| śrīsudarśana stotraṁ - durdama kṛtaṁ skanda ... · |śrīsudarśana stotraṁ - durdama...

1
|| śrīsudarśana stotraṁ - durdama kṛtaṁ - skanda purāṇam || Sri Sudarshana Stotram By Durdama Skanda Puranam K. Muralidharan ([email protected]) 1 The following is a rare hymn on on Lord Sudarshana by Durdama taken from Skanda Puranam, Brahma Khanda, Setu Mahatmya and Chapter 4. Durdama is said to have attained redemption from all his sins after worshipping Lord Sudarshana with this hymn and bathing in the holy water titled Chakra Tirtha in Setu (presumably Chakra Tirtha in Thirupullani near Rameswaram). durdama uvāca - sudarśana namaste'stu viṣṇu-hastaika-bhūṣaṇa | namaste 'sura-saṁhartre sahasrāditya-tejase || 1 || kṛpāleśenabhavatas tyaktvā 'haṁ rākṣasīṁ tanum | svarūpamabhajaṁ viṣṇoś cakrāyudha namo'stu te || 2 || anujānīhi māṁ gantuṁ tridivaṁ viṣṇu-vallabha | bhāryāmepariśocanti virahātura cetasaḥ || 3 || tvan manasko bhaviṣyāmi yāvaj jīvaṁ yathāhyaham | tathā kṛpāṁ kuruṣva tvaṁ mayi cakra namo'stu te || 3 || cakrāyudha namāmi tvāṁ mahā'sura-vimardana | devī pattana paryantaṁ dharma-tīrthe hyanuttame || 4 || sannidhānaṁ kuruṣva tvaṁ sarva-pāpa-vināśanam | tvat-sannidhānāt sarveṣāṁ snātānāṁ pāpināṁ iha || 5 || pāpa-nāśaṁ kuruṣva tvaṁ mokṣaṁ ca kuru śāśvatam | cakratīrtaṁ iti khyātiṁ loke'sya parikalpaya || 6 || tvat sannidhānādatratya munīnāṁ bhaya-nāśanam | itaḥ paraṁ bhavatvārya cakrāyudha namo'stu te || 7 || bhūta-preta-piśācebhyo bhayaṁ mā bhavatu prabho || 8 || || iti śrīskānde mahāpurāṇe brahma-khaṇḍe setu-māhātmye durdama-kṛta śrīsudarśana stotraṁ sampūrṇam ||

Upload: vonhan

Post on 30-Aug-2018

216 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: | śrīsudarśana stotraṁ - durdama kṛtaṁ skanda ... · |śrīsudarśana stotraṁ - durdama kṛtaṁ - skanda purāṇam || Sri Sudarshana Stotram – By Durdama – Skanda

|| śrīsudarśana stotraṁ - durdama kṛtaṁ - skanda purāṇam ||

Sri Sudarshana Stotram – By Durdama – Skanda Puranam

K. Muralidharan ([email protected]) 1

The following is a rare hymn on on Lord Sudarshana by Durdama taken from Skanda

Puranam, Brahma Khanda, Setu Mahatmya and Chapter 4. Durdama is said to have attained

redemption from all his sins after worshipping Lord Sudarshana with this hymn and bathing

in the holy water titled Chakra Tirtha in Setu (presumably Chakra Tirtha in Thirupullani near

Rameswaram).

durdama uvāca -

sudarśana namaste'stu viṣṇu-hastaika-bhūṣaṇa | namaste 'sura-saṁhartre sahasrāditya-tejase || 1 ||

kṛpāleśenabhavatas tyaktvā 'haṁ rākṣasīṁ tanum | svarūpamabhajaṁ viṣṇoś cakrāyudha namo'stu te || 2 ||

anujānīhi māṁ gantuṁ tridivaṁ viṣṇu-vallabha | bhāryāmepariśocanti virahātura cetasaḥ || 3 ||

tvan manasko bhaviṣyāmi yāvaj jīvaṁ yathāhyaham | tathā kṛpāṁ kuruṣva tvaṁ mayi cakra namo'stu te || 3 ||

cakrāyudha namāmi tvāṁ mahā'sura-vimardana | devī pattana paryantaṁ dharma-tīrthe hyanuttame || 4 ||

sannidhānaṁ kuruṣva tvaṁ sarva-pāpa-vināśanam | tvat-sannidhānāt sarveṣāṁ snātānāṁ pāpināṁ iha || 5 ||

pāpa-nāśaṁ kuruṣva tvaṁ mokṣaṁ ca kuru śāśvatam | cakratīrtaṁ iti khyātiṁ loke'sya parikalpaya || 6 ||

tvat sannidhānādatratya munīnāṁ bhaya-nāśanam | itaḥ paraṁ bhavatvārya cakrāyudha namo'stu te || 7 ||

bhūta-preta-piśācebhyo bhayaṁ mā bhavatu prabho || 8 ||

|| iti śrīskānde mahāpurāṇe brahma-khaṇḍe setu-māhātmye

durdama-kṛta śrīsudarśana stotraṁ sampūrṇam ||