कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà...

20
अथैकविंशं पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम् [1] तदानीं पुनः स्निग्धकण्ठ उवाच— [2] अथ गर्ग-कृत-व्रज-वर्ग-भेद-मय-समयतः पश्चाद् उद्भूताः काश्चिद् अन्याश् च धन्याः प्रभूता नाना-कुल-प्रसूता या व्रज-कुमारिकाः स्वभावतः कृष्ण- भावानुसारिकास् तासां कौमार-पारम् आरभ्य वासना वर्णनीया यथा, कुमारीणां तासां अघजिति पतिः स्याद् इति रुचिर् यदा जाता तर्हि प्रतिपदम् उपायाकृत-धियाम् । विधु-श्रीणां शश्वद् बत बहुल-पक्ष-स्थिति-जुषां तमस्कृद्-विश्वस्मिन्न् अहह कृशता नित्यम् अजनि ॥1॥ [शिखरिणी] [3] ततश् च तद्-अर्थम् अनुरहसं नाना-देवताम् अर्थयमाना व्यर्थम् इव भ्रमन्ति स्म । [4] प्रार्थना चेयं— व्रजेशित्रोः सद्म वासः परं श्वसुरतानयोः । कृष्ण एव पतिर् भूयान् मम जन्मनि जन्मनि ॥2॥ [अनुष्टुभ्] [5] ततश् च कदाचित् कालिन्दीम् अनु परस्परं विन्दमाना बभूवुः । [6] युक्तं च तत्, यतः— एकं पदम् उद्देश्यं भवति समन्ताद् बहूनां चेत् । विविध-भुवाम् अपि तेषां मिलनं घटते यथा स-तीर्थानाम् ॥3॥ [उद्गीति] [7] मिलितानां तासां परस्परं हार्दम् अपि जातम् । तथा हि— दिशि दिशि जाताः स्निग्धा व्यतिमिलिताः सुष्ठु बिभ्रति स्नेहम् । मेदुर-मुदिर-समूहे मुहुर् अपि यस्मात् तथा दृष्टम् ॥4॥ [आर्या] [8] तत्र जाते चासौहार्दे हार्दम् अपि परस्परं व्यक्तम् । यतः— ह्नुतम् अप्य् एकाश्रयिणां हृदयं व्यक्तिं मिथो याति । तत् तु व्यतिमिलितं ced

Upload: vubao

Post on 23-May-2018

255 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

अथैकविंशं पूरणम्

कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम् [1] तदानीं पुनः स्निग्धकण्ठ उवाच— [2] अथ गर्ग-कृत-व्रज-वर्ग-भेद-मय-समयतः पश्चाद् उद्भूताः काश्चिद् अन्याश् च धन्याः प्रभूता नाना-कुल-प्रसूता या व्रज-कुमारिकाः स्वभावतः कृष्ण-भावानुसारिकास् तासां कौमार-पारम् आरभ्य वासना वर्णनीया यथा,

कुमारीणां तासां अघजिति पतिः स्याद् इति रुचिर् यदा जाता तर्हि प्रतिपदम् उपायाकृत-धियाम् । विधु-श्रीणां शश्वद् बत बहुल-पक्ष-स्थिति-जुषां तमस्कृद्-विश्वस्मिन्न् अहह कृशता नित्यम् अजनि ॥1॥ [शिखरिणी]

[3] ततश् च तद्-अर्थम् अनुरहसं नाना-देवताम् अर्थयमाना व्यर्थम् इव भ्रमन्ति स्म । [4] प्रार्थना चेयं—

व्रजेशित्रोः सद्म वासः परं श्वसुरतानयोः । कृष्ण एव पतिर् भूयान् मम जन्मनि जन्मनि ॥2॥ [अनुष्टुभ्]

[5] ततश् च कदाचित् कालिन्दीम् अनु परस्परं विन्दमाना बभूवुः । [6] युक्तं च तत्, यतः—

एकं पदम् उद्देश्यं भवति समन्ताद् बहूनां चेत् । विविध-भुवाम् अपि तेषां मिलनं घटते यथा स-तीर्थानाम् ॥3॥ [उद्गीति]

[7] मिलितानां तासां परस्परं हार्दम् अपि जातम् । तथा हि—

दिशि दिशि जाताः स्निग्धा व्यतिमिलिताः सुष्ठु बिभ्रति स्नेहम् । मेदुर-मुदिर-समूहे मुहुर् अपि यस्मात् तथा दृष्टम् ॥4॥ [आर्या]

[8] तत्र जाते चासौहार्दे हार्दम् अपि परस्परं व्यक्तम् । यतः—

ह्नुतम् अप्य् एकाश्रयिणां हृदयं व्यक्तिं मिथो याति । तत् तु व्यतिमिलितं ced

Page 2: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

वद तर्हि स्यात् पिधानं किम्? ॥5॥ [उपगीति] [9] ततश् च परस्परं हृद्-बाष्पम् उद्गीर्णवतीनां दृग्-बाष्पम् अपि विकीर्णवतीनां तासां दशान्त-दशावशाङ्गतया सम्भाव्यमानानाम् अनुक्षणं सुखा-काङ्क्षिणी पारिकाङ्क्षिणी-वेश-विशेषं विन्दमाना तत्र वृन्दा गता । [10] सा ह्य् एवं पुरा चिन्तितवती—राग एव खल्व् आसां व्रजनागरस्य तस्य समागमाय वागगोचरशक्तिभाग् अवसीयते । [11] रागश् च लोक-रीति-मय-प्रणयत एव जागरूकतया गरीयान् वरीवर्तीति देवतान्तराराधनम् एव साधयितव्यम्, न तु तद्-आराधनम् इति । [12] अथागम्य च तत्-कृताभिवादन-स्व-कृताभिवदन-विधौ लब्ध-विधौ साभिदधाति स्म—[13] अहम् अत्रैव वने वसन्ती भवतीनां भाववतीनाम् अवस्थाः पश्यन्ती दया-विदीर्ण-हृदया समायातास्मि । तद् इयं मम सिद्धा विद्या स्व-कर्णानुबिद्धा विधीयताम् । नातिप्रयास-भावितता च भवतीनां भविता, किन्तु मास-मात्रम् अत्र श्रमाभासः । [14] सा खलु मन्त्र-मयी योगमाया मया दयावती साधितास्तीति । [15] तद् एवं तासां कर्ण-विवरम् अनु मन्त्र-वर्णान् निधिवन् निधाय तद्-विधिम् अपि स-विधिम् अभिधाय मुदान्तर्-हितवती सान्तर्हितवती । ततश् च तास् तद्-उपदेश-लग्नाः परम-सुख-मग्ना बभूवुः । यतः—

नित्यं तावद् अनल्प-राग-महिमा सर्वं सहायीयति प्राप्नोत्य् एष तु योग्य-कल्पम् अथ चेद् धत्ते सद्-उल्लासिताम् । तस्मिंस् तादृग् अभूद् गुरुः स्वयम् असौ शक्तिः परा वैष्णवी पूज्या मन्त्र-वरश् च वाञ्छित-धरस् तासाम् इतः किं सुखम्? ॥6॥ [शार्दूल]

[16] अतएवामूर् विश्रम्य मार्गशीर्षीय-शिर्षायामाणता-लभ्य-प्रतिपदम् आरभ्य संगत्य व्रतम् आरब्धवत्यः । यत्रारुण-कृतारुण-गुण-प्रसरम् अवसरम् अनु परस्परं गृह-विसरतः समाकारणापरा व्यतिबद्ध-करा यमुना-गमन-तत्-परा गान-परायणा बभूवुः; यत्र परस्पर-परीहास-प्रायतया निजाभिप्रायं व्यञ्जयामासुः । यथा—

त्वाम् उपयन्ता सखि वनमाली । सकल-शुभाकर-वर-गुण-शाली ॥ध्रु ॥ यत्र व्रज-पतिर् इत-रुचिर् उचिताम् वार्तां चालयिता सुख-सचिताम् ॥a॥ श्रुत्वा तत् तव मातर-पितरौ सुखम् अयितारौ कृत-धन-वितरौ । हरिर् अपि मुदम् इह हृदि गोपयिता सखिभिर् नर्मणि यः कोपयिता ॥b॥ गणक-निदिष्ट-तरे सुदिनाहे

