य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana...

16
1 Ādi (225) 2 Sabhā (72) Ā 3 Āranyaka Parva - 299 chapters 4 Virāta (67) 5 Udyoga (197) 5 Udyoga (197) 6 Bhīshma (117) 7 Drona (173) 7 Drona (173) 8 Karna (69) 9 Shālya (64) Yudhishthira, Bhima, and the 10 Sauptika (18) 11 Strī (27) 12 Shā ti Ajagara (cobra). 12 Shānti (353) 13 Anushāsana (154) 14 Ashvamedhika (96) Āranyaka Parva Chapters 175-178 14 Ashvamedhika (96) 15 Āshramavāsika (47) 16 Mausala (9) 17 Mahāprasthānika (3) 18 Svargārohana (5) Swami Tadatmananda Arsha Bodha Center शपायन उवाच Ri hi Vih id Rishi V aishampayana said, vaiśampāyana uvāca छया नुपाणर् W d i t ill d ith b Wandering at will, armed with a bow yadcchayā dhanupāṇir खाे काेदर | d Bhi and mace, Bhima baddha-khago vkodaraदश तन रय f f saw a delightful forest dadarśa tad vanaramyaवगधवसेवतम् || frequented by celestial beings. deva-gandharva-sevitam (175.5) ददश महाकाय H th h bd He saw the huge body sa dadarśa mahākāya लाेमहषणम् | f f i ht i k of a frightening snake bhujagaloma-haraam गरदुगे समाप in a mountain cave giri-durge samāpannaयेनावृय कदरम् || filled by its body ... kāyenāvtya kandaram (175.12)

Upload: lamnhu

Post on 26-Aug-2018

223 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

1 Ādi (225)2 Sabhā (72)

Ā3 Āranyaka Parva - 299 chapters4 Virāta (67)5 Udyoga (197)5 Udyoga (197)6 Bhīshma (117)7 Drona (173)7 Drona (173)8 Karna (69)9 Shālya (64)

Yudhishthira, Bhima, and the

10 Sauptika (18)11 Strī (27) 12 Shā ti

Ajagara (cobra). 12 Shānti (353)13 Anushāsana (154)14 Ashvamedhika (96)

Āranyaka ParvaChapters 175-17814 Ashvamedhika (96)

15 Āshramavāsika (47)16 Mausala (9)

C apte s 5 8

( )17 Mahāprasthānika (3)18 Svargārohana (5)

Swami TadatmanandaArsha Bodha Center

वशैपायन उवाचRi hi V i h idRishi Vaishampayana said,vaiśampāyana uvāca

यछया धनुपाणर्W d i t ill d ith bWandering at will, armed with a bowyadṛcchayā dhanuṣpāṇir

बखा ेवृकादेर | d Bhiand mace, Bhima

baddha-khaḍgo vṛkodaraḥ

ददश तन रय f fsaw a delightful forest

dadarśa tad vanaṁ ramyaṁ

देवगधवसेवतम ्|| frequented by celestial beings.deva-gandharva-sevitam (175.5)

स ददश महाकाय H th h b dHe saw the huge bodysa dadarśa mahākāyaṁ

भुज लामेहषणम ्| f f i ht i kof a frightening snake

bhujaṅgaṁ loma-harṣaṇam

गरदगुे समाप in a mountain cavegiri-durge samāpannaṁ

कायेनावृय कदरम ्|| filled by its body ...kāyenāvṛtya kandaram (175.12)

Page 2: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

गुहाकारेण वेणith th id... with a mouth wide as a cave

guhākāreṇa vaktreṇa

चतद णे राजता | d f l i fand four gleaming fangs,

catur-daṁṣṭreṇa rājatā

दाेणाितताणे with glowing red eyes,dīptākṣeṇātitāmreṇa

लहत सृणी मु || licking its mouth again and again.lihantaṁ sṛkkiṇī muhuḥ (175.14)

स भीम सहसायेयTh t k dd l h d BhiThat snake suddenly approached Bhima.sa bhīmaṁ sahasābhyetya

पदृाकु धता ेभृशम ्| It hIt was very hungry.pṛdākuḥ kṣudhito bhṛśam

जाहाजगरा ेाहाेThe cobra grasped him jagrāhājagaro grāho

भुजयाेभयाबेलात ्|| with the strength of its two arms.bhujayor ubhayor balāt (175.16)

स तजेवी तथा तनेTh i ht Bhi thThe mighty Bhima, thussa tejasvī tathā tena

भुजगेन वशीकृत | bd d b th t ksubdued by that snake,

bhujagena vaśīkṛtaḥ

न चैनमशकरcould not dona cainam aśakad vīraḥ

कथितबाधतम ्|| anything to overpower it.kathañcit pratibādhitum (175.19,21)

