maha ganapathi sahasranama stotram sanskrit pdf

34
Stotram Digitalized By Sanskritdocuments.org महागणपितसहनामतो {॥ महागणपितसहनामतो ॥} । मुिनवाच । कथं नानां सहं तं गणेश उपिदटवा । िशवदं तममाचव लोकानुहतपर ॥ १॥ । ोवाच । देवः पूव पुराराितः पुरयजयोमे । अनचनाणेशय जातो िवनाकुलः िकल ॥ २॥ मनसा स िविनधय दशे िवनकारण । महागणपत भया समयय यथािविध ॥ ३॥ िवनशमनोपायमपृछदपिरम । सतुटः पूजया शभोमहागणपितः वय ॥ ४॥ सविवनशमनं सवकामफलद । तततमै वयं नानां सहिमदमवी ॥ ५॥ अय ीमहागणपितसहनामतोमालामय । गणेश ऋिषः ।

Upload: others

Post on 23-Oct-2021

99 views

Category:

Documents


3 download

TRANSCRIPT

Page 1: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

महागणपितसहनामतो

{॥ महागणपितसहनामतो ॥}

। मुिनवाच ।

कथं नानां सहं तं गणेश उपिदटवा ।

िशवदं तममाचव लोकानुहतपर ॥ १॥

। ोवाच ।

देवः पूव पुराराितः पुरयजयोमे ।

अनचनाणेशय जातो िवनाकुलः िकल ॥ २॥

मनसा स िविनधय दशे िवनकारण ।

महागणपत भया समयय यथािविध ॥ ३॥

िवनशमनोपायमपृछदपिरम ।

सतुटः पूजया शभोमहागणपितः वय ॥ ४॥

सविवनशमनं सवकामफलद ।

तततमै वयं नानां सहिमदमवी ॥ ५॥

अय ीमहागणपितसहनामतोमालामय ।

गणेश ऋिषः ।

Page 2: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

महागणपितदवता ।

नानािवधािनछदांिस ।

हुिमित बीज ।

तुगिमित शतः ।

वाहाशतिरित कीलक ।

। अथ करयासः ।

गणेवरो गणीड इयगुठायां नमः ।

कुमारगुरीशान इित तजनीयां नमः ॥ १॥

ाडकुभचयोमेित मयमायां नमः ।

रतो रताबरधर इयनािमकायां नमः ॥ २॥

सवसुसंसेय इित किनठकायां नमः ।

लुतिवनः वभतानािमित करतलकरपृठायां नमः ॥

३॥

। अथ दयािदयासः ।

छदछदोव इित दयाय नमः ।

िनकलो िनमल इित िशरसे वाहा ।

सृटथितलयीड इित िशखायै वष ।

ानं िवानमानद इित कवचाय हु ।

Page 3: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

अटागयोगफलभृिदित नेयाय वौष ।

अनतशतसिहत इयाय फ ।

भूभुवः वरो इित िदबधः ।

। अथ यान ।

गजवदनमिचयं तीणदंं िनें

बृहदुदरमशेषं भूितराजं पुराण ।

अमरवरसपूुयं रतवण सरेुशं पशुपितसतुमीशं

िवनराजं नमािम सकलिवनिवनाशनारा ॥ १॥

ीमहागणपितसादिसयथ जपे िविनयोगः ।

। ीगणपितवाच ।

ॐ गणेवरो गणीडो गणनाथो गणािधपः ।

एकदतो वतुडो गजवो महोदरः ॥ १॥

लबोदरो धूवण िवकटो िवननाशनः ।

समुुखो दुमुखो बुो िवनराजो गजाननः ॥ २॥

भीमः मोद आमोदः सरुानदो मदोकटः ।

हेरबः शबरः शभुलबकण महाबलः ॥ ३॥

नदनो लपटो भीमो मेघनादो गणजयः ।

िवनायको िवपाो वीरः शूरवरदः ॥ ४॥

Page 4: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

महागणपितबुिियः िसादनः ।

ियो गणाय उमापुोऽघनाशनः ॥ ५॥

कुमारगुरीशानपुो मूषकवाहनः ।

िसिियः िसिपितः िसः िसििवनायकः ॥ ६॥

अिवनतुबुः सहवाहनो मोिहनीियः ।

कटकटो राजपुः शाकलः संिमतोऽिमतः ॥ ७॥