Page 3: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

वेशं धास्यति स निजविवाहे । नील-रुची-चित-गौर-दुकूलम् घन-चपलाभिरुचाम् इव मूलम् ॥c॥ अन्तर-वसनग-कञ्चुक-पीतं चित्र-प्रच्छद-रुचि-परिवीतम् । मुकुट-किरीट-तिरीट-विराजम् अलकावलि-मणि-चित्रक-भाजम् ॥d॥ कुण्डल-मण्डित-गण्ड-विभागम् ताम्बूल-च्छवि-जिद्-अधर-सुरागम् । अधरावृतये कर-धृत-चेलम् ग्रैवेयकम् अनुकृत-मणि-मेलम् ॥e॥ साङ्गद-कङ्कण-मुद्रिक-हस्तम् आवापक-धृति-वलयित-शस्तम् । हारवलित-हृदि धृत-मणि-राजम् वनमालादिक-माल्य-समाजम् ॥f॥ मणिमय-शृङ्खल-लसद्-अवलग्नम् चरण-विभूषण-गण-रुचि-मग्नम् । वेषे चास्मिन्न् एतद् अपूर्वम् यत् तु न दृष्टं क्वचन च पूर्वम् ॥g॥ अङ्गं भूषणम् अपि किल सर्वम् सर्वाभरणं स्वयम् इति गर्वम् । अथ मणि-शकटाधिष्ठितम् एतम् कलयिष्यन्ति सुहृद्भिर् उपेतम् ॥h॥ तं जन्यानां शकट-परीतम् कुसुमैर् वर्षिष्यन्ति सगीतम् । शकट-ध्वनि-युत-वाद्य-शतेन मुदम् आप्स्यति स स्वयम् अपि तेन ॥i॥ तद्-ध्वनि-कलनात् तव सखि चित्तम् धृतम् अपि यत्नाद् भविता भित्तम् । स यदा गन्ता द्वार-सदेशम् सखि विसृजेः सुख-मूर्च्छा-वेशम् ॥j॥ तम् उपव्रजिता सा तव गोष्ठी स्त्री ततिर् अपि गास्यति बिम्बोष्ठी । उपयानं तद्-वाद्य-वितानम् गालि-प्रायं तद् अपि च गानम् ॥k॥ सारात्रिक-निर्मञ्छन-दृष्टिं

Page 4: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

कर्तारस् ते स-कुसुम-वृष्टिम् । मण्डप-वरम् उपनीते श्यामे सुख-सम्मर्दो भविता रामे ॥l॥ गोपेन्द्रादिक-गण-पूजाम् अनु नर्म-कुतूहलम् उदयेद् वरतनु । पूर्वं विधिम् अपि कृत्वा सद्विधि आनेष्यन्ति त्वाम् इह सहनिधि ॥m॥ वरपुरतस् त्वां शिथिलितगात्रीम् स्थापयितारः प्रियरतिपात्रीम् । तातस् तव करम् अथ दधद् अबलम् ग्राहयिता वरकरम् अनु सजलम् ॥n॥ तत्र च भवती सुमुखि सुखेन किम् भवितेति ज्ञाता केन? | किं बहुना, तव करसंयमनम् कृतम् इव पश्याम्य् अमुना कमनम् ॥o॥7॥ इति । [मात्रासमका]

[17] तद् एवं यमुनां प्राप्य द्रुतम् एव गानं समाप्य वेलायां बाल्य-चापल्येन कल्ये प्रोज्झित-चेला एव मिथः कृत-मेला वेलायां निमज्जन्ति स्म । निमज्ज्य च—कौषेयतया क्षालनां विनापि न परिहेयम् इति तद् एव चेलं परिधाय सेव्याया देव्याः सैकताम् अर्चाम् अर्चितां विधाय मन्त्रम् अनुसन्धाय धाम समायान्ति स्म । [18] तद् एवं तावन् मासं यावद् विधाय तत्-पूरक-दिनं व्रतस्यापि पूरकं जातम् इति परमानन्द-पूरणतः सूरजा-पूरम् अनु दूरनिर्जनता-जात-निर्व्रीडतया क्षणम् अक्रीडन् । [19] तद् एवं पूर्व-पूर्वं जानन् व्रज-राज-नन्दनस् तुष्ट-मनाः कुमार-चतुष्टयम् अनुविधं विधाय तत्र प्रस्थाय गुप्तम् उप्त-चित्ततया ताः पश्यति स्म । [20] ये खलु दाम-सुदाम-वसुदाम-किङ्किणि-संज्ञास् तस्य प्रज्ञाहङ्कार-चित्त-मनसां बहिः-प्रकाशतया लब्ध-समज्ञास् तन्त्र-विज्ञातृभिर् विज्ञायन्ते, त एते हि कुमारा जात-चतुः-पञ्च-वर्षाः परस्पर-सवयस्कता-धृत-हर्षाः कृष्णाद् अनुदिनम् आसादित-प्रेम-वर्षाश् चलनारम्भत एव—कुत्र यामः? इति पृच्छन्त एव गच्छन्तः कृत-तत्-सङ्गम् आगच्छन्ति स्म । तद् एवं—

सङ्गे विधाय चतुरश् चतुरः कुमारान् आगम्य तत्र कर-वारित-तत्-प्रहासः । नम्रीभवन्न् अलम् अलक्षिततां प्रपद्य सद्यस् तद्-अंशुक-चयं स हरिर् जहार ॥8॥ [वसन्ततिलका]

हृत्वा स सत्वर-कदम्ब-नगाधिरोह- पूर्वं स-डिम्भ-निकरः स्फुटम् उज्जहास । श्रुत्वा प्रहासम् अथ गोप-कुमारिकाणां

Page 5: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

वर्गः समं सभयम् ऊर्ध्वित-दृष्टिर् आसीत् ॥9॥ [वसन्त]

गम्भीर-स्वर-सङ्गतं तद्-इतरानुद्भाव्य-भव्य-श्रियं हासं तं परिचित्य बाल्य-वलितास् ताः प्रेक्ष्य चान्योऽन्यतः । वस्त्राण्य् अप्य् अनभीक्ष्य तत्र विधृतान्य् उच्चं तु वक्षः-स्थलं कृत्वा नीचम् उदक्त-वक्त्रम् उदके न्यक्-चक्रिरे पद्मिनीः ।10॥

[शार्दूल-विक्रीडितम्]

अतलिन-नलिन-वनानां भ्रमम् इह चक्रुर् मुखानि तासां न । हेमन्ते तद्-अयोगात् किन्तु न्यक्-कारम् एवात्र ॥11॥ [आर्या]

ततश् च,

क्षणम् अधि जल-मध्यं तस्थुर् आनम्र-नेत्राः पुनर् उदयति शीतेऽद्राक्षुर् एताः कदम्बम् । अपि हरिर् अधिशाखं गुप्त-मूर्तिः पुरासीत् पुनर् अवृतिम् अयासीच् चात्म-लक्षाय ताभिः ॥12॥ [मालिनी]

तासां जलस्थ-वपुषां वदनेषु कृष्ण- स्यारूढ-नीपक-तरोः सहसा दृग्-अन्तः । पद्मेषु पद्मप-कलाम् अदधाद् अमुष्मिन् यासां च नीरभृति चातकरीतिम् आप ॥13॥ [वसन्ततिलका]

ततश् च—

उच्चकैर् जहसुर् बालाश् चुक्रुशुस् तत्र बालिकाः । ऊचुश् चेदं तु वः कृत्यं व्रजादृत्यं भविष्यति ॥14॥ [अनु]

[21] अथ कृष्णेन मुहुर् अपि शिक्षिता बालाः प्रोचुः । [22] तत्र प्रथमं, यथा—

कृत्यं वा किम् अकृत्यं वा न विद्मो वयम् अण्व् अपि । शिक्षार्थं किन्तु वः प्राप्ता वीक्ष्याज्ञासिष्म तत् पुनः ॥15॥ [अनुष्टुभ्]

[23] अथ सर्वाः सलज्जं परस्परम् ईक्षित्वा पुनर् ऊचुः—

यः कश्चिच् छिक्षकस् तस्माद् भवद्भिः सुष्ठु शिक्षितम् । अभ्यस्यथ व्रजे तच् च स्व-गुरोर् मान-वृद्धये ॥16॥ [अनुष्टुभ्]

