaprabhRty aagnimukhaat kRtvaa4gner dakSiNato vriihiin avakiirya medhaaM ma indraH iti zriideviiM sarasvatiim aavaahya5 praagaadyaSTadikpaalaan aavaahya pratidizaM kramukaadivRkSaan arcayitvaa.sarasvatiia devataa worshipped by the bride in a mantra recited to the bride who pays obeisance to deities in the vivaaha. KauzS 77.23 yadaa gaarhapatyam (asaparyait puurvam agniM vadhuur iyam / adhaa sarasvatyai naari pitRbhyaz ca namas kuru /20/) suuryaayai devebhyo (mitraaya varuNaaya ca / ye bhuutasya pracetasas tebhya idam akaraM namaH /46/) iti (AV 14.2.20; AV 14.2.46) mantroktebhyo namaskurvantiim anumantrayate /23/sarasvatiia devataa worshipped in the rangadaivatapuujana. naaTyazaastra 3.5 sarasvatiiM ca lakSmiiM ca siddhiM medhaaM dhRtiM smRtim / somaM suuryaM ca maruto lokapaalaaMs tathaazvinau /5/sarasvatiiworshipped as a devataa of the east in the rangadaivatapuujana. naaTyazaastra 3.25 naaraayaNo mahendraz ca skandaH suuryo 'zvinau zazii / sarasvatii ca lakSmiiz ca zraddhaa medhaa ca puurvataH /25/sarasvatiia devataa worshipped by offering paayasa in the rangadaivatapuujana. naaTyazaastra 3.37 brahmaaNaM madhuparkeNa paayasena sarasvatiim / zivaviSNumahendraadyaaH saMpuujyaaH modakair atha /37/sarasvatiia devataa worshipped in the rangadaivatapuujana, her mantra. naaTyazaastra 3.52 devi devamahaabhaage sarasvati haripriye / pragRhyataaM balir maatar mayaa bhaktyaa samarpitaH /52/sarasvatiia devataa regarded as the wife of viSNu, in a mantra to worship sarasvatii used in the rangadaivatapuujana. naaTyazaastra 3.52 devi devamahaabhaage sarasvati haripriye / pragRhyataaM balir maatar mayaa bhaktyaa samarpitaH /52/sarasvatiia devataa requested in a mantra used in the rangadaivatapuujana to pray for the success of the performance. naaTyazaastra 3.87 sarasvatii dhRtir medhaa hriiH zriir lakSmiis smRtir matiH / paantu vo maataraH saumyaas siddhidaaz ca bhavantu vaH /87/sarasvatiia devataa to be meditated on at the saMdhyaas, her three different colors. padma puraaNa 1.49.11cd-12 ataH paraM ca saMdhyaayaaM saMyataz ca dvijo bhavet /11/ puurvaahNe raktavarNaaM tu madhyaahne zuklavarNikaam / saayaM sarasvatiiM kRSNaaM dvijo dhyaayed yathaavidhi /12/ (aahnika)sarasvatiias a goddess of war and victory. Asko Parpola, 1999, "vaac as a goddess of victory in the veda and her relation to durgaa," Zinbun, No. 34(2), pp. 114-117.sarasvatiiembodiment of different darzanas: the various parts of her body are formed from different darzanas in zriiharSa's naiSadhacarita 10.87. (D.N. Lorenzen, 1991, The kaapaalikas and kaalaamukhas, p. 82 with n. 40.sarasvatiiparaa, the highest goddess in the trika tradition, is related to the brahmanical goddess sarasvatii. A. Sanderson, 1990, "The visualization of the deities of the trika," in L'Image divine: cult et me'ditation dans l'hindouisme, E'tudes rassemble'es par A. Padoux, Paris, pp. 43-51. (Judit Toerzsoek, 2000, "Tantric Goddesses and their Supernatural Powers in the trika of Kashmir (bhedatraya in the siddhayogezvariimata)," Rivista degli Studi Orientali, LXXIII, p. 133, n. 8.)sarasvatiia tiirtha recommended for the zraaddha. viSNu smRti 85.27 yatra kva cana sarasvatyaaM vizeSataH.sarasvatiia tiirtha. mbh 3.82.59 sarasvatiiM samaasaadya tarpayet pitRdevataaH / saarasvateSu lokeSu modate naatra samzayaH /59/ (tiirthayaatraa)sarasvatiia tiirtha. mbh 3.88.2ab; 9.sarasvatiia tiirtha. mbh 3.129.20-21. here devarSis, RSis, raajarSis performed the saarasvatasattra. yudhiSThira's tiirthayaatraa.sarasvatiia tiirtha in gayaa. agni puraaNa 116.32cd-33 sarvaan pitRRMs taarayec ca sarasvatyaaM ca piNDadaH /32/ saMdhyaam upaasya saayaahne named deviiM sarasvatiim / trisaMdhyaakRd bhaved vipro vedavedaangapaaragaH /33/ (gayaayaatraavidhi)sarasvatiia tiirtha in gayaa. garuDa puraaNa 1.83.13ab gaayatriiM praatar utthaaya yas tu pazyati maanavaH /11/ saMdhyaaM kRtvaa prayatnena sarvavedaphalaM labhet / saavitriiM caiva madhyaahne dRSTvaa yajnaphalaM labhet /12/ sarasvatiiM ca saayaahne dRSTvaa daanaphalaM labhet / (gayaamaahaatmya)sarasvatiia tiirtha in gayaa. garuDa puraaNa 1.83.32-33 gaayatre caiva saavitre tiirthe saarasvate tathaa / snaanasaMdhyaatarpaNakRc chraaddhii caikottaraM zatam /32/ pitRRNaaM tu kulaM brahmalokaM nayati maanavaH / brahmayoniM vinirgacchet prayataH pitRmaanasaH /33/ (gayaamaahaatmya)sarasvatiia description/dhyaana of sarasvatii. bhaviSya puraaNa 2.2.20.155 svasthaaM sarasvatiiM dhyaayed varadaabhayadaayiniim / piitavastraM sumukuTaaM devagandharvasevitaam /155/ (taDaagaadividhi)sarasvatiia description/dhyaana of sarasvatii. brahmavaivarta puraaNa 2.4.46-48 sarasvatiiM zuklavarnaaM sasmitaaM sumanoharaam / koTicandraprabhaajuSTapuSTazriiyuktavigrahaam /46/ vahnizuddhaaM zukaadhaanaaM sasmitaaM sumanoharaam / ratnasaarendrakhacitavarabhuuSaNabhuuSitaam /47/ supuujitaaM suragaNair brahmaviSNuzivaadibhiH / vande bhaktyaa vanditaaM taaM muniindramanumaanavaiH /48/ (sarasvatiipuujaa)sarasvatiia description/dhyaana of sarasvatii. deviibhaagavata puraaNa 9.4.45cd-48ab sarasvatiiM zuklavarNaaM sasmitaaM sumanoharaam / koTicandraprabhaamuSTapuSTazriiyuktavigrahaam / vahnizuddhaaM zukadhaanaaM viiNaapustakadhaariNiim / ratnasaarendranirmaaNanavabhuuSaNabhuuSitaam / supuujitaaM suragaNair brahmaviSNuzivaadibhiH / vande bhaktyaa vanditaaM ca muniindramanumaanavaiH // (sarasvatiipuujaa)sarasvatiia description/dhyaana of sarasvatii in the evening saMdhyopaasana. deviibhaagavata puraaNa 11.20.36cd-40 vRddhaaM sarasvatiiM deviiM kRSNaangiiM kRSNavaasasam /36/ zankhacakragadaapadmahastaaM garuDavaahanaam / naanaaratnalasadbhuuSaaM kvaNanmanjiiramekhalaam /37/ anarghyaratnamukuTaaM taarahaaravaliiyutaam / taaTankabaddhamaaNikyakaantizobhikapolakaam /38/ piitaambaradharaaM deviiM saccidaanandaruupiNiim / saamavedena sahitaaM saMyutaaM sattvavartmanaa /39/ vyavasthitaaM ca svarloke adityapathagaaminii / aavaahayaamy ahaM deviim aayaantiiM suuryamaNDalaat /40/ (saMdhyopaasana in the evening)sarasvatiia description/dhyaana of sarasvatii. naarada puraaNa 1.27.57 dhyeyaa saa ca sarasvatii bhagavatii piitaambaraalaMkRtaa zyaamaa zyaamatanur jaroparilasadgaatraancitaa vaiSNavii / taarkSyasthaa maNinuupuraangadalasadgraiveyabhuuSojjvalaa hastaalaMkRtazankhacakrasugadaapadmaa zriyai caastu naH /57/ (saMdhyopaasana)sarasvatiiworshipped in gayaa. garuDa puraaNa 1.86.24 vidyaaM sarasvatiiM praarcya lakSmiiM saMpuujya ca zriyam / garuDaM ca samabhyarcya vighanavRndaat pramucyate /24/ (gayaamaahaatmya)sarasvatiiher stotra: mbh 9.41.29-31.sarasvatiisarasvatii is a zakti of viSNu. garuDa puraaNa 1.7.7cd viSNuzaktyaaH sarasvatyaaH puujaaM zRNu zubhapradaam /7/ (sarasvatiipuujaa)sarasvatiian enumeration of her eight zaktis. garuDa puraaNa 1.7.9 zraddhaa RddhiH kalaa medhaa tuSTiH puSTiH prabhaa matiH / oM hriiMkaaraadya namo'ntaaz ca sarasvatyaaz ca zaktayaH // (sarasvatiipuujaa)sarasvatiibrahmavaivarta puraaNa 2.4: sarasvatyaaH mantraH puujaa kavacaM ca.sarasvatiishe is called maatangii in kaamaakhyaa. kaalikaa puraaNa 62.96cd-97 lakSmiiH sarasvatii devyau devyaaH saMge vyavasthite /96/ lalitaakhyaabhaval lakSmiir maatangii tu sarasvatii.sarasvatiipadma puraaNa 3.32.31.sarasvatiiworshipped at an udumbara tree on the day of yamadviitiiyaavrata. skanda puraaNa 2.4.11.6cd-9ab audumbarataruM gatvaa kRtvaa maNDalam uttamam /6/ padmam aSTadalaM kRtvaa tasminn audumbare zubhe / vidhiM viSNuM ca rudraM ca varadaaM ca sarasvatiim /7/ viiNaaputakasaMyuktaaM puujayet svasthamaanasaH / candanaagarukastuuriikunkumair dvijasattama /8/ puSpair dhuupaiz ca naivedyair naarikelaphalaadibhiH / (yamadvitiiyaavrata)sarasvatiiviSNu, ziva, brahmaa, candra, suurya, dikpaalas/digiizas, the azvins/naasatyas, sarasvatii, braahmaNas, cows and gurus are worshipped in the karNavedha. viSNudharmottara puraaNa 2.52.78cd-80a puurvaahNe puujanaM kRtvaa kezavasya harasya ca /78/ brahmaNaz candrasuuryaabhyaaM digiizaanaaM tathaiva ca naasatyayoH sarasvatyaa braahmaNaanaaM gavaaM tathaa /79/ guruuNaaM ... //sarasvatiiziva puraaNa 1.12.9 sarasvatii nadii puNyaa proktaa SaSTimukhaa tathaa / tattiire vaset praajnaH kramaad brahmapadaM labhet //sarasvatiiziva puraaNa 1.12.17cd-18ab sarasvatii