subha godaya stuti

8
ka E I la hrIM Ha sa ka ha la hrIM Sa ka la hrIM OM aiM hrIM shrIM shrI mAtrE namaH subhagOdaya stutiH ( saubhAgtOdayaM) by gauDapAdAchArya Raja Gopal Sistla

Upload: rg-sishtla

Post on 26-Nov-2014

639 views

Category:

Documents


53 download

DESCRIPTION

English - Phonetic (Barah Unicode)

TRANSCRIPT

Page 1: Subha Godaya Stuti

ka E I la hrIM Ha sa ka ha la hrIM

Sa ka la hrIM

OM aiM hrIM shrIM shrI mAtrE namaH

subhagOdaya stutiH ( saubhAgtOdayaM)

by gauDapAdAchArya

Raja Gopal Sistla

Page 2: Subha Godaya Stuti

Page 2 of 8

Raja Gopal Sishtla राज गॊपाल् िश� ला ��� ����� ���

bhavAni tvAm vandE bhavamahiShi sacchitsukha vapuH

parAkAraM devImamRutalaharI maindava kalAm

mahAkalAtItAM kalita saraNI kalpita tanUm

sudhA sindhOrananta rvasati manisham vAsara mayIm 1

manastatvaM jitvA nayanamatha nAsAgra ghatitam

punarvyavRuttakShaH svayamapi yadA pasyati parAm

tadAnImEvasya sphurati bahirantarbhagavatI

parAnandAkArA parashiva parAkAchi daparA 2

manO mArgam jitvA maruta iha nAdigaNajuShO

niruddhyarkaM sEnduM dahanamapi sanjvAlya sikhayA

suShumNAm samyOjya slathayaticha shadgrandhi shashinam

tavAjnA chaktrasthaM vilayati mahAyOgi samayI 3

yadAtO chandrArkau nijasadana samrOdhanavasA

dashaktau pIyUSha sravaNa haraNe sAcha bhujagE

prabuddha kShutkRuddha dashati shashinam baindavagatam

sudhA dhArAsAraiH snapayasi tanum bainadavakalE 4

pRuthvyApastEjaH pavanagaganE tatprakRutayaH

sthitA stanmAtrAstA viShayadashakam mAnasa miti

tatO mAyAvidyA tadanu cha mahEshaH shiva yiti

varam tatvAtItam milita vapurindOH parakaLA 5

kumArI yanmandram dhvanaticha tatOyOShi daparA

kulam tyaktyA rauti sphutaticha mahAkAla bhujagI

tataH pAtivratyam bhajati daharAkAsa kamalE

sukhAsInA yoShA bhavasi bhava sItkAra rasikA 6

trikONamtE kaulAH kulagRuhamiti prAhuraparE

chatuShkONam prAhuH samayina yimE baindavimiti

sudhA sindhau tasmin suramaNigRuhO sUryashashinO

ragamyE rasmInAm samaya sahitE tvam viharasE 7

trikhaNDhamtE chaktram shuchiravi shashAnkAtmakatayA

mayUkhai Shattrimasat trisatayuta tayA khanDha kalitaiH

pRuthivyAdau tattvE pRuthaguDitavadbhiH parivRutam

bhavEnmUlAdhAra tprabhRuti tava Shatchakra sadanam 8

Page 3: Subha Godaya Stuti

Page 3 of 8

Raja Gopal Sishtla राज गॊपाल् िश� ला ��� ����� ���

shatam chAstOvahnEH shatamapi kaLAH Shodasa ravE

shatam Shatrimsat shatamayi mayukhAscha raNajaH

ya yetE ShaShTischa trisati mabhavaM stvaccharaNajAH

mahAkALai stasmAnnahi tava shivE kAla kalanA 9

trikONamchadharam tripurtanutEShTAra managhE

bhavEtsyAdhiShTAnam punarapi dasAram maNipuram

dasAramtE samvitkamala mathamanvasrakamumE

visuddham syAdAjnA shiva iti tatO baindava gRuham 10

trikONEtE vRuttatritaya mibhakONE vasudaLam

kalAshram mishrArE bhavati bhuvanAshrE tribhuvanam

chatushchakram shaivam nivasati bhage sAkti mumE

pradhanaikyam ShODdbhavati cha tayOH shakti shivayOH 11

