gajendramoksha stotram - bharatiweb.com · gajendramoksha stotram 6 narodbhavam vedavidam...

9
GAJENDRAMOKSHA STOTRAM WWW.BHARATIWEB.COM 1 गजेन्द्रमोक्ष स्तोत्रम् गजेन्द्रमोक्ष स्तोत्रम् गजेन्द्रमोक्ष स्तोत्रम् गजेन्द्रमोक्ष स्तोत्रम् नारद उवाच यान्जप्यान् भगवद्-भक्त्या प्रह्लादो दानवोजपत् । गजेन्द्र-मोक्षणादीम्-स्त्वम् चतुरस्तान्-वदस्व मे ॥ 1 ॥ पुलस्त्य उवाच श्रुणुष्व कथयिष्यामि जप्यानेतांस्-तपोधनः । दुह्स्वप्न-नाशो भवति यैरुक्तैः सस्म्रुतैः श्रुतैः ॥ 2 ॥ गजेन्द्र-मोक्षणम् त्वादौ श्रुणु त्वम् तदनन्तरम् । सारस्वतौ ततः पुण्यौ पाप-प्रशमनौ स्तवौ ॥ 3 ॥ सर्व-रत्नमयः श्रीमाम्स्-त्रिकूटो नाम पर्वतः । सुतः पर्वत-राजस्य सुमेरोर्-भास्कर-द्युतेः ॥ 4 ॥ क्षीरोदजल-वीच्यग्रैर्-धौतामल-शिलातलः । उत्थितः सागरम् भित्त्वा देवर्षि-गण-सेवितः ॥ 5 ॥ अप्सरोभिः परिव्रुतः श्रीमान्-प्रस्रवणाकुलः । गन्धर्वैः किन्नरैर्-यक्षे सिद्ध-चारण-गुह्यकैः ॥ 6 ॥ विद्याधरैः सपत्नीकैः सम्यतैश्च तपस्विभिः । व्रुकद्वीपि-गजेन्द्रैश्च ध्रुतगात्रो विराजते ॥ 7 ॥ पुन्नागैः कर्णिकारैश्च बिल्वामलक-पाटलैः । चूतनीप-कदम्बैश्च चन्दनागुरु-चम्पकैः ॥ 8 ॥ शालैस्-तालैस्-तमालैश्च सरलार्जुन-पर्पटैः । यथान्यैर्-विविधैर्-व्रुक्षैः सर्वतः समलन्क्रुतः ॥ 9 ॥ नाना धात्वन्कितैः श्रुन्गैः प्रस्रवद्भिः समन्ततः । शोभितो रुचिर-प्रस्थैस्-त्रिभिर्-विस्तीर्ण-सानुभिः ॥ 10 ॥

Upload: buidan

Post on 04-Mar-2019

242 views

Category:

Documents


0 download

TRANSCRIPT

GAJENDRAMOKSHA STOTRAM

WWW.BHARATIWEB.COM 1

गजेन्द्रमोक्ष स्तोत्रम्गजेन्द्रमोक्ष स्तोत्रम्गजेन्द्रमोक्ष स्तोत्रम्गजेन्द्रमोक्ष स्तोत्रम्