ca pampaa ca kanyaa zvetanadii zubhaa /17/ etaasaaM tiiravaasena indralokam avaapnuyaat.sarasvatiiin the dharmaaraNya, its maahaatmya. skanda puraaNa 3.2.25. In the dharmaaraNyamaahaatmya.sarasvatiiin lohaayaSTikaa, sarasvatyaakhyamokSatiirtha, txt. skanda puraaNa 3.2.28. In the dharmaaraNyamaahaatmya.sarasvatii-aruNaasaMgamaa tiirtha. mbh 3.131-132.sarasvatii-aruNaasaMgamaa tiirtha. padma puraaNa 3.27.41-43ab.sarasvatiikalpatxt. BodhGZS 3.6 [303-304]; HirGZS 1.6.12 [82,12-83,2].sarasvatiimaahaatmyatxt. padma puraaNa 1.18.sarasvatiipuujaasee saarasvatavrata.sarasvatiipuujaatxt. agni puraaNa 21.sarasvatiipuujaatxt. brahmavaivarta puraaNa 2.4.sarasvatiipuujaatxt. deviibhaagavata puraaNa 9.4.32-52.sarasvatiipuujaatxt. deviibhaagavata puraaNa 9.38.81d-82. jyeSTha, kRSNa, caturdazii. (tithivrata)sarasvatiipuujaatxt. garuDa puraaNa 1.7.7cd-11. (v)sarasvatiipuujaa*saptamii, worship of sarasvatii, txt. and vidhi. viSNudharmottara puraaNa 3.221.63cd-64ab gangaaM saptaprakaaraaM ca tathaa deviiM sarasvatiim /64/ saptayajnaan avaapnoti naraH saMpuujayan dhruvam / (tithivrata)sarasvatiipuujaa*navamii, worship of sarasvatii, txt. and vidhi. viSNudharmottara puraaNa 3.221.73cd vidyaam aapnotivipulaaM puujayitvaa sarasvatiim /73/ vidyaakaamas tu kurviita tadaa (navamyaam) pustakapuujanam / (tithivrata)sarasvatiipuujaavidhi. garuDa puraaNa 1.7.7cd-11 viSNuzaktyaaH sarasvatyaaH puujaaM zRNu zubhapradaam /7/ oM hriiM sarasvatyai namaH / oM hraaM hRdayaaya namaH / oM hriiM zirase namaH / oM hruuM zikhaayai namaH / oM hraiM kavacaaya namaH / oM hrauM netratrayaaya namaH / oM hraH astraaya namaH /8/ zraddhaa RddhiH kalaa medhaa tuSTiH puSTiH pabhaa matiH / oM hriiMkaaraadyaa namo'ntaaz ca sarasvatyaaz ca zaktayaH /9/ oM kSetrapaalaaya namaH / oM gurubhyo namaH / oM paramagubhyo namaH /10/ padmasthaayaaH sarasvatyaa aasanaadyaM prakalpayet /sarasvatiisaagarasaMgamaa tiirtha. mbh 3.80.79-80.sarasvatiisaagarasaMgamaa tiirtha. padma puraaNa 3.24.10-12.sarasvatiisaMgamaa tiirtha. mbh 3.80.130-133.sarasvatiisaMgamaa tiirtha. padma puraaNa 3.25.32-35. tiirtha:tithi caitra, zukla, caturdazii.sarasvatiitiiramaahaatmya padma puraaNa 1.31.sarasvatiivilaasaSusan Oleksiw, 1982, "The Role of the sarasvatiivilaasa in the Development of Modern Hindu Law: the case of disqualified heirs," WZKS 26, pp. 47-58.sarasvatiiyamunaasaMgama varaaha puraaNa 172: maahaatmya, mahaanaamabraahmaNasyaakhyaana (brahmin). tiirtha.sarasyaan epithet of rudra. TS 4.5.7.1 i namaH suudyaaya ca sarasyaaya ca /i/ (zatarudriya)saraTbee tore the thigh of the horse. TS 5.3.12.2 saraD Dha vaa azvasya sakthy aavRhat tad devaaz catuSTomenaiva pratyadadhur yac catuSToma stomo bhavaty azvasya sarvatvaaya.sarayuuas a river ruled by Mercury. bRhatsaMhitaa 16.15ab lohityaH sindhunadaH sarayuur gaambhiirikaa rathaakhyaa ca /sarayuuviSNusmRti 85.sarayuutiire. for the performance of the zraaddha, tiirtha.sarayuugandhamaadanasthasarayuunadiiraamanaathamaahaatmya skanda puraaNa 3.1.42.sarayuughargharaanadyoH saMgame snaanamaahaatmya skanda puraaNa 2.8.6. In the ayodhyaamaahaatmya.sarayuuvarNanaskanda puraaNa 2.8.10. In the ayodhyaamaahaatmya.sardigRdibibl. R. P. Das, 1998, "Sanskrit sardigRdi-," AO 51, pp. 303-307 (a word which appears in a mantra used at the time of the ritual coitus of the first queen in the azvamedha).sargasee pancakRtya of ziva.sargasee sRSTi.sargadeviibhaagavata puraaNa 3.7. sargaby viSNu. padma puraaNa 6.229.1-31.sariisRpautpatti. JB 2.228 [257,22-23]. (caaturmaasya as an ekaaha)sariisRpathe brahmacaarin takes a daNDa for killing sariisRpas. BharGS 2.22 [55.10-11] daNDam aadatte loke vedaayaasmi dviSato vadhaaya sapatnaaJ chvaapadaan sariisRpaan hastinaz ceti.sariisRpaa devataa worshipped in the vaizvadeva, in the vaastumadhya. BodhGS 2.8.33 vastumadhye(>vaastumadhye?) vaastoSpataye svaahaa pRthivyai svaahaa, antarikSaaya svaahaa dive svaahaa suuryaaya svaahaa candramase svaahaa nakSatrebhyas svaahaa adbhyas svaahaa oSadhiibhyas svaahaa vanaspatibhyas svaahaa caraacarebhyas svaahaa, pariplavebhyas svaahaa sariisRpebhyas svaahaa dezebhyas svaahaa kaalebhyas svaahaa lokebhyas svaahaa devebhyas svaahaa RSibhyas svaahaa vasubhyas svaahaa rudrebhyas svaahaa aadityebhyas svaahaa indraaya svaahaa, bRhaspataye svaahaa prajaapataye svaahaa brahmaNe svaahaa /33/sarita devataa worshipped by offering matsyas and piSTabhakSyas in the rangadaivatapuujana. naaTyazaastra 3.43 matsyaiz ca piSTabhakSyaiz ca saagaraan saritas tathaa / saMpuujya varuNaM caapi daatavyaM ghRtapaayasam /43/sarjaa tree: Vatica robusta. hemaadri, CVCM, vrata 21 [403,13] azvakarNaH sarjaH. = zaala.sarjadecoction of barks of sarja, etc. is used as pariSecana to pacify ziitapuutanaa. suzruta saMhitaa, uttaratantra, 34.5 rohiNiisarjakhadirapalaazakakubhatvacaH / niSkvaathya tasmin niSkvaathe sakSiiraM vipacet ghRtam /5/sarjaone of the trees recommended as a tree of a pratimaa for the zuudras. bRhatsaMhitaa 58.6 tindukakesarasarjaarjunaamrazaalaaz ca zuudraaNaam /6/sarjakanandapaNDita on viSNu smRti 79.17 [193,1-2] sarjakaH arjunaH/sarjakaa plant to be avoided in the zraaddha. viSNu smRti 79.17-18 pippaliimukundakabhuustRNazigrusarSapasurasaasarjakasuvarcalakuuzmaaNDaalaabuvaartaakapaalakyopodakiitaNDuliiyakakusumbhapiNDaalukamahiSiikSiiraaNi varjayet /17/ raajamaaSamasuuraparyuSitakRtalavaNaani ca /18/sarjaniryaasasee sarjarasa.sarjaniryaasaused for the dhuupa. vaamana puraaNa 16.35c tadvad aazvayuje maasi upavaasii jitendriyaH /34/ navamyaaM gomayasnaanaM kuryaat puujaaM tu pankajaiH / dhuupayet sarjaniryaasair naivedyaM madhumodakaiH /35/ (dvaadazamaasazivapuujaa* (2))sarjaniryaasaused for the dhuupa. vaamana puraaNa 16.54c vaizaakhe snaanam uditaM sugandhakusumaambhasaa /53/ puujanaM zaMkarasyoktaM cuutamanjaribhir vibhoH / dhuupaH sarjasya niryaaso naivedyaM saphalaM ghRtam /54/ (dvaadazamaasazivapuujaa* (9))sarjarasaDalhaNa on suzruta saMhitaa, uttaratantra 31.4: sarjaraso raalaH.sarjarasaused for abhyanjana in the revatiipratiSedha. suzruta saMhitaa, uttaratantra 31.4 tailam abhyanjane kaaryaM kuSThe sarjarase 'pi ca / palankaSaayaaM nalade tathaa girikadambake /4/sarjarasaused to make a taila for a boy suffering from puutanaa. suzruta saMhitaa, uttaratantra 32.4 vacaa vayaHsthaa golomii haritaalaM manaHzilaa / kuSThaM sarjarasaz caiva tailaarthe varga iSyate /4/sarjarasaused to make taila to be used for the abhyanjana of a boy possessed by andhapuutanaa. suzruta saMhitaa, uttaratantra, 33.3cd-4ab suraa sauviirakaM kuSThaM haritaalaM manaHzilaa /3/ tathaa sarjarasaz caiva tailaartham upadizyate /sarjarasaused for the uddhuupana for a boy suffering from mukhamaNDikaa. suzruta saMhitaa, uttaratantra 35.6ab vacaa sarjarasaH kuSThaM sarpiz coddhuupanaM hitam /sarjarasaas havis in a vaziikaraNa of a raajan. manjuzriimuulakalpa 55 [678,2-3] raajavaziikaraNe sarjarasaM juhuyaat / vazo bhavati /sarjarasais smeared on havis in a rite to be released from all paapaavaraNas, from all diseases and all enemies vanish. amoghapaazakalparaaja 44b,2-3 [59,23-28] puurNapancadazyaam ahoraatroSitena bhagavato aaryaavalokitezvarapuujaaM kRtvaa apaamaargasamidhaanaa madhughRtaakaa (2) sarjarasaaktaanaam aSTottaravaaraazata parijapya sahasravaaraa juhuyaat / aatmaanaa naama grahetavyam / sarvapaapaavaraNaani vimucyate / sarvavyaadhayaH sarvarogaad vimucyate / sarvapratyarthikapratyamitraaNi vinazyante / (aahutividhi)sarjarasatogether with ghRta is burned in a rite to obtain twelve graamas. manjuzriimuulakalpa 55 [704,25-27] anenaiva vidhaanena ghRtasarjarasaM dahataa zatasahasraM japet / dvaadaza graamavaraan labhate //sarojaaa devii in puurNazaila/puurNagiri. kaalikaa puraaNa 64.46cd-47 dakSiNe puurNazailaM tu tathaa puurNezvariiM zivaam /46/ puurNanaathaM mahaanaathaM sarojaam atha caNDikaam / puujayed damaniiM deviiM zaantaam api tathaa zivaam /47/ (kaamezvariipuujaa)sarpasee ahijambhana.sarpasee arbuda, a snake.sarpasee asita, a snake.sarpasee kalmaaSagriiva, a snake.sarpasee naaga.sarpasee pRdaaku, a snake.sarpasee sarpaaNaam adhipati.sarpasee sarpabali.sarpasee sarparaaja.sarpasee serpent.sarpasee serpent worship.sarpasee snake.sarpasee svaja, a snake.sarpasee