[24] पुनस् तच्-छिक्षिता डिम्भाः प्रोचुः—

किमर्थोऽयम् उपालम्भस् तन् न विद्मस् तु किञ्चन । भवत्यो जल-चारिण्यो वयं वृक्षाग्र-गामिनः ॥17॥ [अनु]

[25] ता ऊचुः—

विक्रान्तिर् लुण्ठतां योग्या यद् वः शाखाग्रगामिता ।

Page 6: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

दीनता लुण्ठितानां स्याद् यन् नः सलिलगाहिता ॥18॥ [अनु] [26] अथ श्री-कृष्णः स्वयम् एव स-कोप-विस्मयम् इव वक्ति स्म—किं लुण्ठितं भवतीनाम्? [27] ता ऊचुः—अहो बत! कथम् अस्माकम् असङ्ख्यतया दुःसंवरम् अम्बरं संवरणम् आपद्यते? [28] श्री-कृष्ण उवाच—भवतीनाम् अम्बरावरणता विद्यत एव, तद् अम्बरं वा कथम् अपहारेण संवलनम् अवलम्बताम्? [29] ता ऊचुः—

अम्बरम् अप्य् अम्बरताम् आसादयितुं तवास्ति सामर्थ्यम् । इह दामोदर चौर्यं कियद् इव शौर्यं समर्पयतु? ॥19॥ [आर्या]

[30] अथ कृष्णः स-स्मयम् आह स्म—न नग्ना एताः पाथसि मग्नाः । तद् इदं तु मया परिहसितम् एव । दृष्टं भवद्भिर् दुष्ठु-प्रकृतीनाम् आकृति-मात्र-सुष्ठुता-युतानाम् आसाम् अनुष्ठितम्; यन् मदीयान्य् एव शस्तानि वस्त्राणि विहारतः समस्त-व्यस्ततया यत्र तत्र विस्रस्तानि । तान्य् एता दरिद्राणां कन्याः स्फुटम् अन्यायतया परिचित्य च विचित्य परिदधाना, मादृशस् तु दृशः सकाशाद् गोपनं कामयमाना बाढं जलम् एवावगाढाः । यानि खल्व् अतिस्वच्छानां तिग्म-च्छवि-कन्या-जलानाम् अन्तर् अप्रच्छन्नान्य् एव लक्ष्यन्ते, यान्य् एव चासां जल-मग्न-प्रत्यङ्ग-लग्नानि स्वर्ण-सवर्ण-वर्णानि वर्णा इव निर्वर्ण्यन्ते । तस्मात् प्लवन्त एव भवन्तः प्रत्येकम् एताः कर-गृहीत-कराः समानयन्ताम् । [31] तद् एतद् अवधार्य तीर-पर्यन्तम् अवतीर्य सम्भ्रम-प्रतीक्षिताल्प-कालान् कृष्णाज्ञा-पालान् बालान् अमूः प्रत्यूचुः—[32] कथं स्तम्भम् अवलम्बध्वे? निःशङ्कम् एव सङ्क्रामत । [33] सखीः प्रति च प्रावोचन्—अत्रैवानीय पानीय-वास-सुखं लुण्ठाकान् एतान् आकुण्ठम् आसादयत । [34] अथ तान् प्रति च—

आहर-वसनाम् आहर- वनितां यस्मात् क्रियां सदाधीध्वे । कात्यायनी-प्रसादात् तम् अपि विकर्षाम तोयान्तः ॥20॥ [आर्या]

[35] अथ तद् एतच् छ्रुतवन्त एव द्रुतवन्तः स्खलन्त इव नीप-तर्व्-अन्तम् आसद्य सद्यस् तम् एव तरुम् आरुरुहुः । [36] कृष्णस् तु स-हासं स्पष्टम् इदम् अभ्यचष्टे—अहो, शुभंयूयमानानाम् आसाम् अहंयुता भवतीनां भवतु, पश्यामस् तत्र-भवतीषु देवता-प्रभावम् । यावद् एव तद् एतम् उदवासम् उरीकृत्य भवत्यस् तिष्ठन्ति, तावद् वयम् अपि धृत-निष्ठास् तरोर् उपरिष्टाद् एव नभो-वासम् उररीकृत्य तिष्ठाम ।

Page 7: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

[37] अथ तत्र तद्-उत्तरम् उररी-कुर्वत्यः सर्वाः सश्लेषम् आत्म-हृद्-गतम् उद्गमयामासुः—

न नादेय-भयं तस्य तरौ यस्य भवेत् स्थितिः । पात्र-सात्कृत-गात्राणां पृच्छ्या नादेयता पुनः ॥21॥ [अनुष्टुभ्]

[38] ततश् च तन्-मुख-तुषार-करतस् तुषार-कर-तरङ्ग-निकरतश् च कम्पमानाः स-नर्मानुकम्पम् अमूर् अयम् उवाच— [39] अहो, हिम-श्रथ-श्लथाङ्ग-सन्धयः परम-दुर्बलाः ! सर्वाभिर् एवार्वाग् आगम्यताम् । [40] तास् तु भ्रू-भङ्ग-सङ्गतम् ऊचुः—पुनः किम् अर्थम् आगमयितुम् अर्थयसे? [41] कृष्ण उवाच—वनदेवतया हृतं मया तु प्रसह्य तस्याः समाहृतं वासः समासाद्यताम् । [42] ता ऊचुः—किम् अतः शेषम् अन्वेषामः? [43] तद् एतद् उक्त्वान्तर्-वारिण एव प्रसारित-कराः किञ्चिद् अभ्यानञ्चुः । कृष्णस् तु साङ्गुलि-व्यङ्गम् उवाच—अये शत-पत्र-पत्र-नेत्राः ! सविधेऽत्रागम्यताम् । [44] ता ऊचुः—तवैतद् एहीहं कर्म कथम् इव? [45] कृष्ण उवाच—मम दृष्टिर् विसृष्टिश् च विशिष्टताम् आप्नोति' इति । [46] ता ऊचुः—तर्हि किम् अर्हितं भवेत्? [47] कृष्ण उवाच—ग्रहणातिवृत्तिर् वस्त्र-परिवृत्तिश् च न स्यात् । [48] ताश् च परस्परम् ऊचुः—अहो मुग्धाः! वञ्चयितुम् एवेयं प्रपञ्चना । [49] कृष्णस् तु ताः सन्दर्श्य जिह्वां सन्दश्य बभाषे—सत्यम् एवेदं ब्रवीमि, नासत्यम् । [50] ताः पुनः प्रत्यूहम् ऊहमाना व्यत्यूचुः—अहो, मूढ-बुद्धयः ! सुव्यक्तान्तर्-निगूढ-हासः परीहास एवायम् अस्य । [51] कृष्णस् तु गूढम् अपि स्मितम् अगूढ । समूढ-प्रिय-वद्यतयाप्य् अवादीत्—हन्त, नहि नहि, यस्माद् व्रत-कृशतया भृश-दया-विषया एव यूयम्, न तु दूयमानताम् अर्हथ । [52] ता ऊचुः—

Page 8: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

स्पृहयालुश् चान्य-वस्त्रं गृहयालुश् च यः स तु । शीतलुषु दयालुश् चेद् आश्चर्यातिशयालुता ॥22॥ [अनुष्टुभ्]

[53] भवतु । विस्रब्धं वदत, कदा सत्यं वक्तुम् आरब्धं तत्र-भवद्भिः? [54] कृष्ण उवाच—कदापि नानृतं वचसि कृतवान् अस्मि । [55] ता ऊचुः—कः कथयति? [56] कृष्ण स-हासम् उवाच—अहो, कूटकूटं घटयमानाः! यद्य् अन्यथा मन्यध्वे, परम-धर्म-परान् एतान् एव समेतान् पृच्छत? [57] ता सहासम् ऊचुः—सत्यम् एते भवतः प्राप्त-मर्माणः स-धर्माणश् च दृश्यन्ते । [58] कृष्ण उवाच—हन्त, मुष्टि-सम्बध्य-मध्यमाः, प्रतीतिम् अतीथ चेत् प्रत्यक्षत एव लक्ष्यताम् । सर्वाभिर् एवागम्य न वा सर्वान् अतिरेकया कयाचिद् एकयापि । ततश् च—