नारद उवाच

यान्जप्यान् भगवद्-भक्त्या प्रह्लादो दानवोजपत् ।

गजेन्द्र-मोक्षणादीम्-स्त्वम् चतुरस्तान्-वदस्व मे ॥ 1 ॥

पुलस्त्य उवाच

श्रुणुष्व कथयिष्यामि जप्यानेतांस्-तपोधनः ।

दुह्स्वप्न-नाशो भवति यैरुक्तैः सस्म्रुतैः श्रुतैः ॥ 2 ॥

गजेन्द्र-मोक्षणम् त्वादौ श्रुणु त्वम् तदनन्तरम् ।

सारस्वतौ ततः पुण्यौ पाप-प्रशमनौ स्तवौ ॥ 3 ॥

सर्व-रत्नमयः श्रीमाम्स्-त्रिकूटो नाम पर्वतः ।

सुतः पर्वत-राजस्य सुमेरोर्-भास्कर-द्युतेः ॥ 4 ॥

क्षीरोदजल-वीच्यग्रैर्-धौतामल-शिलातलः ।

उत्थितः सागरम् भित्त्वा देवर्षि-गण-सेवितः ॥ 5 ॥

अप्सरोभिः परिव्रुतः श्रीमान्-प्रस्रवणाकुलः ।

गन्धर्वैः किन्नरैर्-यक्षे सिद्ध-चारण-गुह्यकैः ॥ 6 ॥

विद्याधरैः सपत्नीकैः सम्यतैश्च तपस्विभिः ।

व्रुकद्वीपि-गजेन्द्रैश्च ध्रुतगात्रो विराजते ॥ 7 ॥

पुन्नागैः कर्णिकारैश्च बिल्वामलक-पाटलैः ।

चूतनीप-कदम्बैश्च चन्दनागुरु-चम्पकैः ॥ 8 ॥

शालैस्-तालैस्-तमालैश्च सरलार्जुन-पर्पटैः ।

यथान्यैर्-विविधैर्-व्रुक्षैः सर्वतः समलन्क्रुतः ॥ 9 ॥

नाना धात्वन्कितैः श्रुन्गैः प्रस्रवद्भिः समन्ततः ।

शोभितो रुचिर-प्रस्थैस्-त्रिभिर्-विस्तीर्ण-सानुभिः ॥ 10 ॥

GAJENDRAMOKSHA STOTRAM

WWW.BHARATIWEB.COM 2

म्रुगैः शाखाम्रुगैः सिम्हैर्-मातन्गैश्च सदामदैः ।

जीवम् जीवक-सन्घुष्टैश्-चकोर-शिखिनादितैः ॥ 11 ॥

तस्यैकम् कान्चनम् श्रुन्गम् सेवते यद्दिवाकरः ।

नाना-पुण्य-समाकीर्णम् नाना-गन्धादि-वासितम् ॥ 12 ॥

द्वितीयम् राजतम् श्रुन्गम् सेवते यन्निशाकरः ।

पाण्डुराम्बुद-सन्काशम् तथा रत्न-चयोपमम् ॥ 13 ॥

व्रजेन्द्र-नील-वैडूर्य-तेजोभिर्-भासयन्दिशः ।

त्रुतीयम् ब्रह्म-सदनम् प्रह्रुष्टम् श्रुन्गम्-उत्तमम् ॥ 14 ॥

न तत्-क्रुतघ्नाः पश्यन्ति न्रुशम्सा नैव राक्षसाः ।

नातप्त-तपसो लोके ये च पापक्रुतो जनाः ॥ 15 ॥

तस्य सानुमतः प्रुष्ठे सरः कान्चन-पन्कजम् ।

कारण्डव-समाकीर्णम् राज-हम्सोप-शोभितम् ॥ 16 ॥

कुमुदोत्पल-कल्हारैः पुण्डरीकैश्च-शोभितम् ।

कमलैः शत-पत्रैश्च कान्चनैः समलन्क्रुतम् ॥ 17 ॥

पत्रैर्-मरकत-प्रख्यैः पुष्पैः कान्चन-सन्निभैः ।

गुल्मैः कीचक-वेणूनाम् समन्तात्-परिवेष्टितम् ॥ 18 ॥