tirazcaraaji, a snake.sarpasee viSabhaiSajya.sarpasee zvitra, a snake.sarpaof three kinds: those on pRthivii, in the antarikSa and in div. KS 16.15 [238,12-13] namo astu sarpebhyo ye ke ca pRthivyaam adhi / ye antarikSe ye divi tebhyas sarpebhyo namaH //sarpaof three kinds: those on pRthivii, in the antarikSa and in div. MS 2.7.15 [97,1-2] namo astu sarpebhyo ye ke ca pRthiviim anu / ye antarikSe ye divi tebhyaH sarpebhyo namaH // sarpaof three kinds: those on pRthivii, in the antarikSa and in div. TS 4.2.8.3g namo astu sarpebhyo ye ke ca pRthiviim anu / ye antarikSe ye divi tebhyaH sarpebhyo namaH // sarpaof three kinds: those on pRthivii, in the antarikSa and in div. VS 13.6 namo astu sarpebhyo ye ke ca pRthiviim anu / ye antarikSe ye divi tebhyaH sarpebhyo namaH /6/ VS 13.7-8 yaa iSavo yaatudhaanaanaaM ye vaa vanaspatiiMr anu / ye vaavaTeSu zerate tebhyaH sarpebhyo namaH /7/ ye vaamii rocane divo ye vaa suuryasya razmiSu / yeSaam apsu sadas kRtaM tebhyaH sarpebhyo namaH // sarpaof three kinds: paarthiva, aantarikSa and divya. BharGS 2.1 [30,16-31,6] astamita [30,16] aaditye 'ntaraagaare 'gnim upasamaadhaaya jayaabhyaataanaan raaSTrabhRta iti hutvaakSatadhaanaanaaM caakSatasaktuunaaM ca samavadaayaabhighaarya juhoty aagneyaaya paaNDaraaya paarthivaanaam adhipataye svaaheti prathamaam aahutiM juhoti / zvetaaya vaayavyaayaantarikSaaNaam adhipataye svaaheti dvitiiyaam abhibhuve suuryaaya divyaanaam adhipataye svaaheti tRtiiyaam / (zravaNaakarma)sarpaof three kinds: paarthiva, aantarikSa and divya. ParGS 2.14.9, 12, 14, 16 ghRtaaktaan saktuun sarpebhyo juhoti /8/ aagneyapaaNDupaarthivaanaaM sarpaaNaam adhipataye svaahaa zvetavaayavaantarikSaaNaaM sarpaaNaam adhipataye svaahaabhibhuuHsauryadivyaanaaM sarpaaNaam adhipataye svaaheti /9/ ... aagneyapaaNDupaarthivaanaaM sarpaaNaam adhipate 'vanenikSva zvetavaayavaantarikSaaNaaM sarpaaNaam adhipate 'vanenikSvaabhibhuuHsauryadivyaanaaM sarpaaNaam adhipate 'vanenikSveti /12/ ... aagneyapaaNDupaarthivaanaaM sarpaaNaam adhipata eSa te baliH zvetavaayavaantarikSaaNaaM sarpaaNaam adhipata eSa te balir abhibhuuHsauryadivyaanaaM sarpaaNaam adhipata eSa te balir iti /14/ ... aagneyapaaNDupaarthivaanaaM sarpaaNaam adhipate pralikhasva zvetavaayavaantarikSaaNaaM sarpaaNaam adhipate pralikhasvaabhibhuuHsauryadivyaanaaM sarpaaNaam adhipate pralikhasveti /16/sarpaof three kinds: cf. TB 5.1.1.5-6 idaM sarpebhyo havir astu juSTam (/ aazreSaa yeSaam anuyanti cetaH /5/ ye antarikSaM pRthiviiM kSiyanti te naH sarpaaso havam aagamiSThaaH //sarpaof four kinds: divya, aantarikSa, dizya and paarthiva. ZankhGS 4.15.4-16 divyaanaaM sarpaaNaam adhipataye svaahaa divyebhyaH sarpebhyaH svaaheti /4/ uttareNaagniM praagagreSu naveSu kuzeSuudakumbhaM navaM pratiSThaapya /5/ divyaanaaM sarpaaNaam adhipatir avaneniktaaM divyaaH sarpaa ava nenijataam ity apo ninayati /6/ divyaanaaM sarpaaNaam adhipatiH pralikhataaM divyaaH sarpaaH pralikhantaam iti phaNena ceSTayati /7/ divyaanaaM sarpaaNaam adhipatiH pralimpataaM divyaaH sarpaaH pralimpantaam iti varNakasya maatraa ninayati /8/ divyaanaaM sarpaaNaam adhipatir aabadhniitaaM divyaaH sarpaa aabadhnataam iti sumanasa upaharati /9/ divyaanaaM sarpaaNaam adhipatir aachaadayataaM divyaaH sarpaa aachaadayantaam iti suutratantum upaharati /10/ divyaanaaM sarpaaNaam adhipatir aanktaaM divyaaH sarpaa aanjataam iti kuzataruNenopaghaatam aanjanasya karoti /11/ divyaanaaM sarpaaNaam adhipatir iikSataaM divyaaH sarpaa iikSantaam ity aadarzenekSayati /12/ divyaanaaM sarpaaNaam adhipata eSa te balir divyaaH sarpaa eSa vo balir iti balim upaharati /13/ evam aantarikSaaNaam /14/ dizyaanaam /15/ paarthivaanaam iti /16/ (zravaNaakarma)sarpaof four kinds: paarthiva, aantarikSya, divya and dizya. AzvGS 2.1.9 kalazaat saktuunaaM darviiM puurayitvaa praag upaniSkramya zucau deze 'po 'vaniniiya sarpadevajanebhyaH svaaheti hutvaa namaskaroti ye sarpaaH paarthivaa ya aantarikSyaa ye divyaa ye dizyaas tebhya imaM balim aahaarSaM tebhya imaM balim upaakaromi iti /9/ (zravaNaakarma)sarpaof four kinds: divya, aantarikSa, paarthiva and dizya. KausGS 4.2.3 ... `divyaanaaM sarpaaNaam adhipatir iikSataam' `divyaaH sarpaa iikSantaam' ity aadarzenekSayati / evam aantarikSaaNaaM paarthivaanaaM divyaanaaM(>dizyaanaaM?) tris trir uccaistaraaM niicaistaraaM ... . (zravaNaakarma)sarpaof four kinds: paarthiva, aantarikSa, divya and dizya. ApGS 7.18.10 pariSecanaantaM kRtvaa vaagyatas saMbhaaraan aadaaya praaciim udiiciiM vaa dizam upaniSkramya sthaNDilaM kalpayitvaa tatra praaciir udiiciiz ca tisras tisro lekhaa likhitvaadbhir upaniniiya taasuuttarayaa (mantrapaaTha 2.17.8: namo astu sarpebhyo ye paarthivaa ya aantarikSyaa ye divyaa ye dizyaaH / tebhya imaM baliM hariSyaami tebhya imaM balim ahaarSam /8/) saktuun nivapati /10/ (zravaNaakarma)sarpaof four kinds: paarthiva, aantarikSa, divya and dizya (sarpaanaam is to be added). HirGS 2.6.4 darvyaam upastiiryaiteSaam evaannaanaaM samavadaaya sarpirmizrasya juhoti namo 'gnaye paarthivaaya paarthivaanaam adhipataye svaahaa / namo vaayave vibhumata aantarikSaaNaam adhipataye svaahaa / namaH suuryaaya rohitaaya divyaanaam adhipataye svaahaa / namo viSNave gauraaya dizyaanaam adhipataye svaaheti ... /4/ (zravaNaakarma)sarpaof four kinds: paarthiva, aantarikSa, divya and dizya. HirGS 2.6.5 udakumbhaM darbhamuSTiM caadaaya praaGmukho niSkramya praaco darbhaan saMstiirya teSu caturo baliin harati ye paarthivaaH sarvaa tebhya imaM baliM haraami / ya aantarikSaa ye divyaa ye dizyaa ity ... // (zravaNaakarma)sarpathose who abide in various places. KS 16.15 [238,14-17] yeSu vaa yaatudhaanaa ye vaa vanaspatiiMr anu / ye 'vaTeSu zerate tebhyas sarpebhyo namaH // ye vaado rocane divo ye vaa suuryasya razmiSu / ye 'psu sadaaMsi cakrire tebhyas sarpebhyo namaH //sarpathose who abide in various places. MS 2.7.15 [97,3-6] ya iSavo yaatudhaanaanaaM ye vanaspatiinaam / ye 'vaTeSu zerate tebhyaH sarpebhyo namaH // ye amii rocane divo ye vaa suuryasya razmiSu / ye apsu SadaaMsi cakrire tebhyaH sarpebhyo namaH //sarpathose who abide in various places. TS 4.2.8.3h-i ye 'do rocane divo ye vaa suuryasya razmiSu / yeSaam apsu sadaH kRtaM tebhyaH sarpebhyo namaH // yaa iSavo yaatudhaanaanaaM ye vaa vanaspatiiMr anu / ye vaavaTeSu zerate tebhyaH sarpebhyo namaH //sarpathose who abide in various places. VS 13.7-8 yaa iSavo yaatudhaanaanaaM ye vaa vanaspatiiMr anu / ye vaavaTeSu zerate tebhyaH sarpebhyo namaH /7/ ye vaamii rocane divo ye vaa suuryasya razmiSu / yeSaam apsu sadas kRtaM tebhyaH sarpebhyo namaH // sarpathose who abide in the six directions. TS 5.5.10.1-3 samaacii naamaasi praacii dik tasyaas te 'gnir adhipatir asito rakSitaa yaz caadhipatir yaz ca goptaa taabhyaaM namas tau no mRDayataaM te yaM dviSmo yaz ca no dveSTi taM vaaM jambhe dadhaamy ojasvinii naamaasi dakSiNaa dik tasyaas ta indro 'dhipatiH pRdaakuH, praacii naamaasi pratiicii dik tasyaas te /1/ somo 'dhipatiH svajo, 'vasthaavaa naamaasy udiicii dik tasyaas te varuNo 'dhipatis tirzcaraajir, adhipatnii naamaasi bRhatii dik tasyaas te bRhaspatir adhipatiH zvitro, vazinii naamaasiiyaM dik tasyaas te yamo 'dhipatiH kalmaaSagriivo rakSitaa yaz caadhipatir yaz ca goptaa taabhyaaM namas tau no mRDayataaM te yaM dviSmo yaz ca /2/ no dveSTi taM vaaM jambhe dadhaami.sarpathe head of a serpent is placed in the citi or a mantra namo astu sarpebhyaH is recited. Kane 2: 1251.sarpapratimaa of sarpa representing raahu is used in the zaanti of the grahaNa. Kane 5: 766.sarpaknows oSadhi. AV 8.7.23c varaaho veda viirudhaM nakulo veda bheSajiim / sarpo gandharvaa yaa vidus taa asmaa avase huve //sarpaseven in number are regarded as vaaruNiis. ZankhGS 4.18.1 apa zveta padaa jahi puurveNa caapareNa ca / sapta ca vaaruNiir imaaH sarvaaz ca raajabaandhavaiH svaahaa / (pratyavarohaNa)sarpaseven in number are regarded as vaaruNii. AzvGS 2.3.3 nivezanaM punar naviikRtya lepanastaraNopastaraNair astamite paayasasya juhuyuH apa zveta padaa jahi puurveNa caapareNa ca / sapta vaaruNiir imaaH sarvaaz ca raajabaandhaviiH svaahaa / na vai zvetaz caabhyaagaare 'hir jaghaana kiM cana / zvetaaya vaidaarvaaya namaH svaahaa iti /3/ (pratyavarohaNa)sarpaseven in number are regarded as