तस्य तत् क्ष्वेलितं श्रुत्वा बालाः प्रेम-परिप्लुताः । व्रीडिताः प्रेक्ष्य चान्योऽन्यं जात-हासा न निर्ययुः ॥23॥ [BhP 10.22.12] इति ।

तीरे गन्तुं लज्जा स्थातुं नीरे च शीतम् इत्य् उभयम् । समजनि जाड्यं युगपत् तद् इमास् तत्रैव किञ्चिद् अब्रुवत ॥24॥ [अनु]

व्रज-नृप-कुल-रत्न त्वं व्रज-प्रीति-शाली व्रज-जन-महनीयश् चासि याचामहे तत् । वयम् अतितर-शीत-व्यग्रता-ग्रस्त-चित्ता वितर वितर वासश् चानयं मा च कार्षीः ॥25॥ [मालिनी]

[59] कृष्ण उवाच—ममानयं को वा नयन-विषयः कृतः? प्रत्युत सत्-कुल-प्रभवतीनां भवतीनां वन-देवताहृत-वस्त्राणां साहाय्यम् एव कार्यम् इति तथा मयारब्धम् अस्ति । न तु भवतीनां चेल-चेल-प्रचये मादृशाम् अभिलाष-मेलः सम्भवति । तस्माद् अस्मत्-परितोष-पोषणाय यदि किञ्चिद् अपि दत्थ, तदा तन्-मदाद् एव देवता-विरोधम् अप्य् अनुरोध-विषयी-कुर्मः । [60] अथ तद् एतद् एवम् अवधारितवत्यः कात्यायनी-व्रतवत्यस् तद् एतन् मनसि विचारितव्यः—हन्त, यद् अस्माभिर् मनसि रञ्जितं, तद् एवायं व्यञ्जितं कर्तुं प्रयतते । तस्माद् अस्माकम् अयम् एव समयः । किन्तु किम् अपि लक्ष्यम् एवात्र

Page 9: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

लक्ष्यम्, तद् अपि स्वत एव लब्धम् यत् पृथु-शीत-भीततादिकम् अत्र प्रकटम् एव घटते । [61] अथ तं प्राहुः—हा, हा, द्रुतम् अनेन हैमनेन पवनेन शीत-परीततया जीवन-विपरीततां वयम् आयाताः, तस्मान् मर्म-भेदकं नर्म वृथा मा कृथाः, किन्तु वस्त्रम् एव सेवय । यद् वा वाञ्छसि, तत् तु लाञ्छनम् अङ्गीकृत्यापि करिष्यामः । [62] कृष्णः स-स्मितम् उवाच—हन्त, यदि मदिष्टं दास्यथ, तर्हि दास्यम् एव स्वीकुरुत । [63] अथ ताश् चिन्तयामासुः—हन्त, सहसा मर्म-स्पर्शे कर्मठताम् एव लब्धवान् असौ । भवतु, वयम् अपि नर्माश्रित्य तद् एव शर्माङ्गी-कुर्मः । [64] स्पष्टं च प्रोचुः—श्याम्सुन्दर ते दास्यः [BhP 10.22.15] [65] कृष्णश् च स-स्मितम् आह स्म—तत्र च यन् ममोदितम्, तद् अनुमोदितं पुरतः कुरुत । [66] अथ ताः परस्परम् आलोचन-पूर्वं निकोचित-लोचनम् ऊचुः—भवतु, करवाम तवोदितम् इति । [67] तद् एवम् अपि कृष्णे स-तृष्णेऽपि तुष्णीम् एव स्थिते पुनर् ऊचुः—देहि वासांसि धर्मज्ञ इति । [68] अत्र चान्यथा निजाङ्गीकार-सभङ्गी-भावाद् धर्म एव मर्म-बाधायां नात्मानं संवर्मयेद् इति भावः । [69] तथापि तथा स्थिते तस्मिन् कौतुक-निगूढ-स्मिते पुनर् ऊचुः—नो चेद् राज्ञे ब्रुवामहे' इति । [70] अत्र च भय-निर्मुक्तम् इमं तद्-युक्त-मात्रम् आचरितुम् उक्तम् इदं न तु वस्तुतः । [71] तद् एष व्याज-पदेन राज-पदेन यं विशेषम् अबुध्यते, तम् एव बुध्यतां नाम निकामम् इत्य् अभिप्रायः । [72] कृष्णश् च तद्-उपयुक्तम् उक्तवान्—अहो, कदा दास्यो भविष्यथ? कदा वा मयोदितं करिष्यथ? तत् तु नोपलभामहे । यदि वेत्थम् सत्यम् एव, तदा गत्य्-अन्तरम् अन्तरा, जलाद् उत्थाय सर्व-सम्पद् उत्थाय स्मितेन समेतम् एव समेत, न तु सूक्ष्मयापि रुक्षतया । न चेन्, मिथ्या-सङ्कल्प-जल्पानां तत एवाधर्म-मर्म-कल्पानां साहाय्यम् अस्माभिः कथं वा प्रथनीयम्? [73] तथापि तासाम् अनुत्थानम् उट्टङ्क्य कठिनता-घटितम् आचष्टे—न वयं वृथा कृताशानां कन्या-पाशानां वः सम्बन्धम् अनुरुन्ध्महे । किन्तु—

Page 10: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

इदं च मे दयालुत्वम् एव बुध्यध्वम् अञ्जसा । नो चेन् नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति? ॥26॥ [अनुष्टुभ्]

[74] अत्र च राज-पदं व्याजाय व्याजहार । ततश् च मौनं प्रतिलभ्य तासां भयम् उपलभ्य, तेन करुण-सभ्य-शिरोमणिना प्रत्ययम् आचर्य, कथञ्चित् प्रत्यये चाचरिते शीतार्तता-निर्वर्ति-वार्तताम् आहर्तुं व्रीडा-निविड-जड-वपुषोऽपि जडाद् उत्तेरुर् इति वार्तयन्ति । तद् यदि तथा स्यात् तदा वस्तुतस् तु तत्-कारणम् इदम् अस्तु—

प्रार्थ्यं चेत् फलति तदा भजेम देहं नो चेन् नोऽति समयस्य यैव सीमा । तासां सा यदि विफला क्व तर्हि लज्जा निर्वस्त्रा गति-विधये हिमं तु लक्ष्यम् ॥28॥ [प्रहर्षिणी]

[75] तद् एवं कथञ्चिद् उदकाद् उक्ताश् च ता न व्यक्तावयवा जाताः । किन्तु—

हस्त-पल्लव-कृताग्र-वस्त्रिकाः केश-विस्तृति-धृतापराम्बराः । आदि-निष्ठित-कनिष्ठ-दारिकाः कुब्जिकावद् अमिलन् कुमारिकाः ॥29॥ [रथोद्धता]

[76] ततश् च—पश्य कृष्ण, पश्य सर्वतस् त्रस्ता एता लोप्त्राणि वस्त्राणि पाथस्य् एव स्रस्तानि विधायागता इति संलप्य प्रबल-हासं वल्गति बाल-वर्गे, हरिस् त्व् इदं भावितवान् अतीव दयाम् अयामास । यथा—

शशधर-तन्वा तुलनाम् आहत-लक्षणतया ययुर् यद् अपि । तद् अपि च तां सहसामूर् आहत-लक्षणतया जिग्युः ॥29॥ [आर्या]

एताः सत्-कुल-सम्भवा वरम् अहो वाञ्छन्ति देहव्ययम् न व्रीडाक्षयम् एवम् अप्य् अथ दशाम् एतां गता मत्-पुरः । बीजं चात्र परन्तु मद्-विमुखताशङ्का ततः कुण्ठताम् उत्कण्ठा किरती विलोठयति माम् आसां निजाशर्मणि ॥30॥ [शार्दूल]