kaLAyAm bindvaikyam tadanucha tayOrnAda vibhavE

tayOrnAdE naikyam tadanucha kaLAyAmapitayOH

tayOrbindA vaikyam tritaya vibhavaikyam parashivE

ta daivam ShoDhaikyam bhavati saparyA samayinAm 12

kaLAnAdO binduH kramasha iha varNAshcha charaNam

ShaDabjamchAdhAra prabhRutika mamIShAmcha milanam

tadEvam ShODhaikyam bhavati khalu EShAm samayinAm

chaturthaikyam tEShAm bhavatihi saparyA samayinAm 13

tatillekhA madhyE sphurati maNipurE bhagavatI

chaturthaikyam tEShAm bhavati cha chaturbAhu ruditA

dhanurbANA nikShUdhbhava kusumajAnam kushasavaram

tathApAsham bibhratyudita ravibimbAkRuti ruchiH 14

bhavatyaikyam ShODha bhavati bhagavatya ssamayinAm

marutvatkOdanDa dyuti niyuta bhasA samaruchiH

bhavatpANivrAtO dasavidha yitIdam maNipurE

bhavAni pratyakSham tava vapurUupAste nahiparam 15

bhavani shrivAstaiH vahasi phaNipAsam sRuNimadhO

dhanuH paunDram pauShpam sara mathajapasrakmuka varau

atha dvabhyayam mudrAmabhaya varadAnaika rasikAm

kvaNadvINAm dvAbhyAm tvamurasi karAabhyAm cha bibhRuShe 16

trikoNai raShTAram tribhirapi dasAram samudabhUH

ddasAram bhugEhA dapicha bhuvanAshram samabhabhat

tatO bhUnnAgAram nRupati daLamasmA trivalayam

Page 4: Subha Godaya Stuti

Page 4 of 8

Raja Gopal Sishtla राज गॊपाल् िश� ला ��� ����� ���

chaturdhvAH prAkAra tritaya mida mEvAmba saraNam 17

chatuShaShTi stantrANyapi kulamatam ninditamibhU

tadetanmishrAkhyam matamapibhave nninditamiha

shubhAkhyaH panchaitAH sRutisaraNi siddhaH prakRutayOH

mahAvidyAstAsAm bhavati parmArthO bhagavatI 18

smarO mArO mAraH smarayiti parOmara madanaH

smarAnangAschEti smaramadana marAH smarayiti

trikhanDaH khandAntE kalita bhuvanEkSharayuta

shchatuH pancharNAstE trayayiti cha panchAkShara manuH 19

trikhanDE tvanamantrE shashi savitRu vahnyatmakatayA

svarAschandrE lInAH savitari kaLAH kAdaya yihaH

yakArAdyA vahnyA pathakalayugam bainadavagRuhE

nilInam sAdAkhyE shivayuvati nityaindavakaLe 20

kakArA kArAbhyAm svaraqaNamavashtabhya nikhilam

kaLA pratyAhArA tsakala mabhava dvyanjana gaNaH

trikhandE syAtpratyAharaNa midamanvakkaSha yugam

kShakAra schAkArO kShara tanutayA chAkSharamiti 21

vidEhEndrApatyaM shrutayiha RuShiryasyacha manO

rayamchArdhaH samyakshRutishirasi taittaryaka ruchi

RuShIm hitvAchAsyA hRudayakamalE naitamRushImi

tRyuchAbhyuktaH pujAvidhiriha bhavatyAH samayinAm 22

trikhanDa stvanmantra stavacha saraghAyAm nivashatE

shriyOdEvyAH shEShO yata yiha samastAH shashikaLAH

trikhanDE traikhanDyam nivasati samantrEcha subhagE

shadabjAraNyAni tritayayuta khanDE nivasati 23

trayamchaitya svAntE paramashiva paryanka nilayE

parE sAdAkhyEsminnivasati chaturthaikya kalanAt

svArAstE lInAstE bhagawati kAsrEcha sakalAH

kakArAdyAvRuttE tadanucha turasrEchayamukhAH 24

alO bindurvargaShTaka mibhadaLam sAmbhava vapuH

chatushchakram shakrasthita manubhayaM shaktishivayOH

nisAdyA darshAdyAH shRutinigaDitAH panchadashadhA