कूमाडसामसभूितदुजयो धूजयो जयः ।

भूपितभुवनपितभूतानां पितरययः ॥ ८॥

िववकत िववमुखो िववपो िनिधगुणः ।

किवः कवीनामृषभो यो िवयः ॥ ९॥

येठराजो िनिधपितनिधियपितियः ।

िहरमयपुरातःथः सयूमडलमयगः ॥ १०॥

कराहितवतिसधुसिललः पूषदतिभ ।

उमाककेिलकुतुकी मुतदः कुलपावनः ॥ ११॥

िकरीटी कुडली हारी वनमाली मनोमयः ।

Page 5: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

वैमुयहतदैयीः पादाहितिजतिितः ॥ १२॥

सोजातः वणमुजमेखली दुनिम ।

दुःवनसहनो गुणी नादितठतः ॥ १३॥

सुपः सवनेािधवासो वीरासनायः ।

पीताबरः खडरदः खडवैशाखसंथतः ॥ १४॥

िचागः यामदशनो भालचो हिवभुजः ।

योगािधपतारकथः पुषो गजकणकः ॥ १५॥

गणािधराजो िवजयः थरो गजपितवजी ।

देवदेवः मरः ाणदीपको वायुकीलकः ॥ १६॥

िवपचरदो नादो नादिभनमहाचलः ।

वराहरदनो मृयुजयो याािजनाबरः ॥ १७॥

इछाशतभवो देवाता दैयिवमदनः ।

शभुवोवः शभुकोपहा शभुहायभूः ॥ १८॥

शभुतेजाः िशवाशोकहारी गौरीसखुावहः ।

उमागमलजो गौरीतेजोभूः वधुनीभवः ॥ १९॥

Page 6: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

यकायो महानादो िगिरवम शुभाननः ।

सवमा सवदेवामा मूध ककुुितः ॥ २०॥

ाडकुभचयोमभालःसयिशरोहः ।

जगजमलयोमेषिनमेषोऽयक सोम ॥ २१॥

िगरीैकरदो धमधमठः सामबंृिहतः ।

हदशनो वाणीिजवो वासवनािसकः ॥ २२॥

ूमयसंथतकरो िवामदोदकः ।

कुलाचलांसः सोमाक घटो िशरोधरः ॥ २३॥

नदीनदभुजः सपगुलीकतारकानखः ।

योमनािभः ीदयो मेपृठोऽणवोदरः ॥ २४॥

कुिथयगधवरःिकनरमानुषः ।

पृवीकिटः सृटिलगः शैलोदजानुकः ॥ २५॥

पातालजघो मुिनपाकालागुठयीतनुः ।

योितमडललागूलो दयालानिनचलः ॥ २६॥

पकणकाशाली िवयकेिलसरोवरः ।

Page 7: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

सतयानिनगडः पूजावािरिनवािरतः ॥ २७॥

तापी कायपो मता गणको िवटपी बली ।

यशवी धामको जेता थमः मथेवरः ॥ २८॥

िचतामिणपपितः कपुमवनालयः ।

रनमडपमयथो रनसहासनायः ॥ २९॥

तीािशरोतृपदो वािलनीमौिललािलतः ।

नदानिदतपीठीभगदो भूिषतासनः ॥ ३०॥

सकामदाियनीपीठः फुरदुासनायः ।

तेजोवतीिशरोरनं सयािनयावतंिसतः ॥ ३१॥

सिवननािशनीपीठः सवशयबुजालयः ।

िलिपपासनाधारो विनधामयालयः ॥ ३२॥

उनतपदो गूढगुफः संवृतपाणकः ।

पीनजघः लटजानुः थूलोः ोनमकिटः ॥ ३३॥

िनननािभः थूलकुिः पीनवा बृहजुः ।

पीनकधः कबुकठो लबोठो लबनािसकः ॥ ३४॥

Page 8: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

भनवामरदतुगसयदतो महाहनुः ।

वनेयः शूपकण िनिबडमतकः ॥ ३५॥

तबकाकारकुभाो रनमौिलनरकुशः ।

सपहारकटीसूः सपयोपवीतवा ॥ ३६॥

सपकोटीरकटकः सपैवेयकागदः ।

सपकोदराबधः सपराजोरछदः ॥ ३७॥

रतो रताबरधरो रतमालािवभूषणः ।

रतेणो रतकरो रततावोठपलवः ॥ ३८॥

वेतः वेताबरधरः वेतमालािवभूषणः ।

वेतातपिचरः वेतचामरवीिजतः ॥ ३९॥

सववयवसपूणः सवलणलितः ।

सवभरणशोभाः सवशोभासमिवतः ॥ ४०॥

सवमगलमागयः सवकारणकारण ।

सवदेववरः शाग बीजपूरी गदाधरः ॥ ४१॥