vaaruNii. KausGS 4.4.9 ... apa zveta padaa jahi puurveNa caapareNa ca / sapta ca vaaruNiir imaas sarvaaz ca raajabaandhavaiH svaahaa // ... . (aagrahaayaNiikarma)sarpaseven in number are regardes as vaaruNii. ParGS 2.14.3-5 ... aajyaahutii juhoti /3/ apa zveta padaa jahi puurveNa caapareNa ca / sapta ca vaaruNiir imaaH prajaaH sarvaaz ca raajabaandhavaiH svaahaa /4/ na vai zvetasyaadhyaacaare 'hir dadarza kaMcana / zvetaaya vaidarvyaaya namaH svaaheti /5/ (zravaNaakarma)sarpaas praajaapatya. AzvGS 2.3.5 abhayaM naH praajaapatyebhyo bhuuyaad ity agnim iikSamaaNo japati /5/ (pratyavarohaNa) According to Oldenberg's note hereon, for the reason that the serpents are the children of kazyapa (i.e. prajaapati) and kadruu; see mahaabhaarata 1.1074ff.)sarpaa description/dhyaana of sarpa. HirGZS 1.5.3 [52.10-12] sarpo raktas trinetraz ca dvibhujaH piitavaktrakaH / phalakaasidharas tiikSMo divyaabharaNabhuuSitaH // evaM dhyaatvaa tato 'bhyarcya homakarma samaarabhet / (aazleSaajananazaanti)sarpaworshipped in the agnihotra, vaizvadeva. MS 1.8.5 [121,15-122,1] yo vaa agnihotrasya vaizvadevaM vedaaghaatuka enaM pazupatir bhavaty aghaatuko 'sya pazupatiH pazuun praaG aasiino juhoti devaaMs tena priiNaati hutvoJziMSati pazuun eva yajamaanaayoJziMSaty udaGG uddizati rudraM tena niravadayate dakSinato nimaarSTy oSadhiiz ca tena pitRRMz ca priiNaati praaznaati manuSyaaMs tena priiNaaty angulyaa praaznaati yad attvaaya na dato gamayed yad dato gamayet sarpaa enaM ghaatukaaH syuH sarvaan eva zamayaty ahiMsaayai //. (bibl. Bodewitz 1976, agnihotra, p. 100.)sarpaworshipped in the agnihotra, vaizvadeva. GB 1.3.12 [79,14-80,2] ... yad aprakSaalitayodakaM srucaa nyanaiSaM sarpetarajanaaMs tenaipraiSaM yat prakSaalitayaa sarvapuNyajanaaMs tena ... /12/ (Bodewitz 1976, agnihotra, p. 103.)sarpaworshipped in the agnihotra, vaizvadeva. ManZS 1.6.8.48 anirmRSTaayaam aasicya sarpaan pipiilikaaH priiNaami sarpapipiilikaabhyaH svaaheti praagudiiciis trir apo niHsaarayati //sarpaworshipped in the agnihotra, vaizvadeva. VarZS 1.5.3.46 nirasya lepaM paristaraNaiH srucaM prakSaalyotkaraM pradaaya puurayitvaa praagudiiciim utsincati sarpaan pipiilikaaH priiNaati sarpebhyaH pipiilikaabhyaz ca svaaheti /46/sarpaworshipped in the agnihotra, vaizvadeva. BharZS 6.13.10 upaniSkramyaagnihotrahavaNiiM maarjayitvaa barhiSi lepaM nimaarSTi /9/ adbhiH srucaM puurayitvaa praaG ninayati sarpebhyas tvaa sarpaan jinva iti prathamam / sarpaan pipiilikaan jinva iti dvitiiyam / sarpetarajanaan jinva iti tRtiiyam /10/sarpaworshipped in the agnihotra, vaizvadeva. ApZS 6.12.4 adbhiH srucaM puurayitvaa sarpebhyas tvaa sarpaan jinveti pratidizaM vyutsicya sarpaan pipiilikaa jinva sarpetarajanaan jinva sarpadevajanaan jinveti tisraH sruca utsicya caturthiiM puurayitvaa pRthivyaam amRtaM juhomi svaahety apareNaahavaniiyaM niniiya zeSaM patnyaa anjalau gRhebhyas tvaa gRhaan jiveti /4/sarpaworshipped in the agnihotra, vaizvadeva. HirZS 3.7.19 [353-354] srucam adbhiH puurayitvaa sarpebhyas tvaa sarpaan jinveti vidhukSati / / puurayitvaa sarvaan pipiilikaaJ jinvety apa utsincati / sarpadevajanaan jinveti dvitiiyaaM.sarpaworshipped in the agnihotra, vaisvadeva. VaikhZS 2.6 [26.2] taam agnihotrahavaNiiM niSTapya punas toyaiH saMzodhya punar adbhiH puurayitvaa sarpebhyas tvaa sarpaaN jinveti puurvasyaaM saMsraavyaakSitam asiiti vedimadhye gRhebhyas tvaa gRhaaN jinveti patnyanjalau ca / sapta RSiin priiNiihiity uttareNa gaarhapatyam apaaM zeSaM visRjet /sarpaworshipped in the agnihotra, vaizvadeva. VaitS 7.22b, c aprakSaalitayodakaM srucaa ninayati sarpetarajanaan iti / barhiSaa prakSaalya sarpapuNyajanaan iti dvitiiyam /sarpaworshipped by offering karambha prepared in aajya to sarpas and aazreSaas. TB 3.1.4.7 devaasuraaH saMyattaa aasan / te devaaH sarpebhya aazreSaabhya aajye karambhaM niravapan / taan etaabhir eva devataabhir upaanayan / etaabhir ha vai devataabhir dviSantaM bhraatRvyam upanayati / ya etena haviSaa yajate / ya u cainad evaM veda / (nakSatreSTi)sarpaworshipped in the vaizvadeva, to the east of the fire. BodhGS 2.8.12 agreNaagniM kadruvai naagamaatre svaahaa sarpebhyas svaahaa iti /12/sarpaworshipped by a mantra not to injure us. GobhGS 3.7.21 ... yaaM saMdhaaM samadhatta (yuuyaM saptarSibhiH saha / taaM sarpaa maatyakraamiSTa namo vo astu maa no hiMziSTa (mantrabraahmaNa 2.1.7)) iti ca /21/ (zravaNaakarma)sarpaworshipped by offering saktus and water in the zravaNaakarma. ParGS 2.14.18 saktuzeSaM sthaNDile nyupyodapaatreNopaniniiyopatiSThate namo 'stu sarpebhya iti tisRbhiH /18/sarpaworshipped by offering saktus from the zraavaNii to aagrahaayaNii. ParGS 2.14.22 anuguptam etaM saktuzeSaM nidhaaya tato 'stamite 'stamite 'gniM paricarya darvyopaghaataM saktuun sarpebhyo baliM hared aagrahaayaNyaaH /22/ (zravaNaakarma)sarpaworshipped by offering blood of the sacrificed animal. AzvGS 4.8.27-28 uttarato 'gner darbhaviitaasu kuzasuunaasu vaa zoNitaM ninayec chvaasiniir ghoSiniir vicinvatiiH samaznutiiH sarpaa etad vo 'tra tad dharadhvam iti /27/ athodaGG aavRtya zvaasiniir dhoSiNiir vicinvatiiH samaznutiiH sarpaa etad vo 'tra tad dharadhvam iti sarpebhyo yat tatraasRg uuvadhyaM vaavasrutaM bhavati tad dharanti sarpaaH /28/ (zuulagava)sarpaaavaahanamantra of sarpas as the adhidevataa of raahu. AzvGPZ 2.6 [156.25-26] akSasuutradharaan kuNDalaakaarapucchayuktaan ekabhogaan striibhoogaan bhiiSaNaakaaraan raahvadhidaivataan sarpaa25n aavaahayaami /sarpameans to protect from sarpas, see pariSecana: of the house to protect from sarpas.sarpaa Rc to expel sarpabhaya. AV 12.1.46 yas te sarpo vRzcikas tRSTadaMzmaa hemantajabdho bhRmalo guhaa zaye / krimir jinvat pRthivi yad yad ejati praavRSi / tan naH sarpan mopasRpad yac chivaM tena no mRDa //sarpaa device to avoid sarpabhaya. TS 6.1.10.4 yad anupagrathya hanyaad dandazuukaas taaM samaaM sarpaaH syur idam ahaM sarpaaNaaM dandazuukaanaaM griivaa upagrathnaamiity aahaadandazuukaas taaM samaaM sarpaa bhavanti. (agniSToma, somakrayaNa)sarpaa device to ward off sarpabhaya. ZB 4.4.5.3. (avabhRtha)sarpaa rite to ward off sarpabhaya. cf. BaudhZS 17.18 [298,8-10] tad etal laukyaM pautriiyaM pazavyaM sattraM ya etad upayanti naitaan sarpaa hiMsanti // (sarpasattra)sarpaa rite to ward off sarpabhaya. KauzS 50.17-22 yuktayor maa no devaa yas te sarpa iti (AV 6.56, AV 11.2) zayanazaalorvaraaH parilikhati /17/ tRNaani yugatardmanaa saMpaatavanti dvaare pracRtati /18/ uubadhyaM saMbhinatti /19/ nikhanati /20/ aadadhaati /21/ apaamaargaprasuunaan kudriiciizaphaan paraaciinamuulaan /22/sarpaworshipped when the site of the house is rubbed toward the north with a zamiizaakhaa. ManGS 2.11.10 zamiizaakhayaa ca palaazayodancaM triH samunmaarSTi syonaa pRthivi bhaveti dvaabhyaaM sutraamaaNam iti dvaabhyaaM namo astu sarpebhya iti tisRbhiz (MS 2.7.15 [97.1-6]) ca /10/sarpaworshipped. KathGS 26.11 namo astu sarpebhya iti sarpaan (dRSTvaa japati)// In the vivaaha, on the way to the house of the bridegroom. worship of snakes.sarparequest for abhaya from sarpas. GobhGS 3.7.17 pazcaad agner bhuumau nyancau paaNii pratiSThaapya namaH pRthivyai (daMSTraaya vizvabhRn maa te ante riSaama/ saMhataM maa vivadhiir vihataM maabhisaMvadhiiH // (mantrabraahmaNa 2.1.5)) ity etaM mantraM japati /17/sarpaabhaya from serpents on a journey. Rgvidhaana 4.9 (4.2.4) pathisvastyayanaM caitat (RV 10.103) taskarebhyaz caran pathi / bhuutoragapizaacebhyaH sarvebhyaH parirakSati //sarpaworshipped in the vaisvadeva, to the east of the fire. BodhGS 2.8.12 agreNaagniM kadruvai naagamaatre svaahaa sarpebhyas svaahaa iti /12/sarpaa rite to ward off sarpabhaya. Rgvidhaana 4.23.4cd (Rgvidhaana 4.119cd) aayaM gauH (RV 10.189) sarparaajniis tu sarpaan etena baadhate /119/sarpaa rite to ward off sarpabhaya. saamavidhaana 2.3.2 [111,10-15] zankhapuSpiiM sarpasugandhaaM cotthaapya tadahas trivRtaM kaarayen maNim agniM pratiSThaapyaavRtaa hutvaa maNiM nidhaaya caraSaNiidhRtam iti vargeNaabhijuhuyaat sahasrakRtvaH zataavaram / taM maNiM kaNThena zirasaa vaa dhaarayato na sarpabhayaM bhavati / kayaanaayaaM ca sarpasaama sadaa prayunjiita / svasti haasya bhavati /2/ homa.sarpameans to ward off snakes: smokes of burning kaarpaasasaara and