shiva-sahasranama-rudrayamala-transliterado.pdf

Upload: svasthananda-nath

Post on 08-Aug-2018

284 views

Category:

Documents


9 download

TRANSCRIPT

  • 8/22/2019 Shiva-Sahasranama-Rudrayamala-transliterado.pdf

    1/11

    1

    Este texto est disponvel no siteShri Yoga Devi, http://www.yogadevi.org/

    SHIVA SAHASRANAMAOs Mil Nomes de Shiva

    Apresentamos abaixo o texto transliterado do iva Sahasranma (Os mil nomes deShiva). Trata-se de um hino que descreve mil aspectos ou qualidades desta divindade.H diferentes verses do iva Sahasranma; apresentamos aqui a que aparece na obraRudrayamala Tantra.

    Pode-se ouvir uma recitao desse hino no seguinte link:

    http://media.astrojyoti.com/stotras/SIVA/Shiva1000Rudrayamala.mp3

    Shiva Sahasranama (Rudrayamala Tantra)

    .. atha rudraymalo r iva sahasranma stotram ..

    OM namaste astu bhagava vivevarya mahdevya tryabakya |tripurntakya trikgniklya klgnirudrya ||nlakahya mrutyujayya sarvevarya |sadivya rmanmahdevya nama ||

    OM asya rivasahasranmastotramahmantrasya ambhur i |anuupa chanda | sadivo devat |

    mahevara iti bjam | gaur akti |sarvairiti klakam |

    rsmbasadiva prtyarthe jape viniyoga |

    || dhynam ||nta padmsanastha aidharamakua pacavaktra trinetra

    la vajra ca khaga paraumabhayada dakabhge vahantam |nga pa ca gha varaamaruyuta ckua vmabhge

    nnlakrayukta sphaikamainibha prvata nammi ||

  • 8/22/2019 Shiva-Sahasranama-Rudrayamala-transliterado.pdf

    2/11

    2

    OM hirayabhu sennrdikpatistarura hara |

    harikea paupatirmahna saspijaro ma || 1||

    vivydh babhlua reha paramtm santana |sarvnnara jagatkart pueo nandikevara || 2||

    tatv mahrudra sasrstra surevara |upavtirahantytm ketreo vananyaka || 3||

    rohita sthapati sto vijo mantrirunnata |vkeo hutabhugdevo bhuvantirvrivaskta || 4||

    uccairghoo ghorarpa patta pamocaka |oadha pacavaktra ktsnavto bhaynaka || 5||

    sahamna svararet nivydhirnirupaplava |vydhina kakubho niag stenarakaka || 6||

    mantrtm taskardhyako vacaka parivacaka |arayea paricaro niceru styurakaka || 7||

    praknteo giricara kuluceo guheada |bhava arvo nlakaha kapard tripurntaka || 8||

  • 8/22/2019 Shiva-Sahasranama-Rudrayamala-transliterado.pdf

    3/11

    3

    vyuptakeo giriaya sahasrka sahasrapta |

    ipiviacandramaulirhrasvo mhuamo.anagha || 9||

    vmano vypaka l varynajao.anau |rvya srmyo.agriya bhya prathama pvakkti || 10||

    crastrakastro.avasvanyo.anantavigraha |dvpya srotasya no dhuryo gavyayano yama || 11||

    prvajo.aparajo jyeha kaniho vivalocana |apagalbho madhyamormyo jaghanyo budhniya prabhu || 12||

    pratisaryo.anantarpa sobhyo ymyo surraya |khalyorvaryo.abhaya kemya lokya pathyo nabho.agra || 13||

    vanyo.avasnya pttm rava kakya pratirava |ueo mahseno mahvro mahratha || 14||

    ro.atightako varm varth bilmirudyata |rutasena ruta sk kavac vaakdva || 15||

    hananyo.ananyantho dundubhyo.arianaka |dhu prama itytm vadnyo vedasammata || 16||

    tkeupi prahita svyudha astravittama |

    sudhanv suprasanntm vivavaktra sadgati || 17||

    srutya pathyo vivabhu kyo npyo ucismita |sdya sarasyo vaianto ndya kpyo irmanu || 18||

    sarvo varyo vararpa kumra kualo.amala |meghyo.avaryo.amoghaakti vidyutyo.amoghavikrama || 19||

    dursado durrdhyo nirdvandvo dusaharabha |dhriya krodhaamano jtukara puruuta || 20||

    tapyo vyurajaro vtya ktyyanpriya |vstavyo vstupo remyo vivamrdh vasuprada || 21||

    somastmro.arua aga rudra sukhakara sukta |ugro.anugro bhmakarm bhmo bhmaparkrama || 22||

    agrevadho hanytm hant drevadho vadha |ambhurmayobhavo nitya akara krtisgara || 23||

    mayaskara ivatara khaaparuraja uci |trthya klyo.amtdha pryo.avryo.amtkara || 24||