शुभागो लोकसारगः सतुतुततुवधनः ।

Page 9: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

िकरीटी कुडली हारी वनमाली शुभागदः ॥ ४२॥

इुचापधरः शूली चपािणः सरोजभृ ।

पाशी धृतोपलः शािलमजरीभृवदतभृ ॥ ४३॥

कपवलीधरो िववाभयदैककरो वशी ।

अमालाधरो ानमुावा मुरायुधः ॥ ४४॥

पूणपाी कबुधरो िवधृताकुशमूलकः ।

करथाफलचूतकिलकाभृकुठारवा ॥ ४५॥

पुकरथवणघटीपूणरनािभवषकः ।

भारतीसुदरीनाथो िवनायकरितियः ॥ ४६॥

महालमीियतमः िसलमीमनोरमः ।

रमारमेशपूवगो दिणोमामहेवरः ॥ ४७॥

महीवराहवामागो रितकदपपचमः ।

आमोदमोदजननः समोदमोदनः ॥ ४८॥

संवधतमहावृिरिृिसिवधनः ।

दतसौमुयसमुुखः काितकदिलतायः ॥ ४९॥

Page 10: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

मदनावयाितािः कृतवैमुयदुमुखः ।

िवनसंपलवः पः सवनतमदवः ॥ ५०॥

िवनकृिननचरणो ािवणीशतसकृतः ।

तीासननयनो वािलनीपािलतैक ॥ ५१॥

मोिहनीमोहनो भोगदाियनीकाितमडनः ।

कािमनीकातवीरिधठतवसुधरः ॥ ५२॥

वसधुारामदोनादो महाशखिनिधियः ।

नमसमुतीमाली महापिनिधः भुः ॥ ५३॥

सवसुसंसेयः शोिचकेशदायः ।

ईशानमूध देवेिशखः पवननदनः ॥ ५४॥

युनयनो िदयो िदयाशतपवधृ ।

ऐरावतािदसवशावारणो वारणियः ॥ ५५॥

वापरीवारो गणचडसमायः ।

जयाजयपिरकरो िवजयािवजयावहः ॥ ५६॥

अजयाचतपादाजो िनयानदवनथतः ।

Page 11: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

िवलािसनीकृतोलासः शौडी सौदयमडतः ॥ ५७॥

अनतानतसखुदः समुगलसमुगलः ।

ानायः ियाधार इछाशतिनषेिवतः ॥ ५८॥

सभुगासंितपदो लिलतालिलतायः ।

कािमनीपालनः कामकािमनीकेिललािलतः ॥ ५९॥

सरवयायो गौरीनदनः ीिनकेतनः ।

गुगुतपदो वाचािसो वागीवरीपितः ॥ ६०॥

निलनीकामुको वामारामो येठामनोरमः ।

रौीमुितपादाजो हुबीजतुगशतकः ॥ ६१॥

िववािदजननाणः वाहाशतः सकीलकः ।

अमृताधकृतावासो मदघूणतलोचनः ॥ ६२॥

उछटोछटगणको गणेशो गणनायकः ।

सावकािलकसंिसिनयसेयो िदगबरः ॥ ६३॥

अनपायोऽनतटरमेयोऽजरामरः ।

अनािवलोऽितहितरयुतोऽमृतमरः ॥ ६४॥

Page 12: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

अतयऽयोऽजयोऽनाधारोऽनामयोऽमलः ।

अमेयिसिरैतमघोरोऽनसमाननः ॥ ६५॥

अनाकारोऽधभूयनबलनोऽयतलणः ।

आधारपीठमाधार आधाराधेयवजतः ॥ ६६॥

आखुकेतन आशापूरक आखुमहारथः ।

इुसागरमयथ इुभणलालसः ॥ ६७॥

इुचापाितरेकीिरुचापिनषेिवतः ।

इगोपसमानीिरनीलसमिुतः ॥ ६८॥

इदीवरदलयाम इदुमडलमडतः ।

इमिय इडाभाग इडावािनिदराियः ॥ ६९॥

इवाकुिवनिववंसी इितकतयतेसतः ।

ईशानमौिलरीशान ईशानिय ईितहा ॥ ७०॥

ईषणायकपात ईहामािववजतः ।

उपे उडुभृमौिलडुनाथकरियः ॥ ७१॥

उनतानन उुग उदारिदशाणीः ।

Page 13: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

ऊजवानूमलमद ऊहापोहदुरासदः ॥ ७२॥

ऋयजुःसामनयन ऋििसिसमपकः ।

ऋजुिचैकसलुभो ऋणयिवमोचनः ॥ ७३॥

लुतिवनः वभतानां लुतशतः सरुिषा ।

लुतीवमुखाचनां लूतािवफोटनाशनः ॥ ७४॥

एकारपीठमयथ एकपादकृतासनः ।