bhavayurnityAstA stavajanani mantrakShara gaNaH 25

Page 5: Subha Godaya Stuti

Page 5 of 8

Raja Gopal Sishtla राज गॊपाल् िश� ला ��� ����� ���

imAstAH ShOdasyA stavacha saraghAyAm shashikaLA

svarUpAyAm lInA nivasati tavashri shashikaLA

ayam pratyAhAraH shRutayiha kaLA vyanjana gaNaH

kakArENAkAraH svaragaNa mashEsham kAthayatiH 26

kShakAraH panchashatkalayiti halO baindava gRuham

kShakArAdurdhvam syAjjanani tava namAkSharamiti

bhavEt pujAkAlE maNikhachita bhuShAbhirabhitaH

prabhAbhirvyAlIDham bhavati maNipUram sarasijam 27

vadantyakE vRuddaH maNirIti jalamtEna nibidam

paThEtu tvadrUpam maNiritidam samayinaH

anAhatyA nAdaH prabhavati suShumnA dhvajanitaH

stadA vAyO statra prabhava yidamAhuH samayinaH 28

tadEtattE samvitkamalamiti samjnAmtaramume

bhavEt samvitpUja bhavati kamalEsmin samayinAm

visuddhakhyE chakrE viyaduditamaahuH samayinaH

sadApUrvO dEvaH shiva yiti himAnI samatanuH 29

tadIyai ruddyOtairbhavaticha vishuddhAkhya sadanam

bhavEtpUja dEvyA himakara kalAbhiH samayinAm

sahasrArE chakrE nivasati kalApanchadasakam

tadEtan nityAkhyAm bhramati sita pakshE samyinAm 30

ataH shukla pakShE pratidinamihatvAm bhagavatIm

nishAyAm sEvantE nishi charamabhAgE samayinaH

shuchiH svAdhiShTAnE ravirupari samvitsarasijE

shashIchAjnA chakrE harahari grandhaya yimE 31

kalAyAShoDashyAH pratiphalita bimbEna sahitam

tadItyaih pIyUShaiH punaradhikamAplAvita tanuH

sitE pakshE sarvAstithaya yiha kRishNEpicha samAH

yadA chAmavAsyA bhavati nahiH pUjA ssamayinAm 32

IdAyAm pingaLyAm charata yihatau sUryashashinau

tamasyAdhArEtau yaditu miLitau sA tithiramA

tadAjnA chakrastham shishirakara bimbE ravinibham

dRuDhavyAlIDham sadvigaLita sudhAsAra virasam 33

mahAvyOmasthEndO ramRutalaharI plAvita tanuH

prashuShyadvainAdI prakaramanisham plAvayatitat

Page 6: Subha Godaya Stuti

Page 6 of 8

Raja Gopal Sishtla राज गॊपाल् िश� ला ��� ����� ���

tadAjnAyAm vidyunniyata niyutA bhAkShara mayI

stihtA vidyullEkAH bhagavati vidhi grandhamabhinat 34

tatO gatvA jyOtsnA mayi samayalOkam sasamayinAm

parAkhyA sAdAkhyA jayati shivatatVEna militA

sahasrArE padmE shishiramahasAm bimbamaparam

tadEva srichkram sarghamiti tadbaindavamiti 35

vadantya kEsantaH parashivapadE tatvamiLitE

tatastvam ShaDvimshI bhavati shivayOrmELana vapuH

trikhandEsmin svAntE paramapada paryanka sadanE

parE sAdAkhyEsminnivasati chaturthaikya kalanAt 36

kShitau vahnirvanhau vasudaLajalE digmaruti di

kkarAashrE manvashram dRushivasuradhO rAjakamaLE

pratidvaita grandhi stadupari chaturdvAra sahitam

mahIchakram chaikam bhavati bhagakONaikya kalanAt 37

ShaDabjAraNyE tvAm samayina yimE pachakasamAm

yadA samvidrUpAm vidadhadhiticha ShODhaikya kalitam

manOjitvA chAjnA sarasija yiha prAdurabhava

ttatillekhA nityA bhagavati tavAdhAra sadanAt 38

bhavatsAmyam kEchittrirayamiti kaumbha prabhRutayaH

param tatvAkhyamchE tsapara midamAhu samayinaH