  • 8/22/2019 Shiva-Sahasranama-Rudrayamala-transliterado.pdf

    4/11

    4

    uddha pratarao mukhya uddhapiralolupa |

    ucca uttaraastryastryajastryahdgati || 25||

    trya srabhttm sragrh duratyaya |ldyo mokada pathyo.anarthah satyasagara || 26||

    apya phenya pravhyoh sikatya saikatraya |iriyo grma puya araya uddhasana || 27||

    vareyo yajapuruo yajeo yajanyaka |yajakart yajabhokt yajavighnavinaka || 28||

    yajakarmaphaldhyako yajamrtirantura |prapathya kiilo gehyo ghyastalpyo dhankara || 29||

    pulastya kayao gohyo govindo gtasatkriya |hradayyo hdyakta hdyo gahvareha prabhkara || 30||

    nivepyo niyato.ayant psavya sapratpana |ukyo harityo.apttm rajasya stvikapriya || 31||

    lopyolapya paraadya parya pra purtana |bhto bhtapatirbhpo bhdharo bhdharyudha || 32||

    bhtasagho bhtamrtirbhtah bhtibhaa |

    madano mdako mdyo madah madhurapriya || 33||

    madhurmadhukara krro madhuro madanntaka |nirajano nirdhro nirlupto nirupdhika || 34||

    niprapaco nirkro nirho nirupadrava |sattva sattvaguopeta sattvavita sattvavitpriya || 35||

    sattvaniha sattvamrti sattvea sattvavittama |samastajagaddhra samastaguasgara || 36||

    samastadukhavidhvas samastnandakraa |rudrkamlbharao rudrkapriyavatsala || 37||

    rudrkavak rudrkarpo rudrkapakaka |vivevaro vrabhadra samra dakamakhntaka || 38||

    vighnevaro vighnakart gururdevaikhmai |bhujagendralasatkaho bhujagbharaapriya || 39||

    bhujagavilasatkaro bhujagavalayvta |munivandyo munireho munivndanievita || 40||

  • 8/22/2019 Shiva-Sahasranama-Rudrayamala-transliterado.pdf

    5/11

    5

    munihtpuarkastho munisaghaikajvana |

    munimgyo vedamgyo mgahasto munvara || 41||

    mgendracarmavasano narasihaniptana |mtyujayo mtyumtyurapamtyuvinaka || 42||

    duamtyuraduea mtyuh mtyupjita |rdhvo hiraya paramo nidhaneo dhandhipa || 43||

    yajurmrti smamrti mrtirmrtivarjita |vyakto vyaktatamo.avyakto vyaktvyaktastamo jav || 44||

    ligamrtiraligtm ligligtmavigraha |grahagraho grahdhro grahkro grahevara || 45||

    grahakda grahabhida grh graho grahavilakaa |kalpkra kalpakart kalpalakaatatpara || 46||

    kalpo kalpkti kalpanaka kalpakalpaka |paramtm pradhntm pradhnapurua iva || 47||

    vedyo vaidyo vedavedyo vedavedntasastuta |vedavaktro vedajihvo vijihvo jihmanaka || 48||

    kalyarpa kalya kalyaguasaraya |

    bhaktakalyado bhaktakmadhenu surdhipa || 49||

    pvana pvako vmo mahklo madpaha |ghoraptakadvgnirdavabhasmakaapriya || 50||

    anantasomasrygnimaalapratimaprabha |jagadekaprabhusvm jagadvandyo jaganmaya || 51||

    jagadnandado janmajarmaraavarjita |khavg ntimna satyo devattm.a.atmasambhava || 52||

    kaplamlbharaa kapl viuvallabha |kamalsanaklgni kamalsanapjita || 53||

    kldhastriklajo duavigrahavraka |nyakart naaparo mahnyavirada || 54||

    virrpadharo dhro vro vabhavhana |vko vabhdho vtm vabhadhvaja || 55||

    mahonnato mahkyo mahvak mahbhuja |mahskandho mahgrvo mahvaktro mahir || 56||

  • 8/22/2019 Shiva-Sahasranama-Rudrayamala-transliterado.pdf

    6/11

    6

    mahhanurmahdaro mahadoho mahodara |

    sundarabhr sunayana sulala sukandara || 57||

    satyavkyo dharmavett satyaja satyavittama |dharmavna dharmanipuo dharmo dharmapravartaka || 58||

    ktaja ktaktytm ktaktya ktgama |ktyavita ktyavicchreha ktajapriyakttama || 59||

    vratakda vratavicchreho vratavidvna mahvrat |vratapriyo vratdhro vratkro vratevara || 60||