एिजतािखलदैयीरेिधतािखलसंयः ॥ ७५॥

ऐवयिनिधरैवयमैिहकामुमकदः ।

ऐरंमदसमोमेष ऐरावतसमाननः ॥ ७६॥

ओंकारवाय ओंकार ओजवानोषधीपितः ।

औदायिनिधरौयधैय औनयिनःसमः ॥ ७७॥

अकुशः सरुनागानामकुशाकारसंथतः ।

अः समतिवसगतपदेषु पिरकीततः ॥ ७८॥

कमडलुधरः कपः कपद कलभाननः ।

कमसाी कमकत कमकमफलदः ॥ ७९॥

Page 14: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

कदबगोलकाकारः कूमाडगणनायकः ।

कायदेहः किपलः कथकः किटसूभृ ॥ ८०॥

खवः खगियः खगः खातातःथः खिनमलः ।

खवाटगिनलयः खवागी खदुरासदः ॥ ८१॥

गुणाो गहनो गो गपसधुाणवः ।

गगानियो गज गीतगीवणपूवजः ॥ ८२॥

गुाचाररतो गुो गुागमिनिपतः ।

गुहाशयो गुडाधथो गुगयो गुगुः ॥ ८३॥

घटाघघिरकामाली घटकुभो घटोदरः ।

ङकारवायो ङाकारो ङकाराकारशुडभृ ॥ ८४॥

चडचडेवरचडी चडेशचडिवमः ।

चराचरिपता िचतामिणचवणलालसः ॥ ८५॥

छदछदोवछदो दुलयछदिवहः ।

जगोिनजगसाी जगदीशो जगमयः ॥ ८६॥

जयो जपपरो जायो िजवासहासनभुः ।

Page 15: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

वडोलसानझकािरमराकुलः ॥ ८७॥

टकारफारसंरावटकारमिणनूपुरः ।

ठयीपलवातथसवमेषु िसिदः ॥ ८८॥

िडडमुडो डािकनीशो डामरो िडडमियः ।

ढकािननादमुिदतो ढौको ढुढिवनायकः ॥ ८९॥

तवानां कृिततवं तवंपदिनिपतः ।

तारकातरसंथानतारकतारकातकः ॥ ९०॥

थाणुः थाणुियः थाता थावरं जगमं जग ।

दयमथनो दाता दानं दमो दया ॥ ९१॥

दयावािदयिवभवो दडभृडनायकः ।

दतिभनामालो दैयवारणदारणः ॥ ९२॥

दंालनीपघटो देवाथनृगजाकृितः ।

धनं धनपतेबधुधनदो धरणीधरः ॥ ९३॥

यानैककटो येयो यानं यानपरायणः ।

विनकृितचीकारो ाडाविलमेखलः ॥ ९४॥

Page 16: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

नो निदियो नादो नादमयितठतः ।

िनकलो िनमलो िनयो िनयािनयो िनरामयः ॥ ९५॥

परं योम परं धाम परमामा परं पद ॥ ९६॥

परापरः पशुपितः पशुपाशिवमोचनः ।

पूणनदः परानदः पुराणपुषोमः ॥ ९७॥

पसनवदनः णतााननाशनः ।

माणययातीतः णतातिनवारणः ॥ ९८॥

फिणहतः फिणपितः फूकारः फिणतियः ।

बाणाचताियुगलो बालकेिलकुतूहली ।

ाचतपदो चारी बृहपितः ॥ ९९॥

बृहमो परो यो िवयः ।

बृहनादायचीकारो ाडाविलमेखलः ॥ १००॥

ूेपदलमीको भग भो भयापहः ।

भगवा भतसलुभो भूितदो भूितभूषणः ॥ १०१॥

भयो भूतालयो भोगदाता ूमयगोचरः ।

Page 17: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

मो मपितमी मदमो मनो मयः ॥ १०२॥

मेखलाहीवरो मदगितमदिनभेणः ।

महाबलो महावीय महााणो महामनाः ॥ १०३॥

यो यपितयगोता यफलदः ।

यशकरो योगगयो यािको याजकियः ॥ १०४॥

रसो रसियो रयो रजको रावणाचतः ।

रायराकरो रनगभ रायसखुदः ॥ १०५॥

लो लपितलयो लयथो लकियः ।

लासियो लायपरो लाभकृलोकिवुतः ॥ १०६॥

वरेयो विनवदनो वो वेदातगोचरः ।

िवकत िववतचुवधाता िववतोमुखः ॥ १०७॥

वामदेवो िववनेता विविनवारणः ।

िवववधनो िववाधारो िववेवरो िवभुः ॥ १०८॥

शद शमायः शभुशतगणेवरः ।