उवाच च महासपBhi id t th t tBhima said to the great serpent,uvāca ca mahāsarpaṁ

कामया ूह पग | "O k l t ll"O snake, please tell me,kāmayā brūhi pannaga

कव भा ेभजुगेwho are you? O greatest of snakes,kas tvaṁ bho bhujaga-śreṣṭha

क मया च करयस || what will you do with me?kiṁ mayā ca kariṣyasi (176.2)

Page 3: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

सप उवाचTh k Aj idThe snake, Ajagara, said,sarpa uvāca

नषा ेनाम राजषर्I th di i N h hI am the divine sage, Nahusha.nahuṣo nāma rājarṣir

य त ेाेमागत | Y t h h d fYou must have heard of me.vyaktaṁ te śrotram āgataḥ

दा व धतयाFor this hungry snake, due to blessingsdiṣṭyā tvaṁ kṣudhitasyādya

देवभैा ेमहाभुज || of the gods, you are my food, O mighty one!devair bhakṣo mahābhuja (176.13,10)

साऽेह शापादगययD t th f A tDue to the curse of Agastyaso 'haṁ śāpād agastyasya

ाणानवमय च | d i lt t b hand my insults to brahmanas,

brāhmaṇān avamanya ca

इमामवथामाप I have assumed this form.imām avasthām āpannaḥ

पय दैवमद मम || Look at my bad fortune!paśya daivam idaṁ mama (176.14)

यत त ेयाताान्"If ti"If your questionsyas tu te vyāhṛtān praśnān

तयूाशषेवत ्| t d b iget answered by a wise person,

pratibrūyād viśeṣavit

स वा माेयता शापाद्I will free you from this curse,"sa tvāṁ mokṣayitā śāpād

इित मामवीष || thus Rishi Agastya said to me.iti mām abravīd ṛṣiḥ (176.21)

Page 4: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

तमवुाच महाबार्The mighty Bhima said tam uvāca mahābāhur

मसेना ेभुजमम् | to the snake,bhīmaseno bhujaṅgamam

न त ेकुये महासप"O great snake, I am not angry at you.na te kupye mahāsarpa

न चाान वगहय े|| Nor am I angry with myself."na cātmānaṁ vigarhaye (176.25)

दैव पुषकारेण"Merely with human effort,daivaṁ puruṣa-kāreṇa

का ेिनविततमहित | who can prevent what God has ordained?ko nivartitum arhati

दैवमेव पर मयेI consider destiny supreme;daivam eva paraṁ manye

पुषाथाे िनरथक || human effort is futile."puruṣārtho nirarthakaḥ (176.27)

वशैपायन उवाचRi hi V i h idRishi Vaishampayana said,vaiśampāyana uvāca

स धमराजा ेमधेावीTh i Y dhi hthiThe wise Yudhishthira,sa dharma-rājo medhāvī

शमाना ेमहयम् | fill d ith d bt d t ffilled with doubt and great fear,śaṅkamāno mahad-bhayam

ापैद परपछasked Draupadi,draupadīṁ paripapraccha

भीम इित भारत || "Where is Bhima?"kva bhīma iti bhārata (176.46)

Page 5: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

स तय पदमुीय F ll i Bhi ' tFollowing Bhima's routesa tasya padam unnīya

तादेवामाभु | f th h Y dhi hthiaway from the ashram, Yudhishthira

tasmād evāśramāt prabhuḥ

ददश पृथवी चैर्saw the ground marked with footprintsdadarśa pṛthivīṁ cihnair

भीमय परचिताम् || left by Bhima's feet.bhīmasya paricihnitām (176.49)

युधरतमासा Y dhi hthi hi BhiYudhishthira, reaching Bhimayudhiṣṭhiras tam āsādya

सपभागेाभवेतम ्| l d b th kenveloped by the snake,

sarpa-bhogābhiveṣṭitam

दयत ातर वीरम ्seeing his mighty brother in a pitiable condition,dayitaṁ bhrātaraṁ vīram

इद वचनमवीत् || said this ...idaṁ vacanam abravīt (177.1)

कुतीमात कथममाम्"O f K ti h h"O son of Kunti, how have kuntī-mātaḥ katham imām

अापद वमवावान् | f ll i t thi t t h ?you fallen into this catstrophe?

