śrīmahālakṣmī lalitāstotram

Upload: oleg

Post on 07-Jan-2016

7 views

Category:

Documents


0 download

DESCRIPTION

Text

TRANSCRIPT

  • || rmahlakm lalitstotram ||

    || dhynam || cakrkra mahatteja tanmadhye paramevar | jaganmt jvadtr nrya paramevar || 1 || vyhatejomay brahmnandin harisundar | pkuekukodaa padmamllasatkar || 2 || dv t mumuhurdev praemurvigatajvar | tuuvu rmahlakm lalit vaiav parm || 3 ||

    || rdev cu || jaya lakmi jaganmta jaya lakmi partpare | jaya kalyanilaye jaya sarvakaltmike || 1 || jaya brhmi mahlakmi brahtmike partmike | jaya nryai nte jaya rlalite rame || 2 || jaya rvijaye devvari rde jayarddhide | nama sahastra ryai sahastrnana locane || 3 || nama sahasrahastbjapdapakajaobhite | aorautare lakmi mahato'pi mahyasi || 4 || atala te smtau pdau vitala jnun tava | rastala kaiste ca kukiste pthiv mat || 5 || hdaya bhuva svaste'stu mukha satya iro matam | dacandrrkadahan dia kar bhuja sur || 6 || marutastu tavocchvs vcaste rutayo mat | kri te lokaracan sakh te paramevara || 7 || hraste sadnando vsaste hdayo hare |

  • dydyasvarpi rpi bhuvanni te || 8 || iroruh ghanste vai trak kusumni te | dharmdy bhavaste ca kldy hetayastava || 9 || yamca niyamcpi karapdanakhstava | stanau svhsvadhkrau sarvajvanadugdhadau || 10 || prymastava vso rasan te sarasvat | mahruhste'garuh prabhta vasana tava || 11 || dau day dharmapatn sasarja nikhil praj | htsth tva vypin lakm mohin tva tath par || 12 || idn dyase brhm nrya priyaakar | namastasyai mahlakmyai gajamukhyai namo nama || 13 || sarvaaktyai sarvadhtryai mahlakmyai namo nama | y sasarja virja ca tato'ja viumvaram || 14 || ruda tath surgray ca tasyai lakmyai namo nama | triguyai nirguyai hariyai te namo nama || 15 || yantratantrtmikyai te jaganmtre namo nama | vgvibhtyai gurutanvyai mahlakmyai namo nama || 16 || kambharyai sarvavidybharyai te namo nama | jaylalitpcl ramtanvai namo nama || 17 || padmvatramhas sugu''jriyai nama | nama stut prasanaivachandaymsa savdarai || 18 ||

    || phala ruti r lakm uvca || stvak me bhaviyanti ryaodharmasambht | vidyvinayasampann nirog drghajvina || 1 ||

  • putramitrakalatrhy bhaviyanti susampada | pahancchravadasya atrubhtirvinayati || 2 || rjabhti kadanni vinayanti na saaya | bhukti mukti bhgyamddhimuttam ca labhennara || 3 ||

    || rlakmnryaasahity devasaghakt

    rmahlakmlalitstotram ||