शाता िशखािनलयः शरयः शबरेवरः ॥ १०९॥

Page 18: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

षडृतुकुसमुवी षडाधारः षडरः ।

संसारवैः सवः सवभेषजभेषज ॥ ११०॥

सृटथितलयीडः सरुकुजरभेदकः ।

िसदूिरतमहाकुभः सदसतदायकः ॥ १११॥

साी समुमथनः वयंवेः वदिणः ।

वतः सयसंकपः सामगानरतः सखुी ॥ ११२॥

हंसो हतिपशाचीशो हवनं हयकयभु ।

हयं हुतियो टो लेखाममयगः ॥ ११३॥

ेािधपः माभत मामपरायणः ।

िेमकरः ेमानदः ोणीसरुुमः ॥ ११४॥

धमदोऽथदः कामदाता सौभायवधनः ।

िवादो िवभवदो भुतमुतफलदः ॥ ११५॥

आिभयकरो वीरीदो िवजयदः ।

सववयकरो गभदोषहा पुपौदः ॥ ११६॥

मेधादः कीतदः शोकहारी दौभयनाशनः ।

Page 19: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

ितवािदमुखतभो टिचसादनः ॥ ११७॥

परािभचारशमनो दुःखहा बधमोदः ।

लविुटः कला काठा िनमेषतपरणः ॥ ११८॥

घटी मुहूतः हरो िदवा नतमहनश ।

पो मासवयनादयुगं कपो महालयः ॥ ११९॥

रािशतारा ितिथयगो वारः करणमंशक ।

लनं होरा कालचं मेः सतषयो वुः ॥ १२०॥

राहुमदः किवजवो बुधो भौमः शशी रिवः ।

कालः सृटः थितववं थावरं जगमं जग ॥ १२१॥

भूरापोऽनमयोमाहंकृितः कृितः पुमा ।

ा िवणुः िशवो ईशः शतः सदािशवः ॥ १२२॥

िदशाः िपतरः िसा या रांिस िकनराः ।

िसिवाधरा भूता मनुयाः पशवः खगाः ॥ १२३॥

समुाः सिरतः शैला भूतं भयं भवोवः ।

सांयं पातजलं योगं पुराणािन ुितः मृितः ॥ १२४॥

Page 20: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

वेदागािन सदाचारो मीमांसा यायिवतरः ।

आयुवदो धनुवदो गाधव कायनाटक ॥ १२५॥

वैखानसं भागवतं मानुषं पाचराक ।

शैवं पाशुपतं कालामुखंभैरवशासन ॥ १२६॥

शातं वैनायकं सौरं जैनमाहतसंिहता ।

सदसयतमयतं सचेतनमचेतन ॥ १२७॥

बधो मोः सखंु भोगो योगः सयमणुमहा ।

वत हंुफ वधा वाहा ौष वौष वष नमः ॥

१२८॥

ानं िवानमानदो बोधः संिवसमोऽसमः ।

एक एकाराधार एकारपरायणः ॥ १२९॥

एकाधीरेकवीर एकोऽनेकवपधृ ।

िपो िभुजो यो िरदो ीपरकः ॥ १३०॥

ैमातुरो िवदनो हीनो याितगः ।

िधामा िकरतेा िवगफलदायकः ॥ १३१॥

Page 21: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

िगुणामा िलोकािदिशतीशिलोचनः ।

चतुवधवचोवृिपिरवृिवतकः ॥ १३२॥

चतुबहुचतुदतचतुरामा चतुभुजः ।

चतुवधोपायमयचतुवणमायः ।

चतुथपूजनीतचतुथितिथसभवः ॥ १३३॥

पचारामा पचामा पचायः पचकृमः ॥ १३४॥

पचाधारः पचवणः पचारपरायणः ।

पचतालः पचकरः पचणवमातृकः ॥ १३५॥

पचमयफूतः पचावरणवािरतः ।

पचभियः पचबाणः पचिशखामकः ॥ १३६॥

षकोणपीठः षचधामा षिथभेदकः ।

षडगवातिववंसी षडगुलमहादः ॥ १३७॥

षमुखः षमुखाता षशतपिरवािरतः ।

षवैिरवगिववंसी षडूमभयभजनः ॥ १३८॥

षतक दूरः षकम षगुणः षसायः ।

Page 22: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

सतपातालचरणः सतीपोमडलः ॥ १३९॥

सतवलकमुकुटः सतसतवरदः ।

सतागरायसखुदः सतषगणविदतः ॥ १४०॥

सतछदोिनिधः सतहोः सतवरायः ।