तस्मिन्-सरसि दुष्टात्मा निगूढोन्तर्-जलेशयः ।

आसीद्ग्राहो गजेन्द्राणाम् दुराधर्षो महाबलः ॥ 19 ॥

अथ दन्तोज्ज्वल-वपुः कदाचिद्-गजयूथपः ।

मदस्रावी जलाकान्क्षी पादचारीव पर्वतः ॥ 20 ॥

वासयन्-मद-गन्धेन गिरिम्-ऐरावतोपमः ।

स गजोन्जन-सन्काशो मदाघूर्णित-लोचनः ॥ 21 ॥

त्रुषितः स्नातुकामो-साववतीर्णश्च तज्जलम् ।

सलीलः पन्कजवने यूथ-मध्य-गतस्त्वरन् ॥ 22 ॥

GAJENDRAMOKSHA STOTRAM

WWW.BHARATIWEB.COM 3

ग्रुहीतस्तेन रौद्रेण ग्राहेणाव्यक्त-मूर्तिना ।

पश्यन्तीनाम् करेणूनाम् क्रोशन्तीनाम् च दारुणम् ॥ 23 ॥

हियते पन्कजवने ग्राहेणाति-बलीयसा ।

गज आकर्षते तीरम् ग्राह आकर्षते जलम् ॥ 24 ॥

तयोर्-दिव्यम् महा-युद्धम् जातम् वर्ष-सहस्रकम् ।

वारुणैः सम्युतः पाशैर्-निष्प्रयत्न-गतिः क्रुतः ॥ 25 ॥

वेष्ट्यमानः सुघोरैस्तु पाशैर्-नागो द्रुढैस्-तथा ।

विस्फूर्य च यथाशक्ति विक्रोशश्च महारवान् ॥ 26 ॥

व्यथितः सन्निरुच्छ्वासो ग्रुहीतो घोर-कर्मणा ।

परमाम्-आपदम् प्राप्य मनसाचिन्त्यद्-धरिम् ॥ 27 ॥

स तु नागवरः श्रीमान्-नारायण-परायणः ।

तमेव शरणम् देवम् गतः सर्वात्मा तदा ॥ 28 ॥

एकात्मानु ग्रुहीतात्मा विशुद्धेनान्तरात्मना ।

जन्म-जन्मान्तराभ्यासाद्-भक्तिमान्-गरुडध्वजे ॥ 29 ॥

आद्यम् देवम् महादेवम् पूजयामास केशवम् ।

मथिताम्रुत-फेनाभम् शन्ख-चक्र-गदाधरम् ॥ 30 ॥

सहस्र-शुभ-नामानमादि-देवमजम् विभुम् ।

प्रग्रुह्य पुष्कराग्रेण कान्चनम् कमलोत्तमम् ।

आपद्वि-मोक्षमन्-विच्छगजः स्तोत्रम्-उदीरयेत् ॥ 31 ॥

ओम् नमो मूल-प्रक्रुतये अजिताय महात्मने ।

अनाश्रिताय देवाय निह्स्प्रुहाय नमोस्तु ते ॥ 32 ॥

नम आद्याय वामाय आर्षायादि-प्रवर्तिने ।

अनन्तराय चैकाय अव्यक्ताय नमो नमः ॥ 33 ॥

नमो-गुह्याय गूढाय गुणाय गुणवर्तिने ।

अतर्क्याया-प्रमेयाय अतुलाय नमो नमः ॥ 34 ॥

GAJENDRAMOKSHA STOTRAM

WWW.BHARATIWEB.COM 4

नमः शिवाय शान्ताय निश्चिन्ताय यशस्विने ।

सनातनाय पूर्वाय पुराणाय नमो नमः ॥ 35 ॥

नमोस्तु तस्मै देवाय निर्गुणाय गुणात्मने ।

नमो जगत्-प्रतिष्ठाय गोविन्दाय नमो नमः ॥ 36 ॥

नमोस्तु पद्मनाभाय सान्ख्य-योगोद्-भवाय च ।