    atirg vtarg rgaheturvirgavita |rgaghno rgaamano rgado rgirgavita || 61||

    vidvna vidvattamo vidvajjanamnasasaraya |vidvajjanrayo vidvajjanastavyaparkrama || 62||

    ntiknntivinntipradt ntivitpriya |vintavatsalo ntisvarpo ntisaraya || 63||

    krodhavita krodhakta krodhijanakta krodharpadhka |sakrodha krodhah krodhijanah krodhakraa || 64||

    guavna guavicchreho nirguo guavitpriya |

    gudhro gukro guakda guanaka || 65||

    vryavna vryavicchreho vryavidvryasaraya |vrykro vryakaro vryah vryavardhaka || 66||

    klavitklaktklo balakda balavidbal |manonmano manorpo balapramathano bala || 67||

    vivapradt viveo vivamtraikasaraya |vivakro mahvivo vivavivo virada || 68||

    [variation]vidypradt vidyeo vidymtraikasaraya |

    vidykro mahvidyo vidyvidyo virada ||68||

    vasantakdvasanttm vasanteo vasantada |grmtm grmakda grmavardhako grmanaka || 69||

    prvkta prvkra prvklapravartaka |prvpravardhaka prvtha prvvinaka || 70||

    aradtm araddhetu aratklapravartaka |aranntha aratklanaka aradraya || 71||

  • 8/22/2019 Shiva-Sahasranama-Rudrayamala-transliterado.pdf

    7/11

    7

    himasvarpo himado himah himanyaka |aiirtm aiirea aiirartupravartaka || 72||

    prcytm dakikra pratcytmottarkti |gneytm nirto vyavytmeanyaka || 73||

    rdhvdhasudigkro nndeaikanyaka |sarvapakimgkra sarvapakimgdhipa || 74||

    sarvapakimgdhro mgdyutpattikraa |

    jvdhyako jvavandyo jvavijjvarakaka || 75||

    jvakjjvah jvajvano jvasaraya |jyotisvarpo vivtm vivantho viyatpati || 76||

    vajrtm vajrahasttm vajreo vajrabhita |kumragururno gadhyako gadhipa || 77||

    pinkapi srytm somasrygnilocana |apyarahita nto dnto damayit dama || 78||

    i purapurua puruea purandara |klgnirudra sarvea amarpa amevara || 79||

    pralaynalakda divya pralaynalanaka |triyambako.ariavarganako dhanadapriya || 80||

    akobhya kobharahita kobhada kobhanaka |sadambho dambharahito dambhado dambhanaka || 81||

    kundenduakhadhavalo bhasmoddhlitavigraha |bhasmadhraahtm tui puyarisdana || 82||

    sthurdigambaro bhargo bhaganetrabhidudyama |

    trikgni klaklgniradvityo mahya || 83||

    smapriya smavett smaga smagapriya |dhrodtto mahdhro dhairyado dhairyavardhaka || 84||

    lvayari sarvaja subuddhirbuddhimnvara |tumbava kambukaha ambarrinikntana || 85||

    rdlacarmavasana prnando jagatpriya |jayaprado jaydhyako jaytm jayakraa || 86||

    jagamjagamkro jagadutpattikraa |jagadrakkaro vayo jagatpralayakraa || 87||

  • 8/22/2019 Shiva-Sahasranama-Rudrayamala-transliterado.pdf

    8/11

    8

    padantabhidutka pacayaja prabhajaka |aamrtirvivamrtiratimrtiramrtimna || 88||

    kailsaikharvsa kailsaikharapriya |bhaktakailsada skmo marmaja sarvaikaka || 89||

    soma somakalkro mahtej mahtap |hirayamarurnanda svarakea suvaradka || 90||

    brahm vivasgurvo mocako bandhavarjita |

    svatantra sarvamantrtm dyutimnamitaprabha || 91||

    pukarka puyakrti puyaravaakrtana |puyamrti puyadt puypuyaphalaprada || 92||

    srabhta svaramayo rasabhto rasraya |OMkra praavo ndo praatrtiprabhajana || 93||

    nikaastho.atidrastho va brahmanyaka |mandramlanilayo mandrakusumvta || 94||

    vndrakapriyatamo vndrakavarrcita |rmnanantakalyaparipro mahodaya || 95||

    mahotsho vivabhokt vivparipraka |sulabho.asulabho labhyo.alabhyo lbhapravardhaka || 96||