सताधकेिलकासारः सतमातृिनषेिवतः ॥ १४१॥

सतछदो मोदमदः सतछदो मखभुः ।

अटमूतययमूतरटकृितकारण ॥ १४२॥

अटागयोगफलभृदटपाबुजासनः ।

अटशतसमानीरटैवयवधनः ॥ १४३॥

अटपीठोपपीठीरटमातृसमावृतः ।

अटभैरवसेयोऽटवसवुोऽटमूतभृ ॥ १४४॥

अटचफुरमूतरटयहिवःियः ।

अटीरटसामीरटैवयदायकः ।

नवनागासनायासी नविनयनुशािसतः ॥ १४५॥

नवारपुरावृो नवारिनकेतनः ।

Page 23: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

नवनाथमहानाथो नवनागिवभूिषतः ॥ १४६॥

नवनारायणतुयो नवदुगिनषेिवतः ।

नवरनिविचागो नवशतिशरोतृः ॥ १४७॥

दशामको दशभुजो दशिदपितविदतः ।

दशायायो दशाणो दशेियिनयामकः ॥ १४८॥

दशारमहामो दशाशायािपिवहः ।

एकादशमहाैःतुतचैकादशारः ॥ १४९॥

ादशिदशाटािददोदडािनकेतनः ।

योदशिभदािभनो िववेदेवािधदैवत ॥ १५०॥

चतुदशेवरदचतुदशमनुभुः ।

चतुदशािवाचतुदशजगपितः ॥ १५१॥

सामपचदशः पचदशीशीतांशुिनमलः ।

ितिथपचदशाकारतया पचदशाचतः ॥ १५२॥

षोडशाधारिनलयः षोडशवरमातृकः ।

षोडशातपदावासः षोडशेदुकलामकः ॥ १५३॥

Page 24: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

कलासतदशी सतदशसतदशारः ।

अटादशीपपितरटादशपुराणकृ ॥ १५४॥

अटादशौषधीसृटरटादशिविधः मृतः ।

अटादशिलिपयटसमटानकोिवदः ॥ १५५॥

अटादशानसपिरटादशिवजाितकृ ।

एकवशः पुमानेकवशयगुिलपलवः ॥ १५६॥

चतुवशिततवामा पचवशायपूषः ।

सतवशिततारेशः सतवशितयोगकृ ॥ १५७॥

ाशैरवाधीशचतुशमहादः ।

षशवसंभूितरटशकलामकः ॥ १५८॥

पचाशिणुशतीशः पचाशमातृकालयः ।

िपचाशपुःेणीिषरसंयः ।

पचाशदरेणीपचाशुिवहः ॥ १५९॥

चतुःषटमहािसियोिगनीवृदविदतः ।

नमदेकोनपचाशमगिनरगलः ॥ १६०॥

Page 25: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

चतुःषथिनणता चतुःषटकलािनिधः ।

अटषटमहातीथेभैरवविदतः ॥ १६१॥

चतुनवितमामा षणवयिधकभुः ।

शतानदः शतधृितः शतपायतेणः ॥ १६२॥

शतानीकः शतमखः शतधारावरायुधः ।

सहपिनलयः सहफिणभूषणः ॥ १६३॥

सहशीष पुषः सहाः सहपा ।

सहनामसंतुयः सहाबलापहः ॥ १६४॥

दशसाहफिणभृफिणराजकृतासनः ।

अटाशीितसहामहषतोपािठतः ॥ १६५॥

लाधारः ियाधारो लाधारमनोमयः ।

चतुलजपीतचतुलकाशकः ॥ १६६॥

चतुरशीितलाणां जीवानां देहसंथतः ।

कोिटसयूतीकाशः कोिटचांशुिनमलः ॥ १६७॥

िशवोवाटकोिटवैनायकधुरधरः ।

Page 26: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

सतकोिटमहाममितावयविुतः ॥ १६८॥

यशकोिटसरुेणीणतपादुकः ।

अनतदेवतासेयो नतशुभदायकः ॥ १६९॥

अनतनामानतीरनतोऽनतसौयदः ।

अनतशतसिहतो नतमुिनसंतुतः ॥ १७०॥

इित वैनायकं नानां सहिमदमीिरत ।

इदं ा ेमुहूत यः पठित यहं नरः ॥ १७१॥

करथं तय सकलमैिहकामुमकं सखु ।

आयुरारोयमैवय धैय शौय बलं यशः ॥ १७२॥

मेधा ा धृितः काितः सौभायमिभपता ।

सयं दया मा शाितदियं धमशीलता ॥ १७३॥

जगसंवननं िववसंवादो वेदपाटव ।

सभापाडयमौदाय गाभीय वचस ॥ १७४॥

ओजतेजः कुलं शीलं तापो वीयमायता ।

ानं िवानमातयं थैय िववासता तथा ॥ १७५॥