[77] तथाप्य् आसां सुष्ठु तन्-निष्ठां निष्टङ्कयितुं पङ्क-दर्शिनं मनो-रथ-स्पर्शिनं परिहासम् अप्य् अतीव स्पष्टयितुं चित्तम् इदम् उत्कण्ठते । यदा गता अपि सङ्कोचावगाहतः परस्परम् आहत-प्रकाशावयवा एव तिष्ठन्ति इति । [78] प्रकाशयन्न् उवाच—अरे रे, चपलाः, कथं भवन्तो हसन्ति? एताः खलु नग्निका एव कथं नग्निका-भावे दोषम् अर्हन्ति?इति । [79] अथ पुनर् वस्त्र-कदम्बं कदम्ब-स्कन्ध-सन्धि-विशेषे स-प्रत्याहारं तत्-प्रत्यक्ष-संवलिततया सन्धाय प्रेम-बन्धाय स-स्मितं ताः प्रत्य् एवम् आह स्म—[80] दास्याङ्गीकार-कारणात् प्रदास्याम्य् एव तान्य् एतानि वस्त्राणि । किन्तु पूर्वम् अशक्य-निर्णयः, सम्प्रति तु निर्वर्ण्य निर्णीतः, सोऽयं सद्-गुरुतो यजत-नमतां प्राप्तवतीनां भवतीनां दुर्नयः सपदि मां विवर्णयन् वर्तते । तद् एतद् अवधार्यतां भवतीभिः—

Page 11: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

शम्बरं प्रविविशे बिम्बाधरं यत् तद् एव जलदेवहेलनम् । छिद्रम् आवरितुम् अत्र तद्व्रते शीर्षभाक्करयुगं स नम्यताम् ॥31॥ [रथोद्धता]

[81] तास् तु तत्र सापत्रप-चित्ताश् च परम-भीति-भित्तास् तथाकार्यतयावधार्य पश्यत केऽपि शब्दायन्ते इति बालानां दृष्टीः प्रतार्य पतिर् एव देवता इति विचार्य स-परिहास-विलास-व्याजतस् तम् एव नमश्चक्रुः—स्वामिन्, नमस् तुभ्यम् इति । [82] ततश् च कृष्णः स-कौतुक-तृष्णया तासां प्रति प्रतीकं सन्दृश्य, स्निग्धतां विदग्धताम् अपि परामृश्य, लब्ध-प्रसाद-मेलः खेला-वलितं चेलानि यथास्वम् अर्पयामास । यत्र च—दृष्टि-पथ-सेवनाद् एव भवतीनां पुष्टि-दीर्घतादिकं मम मुष्टि-गतं जातं, कथम् अन्यथा समर्पणं कुर्याम्? इत्य् एवं तुष्टिं ददानः स्व-विचक्षणतां लक्षयामास । किन्तु—

प्रातिकूल्य-वचनं च सौहृदाद् आनुकूल्यम् अभिगम्य शर्मदम् । पश्य वस्त्र-हरणादिना हरिः प्रत्युत प्रमदयाम् बभूव ताः ॥32॥ [रथोद्धता]

[83] ततश् च वृक्षाद् अवतीर्णवति तस्मिन्,

लज्जा-संवरणार्थम् असंवर-मधुर् बाला भृशं लज्जितास् तर्हि स्वाङ्ग-वृतिं दधुर् मुहुर् अहो व्यक्तान्तरङ्गारति । कृष्णाद् अल्प-विवृत्त-वक्त्र-कमलास् तस्थुर् दृगन्तः पुनस् तत्रागाद् व्रज-सुभ्रुवाम् अहह भोः कामस्य वामा गतिः ॥33॥ [शार्दूल]

ततश् च—

भृङ्ग-श्रेण्य इवाम्भोजं रस-पूर्णं कुमारिकाः । भर्तृ-कामास् तदा कृष्णं वरीतुं परितः स्थिताः ॥35॥ [अनुष्टुभ्]

[84] अथ तेषु चाकरालेषु बालेषु—चल चल किंवा करणीयम् अत्र? इति कर-द्वयं वसनादि-परिकर-चयं चाकृष्य हृष्यत्सु वितरणीयं वरम् अम्बर-हारिताहारी हरिः स्वम् अनुसंहितवान् । ततश् च—

तासां विज्ञाय गोपालः स्व-कर-स्पर्श-काम्यया । धृत-व्रतानां सङ्कल्पं कल्पयामास सिद्धिदम् ॥36॥ [अनुष्टुभ्]

यथा— स्वस्यार्थः स तु यद् विभाति परतः स्वीयं समाराधनं मय्य् आविष्ट-मनास् त्व् अनादरम् अथाचर्यात्र मा बाधयति । तत्राद्ये स्वयम् अस्मि शश्वद् उपमा यूयं द्वितीये ततः संकल्पो निरुपधिर् एष भवतीष्व् एवातिसत्यो मतः ॥37॥ [शार्दूल]

Page 12: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

सर्पिर्-भृष्टम् आगुड-क्वथितताम् आप्ताश् च धाना यथा वस्यन्ते स्वयम् एव बीजवद् अमूस् तन्वन्ति नान्य-स्पृहाम् । मन्-मात्र-स्पृहिणां मदीय-भजनं नो तद्वद् अन्य-स्पृहं किन्तु स्याद् रसनीयरूपम् इति चेद् युष्माकम् आस्तां कथा ॥38॥ [शार्दूल]

[85] तद् एवम् आकर्णिनीर् वर-वर्णिनी सद्य एव गान्धर्व-पर्व सम्पद्यताम् इत्य् अभिप्रायतया सापत्रप-नयनाः स्वीकृत-मय-समयम् अपेक्षमाणाः प्रति समर्धकतया समर्धकतां गच्छन् पुनर् अच्छम् उवाच, यथा—

मिथः स्वीकारः स्यात् परिणय-विधिस् तत्-परिकारः परे ते ते धर्माः स पुनर् उदबोधि स्वयम् इह । अतो यूयं सिद्धा व्रज-गमनम् एवाद्य कुरुत क्षपायां कस्याञ्चित् किल मिलनम् अप्य् आशु भविता ॥39॥ [शिखरिणी]

[86] तद् एवं ताभ्यः प्रतिश्रुतवति तस्मिन्न् अधिकम् एव तासाम् आवेशो जातः । यथाह श्री-शुकः—

इत्य् आदिष्टा भगवता लब्ध-कामाः कुमारिकाः । ध्यायत्यस् तत्-पदाम्भोजं कृच्छ्रान् निर्विविशुर् व्रजम् ॥ [BhP 10.22.28] इति ।

तथा हि—

अक्षिभ्यां वक्त्र-बिम्बाद् भुज-युग-रुचिभाङ् मध्य-भागान् नितम्बाद् ऊरुभ्यां जानु-युग्मात् पद-सरसि-रुह-द्वन्द्वम् आपुर् मुरारेः । व्रीडा-नम्राः स्व-दृग्भ्याम् अहह मृग-दृशस् तद्-वियुक्तौ तु तत् तत् पश्चाद् दृष्टं पदं तु प्रतिपदम् उदभूद् अन्तरे लग्नम् आसाम् ॥40॥ [स्रग्धरा]

द्वे चित्तवाससी नीत्वा कुमारीणां परं ददे । न पूर्वं तु निराकारं गोपनीयम् अतीव सः ॥41॥ [अनुष्टुभ्]

यत् तर्ह्य् अन्तिम-घस्र-पूर्यम् अपि ता देव्य्-अर्चनं सन्-मदाद् विस्मृत्य व्रजम् एव जग्मुर् अभवंस् तेनैव पूर्ण-क्रियाः । प्रेम्णा यस्य तु तच् च तच् च लषितं तस्याथ साक्षात्-फलं कृष्णाङ्गी-कृति-शर्म चेद् ववलिरे किं शिष्टम् इष्टं परम्? ॥42॥ [शार्दूल]

[87] मधुकण्ठ उवाच—मासिकम् इष्टम् अनु मिष्टं मिष्टं भुक्तवती देवी कथम् इष्ट-दानार्थम् आगमनं मुक्तवती? [88] स्निग्धकण्ठ उवाच—

राग एव किल सिद्धि-कृद् आसां नास्मद् अर्चनम् इति प्रतिपद्य । नागमद् वर-विधाव् इह दुर्गा किन्तु राग-विषयः स्वयम् एव ॥43॥ [स्वागता]