विश्वेश्वराय देवाय शिवाय हरये नमः ॥ 37 ॥

नमोस्तु तस्मै देवाय निर्गुणाय गुणात्मने ।

नारायणाय विश्वाय देवाय परमात्मने ॥ 38 ॥

नमो नमः कारण-वामनाय

नारायणायामित-विक्रमाय ।

श्रीशार्न्ग-चक्रासि-गदाधराय

नमोस्तु तस्मै पुरुषोत्तमाय ॥ 39 ॥

गुह्याय वेदनिलयाय महोरगाय

सिन्हाय दैत्य-निधनाय चतुर्-भुजाय ।

ब्रह्मेन्द्र-रुद्र-मुनि-निचारण-सम्स्तुताय

देवोत्तमाय सकलाय नमोच्युताय ॥ 40 ॥

नागेन्द्र-भोग-शयनाय च सुप्रियाय

गोक्षीर-हेमशुक-नील-घनोपमाय ।

पीताम्बराय मधु-कैटभ-नाशनाय

विश्वाय चारु-मुकुटाय मनोक्षराय ॥ 41 ॥

नाभि-प्रजात-कमलस्थ-चतुर्-मुखाय

क्षीरोद-कार्णव-निकेत-यशोधराय ।

नाना-विचित्र-कनकान्गद-भूषणाय

सर्वेश्वराय वरदाय नमो वराय ॥ 42 ॥

भक्ति-प्रियाय वरदीप्त-सुदर्शनाय

देवेन्द्र-विघ्न-शमनोद्यत-पौरुषाय ।

फुल्लारविन्द-विमलायत-लोचनाय

योगेश्वराय वरदाय नमो वराय ॥ 43 ॥

GAJENDRAMOKSHA STOTRAM

WWW.BHARATIWEB.COM 5

ब्रह्मायनाय त्रिदशायनाय

लोकायनायात्म-हितायनाय ।

नारायणात्म-विकाशनाय

महावराहाय नमस्करोमि ॥ 44 ॥

कूटस्थम् अव्यक्तम् अचिन्त्यरूपम्

नारायणम् कारणम्-आदिदेवम् ।

युगान्त-शेषम् पुरुषम् पुरातनम्

तम् देवदेवम् शरणम् प्रपद्ये ॥ 45 ॥

योगेश्वरम् चारु-विचित्र-मौलि-

magyeyam-agryam prakruteh parastham |

क्षेत्रग्यम्-आत्म-प्रभवम् वरेण्यम्

तम् वासुदेवम् शरणम् प्रपद्ये ॥ 46 ॥

adrushyam avyaktam achintyam avyayam

ब्रह्मर्षयो ब्रह्म-मयम् सनातनम् ।

वदति यम् वै पुरुषम् सनातनम्

तम् देव-गुह्यम् शरणम् प्रपद्ये ॥ 47 ॥

यदक्षरम् ब्रह्म वदन्ति सर्वगम्

निशम्य यम् म्रुत्यु-मुखात्-प्रमुच्यते ।

तमीश्वरम् त्रुप्तम् अनुत्तमैर्-गुणैः

परायणम् विष्णुमुपैमि शाश्वतम् ॥ 48 ॥

कार्यम् क्रिया-कारणम् अप्रमेयम्

हिरण्य-नाभम् वर-पद्मनाभम् ।

महाबलम् देवनिधिम् सुरेशम्

व्रजामि विष्णुम् शरणम् जनार्दनम् ॥ 49 ॥

किरीट केयूर महार्ह निष्कै-

र्मण्युत्त-मालन्क्रुत-सर्वगात्रम् ।

पीताम्बरम् कान्चन-भक्ति-चित्रम्

माला-धरम् केशवम्-अभ्युपैमि ॥ 50 ॥

GAJENDRAMOKSHA STOTRAM

WWW.BHARATIWEB.COM 6

नारोद्भवम् वेदविदाम् वरिष्ठम्