āpadaṁ tvam avāptavān

काय पवताभाेगAnd who is this great snake,kaś cāyaṁ parvatābhoga-

ितम पगाेम || h b d i l t i ?whose body is large as a mountain?

pratimaḥ pannagottamaḥ (177.2)

स धमराजमालयBhi i Y dhi htiBhima, seeing Yudhishtira,sa dharmarājam ālakṣya

ाता ातरमजम ्| hi ld t b thhis eldest brother,bhrātā bhrātaram agrajam

कथयामास तसवt ld hi thitold him everythingkathayāmāsa tat sarvaṁ

हणाद वचेतम ्|| b t tti ht tabout getting caught, etc.

grahaṇādi viceṣṭitam (177.3)

Page 6: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

युधर उवाचY dhi hti id (t Aj )Yudhishtira said (to Ajagara),yudhiṣṭhira uvāca

कमाय वदवा वाGaining or knowing whatkim āhṛtya viditvā vā

ीितत ेयाजुम | ill i f O k ?will satisfy you, O snake?

prītis te syād bhujaṅgama

कमाहार यछामWhat food shall I bring?kim āhāraṁ prayacchāmi

कथ मुेवािनमम् || Under what conditions will you free him?kathaṁ muñced bhavān imam (177.5)

सप उवाचTh k Aj idThe snake, Ajagara, said,sarpa uvāca

ानुारतात वThese questions of mine -praśnān uccāritāṁs tu tvaṁ

याहरयस चेम | if hif you can answer them,vyāhariṣyasi cen mama

अथ पामाेयामthen I will freeatha paścād vimokṣyāmi

ातर त ेवकृादेरम ्|| your brother, Bhima.bhrātaraṁ te vṛkodaram (177.12)

Page 7: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

ूह सप यथाकामO snake, question me as you please.brūhi sarpa yathā-kāmaṁ

ितवयाम त ेवच | I ill iI will answer your questionsprativakṣyāmi te vacaḥ

अप चेछ या ीितम्if I can bring satisfaction api cec chaknuyāṁ prītim

अाहत त ेभजुम || to you, O snake.āhartuṁ te bhujaṅgama (177.13)

सप उवाचTh k Aj idThe snake, Ajagara, said,sarpa uvāca

ाण का ेभवेाजन्O King, who is a brahmana?brāhmaṇaḥ ko bhaved rājan

वे क च युधर | A d h h ld b k O Y dhi h hi ?And what should be known, O Yudhishthira?vedyaṁ kiṁ ca yudhiṣṭhira

वीितमित वा हTell me. You are extremely intelligent,bravīhy atimatiṁ tvāṁ hi

वाैरनुममीमहे || as I can tell from your speech.vākyair anumimīmahe (177.15)

Page 8: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

सय दान मा शीलम्Truthfulness, generosity, patience, courtesy,satyaṁ dānaṁ kṣamā śīlam

अानशृय दमा ेघणृा | i lf l dcompassion, self-control, tenderness -

anṛśaṁsyaṁ damo ghṛṇā

यत ेय नागेone in whom these are seen, O greatest of snakes,dṛśyante yatra nāgendra

स ाण इित तृ || he is a brahmana. Thus is it known.sa brāhmaṇa iti smṛtaḥ (177.16)

वे सप पर O snake, what is to be known is brahmanvedyaṁ sarpa paraṁ brahma

िनदुखमसख च यत् | hi h i f f i d lwhich is free from pain and pleasure,

nirduḥkham asukhaṁ ca yat

य गवा न शाेचतattaining which one suffers not.yatra gatvā na śocanti

भवत क ववतम ्|| What do you say?bhavataḥ kiṁ vivakṣitam (177.17)

सप उवाचTh k Aj idThe snake, Ajagara, said,sarpa uvāca

Page 9: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

शूेवप च सय चEven in shudras are found truthfulness,śūdreṣvapi ca satyaṁ ca

दानमाधे एव च | igenerosity, non-anger,

dānam akrodha eva ca

अानशृयमहसा चcompassion, harmlessness,ānṛśaṁsyam ahiṁsā ca

घृणा चैव युधर || and tenderness, O Yudhishthira.ghṛṇā caiva yudhiṣṭhira (177.18)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

शूे चतैवेयA shudra in whom these virtues existśūdre caitad bhavel lakṣyaṁ

ज ेत न वत े| d i b i h h d iand a twice-born in whom they do not exist -

dvije tac ca na vidyate

न व ैशूा ेभवेाेthat shudra is not a shudra,na vai śūdro bhavec chūdro

ाणा ेन च ाण || and that brahmana is not a brahmana.brāhmaṇo na ca brāhmaṇaḥ (177.20)

