|| śrīśaṅkha-cakra-dhara hanumad aṣṭottara-śata …| śrīśaṅkha-cakra-dhara hanumad...

2
|| śrīśaṅkha-cakra-dhara hanumad aṣṭottara-śata-nāma stotraṁ - brahma vaivarta purāṇam || Sri Shanka Chakra Dhara Hanumat Ashtottaram Brahma Vaivarta Puranam K. Muralidharan ([email protected]) 1 The following is a rare Ashtottaram (108 names) on Lord Anjaneya titled Shanka Chakra Dhara Sri Hanumat Ashtottaram. This is said to be available in Ghatikachala Mahatmyam (Sholingur in Tamilnadu) within Brahma Vaivarta Puranam. The brief Phalashruti mentions that one who recites this hymn is bestowed with relief from debt, diseases, poverty, gory sins and untimely death and is bestowed with wealth, valour, majesty, health, long life, etc. || dhyānam || atipāṭala-vaktrābjaṁ dhṛta-hemādri-vigraham | āñjaneyaṁ śaṅkha-cakra-pāṇiṁ cetasi dhīmahi || 1 || || aṣṭottara-śata-nāma stotram || pārijāta-priyo yogī hanūmān nṛhari-priyaḥ | plavagendraḥ piṅgalākṣaḥ śīghra-gāmī dṛḍha-vrataḥ || 2 || śaṅkha-cakra-varābhīti-pāṇir ānanda-dāyakaḥ | sthāyī vikrama-sampanno rāmadūto mahāyaśāḥ || 3 || saumitrī-jīvana-karo laṅkā-vikṣobha-kārakaḥ | udadhi-kramaṇaḥ sītā-śoka-hetu-haro hariḥ || 4 || balī rākṣasa-saṁhartā daśa-kaṇṭha-madāpahaḥ | buddhimān nairṛta-vadhū-kaṇṭha-sūtra-vidārakaḥ || 5 || sugrīva-sacivo bhīmo bhīmasena-sahodaraḥ | sāvitra-vidyā-saṁsevī caritārtho mahodayaḥ || 6 || vāsavā'bhīṣṭado bhavyo hema-śaila-nivāsavān | kiṁśukābho 'gryatanū ṛjuromā mahāmatiḥ || 7 || mahākramo vanacaraḥ sthira-buddhir abhīśumān | siṁhikā-garbha-nirbhettā bhettā-laṅkā-nivāsinām || 8 || akṣa-śatru-vinighnaś ca rakṣo'mātya bhayāvahaḥ | vīrahā mṛdu-hastaś ca padmapāṇir jaṭādharaḥ || 9 || sarva-priyaḥ sarva-kāma-pradaḥ prāṁśu-mukhaś śuciḥ | viśuddhātmā vijvaraś ca saṭāvān pāṭalādharaḥ || 10 || bharata-prema-janakaś cīravāsā mahokṣa-dhṛk | mahāstra-bandhana-saho brahmacārī yatīśvaraḥ || 11 || mahauṣadho'pahartā ca vṛṣaparvā vṛṣodaraḥ | sūryopalālitaḥ svāmī pārijātāvataṁsakaḥ || 12 ||

Upload: dinhtu

Post on 06-Mar-2019

231 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: || śrīśaṅkha-cakra-dhara hanumad aṣṭottara-śata …| śrīśaṅkha-cakra-dhara hanumad aṣṭottara-śata-nāma stotraṁ - brahma vaivarta purāṇam || Sri Shanka Chakra

|| śrīśaṅkha-cakra-dhara hanumad aṣṭottara-śata-nāma stotraṁ - brahma vaivarta purāṇam ||

Sri Shanka Chakra Dhara Hanumat Ashtottaram – Brahma Vaivarta Puranam

K. Muralidharan ([email protected]) 1

The following is a rare Ashtottaram (108 names) on Lord Anjaneya titled Shanka

Chakra Dhara Sri Hanumat Ashtottaram. This is said to be available in Ghatikachala

Mahatmyam (Sholingur in Tamilnadu) within Brahma Vaivarta Puranam. The brief

Phalashruti mentions that one who recites this hymn is bestowed with relief from debt,

diseases, poverty, gory sins and untimely death and is bestowed with wealth, valour, majesty,

health, long life, etc.

|| dhyānam ||

atipāṭala-vaktrābjaṁ dhṛta-hemādri-vigraham | āñjaneyaṁ śaṅkha-cakra-pāṇiṁ cetasi dhīmahi || 1 ||

|| aṣṭottara-śata-nāma stotram ||

pārijāta-priyo yogī hanūmān nṛhari-priyaḥ | plavagendraḥ piṅgalākṣaḥ śīghra-gāmī dṛḍha-vrataḥ || 2 ||