[89] मधुकण्ठ उवाच—नूनम् एताश् च गर्गेणैव गोविन्दाद् अपेताः कृताः ।

Page 13: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

[90] स्निग्धकण्ठ उवाच—कृताः, किन्तु न साक्षात् । [91] मधुकण्ठ उवाच—कथम् इव? [92] स्निग्धकण्ठ उवाच—यद्यपि साध्वी-शिरोमणि-रमणीनां राधादीनां दीनायमानानाम् आलोचन-सङ्कोचतस् तस्य पुनर् व्रजागमनम् अनु मनो न जातं, तथापि तद्-अनुसन्धानं विना व्रत-बन्धादि-द्वयं न सन्धातव्यम् इति श्री-व्रज-पति-जम्पत्योः कृत-निबन्धतया, राधादीनां वधूनाम् आभाद् उत्पन्न-मनस्कार-प्रतिबन्धतया च ताः परस्परया पराकृताः । [93] मधुकण्ठ उवाच—तर्हि ताः कुमारिकाः कथम् आसन्? [94] स्निग्धकण्ठ उवाच—बहिः कौमारेण रहस् तु श्री-हरि-परिणीतता-व्यवहारेण । [95] मधुकण्ठ उवाच—सत्यं, बाल्यम् एव खलु पूर्वासां बोधस्य विरोधं कुर्वाणम् आसीद् इति विपरीत-रीतिर् जाता । कथम् इव ज्ञानोत्तराणाम् आसां सा भवेत्? इति । [96] तद् एतत् कथां प्रथयित्वा कथकः श्री-राधां बोधयति स्म—

एवं बलानुजातेन यद् विलम्बावलम्बनम् । तद् बलं बलवज् जातं तव संवलनं विना ॥44॥ [अनुष्टुभ्]

[97] यत एव पूर्वं स्तब्धा वेणु-शिक्षा एन पुनर् आरब्धा । यत्र कथा-विशेष-प्रथनं पद्य-द्वयं साम्प्रत-लीला-मयम् अपि, शरदु-दाशये साधुजात [BhP 10.31.2] इत्यादिवत् तासां वचसा रसावहं स्याद् इति तद्-द्वारा श्री-परीक्षिच्-छिक्षा-गुरुणा निक्षिप्तं, तद् यथा—

यर्ह्य् अम्बुजाक्ष तव पाद-तलं रमाया दत्त-क्षणं क्वचिद् अरण्य-जन-प्रियस्य । अस्प्राक्ष्म तत्-प्रभृति नान्य-समक्षम् अञ्जः स्थातुं त्वयाभिरमिता बत पारयामः ॥ [BhP 10.29.36]

इति तासां रास-रजन्य्-आरम्भे दैन्य-संवेदनं निवेदनम् ।

पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग- श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन । तद्-दर्शन-स्मर-रुजस् तृण-रूषितेन लिम्पन्त्य आनन-कुचेषु जुहुस् तद्-आधिम् ॥ [BhP 10.21.17]

इति पूर्व-वर्णित-वेणु-वर्णन-मयम् ।

Page 14: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

[98] तद् इदं स्पर्श-द्वितयं कान्त-योगज-भोग-विशेषम् अयं न स्यात्, रास-रजन्यां वक्ष्यमाण-कृष्ण-प्रत्याख्यानायुक्तेः । रासारम्भ एव भगवान् अपि रन्तुं मनश् चक्रे [BhP 10.29.1] इत्य् उक्तेश् च । [99] तद् एवं त्वयाभिरमिता [BhP 10.29.36] इत्य् अस्य तु तत्-स्पर्शानन्तरं त्वया सर्वतो-भावेन प्रयुक्त-रत्य्-आख्य-भावा इत्य् एवार्थः सङ्गच्छते । [100] तस्माद् अथेदं विव्रियते । तद् एवं दीर्घ-रात्रतया मन्दता-पात्रं हेमन्तार्धेन सार्धं शिशिरं निशि निशि वंशी-शंसितम् अभ्यस्यति तस्मिन् वसन्त आयातः । [101] स च सार्वत्रिक-चार्व्-अनुभवोऽपि वृन्दावने वृन्दारकताम् अविन्दत, यथा—

वसन्तति निदाघोऽपि वसन्तस्यात्र किं ब्रुवे । वसन्तं यत्र गोविन्दं सर्व-सन्तः सदा विदुः ॥45॥ [अनुष्टुभ्]

[102] तथापि हेमन्त-शिशिराव् अपि तापद्-आपद्-आयतनतया यस्य यासां च प्रतिभासते स्म । तथा च तासां कृष्ण-कृष्ण-प्रेयसीनां प्रत्येकं भावना,

समागन्ता यर्हि प्रथमम् ऋतु-राजः सखि तदा ऋतूनाम् अन्यायं बत कथयितास्मीति लषितम् । तद् आस्ताम् एष प्राक् पर-भृत-शिलीवक्त्र-ततिभिर् वितर्जन्न् एवास्मान् अकृत-वृजिना धिक् प्रविशति ॥46॥ [शिखरिणी] द्विरेफो बर्बरः प्रोक्तः पर-पुष्टश् च चेटकः । तौ चाग्रण्यौ मधोर् दृष्टौ याप्यता काप्य् अतः किम् u? ॥47॥ [अनुष्टुभ्]

किं च—

प्रसून-निकराः स्मितं सरसिजानि नेत्र-प्रथां पिकाः परम-पञ्चमं मधु-लिहां गनाश् चुम्बनम् । हरेर् निगमयन्ति चेत् क्व नु कुतः कथं वा गतिर् भवेद् अहह नः समं सपदि माधवीयैर् वृतम् ॥48॥ [पृथ्वी]

ऋतुराजः प्रणाय्योऽयं न्याय्यम् अत्र न विद्यति । प्रपलाय्य क्व वा यामः श्यामं नः स तु कर्षति ॥49॥ [अनुष्टुभ्]

धूमाः षट्-चरणा विसर्पि-खरता-स्पर्शा मृदु-स्पर्शनाज् ज्वालाः किंशुक-सञ्चया दिशि विदिश्य् अङ्गार-साराः पिकाः । भस्मान्य् अत्र पराग-पुष्प-पटलान्य् अग्निर् मधुश् छद्मना हा हा कृष्ण-घनं विना कथय को निस्तार-विस्तारकः? ॥50॥ [शार्दूल]

[104] अत्र श्री-कृष्णस्यापि भावनेयं—

यदि न भवति गोप-सुन्दरीणाम् अयम् अथ मेलयितेति सम्प्रतीतिः ।

Page 15: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

कुसुम-शर-शर-प्रणेतुर् अस्य स्फुटम् अनयत्वम् ऋतोः सहते को वा? ॥51॥ [पुष्पिताग्रा]

[105] राधा-माधवयोश् च यथा—

राधा राधा-पदं मासि माधवे विधुतां विधुः । प्रिया-सङ्ग-कृते लब्धुं पौर्णमासीम् अवैक्षत ॥52॥ [अनु]

[106] पुनः सर्वासाम् उद्वेगो यथा—

द्विजानां काकली तत्र वियोगे याग-सम्मिते । अजनि व्रजतन्वीनां धाय्येवाग्नि-समिन्धनी ॥53॥ [अनु]

[107] अत्र वृन्दया शिक्षितः शुकः कश्चिच् छ्री-कृष्ण-पुरतः प्रजजल्प—

सहन्ते शशिनो ज्वालां वायोः क्ष्वेडं पिबन्ति च । राधादयो महाबाधा वैयग्र्याद् व्रजनायक ॥54॥ [अनु]

[108] अत्र च कस्याम् अपि चम्पकलतायां श्री-राधया स्व-हस्तेन लिखितं पद्यम् इदं वृन्दा श्री-गोविन्दं दर्शयामास, यथा—

वृन्दावने तमालस् त्वम् अहं चम्पकवल्लिका । अगयोर् नौ मिथः सङ्गो वृन्दयैव न चान्यथा ॥55॥ [अनु]