योगात्मनाम् सान्ख्य-विदाम् वरिष्ठम् ।

आदित्य-रुद्राश्वि-वसु-प्रभावम्

प्रभुम् प्रपद्येच्युतम् आदिभूतम् ॥ 51 ॥

श्रीवत्सान्कम् महादेवम् देवगुह्यम् मनोरमम् ।

प्रपद्ये सूक्ष्मम्-अतुलम् वरेण्यम् अभयप्रदम् ॥ 52 ॥

प्रभवम् सर्व-भूतानाम् निर्गुणम् परमेश्वरम् ।

प्रपद्ये मुक्त-सन्गानाम् यतीनाम् परमाम् गतिम् ॥ 53 ॥

भगवन्तम् गुणाध्यक्षम्-अक्षरम् पुष्करेक्षणम् ।

शरण्यम् शरणम् भक्त्या प्रपद्ये भक्त-वत्सलम् ॥ 54 ॥

त्रिविक्रम् त्रिलोकेशम् सर्वेषाम् प्रपितामहम् ।

योगात्मानम् महात्मानम् प्रपद्येहम् जनार्दनम् ॥ 55 ॥

आदिदेवमजम् शम्भुम् व्यक्ताव्यक्तम् सनातनम् ।

नारायणम्-अणीयाम्सम् प्रपद्ये ब्राह्मण-प्रियम् ॥ 56 ॥

नमो हराय देवाय नमः सर्वमहाय च ।

प्रपद्ये देवदेवेश-मणीयाम्सम् तनोः सदा ॥ 57 ॥

एकाय लोक-तत्त्वाय परतः परमात्मने ।

नमः सहस्र-शिरसे अनन्ताय महात्मने ॥ 58 ॥

त्वामेव शरणम् दैव-म्रुषयो वेदपारगाः ।

कीर्तयन्ति च यम् सर्वे ब्रह्मादीनाम् परायणम् ॥ 59 ॥

नमस्ते पुण्डरीकाक्ष भक्तानाम्-अभय-प्रद ।

अब्रह्मण्य नमस्तेस्तु त्राहि माम् शरणागतम् ॥ 60 ॥

पुलस्त्य उवाच

भक्तिम् तस्यानु सन्चिन्त्य नागस्यामोघ-सम्भवः ।

प्रीतिमान-भवद्-विष्णुः शन्ख-चक्र-गदाधरः ॥ 61 ॥

GAJENDRAMOKSHA STOTRAM

WWW.BHARATIWEB.COM 7

सान्निध्यम् कल्पया-मास तस्मिन्-सरसि केशवः ।

गरुडस्थो जगत्स्वामी लोकाधारस्-तपोधन ॥ 62 ॥

ग्रहम्-ग्रस्तम् गजेन्द्रम् त तम् च ग्राहम् जलाशयात् ।

उज्जहारा-प्रमेयात्मा तरसा मधुसूदनः ॥ 63 ॥

जलस्थम् दारयामास ग्राहम् चक्रेण माधवः ।

मोक्षयामास नागेन्द्रम् पाशेभ्यः शरणागतम् ॥ 64 ॥

एवम् हि देव-शापेन हूहूर्-गन्धर्व-सत्तमः ।

ग्राहत्वम्-अगमत्-क्रुष्णान्-मोक्षम् प्राप्य दिवम् गतः ॥ 65 ॥

गजोपि विष्णुना स्प्रुष्टो जातो दिव्यवपुः पुमान् ।

पापाद्-विमुक्तौ युगपद्गज-गन्धर्व-सत्तमौ ॥ 66 ॥

प्रीतिमान्-पुण्डरीकाक्षः शरणागत-वत्सलः ।

अभवत्त्वथ देवेशस्ताभ्याम् चैव प्रपूजितः ॥ 67 ॥

इदम् च भगवान्-योगी गजेन्द्रम् शरणागतम् ।

प्रोवाच मुनि-शार्दूल मधुरम् मधुसूदनः ॥ 68 ॥

श्री-भगवान्-उवाच

ये माम् त्वाम् च सरश्-चेदम् ग्राहस्य च विदारणम् ।