Page 27: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

धनधायािदवृिच सकृदय जपावे ।

वयं चतुवधं िववं जपादय जायते ॥ १७६॥

राो राजकलय राजपुय मिणः ।

जयते यय वयाथ स दासतय जायते ॥ १७७॥

धमथकाममोाणामनायासेन साधन ।

शािकनीडािकनीरोयहभयापह ॥ १७८॥

साायसखुदं सवसपनमदमदन ।

समतकलहवंिस दधबीजरोहण ॥ १७९॥

दुःवनशमनं ुवािमिचसादन ।

षवगटमहािसििकालानकारण ॥ १८०॥

परकृयशमनं परचमदन ।

संाममाग सवषािमदमेकं जयावह ॥ १८१॥

सववयवदोषनं गभरैककारण ।

पते यहं य तों गणपतेिरद ॥ १८२॥

देशे त न दुभमीतयो दुिरतािन च ।

Page 28: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

न तेहं जहाित ीयायं जयते तवः ॥ १८३॥

यकुठमेहाशभगदरिवषूिचकाः ।

गुमं लीहानमशमानमितसारं महोदर ॥ १८४॥

कासं वासमुदावत शूलं शोफामयोदर ।

िशरोरोगं वम िहकां गडमालामरोचक ॥ १८५॥

वातिपकफिदोषजिनतवर ।

आगतुिवषमं शीतमुणं चैकािहकािदक ॥ १८६॥

इयाुतमनुतं वा रोगदोषािदसभव ।

सव शमययाशु तोयाय सकृजपः ॥ १८७॥

ायतेऽय जपासिः ीशूैः पिततैरिप ।

सहनाममोऽयं जिपतयः शुभातये ॥ १८८॥

महागणपतेः तों सकामः जपिनद ।

इछया सकला भोगानुपभुयेह पाथवा ॥ १८९॥

मनोरथफलैदयैयमयानैमनोरमैः ।

चेभाकरोपेशविदसस ु॥ १९०॥

Page 29: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

कामपः कामगितः कामदः कामदेवरः ।

भुवा यथेसताभोगानभीटैः सह बधुिभः ॥ १९१॥

गणेशानुचरो भूवा गणो गणपितियः ।

नदीवरािदसानदैनिदतः सकलैगणैः ॥ १९२॥

िशवायां कृपया पुिनवशेषं च लािलतः ।

िशवभतः पूणकामो गणेवरवरापुनः ॥ १९३॥

जाितमरो धमपरः सावभौमोऽिभजायते ।

िनकामतु जपिनयं भया िवनेशतपरः ॥ १९४॥

योगिस परां ाय ानवैरायसंयुतः ।

िनरतरे िनराबाधे परमानदसंिते ॥ १९५॥

िववोीण परे पूण पुनरावृिवजते ।

लीनो वैनायके धान रमते िनयिनवृते ॥ १९६॥

यो नामिभहुतैदैः पूजयेदचयीनरः ।

राजानो वयतां याित िरपवो याित दासता ॥ १९७॥

तय िसयित माणां दुलभाचेटिसयः ।

Page 30: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

मूलमादिप तोिमदं ियतमं मम ॥ १९८॥

नभये मािस शुलायां चतुय मम जमिन ।

दूविभनमिभः पूजां तपणं िविधवचरे ॥ १९९॥

अटयैवशेषेण कुयतससंुयुतः ।

तयेसतं धनं धायमैवय िवजयो यशः ॥ २००॥

भिवयित न सदेहः पुपौािदकं सखु ।

इदं जिपतं तों पिठतं ािवतं ुत ॥ २०१॥

याकृतं चचतं यातं िवमृटमिभविदत ।

इहामु च िववेषां िववैवयदायक ॥ २०२॥

वछदचािरणायेष येन सधायते तवः ।

स रयते िशवोतैूगणैरयटकोिटिभः ॥ २०३॥

िलिखतं पुतकतों मभूतं पूजये ।

त सवमा लमीः सिनधे िनरतर ॥ २०४॥

दानैरशेषैरिखलैतैच

तीथरशेषैरिखलैमखैच ।

Page 31: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

न तफलं िवदित

यणेशसहनाममरणेन सः ॥ २०५॥

एतनानां सहं पठित िदनमणौ यहं

ोजहाने सायं मयिदने वा

िषवणमथवा सततं वा जनो यः ।

स यादैवयधुयः भवित वचसां

कीतमुचैतनोित दािर ंहित िववं