nirmoka expells serpents from the place. arthazaastra 2.24.26 kaarpaasasaaraM nirmokaM sarpasya ca samaaharet / na sarpaas tatra tiSThanti dhuumo yatraiSa tiSThati /26/sarpacrossing the roaed by a snake is a bad omen for a bhiSaj who goes to the house of a patient. caraka saMhitaa, indriyasthaana 12.29ab pathacchedo biDaalena zunaa sarpeNa vaa punaH /sarpapadma puraaNa 6.211.25-26. a wicked man became a snake. sa paapo maaravedeze sarpo 'bhuut kaalavigrahaH / dhavakoTaramadhyastho viSajvaalaakaraananaH /25/ sa zuSko dhavavRkSas tu tasya phuutkaaravahininaa / tathaatapanataapena saraso 'pi yathaa hradaH /26/ in the kozalaatiirthamaahaatmya in indraprastha.sarpaamoghapaazakalparaaja 8b,5-6 sRgaalasaviSamapraaNakaaH sarve sarpaa asiiviSa(aaziiviSa)goNaasaaH(gonaasaaH) / ye caanye sa(5)viSapraaNakaaH sarve te antardhaasyanti na prabhaviSyanti kadaa cana / azinii agnidaahaavarSaNaM ca daaruNaM zastraad udakaM kaakhordaM gRhabhraMzanaM zariire prakraamiSyantisarpajihvaa of sarpa is used as the granthi for a boy suffering from mukhamaNDikaa. suzruta saMhitaa, uttaratantra, 35.6cd dhaarayed api jihvaaz ca caaSaciirallisarpajaaH /6/sarpaaH:: aadityaaH, see aadityaaH :: sarpaaH.sarpaaH:: ime lokaaH. ZB 7.4.1.25 atha sarpanaamair upatiSThata / ime vai lokaaH sarpaas te haanen sarveNa sarpanti yad idaM kiM ca, ZB 7.4.1.27 yad v eva sarpanaamair upatiSThate / ime vai lokaaH sarpaa yad dhi kiM ca sarpanty eSv eva tal lokeSu sarpati (agnicayana, hiraNmaya puruSa).sarpaaH:: rajjur iva. ZB 4.4.5.3 (agniSToma, avabhRtha).sarpaahutiin the agnicayana. mantra: TS 5.5.10.a. Keith's note hereon: Cf. MS 2.13.21. ... see ApZS 17.20.14, ManZS 6.2.6.23, BaudhZS 10.49.sarpaahutitxt. MS 2.13.21 [166,13-167,13]. (agnicayana)sarpaahutitxt. TS 5.5.10.a. (agnicayana)sarpaahutitxt. ManZS 6.2.6.23. (agnicayana)sarpaahutitxt. BaudhZS 10.49 [50,7-15]. (agnicayana)sarpaahutitxt. ApZS 17.20.14. (agnicayana)vazinii naamaasi // (TS 5.5.10.a(f)) BaudhZS 10.49 [50,15] (agnicayana, sarpaahuti).sarpaahutimantra. TS 5.5.10.a samaacii naamaasi praacii dik tasyaas te 'gnir adhipatir asito rakSitaa yaz caadhipatir yaz ca goptaa taabhyaaM namas tau no mRDayataaM te yaM dviSmo yaz ca no dveSTi taM vaaM jambhe dadhaamy, ojasvinii naamaasi dakSiNaa dik tasyaas ta indro 'dhipatiH pRdaakuH, praacii naamaasi pratiicii dik tasyaas te /1/ somo 'dhipatiH svajo, 'vasthaavaa naamaasy udiicii dik tasyaas te varuNo 'dhipatis tirzcaraajir, adhipatnii naamaasi bRhatii dik tasyaas te bRhaspatir adhipatiH zvitro, vazinii naamaasiiyaM dik tasyaas te yamo 'dhipatiH kalmaaSagriivo rakSitaa yaz caadhipatir yaz ca goptaa taabhyaaM namas tau no mRDayataaM te yaM dviSmo yaz ca /2/ no dveSTi taM vaaM jambhe dadhaami.samaacii naamaasi // (MS 2.13.21 [166,13-167,8](a)) ManZS 6.2.6.23 (agnicayana, sarpaahuti).sarpaahutividhi. ManZS 6.2.6.23 tat tvaa yaamiiti (MS 3.4.8 [56,7-8](a)) vaaruNyaa praag vediparyoSaNaad dadhighRte saMsRjya samaacii naamaasiiti paryaayair (MS 2.13.21 [166,13-167,8]) abhijuhoti pratidizaM dvaabhyaaM (MS 2.13.21 [167,8-13]) madhye /23/ (agnicayana)sarpaahutividhi. BaudhZS 10.49 [50,7-15] atha zaanto 'gni7r ity aajyasthaaliiM sasruvaam aadaayaadhidrutyaajyasthaalyaaH sruveNopa8ghaataM sarpaahutiir juhoti samiicii naamaasi praacii dig iti9 (TS 5.5.10.a(a)) pazcaad aasiinaH puurve bile juhoty ojasvinii naamaasi dakSiNaa10 dig ity (TS 5.5.10.a(b)) uttarata aasiino dakSiNe bile juhoti praacii11 naamaasi pratiicii dig iti (TS 5.5.10.a(c)) purastaad aasiino 'pare bile juho12ty avasthaavaa naamaasy udiicii dig iti (TS 5.5.10.a(d)) dakSiNata aasiina uttare13 bile juhoty athaitenaiva yathetam etya yatraiva prathamam ahauSiit tad dve juho14ty adhipatnii naamaasi (TS 5.5.10.a(e)) vazinii naamaasiity (TS 5.5.10.a(f)).sarpaahutividhi. ApZS 17.20.14 agna udadhe yaa ta iSur yuvaa naameti (TS 5.5.9.a-e) pancaajyaahutiir hutvaa samiicii naamaasi praacii dig iti (TS 5.5.10.a) dadhnaa madhumizreNa SaT sarpaahutiir anuparicaaram /14/ hetayo naama stheti (TS 5.5.10.c) SaN mahaahutiir yathaa sarpaahutiiH /15/sarpaahutiBharGS 2.1 [31,7-8] api vaa samiicii naamaasi praacii dig iti (TS 5.5.10.1-3) sarpaahutiiH / (zravaNaakarma)sarpaahutithe name of a mantra. BodhGZS 1.14.8 ... sarpaahutiiH samiicii naamaasi praacii dik iti SaDbhiH paryaayaiH (TS 5.5.10.a) ... /8/ (udakazaanti), HirGZS 1.3.8 [27.9-10] sarpaahutiiH -- samiicii naamaasi praacii dik iti SaDbhiH paryaayaiH (udakazaanti).sarpaaNaam adhipatitry to find in other CARDs by `sarpaaNaam adhipat'.sarpaaNaam adhipatiM. Winternitz, 1888, Der sarpabali, ein altindischer Schlangenkult, Kl. Schr., p. 27.sarpaanaam aayatana:: kuupaa iva. ZB 4.4.5.3 (agniSToma, avabhRtha).sarpaaNaam ayanaa saaMvatsarika sattra. Kane 2: 1240.sarpabalisee aagrahaayaNiikarma.sarpabalisee naagabali.sarpabalisee naagapancamii.sarpabalisee pratyavarohaNa.sarpabalisee zraavaNii.sarpabalisee zravaNaakarma.sarpabalibibl. M. Winternitz, 1888. Der sarpabali, ein altindischer Schlangenkult. MAGW 18, N.F. 8: 25-52, 250-264. Kl. Schr.: 5-47.sarpabalibibl. Arbman, 1922, rudra, pp. 77-78.sarpabalibibl. Arbman, 1922, rudra, pp. 92-95, p. 94: a production of the brahmanical speculation.sarpabaliis treated in mitramizra's saMskaaraprakaaza. Kane 1: 943.sarpabalibibl. Kane 2: 821-824.sarpabalitxt. ZankhGS 4.18.1-13. (see zravaNaakarma: vidhi.)sarpabalitxt. KausGS 4.2. (see zravaNaakarma: vidhi.)sarpabalitxt. ManGS 2.16.1-6 (see zravaNaakarma: vidhi.).sarpabalitxt. BodhGS 3.10.1-8.sarpabalicontents. BodhGS 3.10.1-8: 1. a kind of baliharaNa, 2. times of the performance, 3. places of the performance, 4. abhiSeka and spreading of flowers and offering of yavapiSTa, vriihipiSTa and zyaamaakapiSTa, and paayasa, ghRtapakva, apuupa, odana, dhaanaa, saktu, karambha and laajaa with three mantras, 5. three svaahaakaaras, 6. digupasthaana by naming various serpents as various Rtvijs, 7. braahmaNabhojana, 8. concluding remark.sarpabalividhi. BodhGS 3.10.1-8. baliharaNaanukRtir eva sarpabaliH /1/ saMvatsare saMvatsare SaTsu SaTsu maaseSu caturSu caturSu Rtaav Rtau maasi maasi vaa varSaasv aazreSaaSu kriyeta /2/ apaaM samiipe valmiikaagreNa vaa pacanam /3/ gandhodakair duurvodakaiz caabhyukSya citraas sumanasas saMprakiirya yavapiSTaani vriihipiSTaani zyaamaakapiSTaani vaajyenekSurasena vaa aktvaa paayasaM ghRtapakvaaMz ca apuupaan odanaM dhaanaas saktuun karambhaan laajaan ity upakirati namo astu sarpebhyo (ye ke ca pRthiviim anu / ye antarikSe ye divi tebhyaH sarpebhyo namaH // ye 'do rocane divo ye vaa suuryasya razmiSu / yeSaam apsu sadaH kRtaM tebhyaH sarpebhyo namaH // yaa iSavo yaatudhaanaanaaM ye vaa vanaspatiiMr anu / ye vaavaTeSu zerate tebhyaH sarpebhyo namaH // (TS 4.2.8.g-i)) iti tisRbhir anucchandasam /4/ sarpebhyas svaahaazreSaabhyas svaahaa dandazuukebhyas svaahaa iti trayas svaahaakaaraaH /5/ (to be continued)sarpabalividhi. BodhGS 3.10.1-8. (continued from above) jiirvaro gRhapatir adhvaryur dhRtaraaSTra airaavato brahmadattas taapaso hotaa pRthuzravaa duurezravaa udgaataa glaavaz caajagaz ca prastotaa pratihartaa zitipRSTho maitraavaruNaH takSako vaizaalakir braahmaNaacchaMsy upaniitis taarkSyas sadasyaz zikhaatizikhau neSTaapotaarau vaaruno hotaacchaavaakaz cakraH pizanga aagniidhraz caahiro maheyas subrahmaNyo 'rbudo graavastut saaNDa unnetaa pazago dhruvagopaH kaustuko dhurimejayaz ca janamejayaz cety (cf. PB 25.15.3) etair eva naamadheyaiH samiicii naamaasi praacii dik (tasyaas te 'gnir adhipatir asito rakSitaa yaz caadhipatir yaz ca goptaa taabhyaaM namas tau no mRdayataaM te yaM dviSmo yaz ca no dveSTi taM vaaM jambhe dadhaamy, ojasvinii naamaasi dakSiNaa dik tasyaas ta indro 'dhipatiH pRDaakuH, praacii naamaasi pratiicii dik tasyaas te /1/ somo 'dhipatiH svajo, 'vasthaavaa naamaasi udiicii dik tasyaas te varuNo 'dhipatis tirazcaraajir adhipatnii naamaasi bRhatii dik tasyaas te bRhaspatir adhipatiH zvitro, vazinii naamaasiiyaM dik tasyaas te yamo 'dhipatiH kalmaaSagriivo rakSitaa yaz caadhipatir yaz ca goptaa taabhyaaM namas tau no mRDayataam te yaM dviSmo yaz ca /2/ no dveSTi taM vaaM jambhe dadhaami (TS 5.5.10.1-3)) iti SaDbhiH paryaayaiH ... (to be continued)sarpabalividhi. BodhGS 3.10.1-8. (continued from