यैतयत ेसपO snake, in whom these virtues exist,yatraital lakṣyate sarpa

वृ स ाण ृत | h i b hhe is a brahmana.vṛttaṁ sa brāhmaṇaḥ smṛtaḥ

यैत भवेसपO snake, in whom these virtues do not exist,yatraitan na bhavet sarpa

त शूमित िनदशते ्|| he is a shudra. Thus is it taught.taṁ śūdram iti nirdiśet (177.21)

Page 10: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

सप उवाचTh k Aj idThe snake, Ajagara, said,sarpa uvāca

यद त ेवृता ेराजन्O King, if you say that by virtuesyadi te vṛttato rājan

ाण समीत| b h i i da brahmana is recognized,

brāhmaṇaḥ prasamīkṣitaḥ

यथा जािततदायुन्then the family one is born to has no meaningvyarthā jātis tadāyuṣman

कृितयाव यते || when these virtues are not seen.kṛtir yāvan na dṛśyate (177.25)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

जाितर महासप O t i k th f il f bi thO great, wise snake, the family of birth jātir atra mahāsarpa

मनुयव ेमहामते | f h b ifor a human being,manuṣyatve mahāmate

सरासववणानाd t i t i t f th tdue to intermixture of the castes,saṅkarāt sarva-varṇānāṁ

दुपरयेित म ेमित || i h d t d t i i i iis hard to determine, in my opinion.duṣparīkṣyeti me matiḥ (177.26)

Page 11: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

वृया शूसमा ेषेB i t i lik h dBy virtues, one is like a shudravṛttyā śūdrasamo hyeṣa

यावेदे न जायते | l h i t i iti t d i t V di t das long as he is not initiated into Vedic study.

yāvad vede na jāyate

अेव मितैधेI thi tt th diff t i iIn this matter, there are different opinions,asminn evaṁ mati-dvaidhe

मनु वायुवाऽेवीत ्|| S bh M h t htas Svayambhu Manu has taught.

manuḥ svāyambhuvo 'bravīt (177.30)

सप उवाचTh k Aj idThe snake, Ajagara, said,sarpa uvāca

तु वदतवेयI h h d h t I d t kI have heard what I need to knowśrutaṁ vidita-vedyasya

तव वा युधर | th h d Y dhi hthithrough your words, Yudhishthira.tava vākyaṁ yudhiṣṭhira

भयेयमह काद्How could I eatbhakṣayeyam ahaṁ kasmād

तर त ेवृकादेरम् || your brother, Bhima?bhrātaraṁ te vṛkodaram (177.33)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

Page 12: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

दानाा सप सयााB t it d t thf lBetween generosity and truthfulness,dānād vā sarpa satyād vā

कमता ेगु यते | hi h i l bl ?which is more valuable?

kim ato guru dṛśyate

अहसाययाेवैOf ffOf harmlessness and affection,ahiṁsā-priyayoś caiva

गुलाघवमुयताम ्|| which is more valuable and which is less?guru-lāghavam ucyatām (178.3)

सप उवाचTh k Aj idThe snake, Ajagara, said,sarpa uvāca

दान ेरतव सय च C it t t h it t thf lCommitment to charity, truthfulness, dāne ratatvaṁ satyaṁ ca

अहसा यमेव च | h l d ff tiharmlessness and affection --ahiṁsā priyam eva ca

एषा कायगरयवाद्f ffaccording to the value of their effects,

eṣāṁ kārya-garīyastvād

यते गुलाघवम् || their value or lack of value is known.dṛśyate guru-lāghavam (178.4)

काानयाेगाTh h itThan some charity,kasmāccid dāna-yogād dhi

सयमेव वशयते | t thf l i b tttruthfulness is better.satyam eva viśiṣyate

सयवाा राजेf OThan truthfulness, O King,

satya-vākyāc ca rājendra

कान वशयते || some charity is better.kiñcid dānaṁ viśiṣyate (178.5)

Page 13: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

अहसा यत ेगुवीHarmlessness is known to be valuable.ahiṁsā dṛśyate gurvī

तत यमयते | Then again, affection is valuable.tataś ca priyam iṣyate

एवमेतवेाजन्Thus, O King, this evam etad bhaved rājan

कायापेमनतरम ्|| depends on the effects that arise.kāryāpekṣam anantaram (178.6,7)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

कथ वगे गित सपO k h i h h dO snake, how is heaven reachedkathaṁ svarge gatiḥ sarpa

कमणा च फल वम ्| d h th f it f ' ti t iand how are the fruits of one's actions certain

karmaṇāṁ ca phalaṁ dhruvam

अशररय येतf ?for one who has died? As you understandaśarīrasya dṛśyeta

वषया वीह मे || this matter, tell me.viṣayāṁś ca bravīhi me (178.8)