वशयित सिुचरं वधते पुपौैः ॥ २०६॥

अिकचनोऽयेकिचो िनयतो िनयतासनः ।

जपंचतुरो मासा गणेशाचनतपरः ॥ २०७॥

दिरतां समुमूय सतजमानुगामिप ।

लभते महत लमीिमयाा पारमेवरी ॥ २०८॥

आयुयं वीतरोगं कुलमितिवमलं

सपदचातनाशः कीतनयावदाता भवित

खलु नवा काितरयाजभया ।

पुाः सतः कलं गुणवदिभमतं

यदयच त िनयं यः तोमेत

पठित गणपतेतय हते समत ॥ २०९॥

Page 32: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

गणजयो गणपितहरबो धरणीधरः ।

महागणपितबुिियः िसादनः ॥ २१०॥

अमोघिसिरमृतमचतामिणनिधः ।

समुगलो बीजमाशापूरको वरदः कलः ॥ २११॥

कायपो नदनो वाचािसो ढुढवनायकः ।

मोदकैरेिभरैकवशया नामिभः पुमा ॥ २१२॥

उपायनं ददेया मसादं िचकीषित ।

वसरं िवनराजोऽय तयिमटाथिसये ॥ २१३॥

यः तौित मतमना ममाराधनतपरः ।

तुतो नाना सहेण तेनाहं ना संशयः ॥ २१४॥

नमो नमः सरुवरपूिजताये नमो नमो

िनपममगलामने ।

नमो नमो िवपुलदयैकिसये नमो नमः

किरकलभाननाय ते ॥ २१५॥

िकिकणीगणरिचतचरणः

किटतगुिमतचाकरणः ।

Page 33: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

मदजललहरीकिलतकपोलः

शमयतु दुिरतं गणपितनाना ॥ २१६॥

॥ इित ीगणेशपुराणे उपासनाखडे

ईवरगणेशसंवादे गणेशसहनामतों

नाम षचवारशोऽयायः ॥

Encoded by M. Suresh msuresh at altavista.net

Expanded and corrected by Kirk Wortman kirkwort at hotmail.com

Please send corrections to [email protected]

Last updated oday

http://sanskritdocuments.org

Maha Ganapathi Sahasranama Stotram Lyrics in Devanagari PDF% File name : ganesha1000.itx% Category : sahasranAma% Location : doc\_ganesha% Author : Traditional% Language : Sanskrit% Subject : philosophy/hinduism/religion% Transliterated by : M. Suresh msuresh at altavista.net% Proofread by : Kirk Wortman kirkwort at hotmail.com% Description-comments : This one is from gaNesha purANa% Latest update : June 24, 2003% Send corrections to : [email protected]% Site access : http://sanskritdocuments.org

Page 34: Maha Ganapathi Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

%% This text is prepared by volunteers and is to be used for personal study% and research. The file is not to be copied or reposted for promotion of% any website or individuals or for commercial purpose without permission.% Please help to maintain respect for volunteer spirit.%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have builtthe collection of Sanskrit texts.Please check their sites later for improved versions of the texts.This file should strictly be kept for personal use.PDF file is generated [ October 12, 2015 ] at Stotram Website