गुल्म-कीचक-वेणूनाम् रूपम् मेरु-सुतस्य च ॥ 69 ॥

अश्वत्थम् भास्करम् गन्गाम् नैमिषारण्यमेव च ।

सम्स्मरिष्यन्ति मनुजाः प्रयताः स्थिर-बुद्धयः ॥ 70 ॥

कीर्तयिष्यन्ति भक्त्या च श्रोष्यन्ति च शुचिव्रताः ।

सुह्स्वप्नो नश्यते तेषाम् सुस्वप्नश्च भविष्यति ॥ 71 ॥

मात्स्यम् कौर्मम् च वाराहम् वामनम् तार्क्ष्यमेव च ।

नारसिम्हम् च नागेन्द्रम् स्रुष्टि-प्रलय-कारकम् ॥ 72 ॥

GAJENDRAMOKSHA STOTRAM

WWW.BHARATIWEB.COM 8

एतानि प्रातरुत्थाय सम्स्मरिष्यन्ति ये नराः ।

सर्वपापैः प्रमुच्यन्ते पुण्याम्-ल्लोकान्-अवाप्नुयुः ॥ 73 ॥

पुलस्त्य उवाच

एवमुक्त्वा ह्रुषीकेशो गजेन्द्रम् गरुडध्वजः ।

स्पर्शयामास हस्तेन गजम् गन्धर्वमेव च ॥ 74 ॥

ततो दिव्यवपूर्-भूत्वा गजेन्द्रो मधुसूदनम् ।

जगाम विष्णुम् शरणम् नारायण-परायणः ॥ 75 ॥

ततो नारायणः श्रीमान् मोक्षयित्वा गजोत्तमम् ।

पाप-बन्धाश्च शापाश्च ग्राहम् चाद्-भुतकर्म-क्रुत् ॥ 76 ॥

रुषिभिः स्तूयमानश्च देवगुह्य-परायणैः ।

ततः स भगवान्-विष्णुर्-दुर्विग्येय-गतिः प्रभुः ॥ 77 ॥

गजेन्द्र-मोक्षणम् द्रुष्ट्वा देवाः शक्र-पुरो-गमाः ।

ववन्दिरे महात्मानम् प्रभुम् नारायणम् हरिम् ॥ 78 ॥

महर्षयश्-चारणाश्च द्रुष्ट्वा गज-विमोक्षणम् ।

विस्मयोत्फुल्ल-नयनाः सम्स्तुवन्ति जनार्दनम् ॥ 79 ॥

प्रजापति-पतिर्ब्रह्मा चक्रपाणेर्-विचेष्टितम् ।

गजेन्द्र-मोक्षणम् द्रुष्ट्वा इदम् वचनमब्रवीत् ॥ 80 ॥

य इदम् श्रुणुयान्-नित्यम् प्रातुरुत्थाय मानवः ।

प्राप्नुयात्-परमाम् सिद्धिम् दुह्स्वप्नश्च विनश्यति ॥ 81 ॥

गजेन्द्र-मोक्षणम् पुम्साम् सर्वपाप-प्रणाशनम् ।

कथितेन स्म्रुतेनाथ श्रुतेन च तपोधन ॥ 82 ॥

एतत्-पवित्रम् परमम् सुपुण्यम्

सन्कीर्तनीयम् चरितम् मुरारेः ।

यस्मिन्-किलोक्ते बहुपाप-वन्धना-

ल्लभेत मोक्षम् द्विरदो नु यद्वत् ॥ 83 ॥

GAJENDRAMOKSHA STOTRAM

WWW.BHARATIWEB.COM 9

अजम् वरेण्यम् वर-पद्मनाभम्

नारायणम् ब्रह्मनिधिम् सुरेशम् ।

तम् देवगुह्यम् पुरुषम् पुराणम्

वन्दाम्यहम् लोकपतिम् वरेण्यम् ॥ 84 ॥

|| इति श्री-वामन-पुराणे वामन-प्रादुर्भावे गजेन्द्र-मोक्षणम् नाम

पन्चाशीतितमोध्यायः ॥