सप उवाचTh k Aj idThe snake, Ajagara, said,sarpa uvāca

Page 14: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

िता ेव ैगतया ेराजन्O Ki th th thO King, there are three pathstisro vai gatayo rājan

परा वकमभ | b d d t ' kobserved due to one's karma:

paridṛṣṭāḥ svakarmabhiḥ

मानुय वगवासhuman birth, dwelling in heaven,mānuṣyaṁ svarga-vāsaś ca

ितययािेन तधा || and birth as an animal. It is threefold.tiryag-yoniś ca tat-tridhā (178.9)

त व ैमानषुााकेाद्From human birth,tatra vai mānuṣāl lokād

दानादभरतत | due to generosity, etc.dānādibhir atandritaḥ

अहसाथसमायुैaccompanied by harmlessness,ahiṁsārtha-samāyuktaiḥ

कारणै वगमत े|| heaven is attained.kāraṇaiḥ svargam aśnute (178.10)

कामाधेसमायुाेO h h d i dOne who has desire and anger,kāma-krodha-samāyukto

हसालाभेसमवत | h i h f l d done who is harmful and greedy,

hiṁsā-lobha-samanvitaḥ

मनुयवापरस्f ffalling from human birth,manuṣyatvāt paribhraṣṭas

ितययानेा ैसूयते || he is born as an animal.tiryag-yonau prasūyate (178.12)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

Page 15: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

सव वा कथ माहेH did b i iHow did you, being so wise, sarvajñaṁ tvāṁ kathaṁ moha

अावशवगवासनम ्| d lli i h f ll i t d l idwelling in heaven, fall into delusionāviśat svarga-vāsinam

एवमतुकमाणम्?due to such strange karma?

evam adbhuta-karmāṇam

इित म ेसशया ेमहान् || This is my great doubt.iti me saṁśayo mahān (178.29)

सप उवाचTh k Aj idThe snake, Ajagara, said,sarpa uvāca

समप चेरम्E i d bEven a wise and brave mansuprajñam api cec chūram

ऋमाेहयते नरम ्| t d l d d b itgets deluded by prosperity.

ṛddhir mohayate naram

वतमान सख ेसवाेAll who enjoy happinessvartamānaḥ sukhe sarvo

नावतैीित मितमम || understand not. This is my opinion.nāvaitīti matir mama (178.30)

साऽेहमैयमाहेनेD l d d b IDeluded by power, I was so 'ham aiśvarya-mohena

मदावा ेयुधर | f ll f id O Y dhi hthifull of pride, O Yudhishthira.madāviṣṭo yudhiṣṭhira

पितत ितसबुस्f fAfter falling and then recovering my wisdom,

patitaḥ pratisambuddhas

वा त सबाधेयायहम् || I now tell this to you.tvāṁ tu sambodhayāmy aham (178.31)

Page 16: य छया धनु पा णर ् स ददश महाकाय · dadarśa tad vana ṁramyaṁ ... dṛśyante yatra n

कृत काय महाराजM h b f lfill dMy purpose has been fulfilledkṛtaṁ kāryaṁ mahārāja

वया मम परतप | b O Y dhi hthiby you, O Yudhishthira.tvayā mama parantapa

ीण शाप सकृ ा ेमेMy harsh curse has been removedkṣīṇaḥ śāpaḥ sukṛcchro me

वया साय साधुना || having conversed with a saintly person like you.tvayā sambhāṣya sādhunā (178.32)

च ाणव चM ti b t b h d b hMy question about brahman and brahmanasbrahma ca brāhmaṇatvaṁ ca

येन वाहमचूचुदम ्| I k d f thiI asked you for this purpose.yena tvāham acūcudam

वत तऽेत महाराज OBlessings to you, O King!

svasti te 'stu mahārāja

गमयाम दव पनु || Now I can return to heavenNow I can return to heaven.gamiṣyāmi divaṁ punaḥ (178.42,44)

वशैपायन उवाचRi hi V i h idRishi Vaishampayana said,vaiśampāyana uvāca

इयुाजगर देहH i k th hi k b dHaving spoken thus, his snake bodyity uktvājagaraṁ dehaṁ

या स नषा ेनपृ | being cast off King Nahushabeing cast off, King Nahushatyaktvā sa nahuṣo nṛpaḥ

दय वपु समाथायregained his divine bodyregained his divine bodydivyaṁ vapuḥ samāsthāya

गतदवमेव ह || and went to heavenand went to heaven.gatas tridivam eva ha (178.45)