[109] तच् च दृष्ट्वा मुहुर् अपि नयनाभ्यां स्पृष्ट्वा कृष्णः स-तृष्णम् इदम् अचिन्तयत्—[110] हन्त, भद्रां पद्मां नित्यम् आगच्छन्न् अपि भद्रां पद्माम् अद्यापि नागच्छन्न् अस्मि । श्यामलाभा-मधुरताम् अञ्चन्न् अपि श्यामलाभिलाष-विधुरताम् अञ्चन्न् अस्मि । नखर-विजित-चन्द्रावलीकताम् आप्नुवन्न् अपि चन्द्रावलीं प्रति लब्ध-तृष्णताम् आप्नुवन्न् अस्मि । [111] हन्त हन्त, यद्यप्य् एवम् एवम्, तथापि क्रम-प्राप्त-सुललित-विशाखान्वित-राधतां आव्रजन्न् अप्य् अलब्ध-सुललित-विशाखान्वित-राधतां यदाव्रजामि, तद् इदं माम् अतिदुःखाकरोति । तस्या राधाया एव नूनम् इयं विदग्धता-निदग्ध-बुद्धेः पटीयसी परिपाटी इति । [112] अथ माधव-पूर्णिमाम् आसाज्य, सर्वतो विरज्य च, पूर्ण-शिक्षा-विलक्षणं-मन्यमना माधवः किञ्चन दुर्गमं गहनम् अवगाहमानः परम-मुरली-धमन-लीलया धैर्यम् ऊनयन्न्, अमूः प्रधूयनति स्म; मुहुः प्रधर्षयन्न् आकर्षति स्म च, साधारणतया राधापि समागमिष्यतीति । [113] राधा तु तत्र द्वित्र-प्रहरं चित्रवद् एवासीन् न पुनर् आकृष्टताम् अवलिष्ट पूर्वम् अन्येषाम् आकर्षणे ता इव ।

Page 16: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

[114] अथ श्री-वनमालि-शालि वृन्दावनम् इन्द्रनील-कान्तिभिर् वलितम् इव दृशा, यमुना-जल-परमाणुभिः परिचितम् इव त्वचा, मृगमद-परागैः स-रागम् इव नसा विचार्य, ताभिर् विवेश । ततश् च—

एका द्वित्राश् चतस्रो युत-वियुततया पञ्चषाः सप्त चाष्टौ पङ्क्तिस् तद्-वृद्धि-सङ्ख्या-मिति-रहिततमास् तत्र याताः समन्तात् । यस्माद् व्यक्तिः प्रपन्ना कलित-मुरलिकात् कर्षणी नाम विद्या तच्-छ्री-वक्त्रं निरीक्ष्य प्रतिहत-मतयः शर्मलीना बभूवुः ॥56॥

[स्रग्धरा] [115] ततः स-मर्यादाश् च ताः सहसा हरेः समर्यादं सज्जमाना लज्जया तत्रावहित्थाम् अप्य् अवलम्बमानास् तस्य चरण-स्पृष्टि-प्रथमकं दृष्टि-पथम् अधितिष्ठन्ति स्म । तत्र च—

यद्यपि मुरहर-पुरतः किञ्चन न व्यञ्जितं ताभिः । तद् अपि विलक्षणम् एवाप्रथयद् अमूषां विलक्षणं भावम् ॥57॥ [उद्गीति]

[116] तद् एवं स च समात्मने तिष्ठमाना गोष्ठ-रमणीर् निरीक्ष्य क्षण-कतिपयं तल्-लक्ष्मी-निष्ठ-मना आसीत् । [117] पश्चात् तु राधिका-सामानाधिकरण्यं विना निर्जनारण्यम् अपि सङ्गतास् ता भङ्गी-विशेषाद् अनङ्गी-कुर्वंश् चार्वङ्गीर् आयत्याम् अङ्गीकार-कारणावधारणाञ्चि किञ्चिद् व्यञ्जनया रञ्जयन्न् इव कञ्ज-नयनः पुनर् अकृत-स्पृहाय च गृहाय प्रहापयामास । [118] तत्र भङ्गी-विशेषो यथा—

मया स्वभावान् मुरली निनादिता तस्माद् भवत्यः किल सङ्गता इह । अतः परीयुर् बत चेत् परे जनाः शङ्के ततः सुष्ठ्व् इति नात्र तिष्ठत ॥58॥ [उपजाति 12] इति ।

[119] रञ्जना यथा—

व्रजत बत निवृत्य द्राग्-व्रजं नाप्रतीतं कुरुत मयि न किं वः प्रीतिम् अप्य् अस्मि वेद्मि । अहह यदि न वेद्मि प्राण-सख्यस् तदा सा भवद्-अभिमत-सिद्धिं स्वेन शीघ्रं दधीत ॥59॥ [मालिनी] इति ।

[120] यत्र तु तासां—

नातृपत् करुणा-दृष्टिर् नात्राप्सीत् प्रापिता श्रुतिः । नातार्प्सीत् प्रार्च्छिता नासा नातर्पीद् अर्पितं मनः ॥60॥ [अनु]

[121] तद् एवं गीतं, यर्ह्य् अम्बुजाक्ष [BhP 10.29.36] इत्यादि ।

Page 17: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

[122] राधायां तु तत्र याम-द्वयं चेतना-विरामतः प्राप्त-बाधायां बन्धु-समवाये च निवृत्त-सर्वोपाये, तूर्णम् एव तद्-अभ्यर्णं पूर्णिमा वृन्दया सह विन्दमाना बभूव । विन्दमाना च कष्ट-भाग् अतिस्पष्टम् आचष्ट— [123] यदि मद्-उटज-कुटजम् एताम् एकाकिनीं याम-मात्रायामम् अवसरं वासयथ, तदा मया नातिविरामया प्रतिकर्तव्यम् इति । [124] ततश् च सर्व-सम्मत्या कथम् अपि जातया तस्यास् तत्र सङ्गत्या स्फुरद्-अत्यावेश-मङ्गला मधुमङ्गलेन शार्ङ्गिणम् आनायितवती । आनाय्य चासनादिना सभाज्य स्मित-स्फुरद्-उपालम्भं सम्भाषते स्म—भवतु, भवता यत् कृतं तत् कृतम् एव । सम्प्रति तत्र सम्प्रतिपत्तिं विधेहि । [125] कृष्णः स-मन्दाक्षमम् उवाच—हन्त, कीदृशं कथम् इव? [126] पौर्णमासी उवाच—आर्तानाम् अस्माकं बहु-वार्ता न वार्तत्वाय वर्तते, किन्तु निज-मूर्ति-स्पर्शतस् तस्या मूर्तिम् अपसारय । [127] कृष्ण उवाच—का सा? [128] मधुमङ्गलः स-प्रणय-रोषम् उवाच—

अन्तरे वसति यस्य चञ्चला ज्ञायते न जलदेन तेन चेत् । व्यक्तिम् ईषद् अपि तर्हि सङ्गता गोप्यते किम् इति सा मुहुर् मुहुः? ॥61॥ [रथोद्धता]

[129] पौर्णमासी तु स्मित्वा तस्य मुखं पश्यन्ती कृष्ण-मुखं पश्यति स्म । [130] श्री-कृष्ण उवाच—स एष वातुलतया तरलः कामं जल्पतु नाम, यद् असभ्यानाम् अभ्याख्यानम् एव च लभ्यम् । भवतीनाम् आज्ञा तु नावज्ञातुं शक्यते, किन्तु युक्तम् एव नियुज्यताम् । [131] वृन्दाह—गोकुल-कुल-पालक सर्व-गोकुल-कुल-विलक्षणा लक्ष्मी-लक्षणा सा भवत्-स्पर्श-परामर्शत एव बहिर् दर्शं प्राप्नोति चेत्, का तव हानिः? [132] हन्त, हन्त—

कृष्ण चेद् बत राधायाम् उदासीनो भवान् अपि । उदास्स्व, किम् अहं तत्र कठोर-हृदया ब्रुवे? ॥62॥ [अनु]

[133] क्षणं विभाव्य पुनर् उवाच—

सातिश्रीर् भवतात्याजि श्रीवक्षा न भवांस् तया । वयं तु सरला युग्मे युग्मं रोद्धुं न शक्नुमः ॥63॥ [अनुष्टुभ्]

Page 18: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

[134] कृष्णस् तुष्णीं स्थितवान् । [135] पौर्णमासी उवाच—व्रज-जन-व्रज-जीवन! वाचं-यमताम् आचरन् कथम् इव गिरं मम न सङ्गिरसे? [136] श्री-कृष्ण उवाच—अधर्म एवात्र मर्म-भेदी भवतीति । [137] पौर्णमासी उवाच—अधर्मः खलु मया स्वीकृत एव, धर्मस् तु तव वर्धताम् । [138] श्री-कृष्ण उवाच—स्पर्शनं विनान्यद् अनुमन्यताम् । [139] वृन्दाह—दर्शनं तावत् क्रियताम् । तन्-मात्रेण सिद्ध-यात्रे सति परम-गुण-पात्रे भवति कथम् अन्यद् अथ प्रार्थयितास्महे? [140] अथ—