above) hetayo naama stha teSaaM vaH puro gRhaa (agnir va iSavaH salilo nilimpaa naama /3/ stha teSaaM vo dakSiNaa gRhaaH pitaro va iSavaH sagaro vajrino naama stha teSaaM vaH pazcaad gRhaaH svapno va iSavo gahvaro 'vasthaavaano naama stha teSaaM va uttaraad gRhaa aapo va iSavaH samudro 'dhipatayo naama stha teSaaM va upari gRhaa varSaM va iSavo 'vasvaan kravyaa naama stha paarthivaas teSaaM va iha gRhaaH /4/ annaM va iSavo nimiSo vaatanaamaM tebhyo vo namas te no mRdayata te yaM dviSmo yaz ca no dveSTi taM vo jambhe dadhaami (TS 5.5.10.3-5) iti SaDbhiH idaM sarpebhyo havir astu juSTam (/ aazreSaa yeSaam anuyanti cetaH /5/ ye antarikSaM pRthiviiM kSiyanti te naH sarpaaso havam aagamiSThaaH // (TB 5.1.1.5-6)) iti copasthaanam /6/ trivRtaannena braahmaNaan saMpuujya aaziSo vaacayitvaa /7/ vyaakhyaatas sarpabalir vyaakhyaatas sarpabaliH /8/sarpabaliManGS 2.16.3 akSatasaktuunaaM sarpabaliM harati iizaanaayety eke ... /3/ (zravaNaakarma)sarpabaliManGS 2.16.5 etena dharmeNa caturo maasaan sarpabaliM hRtvaa viramati /5/ (zravaNaakarma)sarpabaliVarGP 4.9 zraavaNyaady aagrahaayaNyaa namo astu sarpebhya iti tisRbhiH (MS 2.7.15 [97,1-6]) sarpabaliin haret /9/sarpabaliBodhGS 3.10.1 baliharaNaanukRtir eva sarpabaliH /1/ (sarpabali)sarpabalicf. BharGS 2.1 [32,2-4] tata etaaMz caturo maasaan sarpebhyo baliM haranti / saktuun vaivam arthaan kurvanty api vaa yad yad annaM kriyate tasya tasya / (zravaNaakarma)sarpabalia rite for a person who died of a snakebite, in the pretakalpa. garuDa puraaNa 2.4.132cd-134 naagadaMzaan mRto yas tu vizeSas tat tu me zRNu /132/ suvarNabhaaraniSpannaM naagaM kRtvaa tathaiva gaam / vipraaya dattvaa vidhivat pitur aanRNyam aapnuyaat /133/ evaM sarpabaliM dattvaa sarpadoSaad vimucyate / pazcaat puttalakaM kaaryaM sarvauSadhisamanvitam /134/sarpabhayasee sarpa: a rite to ward off sarpabhaya.sarpabhayaa suukta for protection from sarpas. AV 6.56.sarpabhayathe zravaNaakarma/sarpabali is performed when people are afraid of sarpas. ManGS 2.16.1 sarpebhyo bibhyat zraavaNyaaM tuuSNiiM bhaumam ekakapaalaM zrapayitvaa 'kSatasaktuun piSTvaa svakRta iriNe darbhaan aastiiryaacyutaaya dhruvaaya bhaumaaya svaaheti juhoti /1/sarpabhayaarthazaastra 4.3.35-39 sarpabhaye mantrair oSadhibhiz ca jaanguliividaz careyuH /35/ saMbhuuya vaapi sarpaan hanyuH /36/ atharvavedavido vaabhicareyuH /37/ parvasu ca naagapuujaaH kaarayet /38/ tenodakapraaNibhayapratiikaaraa vyaakhyaataaH /39/sarpabhayaL. Schmithausen, 1997, maitrii and Magic: Aspects of the Buddhist Attitude toward the Dangerous in Nature, Wien: Verlag der Oesterreichischen Akademie der Wissenschaften, p. 14. n. 16: Cp. also passages like Vin 2: 152 or 207, referring to a monk onto whose shoulder a snake fell from above and who cries out for fear. At 2: 152, the Buddha reacts by allowing the use of a canopy. Similarly, in several other passages (Vin 1: 206; 2: 150; 4: 166), where a monk was bitten by a snake, the Buddha allows or prescribes appropriate remedies or preventive measures.sarpadaMSTraavarNanatxt. bhaviSya puraaNa 1.33.1-51.sarpadarviisee sarpaniivi.sarpadarviimbh 3.81.12. in kurukSetra.sarpadaSTacf. naagadaSTa, daSTacikitsaa. for the sarpadaSTa the daaMStrikavrata is performed.sarpadaSTasee bhaiSajya.sarpadaSTasee daMstrikavrata.sarpadaSTasee daSTacikitsaa.sarpadaSTasee naagadaSTa.sarpadaSTaZankhZS 16.13.3-4 atha yajamaanaM bhiSajyanti /3/ uta devaa avahitaM muncaami tvaa haviSaa jiivanaaya kam akSiibhyaaM te naasikaabhyaaM vaata aa vaatu bheSajam ity anupuurvaM suuktaiH /4/ Zysk, 1992, Religious Medicine, p. 105: AV 2.33/RV 10.163 is used, along with RV 10.137, RV 10.161 and RV 10.186, in a rite to cure the sacrificer of what the commentary states is an infirmity caused by snakebite, etc. Note 12: athaanantaram Rtvijo yajamaanaM bhiSajyanti ... tRNaabhyaam upamaarjayanti sarpadaSTaadau darzanaat.sarpadaSTafuneral rite of a person who died of a snakebite, in the pretakalpa. garuDa puraaNa 2.4.132cd-134 naagadaMzaan mRto yas tu vizeSas tat tu me zRNu /132/ suvarNabhaaraniSpannaM naagaM kRtvaa tathaiva gaam / vipraaya dattvaa vidhivat pitur aanRNyam aapnuyaat /133/ evaM sarpabaliM dattvaa sarpadoSaad vimucyate / pazcaat puttalakaM kaaryaM sarvauSadhisamanvitam /134/sarpadaSTathe ashes of one bitten by a serpent are filled into the skin of a pracaalaka for the antardhaana of mRgas. arthazaastra 14.3.16 sarpadaSTasya bhasmanaa puurNaa pracalaakabhastraa mRgaaNaam antardhaanam //sarpadaSTapadma puraaNa 6.181.2-12ab. A man called zankukarNa in paaTaliputra died by the snake-bite, his dead body was placed on the strunk of a tree (tam aaropya taruskandhe 8a) and his sons performed the naaraayaNabali for him (tato naaraayaNabaliM zraddhayaa parayaanvitaaH /10/ kRtavantaH 10cd-11a). zankukarNa became a snake and appeared in the svapna of the sons and told them the place of the hidden vasu. In the giitaamaahaatmya, saptamaadhyaaya.sarpadaSTaone who dies of a snakebite goes underground and becomes a poisonless snake. bhaviSya puraaNa 1.32.41 naagadaSTo naro raajan praapya mRtyuM vrajaty adhaH / adho gatvaa bhavet sarpo nirviSo naatra saMzayaH /41/ (naagapancamii)sarpadaSTaan episode in the vinaya. cullavagga 5.6 (PTS. vinayapiTaka, vol. 2, pp. 109-110): tena kho pana samayena aJJataro bhikkhu ahinaa daTTho kaalaMkato hoti. bhagavato etam atthaM aarocesuM. na ha nuuna so bhikkhave bhikkhu cataari ahiraajakulaani mettena cittena phari. sace hi so bhikkhave bhikkhu cattaari ahiraajakulaani mettena cittena phareyya na hi so bhikkhave bhikkhu ahinaa daTTho kaalaM kareyya. katamaani cattaari ahiraajakulaani. viruupakkhaM ahiraajakulaM, eraapathaM ahiraajakulaM, chabyaaputtaM ahiraajakulaM, kaNhaagotamakaM ahiraajakulaM. na ha nuuna so bhikkhave bhikkhu imaani cattaari ahiraajakulaani mettena cittena phari. sace hi so bhikkhave bhikkhu imaani cattaari ahiraajakulaani mettena cittena phareyya na hi so bhikkhave bhikkhu ahinaa daTTho kaalaM kareyya. anujaanaami bhikkhave imaani cattaari ahiraajakulaani mettena cittena pharituM attaguttiyaa attarakkhaaya attaparittaM kaatuM. evaJ ca pana bhikkhave kaatabbaM: (to be continued)sarpadaSTaan episode in the vinaya. cullavagga 5.6 (PTS. vinayapiTaka, vol. 2, pp. 109-110): (continued from above) viruupakkhehi me mettaM, mettaM eraapathehi me, chabyaaputtehi me mettaM, mettaM kaNhaagotamakehi ca / apaadakehi me mettaM, mettaM dvipaadakehi me, catuppadehi me mettaM, mettaM bahuppadehi me. / maa maM apaadako hiMsi, maa maM hiMsi dvipaadako, maa maM catuppado hiMsi, maa maM hiMsi bahuppado./ sabbe sattaa sabbe paaNaa sabbe bhuutaa ca kevalaa sabbe bhadraani passantu maa kiJci paapam aagamaa./ appamaaNo buddho appamaaNo dhammo appamaaNo saMgho, pamaaNavantaani siriMsapaani ahivicchikaa satapadii uNNanaabhisarabuu muusikaa. kataa me rakkhaa kataa me parittaa, paTikhamantu bhuutaani, so 'haM namo bhagavato namo sattannaM sammaasambuddhaanan ti. anujaanaami bhikkhave lohitaM mocetun ti.sarpadevajanaVS 30.8 = TB 3.4.5.1 ... sarpadevajanebhyo 'pratipadam ... /8/ (puruSamedha)sarpadevajanaTB 3.12.8.2 sarpadevanajaaz ca ye. (vaizvasRja citi)sarpadevajanaworshipped in the agnihotra, vaizvadeva. KB 2.2 [5.5-8] atha yat srucaa bhakSayati bhuutaM ca tena bhavyaM ca priiNaaty atha yat srucaM nirleDhi sarpadevajanaaMs tena priiNaaty atha yat srucaM maarjayate rakSodevajanaaMs tena priiNaaty. (Bodewitz 1976, agnihotra, p. 102.)sarpadevajanaZB 11.5.3.7 ... yat srucy apa aaniiya niraukSiSaM sarpadevajanaaMs tenaapraiSam ... /7/ (uddaalaka aaruNi on the agnihotra in the dialogue with zauceya praaciinayogya)sarpadevajanaZankhZS 6.2.2 mahaaraatre praataranuvaakaayaamantrito 'greNaagniidhriiyaM dhiSNyaM tiSThan prapado japati /1/ bhuuH prapadye bhuvaH prapadye svaH prapadye bhuur bhuvaH svaH prapadya oM prapadye vaacam RcaM prapadye mano yajuH prapadye saama praaNaM prapadye cakSuH zrotraM prapadye namo devebhyo namo devataabhyo namo mahate devaaya namo gandharvaapsarobhyo namaH sarpadevajanebhyo namo bhuutaaya namo bhaviSyate namaH pitRbhyaH pratinamaskaarebhyo vo 'pi namaH /2/ dizo yathaaruupam upatiSThate /3/sarpadevajanaworshipped in the agnihotra. VarZS 1.5.2.50 antarvedi prakSaalanaM ninayati