kriyAvasthA rUpam prakRutirabhidha panchaka samamam

tadEShAm sAmym syAdavaniShucha yOvEtti samunihiH 39

vasinyAdyA akachatapa pAdyAH prakRutayaH

svavargasthAH svasvAyudha kalita hastAH svaviShayAH

yadA vargam varNa prachuratanavO yAbhirabhavam

stavaprastArastE trayayiti jagustE samayinaH 40

imA nityA varnA stavacharaNa saramElanavashA

nmahAmErusthAH syunrmanumilana kailAsa vapushaH

vasinyadyA yEta api tava sabindvatmakataya

mahiprastArOyam krama yiti rahasyam samayinAm 41

bhavEnmUulAdhAraM tadupari tanam chakramapi tad

dvayam tamisrAkhyam shashikiraNa sammElana vasAt

tadEt kaulAnAm pratidina manuShThEya muditam

bhavatyA vAmAkhyam matamapi parityajya mubhayam 42

Page 7: Subha Godaya Stuti

Page 7 of 8

Raja Gopal Sishtla राज गॊपाल् िश� ला ��� ����� ���

amIShAm kaulAnAm bhagavati bhavEtpUjana vidhiH

stava svAdhiShtAnE tadanucha bhavEnmUla sadanE

atO bAhyA pUjA bhavati bhagarUpENacha tatO

niShiddhachArOyam nigamavirahOnindya charitE 43

navavyUham kaula prabhRutikamatam tEnasavibhu

rnavAtmA dEvOyam jagadudaya kRudbhairava vapuH

navAtmA vAmAdi prbhRutibhiridam baindava vapu

rmahA dEvI tAbhyAm janakajananI majjagadidam 44

bhavEdEtachchkra dvitayamatidUram samayinAm

visRujjyaitadyugmam tadanu maNipurAkhya sadanE

tvayA sRuShTairvAri pratiphalita sUryEndu kiraNai

rdvibhAlOkE pUjAm vidadhati bhavEtyaH samayinaH 45

adhiShThAnAdhAra dvitaya midamEvam dasadaLam

sahasrArA jnAtam maNipurama matObhUddasadaLam

hRudambhOjAnmUlA snRupadaLa mabhUtsvAnta kamalam

tadEvaikO bindurbhavati jagadutpatti kRudayam 46

sahasrAram bindurbhavati cha tatO baindava gRuham

tadE tasmAjjAtam jagadidamashEham sakaraNam

tatO mUlAdhArA ddvitayamabhavatta DdashadaLam

sahasrArAjjAtam taditi dasadhA bindurbahvat 47

tadEtatbindOryaddashaka mabhavatta tprakRutikam

dasAram sUryAram nRupadaLa mabhUtsvAnta kamalam

rahasyam kaulAnAm dvitayamabahva nmUlasadanam

tadAdhiShTAnamcha prakRuti mihasEvanta ihitE 48

AtastE kaulAstE bhagavati druDha prAkRuta janAH

yiti prAhuH prajnAH kulasamaya mArga dvayavidaH

mahaantaH sEvantE sakalajananIm baindava gruhE

shivAkArAm nityA mamRuta jhurikA maindava kalAm 49

yidam kAlOtpatti sthitilayakaram padmanikaram

trikhandham srIchakram manurapica tEShAmcha milanam

tadaikyam shODhAvA bhavati cha chaturthEti cha tathA

tayOH sAmyam panchaprakRutika midam sAstramuditam 50

Page 8: Subha Godaya Stuti

Page 8 of 8

Raja Gopal Sishtla राज गॊपाल् िश� ला ��� ����� ���

upAstE rEtasyAH phalamapicha sArvAdhikamabhU

ttadEtatkaulAnAm phalamihahi chaitatsamayinAm

sahasrArE padmE subhaga subhagOdEti subhagE

param saubhAgyam yattadiha tava sAyujya padavIm 51

atOsyAH samsiddhau subhaga subhagAkhyA gurukRupA

katAksha vyAsangA tsravadamRuta nishyanda sulabhA

tayA viddhO yogI vicharati nishAyAmapi divA

divA bhanU rAtrau vidhuriva kRutArthI kRutamatiH 52

iti srI gauDapAdAchArya virachita subhagOdaya stuti

sampUrNam