देहेन्द्रिय-मनो-बुद्धि प्राणादीनां प्रियं प्रिये । त्वद्-अनादर-भाजो मे जातं सर्वम् अनादृतम् ॥

इति राधां प्रति चेतसि चिन्तयन्तं कृष्णम् अन्तः स-तृष्णम् अपि बहिस् तूष्णीकताम् एव पुष्णन्तं, मधुमङ्गलः कर-सरसिजे गृहीत्वा कुटज-कुञ्ज-गृहम् एव नीतवान् । नीत्वा च तत्-पर्यन्त-भुवि वृन्दां रक्षित्वा बाह्यम् अवगाह्य, पूर्णिमां संवाह्य तस्मिन्न् अन्ते-गुरुतया तत्रकीयं वृत्तं चित्रवद् ईक्षितवान् । [141] तत्र श्री-वृन्दा-वचनं यथा—

इन्दुर् इन्दु-भ्रमं याति दर्पणः प्रतिबिम्बताम् । मोहं पद्मालया यत्र कृष्ण तन्-मुखम् ईक्ष्यताम् ॥64॥ [अनुष्टुभ्]

[142] ततश् च समावृताजस्र-पुलकास्रतया स च तद् आलुलोके, यथा चाद्यापि सख्यो गायन्ति—

तां रहसि गतां किसलय-शयन-शयानाम् । हरिर् आलोकत निज-मुरली-कलकलया चित्रित-भानाम् ॥ध्रुव॥ या निज-वदनामृत-रुचिना तन्-मुख-रत्नम् अजस्रम् । बहलम् असिस्रवद् इह यद् भातं प्रतिपद-सम्पतद् अस्रम् ॥b॥ यस्या हृदयं स्वान्तरम् अनु तत् कायं भज दव-कलितम् । बहिर् अपि तं प्रतिबिम्ब-व्याजाद् व्यानञ्जात्मनि वलितम् ॥c॥ यस्यां दोष-त्रयम् इति मतिभिः प्रत्तं कुङ्कुम-रागम् । मेने मुररिपुर् अथ साक्षाद् इव यातं हृद्-गत-रागम् ॥d॥ यां पश्यन् स तु सात्त्विक-भावं दधद् अपि चित्त-विकारम् । भेजे यत्र प्रतिकृति-कृद् अपि प्रतिकृतिर् इति च विचारम् ॥e॥ स यया प्रतिकृतिताभ्रमम् आगाद् एवं भावन-शाली । भाव-परीक्षण-कृन् मे कृतकोऽप्य् एताम् इन्द्रक-जाली ॥f॥

Page 19: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

तद् अपि च यत्र स्पृहयन्न् अथ याम् एनां मेने राधाम् । वृन्दा याच्ञां प्रत्याचष्ट च दधद् अपि दुःखाद् बाधाम् ॥g॥ स पुनर् यस्या हेतोः शोचन् व्याजित-वृन्दा-वननम् । विदधे यद्द् हृदि निज-पद-पल्लवम् अभितो जीवन-जननम् ॥h॥65॥ इति ।

[143] क्रमस् तु यथा, तत्र तस्य च दुर्निवारं विकारं निशाम्य काम्यमानम् अर्थम् एव वृन्दा प्रार्थयामास—श्री-व्रज-युवराज ! परम-प्रेमवती खल्व् असौ, यतः—

हन्त कृष्ण तव यौवन-स्थितौ भोग-तर्षम् अनुमाय तन्-मयम् । दुःखम् आत्मनि विकृष्य सन्ततं स्वीय-शर्म विजहाव् इयं रमा ॥66॥ [रथोद्धता]

[144] तद् एतद् अवधाय भवान् अप्य् एतद्-अर्थं वेणु-वादनादिकं कुर्वन्न् एवास्ते, तस्माद् अवधानं सन्धाय समाधीयताम् । [145] श्री-कृष्णः स-गद्गदम् उवाच—किं कर्तव्यम्? [146] वृन्दाह—हस्तम् एव हृदि विन्यस्तं कुरु । [147] श्री-कृष्ण उवाच—तद् एतद् अत्यनुचितम् । [148] वृन्दाह—तर्हि चरणम् एव तथाचर । [149] श्री-कृष्णस् तुष्णीं तस्थौ । [150] वृन्दा पादयोः पतन्ती—हन्त, मा विलम्बम् अवलम्बस्व इति काकु-व्याकुला तयोर् एकं बलद् इव तस्या हृदि संवलयामास । [151] कृष्णश् च कम्प-सम्पदा पदारविन्दं सन्दधद् एव वैवश्य-वश्यतां विन्दति स्म । [152] ततश् च सञ्जीवनी-पल्लव-विन्यासवत् तल्-लव-स्पर्शत एव चक्षुः-पुट-युगम् उद्घटय्य तया स एव दृष्टः । [153] तदैव च—

सुभ्रुवो मुररिपोश् च दृग्-द्वयं बिम्ब-दम्भम् अविशत् परस्परम् । शोभया व्यतिविलोभतः स्फुटं ताव् अमुष्य परिवृत्तिम् ऐच्छताम् ॥67॥ [रथोद्धता]

[154] तदैव स चात्रकीयापत्रपातः शिरसि वसनावरणः सहसा निर्गम्य पूर्णिमां प्रणम्य च चलित एवासीत् । किन्तु स्खलन्न् इव चलन्, कर्मणा नर्मणा च मधुमङ्गल-दत्तावलम्बः सखि-कुलं संवलते स्म ।

Page 20: कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणमिग्न्च.nic.in/sanskrit/gopala_purva_campu_21.pdfathaikaviàçaà पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्

[155] सा च स्वप्नम् इव पश्यन्ती वैवश्यत एव समुत्तिष्ठन्ती, निरक्षर-सूक्ष्म-रोदनं चानुतिष्ठन्ती यदा वृन्दया सादरं कृतसान्त्वा, तदा दरसान्त्वा पूर्णिमां नत्वा वृन्दया सह सुहृत्तमेक्षित-तद्-आगमे तस्मिन्न् अपराह्नेतमे व्रजं गत्वा, कथम् अपि समय-कतिपयान् गमयामास । [156] तद् आरभ्य तु स खलु परस्परं स्पर्शोऽयं स्पर्शायैव परं सञ्चकॢपे, [157] यतः सकृत् तादृशं सुखम् उपलभ्य क्षणात् तद्-वियुक्तया तया कथम् इव प्रथमानं दुःखं स्तभ्यताम्? तत् तु सुखं स्व-संवेद्यम् एव, न तु निवेद्यम् । तथा हि—

तयोर् यावस्थासीद् व्यतिमिलन-शर्म प्रसजति कविः को वा तां स्यात् कवयितुम् इह स्वल्पकम् अपि । ययोः काश्मीरं तत् पतितम् अपि पारस्परिकम् अप्य् अहो पौलिन्दीनाम् अपि तद् इव शश्वद् व्यतनुत ॥68॥ [शिखरिणी]

[158] तद् एवं यदा हरेः पदारविन्दं विन्दमानानि कुङ्कुम-पङ्कानि कृत-तद्-अङ्कानि पुलिन्दी-जातालङ्कारतया जातानि, तदानीम् अन्यासां धन्यानां पूर्ववद् पूर्वानुभव-रचन-पूर्वकं वचनम् इदम्, पूर्णाः पुलिन्द्यः इत्यादि । [BhP 10.21.17] [159] अत्र चेदं व्यञ्जितम्—

आस्तां सा दयिता यदीय-कुच-युक् श्री-कुङ्कुमं तत्-पदं प्राप्तं तत्-तृणम् अप्य् अहो विजयतां साक्षात् तु तत्-सङ्गि यत् । अस्मत्तस् तु पुलिन्द-जाति-सुदृशां भाग्यं च दूरे स्थितं यास् तत् प्राप्य निजाङ्ग-लेपन-सुखाद् आसेदिरे पूर्णताम् ॥69॥ [शार्दूल]

[160] अथ कथकः समापनम् आह स्म—

स ईदृक्-प्रणयी लब्धस् त्वया राधे पुरा तु यः । नाना-मनोरथं चक्रे रथवद् भवद्-आप्तये ॥70॥ [अनु]

इति श्री-श्री-गोपाल-चम्पूम् अनु

कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणं नाम एकविंशं पूरणम्

||21||