śaṅkha-cakra-varābhīti-pāṇir ānanda-dāyakaḥ | sthāyī vikrama-sampanno rāmadūto mahāyaśāḥ || 3 ||

saumitrī-jīvana-karo laṅkā-vikṣobha-kārakaḥ | udadhi-kramaṇaḥ sītā-śoka-hetu-haro hariḥ || 4 ||

balī rākṣasa-saṁhartā daśa-kaṇṭha-madāpahaḥ | buddhimān nairṛta-vadhū-kaṇṭha-sūtra-vidārakaḥ || 5 ||

sugrīva-sacivo bhīmo bhīmasena-sahodaraḥ | sāvitra-vidyā-saṁsevī caritārtho mahodayaḥ || 6 ||

vāsavā'bhīṣṭado bhavyo hema-śaila-nivāsavān | kiṁśukābho 'gryatanū ṛjuromā mahāmatiḥ || 7 ||

mahākramo vanacaraḥ sthira-buddhir abhīśumān | siṁhikā-garbha-nirbhettā bhettā-laṅkā-nivāsinām || 8 ||

akṣa-śatru-vinighnaś ca rakṣo'mātya bhayāvahaḥ | vīrahā mṛdu-hastaś ca padmapāṇir jaṭādharaḥ || 9 ||

sarva-priyaḥ sarva-kāma-pradaḥ prāṁśu-mukhaś śuciḥ | viśuddhātmā vijvaraś ca saṭāvān pāṭalādharaḥ || 10 ||

bharata-prema-janakaś cīravāsā mahokṣa-dhṛk | mahāstra-bandhana-saho brahmacārī yatīśvaraḥ || 11 ||

mahauṣadho'pahartā ca vṛṣaparvā vṛṣodaraḥ | sūryopalālitaḥ svāmī pārijātāvataṁsakaḥ || 12 ||

Page 2: || śrīśaṅkha-cakra-dhara hanumad aṣṭottara-śata …| śrīśaṅkha-cakra-dhara hanumad aṣṭottara-śata-nāma stotraṁ - brahma vaivarta purāṇam || Sri Shanka Chakra

Sri Shanka Chakra Dhara Hanumat Ashtottaram – Brahma Vaivarta Puranam

K. Muralidharan ([email protected]) 2

sarva-prāṇa-dharo 'nantaḥ sarva-bhūtādigo manuḥ | raudrākṛtir bhīma-karmā bhīmākṣo bhīma-darśanaḥ || 13 ||

sudarśana-karo 'vyakto vyaktāsyo dundibhisvanaḥ | suvelacārī maināka-harṣado harṣaṇa-priyaḥ || 14 ||

sulabhaḥ suvrato yogī yogi-sevyo bhayāpahaḥ | vālāgni-mathitā'neka-laṅkā-vāsi-gṛhoccayaḥ || 15 ||

vardhano vardhamānaś ca rociṣṇū romaśo mahān | mahādaṁṣṭro mahāśūraḥ sadgatiḥ satparāyaṇaḥ || 16 ||

saumya-darśī saumya-veṣo hema-yajñopavītimān | mauñjī-kṛṣṇājina-dharo mantrajño mantra-sārathiḥ | jitārātiḥ ṣaḍūrmiś ca sarva-priya-hite-rataḥ || 17 ||

|| phalaśrutiḥ ||

etair nāmabhir divyair yaḥ stauti tava sannidhau | hanumaṁs tasya kiṁ nāma no bhaved bhakti-śālinaḥ || 18 ||

praṇavaṁ ca puraskṛtya caturthyantair namo'ntakaiḥ | etair nāmabhir avyagrair ucyate hanumān bhavān || 19 ||

ṛṇa-rogādi-dāridrya pāpakṣud-apamṛtyavaḥ | vinaśyanti hanumaṁs te nāmnāṁ saṅkīrtana kṣaṇe || 20 ||

bhagavan hanuman nityaṁ rāja-vaśyaṁ tathaiva ca | lakṣmī-vaśyaṁ ca śrī-vaśyaṁ ārogyaṁ dīrghamāyuṣam || 21 ||

prādhānyaṁ sakalānāṁ ca jñāti-prādhānyameva ca | vīryaṁ tejaś ca bhaktānāṁ prayacchasi mahāmate || 22 ||

|| iti śrībrāhme-vaivarte mahāpurāṇe ghaṭikācala-māhātmye śrīśaṅka-cakra-dhara hanumat aṣṭottara śata nāma stotraṁ sampūrṇam

||