    lbhtm lbhado vakt dyutimnanasyaka |brahmacr dhcr devasiho dhanapriya || 97||

    vedapo devadeveo devadevottamottama |bjarjo bjaheturbjado bjavddhida || 98||

    bjdhro bjarpo nirbjo bjanaka |

    parpareo varada pigalo.ayugmalocana || 99||

    pigalka suraguru guru suragurupriya |yugvaho yugdho yugakdyuganaka || 100||

    karpragauro gauro gaurguruguhraya |dhrjai pigalajao jamaalamaita || 101||

    manojavo jvaheturandhaksurasdana |lokabandhu kaldhra pura pramathdhipa || 102||

    avyaktalakao yog yogo yogapugava |ritvso janvsa suravsa sumaala || 103||

  • 8/22/2019 Shiva-Sahasranama-Rudrayamala-transliterado.pdf

    9/11

    9

    bhavavaidyo yogivaidyo yogisihahdsana |uttamo.anuttamo.aakta klakaho vidana || 104||

    sya kamanytm ubha sundaravigraha |bhaktakalpataru stot stavya stotravarapriya || 105||

    aprameyagudhro vedakdvedavigraha |krtydhra krtikara krtiheturahetuka || 106||

    apradhya ntabhadra krtistambho manomaya |

    bhayo.annamayo.abhokt mahevso mahtanu || 107||

    vijnamaya nandamaya pramayo.annada |sarvalokamayo ya dharmdharmapravartaka || 108||

    anirvio guagrh sarvadharmaphalaprada |daysudhrdranayano nirraparigraha || 109||

    parrthavttirmadhuro madhurapriyadarana |muktdmapartgo nisago magalkara || 110||

    sukhaprada sukhkra sukhadukhavivarjita |vikhalo jagatkart jitasarva pitmaha || 111||

    anapyo.akayo mu surpo rpavarjita |atndriyo mahmyo myv vigatajvara || 112||

    amta vata nto mtyuh mkanana |mahpretsansna picnucarvta || 113||

    gaurvilsasadano nngnavirada |vicitramlyavasano divyacandanacarcita || 114||

    viubrahmdivandyghri sursuranamaskta |

    kiralehiphlendurmaikakaabhita || 115||

    ratngadgo ratneo ratnarajitapduka |navaratnagaopetakir ratnakacuka || 116||

    nnvidhnekaratnalasatkualamaita |divyaratnagakrakahbharaabhita || 117||

    galavylamairnspuabhrjitamauktika |ratngulyavilasatkarakhnakhaprabha || 118||

    ratnabhrjaddhemastralasatkaitaa pau |vmkabhgavilasatprvatvkaapriya || 119||

  • 8/22/2019 Shiva-Sahasranama-Rudrayamala-transliterado.pdf

    10/11

    10

    llvalambitavapurbhaktamnasamandira |mandamandrapupaughalasadvyunievita || 120||

    kastrvilasatphlo divyaveavirjita |divyadehaprabhkasandpitadigantara || 121||

    devsuragurustavyo devsuranamaskta |hastarjatpuarka puarkanibhekaa || 122||

    sarvsyaguo.ameya sarvalokeabhaa |

    sarveadt sarvea sphuranmagalavigraha || 123||

    avidylearahito nnvidyaikasaraya |mrtibhava kppro bhakteaphalapraka || 124||

    samprakma saubhgyanidhi saubhgyadyaka |hitai hitaktsaumya parrthaikaprayojana || 125||

    aragatadnrtaparitraparyaa |jiurnet vaakro bhrjiurbhojana havi || 126||

    bhokt bhojayit jet jitrirjitamnasa |akara kraa kruddhasamara radaplava || 127||

    jpakeccho gambhra kavirdusvapnanaka |pacabrahmasamutpatti ketraja ketraplaka || 128||

    vyomakeo bhmaveo gaurpatiranmaya |bhavbdhitaraopyo bhagavna bhaktavatsala || 129||

    varo variho nediha priya priyadava sudh |yant yaviha kodiho sthaviho yamasaka || 130||

    hirayagarbho hemgo hemarpo hirayada |

    brahmajyotiranvekyacmujanako ravi || 131||

    mokrthijanasasevyo mokado mokanyaka |mahmananilayo vedvo bhratha sthira || 132||

    mgavydho carmadhm pracchanna sphaikaprabha |sarvaja paramrthtm brahmnandrayo vibhu || 133||

    mahevaro mahdeva parabrahma sadiva || 134||r parabrahma sadiva OM nama iti |

  • 8/22/2019 Shiva-Sahasranama-Rudrayamala-transliterado.pdf

    11/11

    11

    Fontes utilizadas:

    http://nata-neti.livejournal.com/39539.html

    http://hara-hara-mahadev.blogspot.com/2010/06/shiva-sahasranama-rudrayamala-tantra.html

    http://sanskritdocuments.org/doc_shiva/shivasahasrarudrayAmala.itx