sarpadevajanaan priiNaati sarvadevajanebhyaH svaaheti /50/sarpadevajanaworshipped in the agnihotra. ApZS 6.12.4 sarpadevajanaan jinveti /4/sarpadevajanaworshipped in the agnihotra. HirZS 3.7.19 [353-354] / sarpadevajanaan jinveti dvitiiyaaM.sarpadevajanaworshipped in the prapad of the praataranuvaaka. ZankhZS 6.2.2 bhuuH prapadye bhuvaH prapadye svaH prapadye bhuur bhuvaH svaH prapadya om prapadye vaacam RcaM prapadye mano yajuH prapadye saama praaNaM prapadye cakSuH zrotraM prapadye namo devebhyo namo devataabhyo namo mahate devaaya namo gandharvaapsarobhyo namaH sarpadevajanebhyo namo bhuutaaya namo bhaviSyate namaH pitRbhyaH pratinamaskaarebhyo vo 'pi namaH /2/ (agniSToma, praataranuvaaka)sarpadevajanaworshipped by offering saktu with darvii in the zravaNaakarma. AzvGS 2.1.9 kalazaat saktuunaaM darviiM puurayitvaa praag upaniSkramya zucau deze 'po 'vaniniiya sarpadevajanebhyaH svaaheti hutvaa namaskaroti ye sarpaaH paarthivaa ya aantarikSyaa ye divyaa ye dizyaas tebhya imaM balim aahaarSaM tebhya imaM balim upaakaromi iti /9/sarpadevajanathey are offered balis every day from the zravaNaakarma to the pratyavarohaNa. AzvGS 2.1.14-15 sarpadevajanebhyaH svaaheti saayaM praatar baliM hared aa pratyavarohaNaat /14/ prasaMkhyaaya haike taavato baliiMs tadahar evopaharanti /15/sarpadevajanaworshipped in the gRhakaraNa. ParGS 3.4.8 sthaaliipaakasya juhoti ... sarpadevajanaant sarvaan himavantaM sudarzanam / vasuuMz ca rudraan aadityaan iizaanaM jagadaiH saha / etaant sarvaan prapadye 'haM vastu me datta vaajinaH svaahaa / ... /8/sarpadevajanavidyaachaandogya upaniSad 7.2.1.sarpagaNaworshipped as a devataa of the southeast in the rangadaivatapuujana. naaTyazaastra 3.26 puurvadakSiNato vahnir nivezyaH svaahayaa saha / vizve devaaH sagandharvaa rudraaH sarpagaNaas tathaa /26/sarpagaNDaHirGZS 1.5.13 [63,17-18] muule vaa sarpagaNDe vaa kuryaad etaani yatnataH / aayurvRddhiphalaarthaaya gaNDadoSaprazaantaye iti // (*gaNDaantajanmazaanti)sarpajanaworshipped in the agnihotra, vaizvadeva. JB 1.41 [17.20] ... atha yat sthaaliisakSaalanaM ninayati tena sarpajanaan priiNaati / ... // (Bodewitz 1976, agnihotra, p. 104.)sarpalakSaNatxt. bhaviSya puraaNa 1.36.1-61.sarpaNasee anuprasarpaka.sarpaNasee pipiilikavat.sarpaNasee prasarpaka.sarpaNasee prasarpaNa.sarpaNabibl. Hillebrandt, Rituallitteratur, p. 151,23: Beim sarpaNa zum bahiSpavamaana.sarpaNabibl. Kane 2: 1166, c. n. 2586.sarpaNatxt. PB 5.6.7. (mahaavrata)sarpaNavidhi. PB 5.6.7 havirdhaane zirasaa stutvaa saMrabdhaaH pratyanca eyus te dakSiNena dhiSNyaan pariitya pazcaan maitraavaruNasya dhiSNyasyopavizya rathaMtareNa pancadazena stuviiraMs ta udancaH saMsarpeyur jaghanena hotur dhiSNyaM pazcaad braahmaNaacchaMsino dhiSNyasyopavizya bRhataa saptadazena stuviiraMs te yenaiva prasarpeyus tena punar niHsRpyottareNaagniidhraM pariitya pazcaad gaarhapatyasyopavizya pucchenaikaviMzena stuviiraMs te yenaiva niHsarpeyus tena punaH prasRpya yathaayatanam upavizyaasandiim aaruhyodgaataatmanodgaayati //sarpanaamaanisee sarpaziirSa.sarpanaamaania mantra, RVKh 7.55.9-10 (Scheftelowitz 2.14.9-10). (Atsuko Izawa, 2013, handout: On the sarpaziirSa and the sarpanaamaani, delivered at the annual meeting of History of Indian Thoughts held at University of Tokyo on Dec. 12, 2013)sarpanaamaania mantra, PS 19.22.1-3 (niilarudra upaniSad 2.18-20). (Atsuko Izawa, 2013, handout: On the sarpaziirSa and the sarpanaamaani, delivered at the annual meeting of History of Indian Thoughts held at University of Tokyo on Dec. 12, 2013)sarpanaamaania mantra, MS 2.7.15 [97,1-6].sarpanaamaania mantra, KS 16.15 [238,12-17].sarpanaamaania mantra, TS 4.2.8.g-i.sarpanaamaania mantra, VS 13.6-8.sarpanaamaania mantra, ManZS 6.1.7.4 (rukme sauvarNaM puruSaM praakzirasam uttaanaM hiraNyagarbha iti dvaabhyaam upadadhaati / drapsaz caskandety abhimRzati /3/) namo 'stu sarpebhya iti tisRbhiH sarpanaamabhir upatiSThate /4/sarpanaamaaninirvacana. ZB 7.4.1.25-26 ... ime vai lokaaH sarpaas te haanen sarveNa sarpanti yad idaM kiM ca sarveSaaM u haiSa devaanaam aatmaa yad agnis te devaa aatmaanam upadhaayaabibhayur yad vai na ime lokaa anenaatmanaa na sarpeyur iti /25/ ta etaani sarpanaamaany apazyan / tair upaatiSThanta tair asmaa imaaM lokaan asthaapayaMs tair anamayan yad anamayaMs tasmaat sarpanaamaani ... (agnicayana, hiraNmaya puruSa).sarpanaamaani:: mRtyu. MS 3.2.6 [23,16] (agnicayana, hiraNyaya puruSa).sarpanaamaaniused to worship the puruSa hiraNyaya in the agnicayana. MS 3.2.6 [23,12-13, 16-18] athaiSa12 puruSo hiraNyayo ... athaitaani sarpanaamaani mRtyur vai sarpanaamaani yad upadadhyaa16t pramaayukaH syaat tasmaad anudizati some vaa ekaa tviSir vyaaghra ekaa17 sarpa ekaa taa evaavarunddhe.sarpanaamaaniused to worship the hiraNmaya puruSa in the agnicayana. ZB 7.4.1.25-27 atha sarpanaamair upatiSThata / ime vai lokaaH sarpaas te haanen sarveNa sarpanti yad idaM kiM ca sarveSaaM u haiSa devaanaam aatmaa yad agnis te devaa aatmaanam upadhaayaabibhayur yad vai na ime lokaa anenaatmanaa na sarpeyur iti /25/ ta etaani sarpanaamaany apazyan / tair upaatiSThanta tair asmaa imaaM lokaan asthaapayaMs tair anamayan yad anamayaMs tasmaat sarpanaamaani tathaivaitad yajamaano yat sarpanaamair upatiSThata imaan evaasmaa etal lokaant sthaapayatiimaaM lokaan namayati tatho haasyaita etenaatmanaa na sarpanti /26/ yad v eva sarpanaamair upatiSThate / ime vai lokaaH sarpaa yad dhi kiM ca sarpanty eSv eva tal lokeSu sarpati tad yat sarpanaamair upatiSThate yaivaiSu lokeSu naaSTraa yo vyadvaro yaa zimidaa tad evaitat sarvaM zamayati /27/sarpaniivisee sarpadarvii.sarpaniivipadma puraaNa 3.26.12cd-13ab.sarparaajaabiding in the four directions, bali is given to them in the zravaNaakarma. GobhGS 3.7.12-15 zuurpe saktuun aavapati camase codakam aadatte /12/ sakRt saMgRhiitaan darvyaa saktuun kRtvaa puurva upalipta udakam niniiya baliM nivapati yaH praacyaaH dizi sarparaaja eSa te balir iti /13/ upaninayaty apaaM zeSaM yathaa baliM na pravakSyatiiti /14/ savyaM baahum anvaavRtya camasadarvyaav abhyukSya prataapyaivaM dakSiNaivaM pratiicy evam udiicii yathaalingam avyaavartamaanaH /15/sarparaajniisee saarparaajnii.sarparaajnii:: iyam. KS 34.2 [37,3] (pitRmedha of a diikSita).sarparaajnii:: iyam. AB 5.23.2.sarparaajniias the author of RV 10.189 or its corresponding verses the difference of the forms of saarparaajnii and sarparaajnii depends on the difference of schools, according to PW KB 27.4. PB 4.9.4 use the form of saarparaajnii, while the verses themselves are denoted either by saarparaajnii or sarparaajnii.sarparaajniiPW. f. Schlangenkoenigin, angebliche Verfasserin von RV 10.189. TS 1.5.4.1, TS 7.3.1.3. TB 1.4.6.6, TB 2.2.6.1, ZB 2.1.4.29. AB 5.23.sarparaajniimantra. RV 10.189.1-3 aayaM gauH pRznir akramiid asadan maataram puraH / pitaraM ca prayant svaH /1/ antaz carati rocanaasya praaNaad apaanatii / vy akhyan mahiSo divam /2/ triMzad dhaama vi raajati vaak pataMgaaya dhiiyate / prati vastor aha dyubhiH /3/sarparaajniimantra. AV 6.31.1-3 aayaM gauH pRznir akramiid asadan maataraM puraH / pitaraM ca prayant svaH /1/ antaz carati rocanaasya praaNaad apaanataH / vy akhyan mahiSaH svaH /2/ triMzad dhaamaa vi raajati vaak patango azizriyat / prati vastor ahar dyubhiH /3/sarparaajniimantra. MS 1.6.1 [85,9-14] aayaM gauH pRznir akramiid asadan maataram puraH / pitaraM ca prayant svaH //[85,9-10] triMzad dhaamaa vi raajati vaak pataMgaaya huuyate /vyakzan mahiSo divam //[85,11-12] antaz caraty arNave asya praaNaad aaanataH / prati vaaM suuro ahabhiH //[85,13-14]sarparaajniimantra. TS 1.5.3.a-d bhuumir bhuumnaa dyaur variNaantarikSam mahitvaa / upasthe te devy adite 'gnim annddam annaadyaayadadhe /a/ aayaM gauH pRznir akramiid asanan maataram punaH / pitaraM ca prayant suvaH /b/ triMzad dhaama vi raajati vaak pataMgaaya zizriye / praty asya vaha dyubhiH /c/ asya praaNaad apaanaty antaz carati rocanaa / vy akhyan mahiSaH suvaH /d/sarparaajniimantra. VS 3.6-8 aayaM gauH pRznir akramiid asadan maataraM puraH / pitaraM ca prayant svaH /6/ antaz carati rocanaasya praaNaad apaanatii / vyakhyan mahiSo divam /7/ triMzad dhaama vi raajati vaak pataMgaaya dhiiyate / prati vastor aha dyubhiH /8/ (the same as RV 10.189.1-3)sarparaajniiCaland's note 1 on ApZS 5.12.1.1: TS 1.5.3.a-d. Der Sinn dieser Verse ist immer noch dunkel (vgl. Oldenberg's Rgvedanoten) und der Text der TS teilweise entstellt. Es sind nur die taittiriiyas, welche diese vier Verse asl die sarparaajniiverse anfuehren, sonst gelten nur die letzten drei dafuer. Nach TS 1.5.4.1 wurden diese Sprueche von kasarNiira, dem Sohn der kadruu, "gesehen" und inlogedessen verjuengten sich die Schlangen, sich die Haut abstreifend.sarparaajniia mantra used at the setting up of the gaarhapatya. ApZS 5.12.1b bhuumir bhuumneti sarparaajniyaH (TS 1.5.3.a-d) / ... /1/ (agnyaadheya, setting up of the gaarhapatya)sarparaajniia mantra, when one of the diikSitas die, he will be placed on the southern side of the vedi and they chant a stotra of sarparaajnii verses, in the pitRmedha of a diikSita. KS 34.2 [36,23-37,3] aartiM vaa ete23 niyanti yeSaam diikSitaanaaM pramiiyate taM yad avavRjeyuH kruurakRtaam ivaiSaaM37,1 lokas syaad aahara daheti bruuyus taM dakSiNaardhe vedyaaM nidhaaya sarparaajnyaa2 Rgbhis stuyur iyaM vai sarparaajny asyaa evainam adhisamiirayanti.sarparaajniia mantra, when one of the diikSitas die, he will be placed on the southern side of the vedi and they chant a stotra of sarparaajnii verses, in the pitRmedha of a diikSita. TB 1.6.4.5-6 aartiM vaa ete niyanti / yeSaaM diikSitaaNaaM pramiiyate / taM yad avavarjeyuH / kruurakRtaam ivaiSaaM lokaH syaat / aahara daheti bruuyaat /5/ taM dakSiNato vedyai nidhaaya / sarparaajniyaa Rgbhi stuyuH / iyaM vai sarpato raajnii / asyaa evainaM paridadati / (The text from "taM dakSiNato" is quoted in BaudhZS 14.27 [199,7-9].)sarparaajniia mantra, the udgaatRs sing a stotra of the three sarparaajnii verses, in the pitrmedha of a diikSita. ApZS 14.21.13 udgaataaras tisRbhiH sarparaajniibhir apratihRtaabhiH stuviiran /13/sarparaajniia mantra, the udgaatRs sing a stotra of the three sarparaajnii verses, in the pitrmedha of a diikSita. VaikhZS 21.8 [327,5-7] dakSiNasyaaM vedizroNyaam asthikumbham upanidhaayaayaM gauH pRzni5r akramiid iti tisRbhir apratihRtaabhiH sarparaajniibhir udgaataaraH stuviira6nsarparaajniia mantra, the hotR goes round the maarjaaliiya and recites the zastra of yaamii and sarparaajnii verses, in the pitrmedha of a diikSita. KS 34.2 [37,3-7] tad aahur vyRddhaM3 vaa etad yat stutam ananuzastam iti hotaa prathamo diikSitaanaaM praaciinaa4viitaM kRtvaa maarjaaliiyaM pariiyaad yaamiir anubruvan sarparaajnyaa RcaaM kiirtaya5nn iyaM vai sarpato raajny asyaa evainam adhisamiirayanti dhuvanty evainam etad atho6 ny evaasmai hnuvate.sarparaajniia mantra, the hotR goes round the maarjaaliiya and recites the zastra of yaamii and sarparaajnii verses, in the pitrmedha of a diikSita. TB 1.6.4.6-7 vyRddhaM tad ity aahuH / ya stutam ananuzastam iti / hotaa prathamaH praaciinaaviitii maarjaaliiyaM pariiyaat / yaamiir anubruvan / sarparaajniinaaM kiirtayet / ubhayor evainaM lokayoH paridadati /6/ atho dhuvanty evainaM / atho 'nye caasmai(>atho ny evaasmai??) hnuvate / (The text from "vyRddhaM" up to "sarparaajniinaaM kiirtayet" is quoted in BaudhZS 14.27 [199,9-11].)sarparaajniia mantra, the priests with the hotR at the fore go round the collected bones anti-clockwise and then clockwise while reciting the yaamii and sarparaajnii verses, in the pitRmedha of a diikSita. ApZS 14.22.1-2 Rtvijo hotRprathamaaH praaciinaaviitino yaamiir anubruvantaH sarparaajniinaaM kiirtayanto dakSiNaan kezapakSaan udgrathya savyaan prasrasya dakSiNaan uuruun aaghnaanaaH sigbhir abhidhuuvantas triH prasavyaM pariyanty apa naH zozucad agham iti (TA 6.10.1.c-d) /22.1/ savyaan udgrathya dakSiNaan prasrasya savyaan uuruun aaghnaanaa anabhidhuunvantas triH pratipariyanty apa naH zozucad agham iti (TA 6.10.1.c-d) /2/sarparaajniia mantra, the priests with the hotR at the fore go round the maarjaaliiya anti-clockwise and then clockwise while reciting the yaamii and sarparaajnii verses, in the pitRmedha of a diikSita. VaikhZS 21.8 [327,7-10] Rtvijo hotRprathamaaH praaciinaaviitino yo 'sya kauSThya jagata7 iti yaamiir anubruvantaH sarparaajniiM kiirtayanto dakSiNaan keza8pakSaan udgrathya savyaan prasrasya dakSiNaan uuruun aaghnaanaaH savyaan vaa triH9 prasavyaM maarjaaliiyaM pariiyus triH punaH pratipariiyur.sarparatnasee snake: and jewel.sarpato raajnii:: iyam. KS 34.2 [37,6] (pitRmedha of a diikSita).sarpato raajnii:: iyam. TB 1.6.4.6 (pitRmedha of a diikSita).sarpavedaGB 1.1.10 panca vedaan niramimiita sarpavedaM pizaacavedam asuravedam itihaasavedaM puraaNavedam.sarpasaamanPB 25.15.1 ... sarpasaamaani viSuvati kriyante // Ch. Minkowski, 1991, "Snakes, sattras and mahaabhaarata," in Arvind Sharma, ed., Essays on the mahaabhaarata, p. 387, n. 6: The sarpasaamans are araNyageyagaana 2.1.1.1-10 and are based on RV 3.51.1 (= SV 1.374), RV 7.32.16 (= SV 1.270), RV 9.75.1 (=SV 1.554), RV 9.97.58, RV 1.84.10 (=SV 1.409). Inserted in the verses in araNyageyagaana are, among other expressions, prasarpa, sarpa, utsarpa.sarpasaamanthe commentary (saattvata saMhitaa p. 510) explains the sarpasaamanas carSaNiidhRtaM maghavaanam (SV 1.374). (Hikita, manuscript, pratiSThaa, p. 52, n. 66.)sarpasaMpoSkaraVogel, 1926, Indian Serpent-lore, 274f.: Three afflictions are looked upon as due to the wrath of serpents for having killed a snake in a former life, namely leprosy, childlessness, and sore eyes. People so afflicted often perform costly ceremonies to remove the curse. One is sarpasaMpoSkara and the other is naagamaNDala. in South Kanara. cf. Ind. Ant., vol., vii, pp. 42ff.sarpasattrasee sarpabali.sarpasattrabibl. vedic. Ch. Minkowski, JAOS, 109.3 (1989), p. 413f. with the reference to the vedic texts.sarpasattrabibl. M. Winternitz, 1904. Das Schlangenopfer des mahaabhaarata. Kulturgeschichtliches aus der Tierwelt. Festschrift des Vereins fuer Volkskunde und Linguistik. Prag 1904: 68-80. Kl. Schr.: 373-385.sarpasattrabibl. M. Winternitz, 1926, "The Serpent Sacrifice mentioned in the mahaabhaarata," Journal of the Bombay Branch of the Royal Asiatic Society, vol. 2, pp. 74-91.sarpasattrabibl. Ch. Minkowski, 1991, "Snakes, sattras and mahaabhaarata," in Arvind Sharma, ed., Essays on the mahaabhaarata, pp. 386-391.sarpasattratxt. PB 25.15. For other texts, see Caland's note on PB 25.15 and more and correct informations are given by Ch. Minkowski, 1991, "Snakes, sattras and mahaabhaarata," in Arvind Sharma, ed., Essays on the mahaabhaarata, p. 386, n. 3.sarpasattratxt. ZankhZS 13.23.5-8.sarpasattratxt. AzvZS 12.5.1-5.sarpasattratxt. LatyZS 10.20.10-12.sarpasattratxt. ManZS 9.5.4.37-39.sarpasattratxt. BaudhZS 17.18 [297,15-298,10].sarpasattratxt. ApZS 23.14.8-9.sarpasattratxt. KatyZS 24.4.48-49.sarpasattravidhi. PB 25.15.1-4 atiraatraav abhito agniSTomaa madhye sarvo dazadazo saMvatsaro dvaadazo viSuvaan sarpasaamaani viSuvati kriyate /1/ etena vai sarpaa eSu lokeSu pratyatiSThann eSu lokeSu pratitiSThanti ya etad upayanti /2/ jarvaro gRhapatir dhRtaraaSTra airaavato brahmaa pRthuzravaa daurezravasa udgaataa glaavaz caajagaavaz ca prastotRpratihartaarau dattas taapaso hotaa zitipRSTho maitraavaruNas takSako vaizaaleyo braahmaNaacchaMsii zikhaanuzikhau neSTaapotaraav aruNa aaTo 'cchaavaakas timirgho daurezruto 'gniit kautastaav adhvaryuu arimejayaz ca janamejayaz caarbudo graavastud ajiraH subrahmaNyaz cakrapizangaav unnetaarau SaNDakuSaNDaav abhigaraapagarau /3/ etena vai sarpaa apa mRtyum ajayann apa mRtyuM jayanti ya etad upayanti tasmaat te hitvaa jiirNaaM tvacam atisarpanty apa hi te mRtyum ajayan sarpaa vaa aadityaa aadityaanaam ivaiSaaM prakaazo bhavati ya etad upayanti /4/sarpasattravidhi. ZankhZS 13.23.5-8 atiraatraav abhitaH /5/ agniSTomaa madhye /6/ dazadazo saMvatsaraH /7/ dvaadazo viSuvaan sarpasattrasya /8/sarpasattravidhi. AzvZS 12.5.1-5 sarpaaNaam ayanam /1/ goaayuSii iidRzii stome /2/ anuloke SaNmaasaan / pratilome SaT /3/ jyotir dvaadazii stomo viSuvatsthaane /4/ prakaazakaamaa upeyuH /5/sarpasattravidhi. LatyZS 10.20.10-12 SaNDakuSaNDaav abhigaraapagaraav iti hy aaheti /10/ pratyakSavihitaM tv aarSeyakalpena tatraanumaanaM na vidyate /11/ abhigaraapagaraav evopottame 'hani syaataam /12/