aist kizctsvy< intym ! svêp< prmatmn>, ah, yiiÖ ... · et˜bhy˜mevam eva þaktibhy

4

Click here to load reader

Upload: hoangdung

Post on 13-Feb-2019

215 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: AiSt kiZcTSvy< inTym ! Svêp< prmaTmn>, Ah, yiiÖ ... · et˜bhy˜mevam eva þaktibhy

Aw te s<àvúyaimSvêp< prmaTmn>, i eyiÖ}ay nrae bNxan!

E emuKt> kEvLymîute. 124.

atha te sampravakÿy˜mip ysvar¨paÕ param-˜tmana×d ijñ b dhyad vijñ˜ya naro bandh˜n

mukta× kaivalyam aþnute × y

AiSt kiZcTSvy< inTym!Ah<àTyylMbn>,

IAvSwaÇysa]I sn!e i 1pÁckazivl][>. 125.

asti kaþcit svayaÕ nityamaham-pratyaya-lambana×avasth˜-traya-s˜kÿŸ sanavasth˜ traya s˜kÿŸ sanpañca-koþa-vilakÿaõa×

yae ivjanait skl< ja¢TSvPnsu;uiPt;u, i ibuiÏtÖiÄsÑavm!

i 1 6A-avmhimTyym!. 126.

yo vij˜n˜ti sakalaÕyo vij˜n˜ti sakalaÕj˜grat-svapna-suÿuptiÿu buddhi-tad-v®tti-sad-bh˜vamabh˜vam ahamity ayamabh˜vam ahamity ayam

y> pZyit Svy< sv¡ y< n pZyit kZcn,

e i iyZcetyit buÏ(aid < e 1n t* ctyTyym!. 127.

ya× paþyati svayaÕ sarvaÕya× paþyati svayaÕ sarvaÕyaÕ na paþyati kaþcanayaþ cetayati buddhy˜dina tad yaÕ cetayaty ayamna tad yaÕ cetayaty ayam

Page 2: AiSt kiZcTSvy< inTym ! Svêp< prmaTmn>, Ah, yiiÖ ... · et˜bhy˜mevam eva þaktibhy

àk«itivk«iti-Ú> zuÏbaexSv-av> sdsiddmze;< -asyiÚivRze;>,i i iivlsit prmaTma ja¢daid:vvSwa-

i i i e eSvhmhimit sa]aTsai]êpe[ buÏe>. 135.

prak®ti-vik®ti-bhinna× þuddha-bodha-svabh˜va×p ® ® × ×sad asad idam aþeÿaÕ bh˜sayan nirviþeÿa×l d d hvilasati param-˜tm˜ j˜grad-˜diÿv avasth˜-

svaham aham iti s˜kÿ˜t s˜kÿi-r¨peõa buddhe×svaham aham iti s˜kÿ˜t s˜kÿi r¨peõa buddhe×

AÇanaTmNyhimit mitbRNx @;ae=Sy pu<s> e e eàaPtae=}ana¾nnmr[Klezs<pathetu>,

atr˜n˜tmany aham iti matiratr˜n˜tmany aham iti matir bandha eÿo 'sya puÕsa×pr˜pto 'jñ˜n˜j janana-maraõa-kleþa samp˜ta hetu×kleþa-samp˜ta-hetu×

yenEvay< vpuirdmsTsTyimTyaTmbuÏ(a E epu:yTyu]Tyvit iv;yEStNtui-> kaezk«Öt!. 137.

yenaiv˜yaÕ vapur idamyenaiv˜yaÕ vapur idam asat satyam ity ˜tma-buddhy˜ puÿyaty ukÿaty avati viÿayais tantubhi× koþak®dvattantubhi× koþak®dvat

Ao{finTyaÖybaexzKTyaES)…rNtmaTmanmnNtvE-vm!,

e i i esmav&[aeTyav&itziKtre;ae I i Ri 1 9tmamyI ra÷irvakibMbm!. 139.

akhaõýa-nity˜dvaya-bodha-þakty˜akhaõýa nity˜dvaya bodha þakty˜ sphurantam ˜tm˜nam ananta-vaibhavam sam˜v®õoty ˜v®ti-þaktir eÿ˜ tamomayŸ r˜hur iv˜rka-bimbamtamomayŸ r˜hur iv˜rka-bimbam

Page 3: AiSt kiZcTSvy< inTym ! Svêp< prmaTmn>, Ah, yiiÖ ... · et˜bhy˜mevam eva þaktibhy

itrae-Ute SvaTmNymltrtejaevit puman! eAnaTman< maehadhimit zrIr< klyit, e i i < Ett> kam³aexà-&iti-rmu< bNxngu[E>

< i e i R i 1pr iv]paOya rjs %éziKtVywyit. 140.

tirobh¨te sv˜tmany amalatara-tejovati pum˜ntirobh¨te sv˜tmany amalatara tejovati pum˜nan˜tm˜naÕ moh˜d aham iti þarŸraÕ kalayatitata× k˜ma-krodha-prabh®tibhir

amuÕ bandhana-guõai×amuÕ bandhana-guõai×paraÕ vikÿep˜khy˜ rajasa uru-þaktir vyathayati

@ta_yamev ziKt_ya< bNx> pu<s> smagt>,

< i ei e e <ya_ya< ivmaeihtae deh< < 1mTva=Tman æmTyym!. 144.

et˜bhy˜m eva þaktibhy˜Õet˜bhy˜m eva þaktibhy˜Õbandha× puÕsa× sam˜gata×y˜bhy˜Õ vimohito dehaÕmatv˜ 'tm˜naÕ bhramaty ayammatv˜ tm˜naÕ bhramaty ayam

bIj< s<s&it-UimjSy tu e e etmae dehaTmxIr»‚rae

Rrag> pLlvmMbu kmR tu vpu> e iSkNxa=sv> zaioka>,

bŸjaÕ saÕs®ti-bh¨mijasya tubŸjaÕ saÕs®ti bh¨mijasya tu tamo deh˜tmadhŸr aðkuro r˜ga× pallavam ambu karma tu vapu×skandho 'sava× þ˜khik˜×skandho sava× þ˜khik˜×

A¢a[IiNÔys<hitZc iv;ya>pu:pai[ Ê>o< )l<

R < i <nanakmRsmuÑv< b÷ivx< e I 1-aKtaÇ jIv> og>. 145.

agr˜õŸndriya-saÕhatiþ ca viÿay˜×agr˜õŸndriya saÕhatiþ ca viÿay˜×puÿp˜õi du×khaÕ phalaÕn˜n˜-karma-samudbhavaÕ bahu-vidhaÕbhokt˜tra jŸva× khaga×bhokt˜tra jŸva× khaga×

Page 4: AiSt kiZcTSvy< inTym ! Svêp< prmaTmn>, Ah, yiiÖ ... · et˜bhy˜mevam eva þaktibhy

ïuitàma[Ekmte> SvxmR-Einóa tyEvaTmivzuiÏrSy,

i e e <ivzuÏbuÏe> prmaTmvedn< e E < 1tnv ssarsmUlnaz>. 148.

þruti-pram˜õaika-mate× svadharma-pniÿ÷h˜ tayaiv˜tma-viþuddhir asya iþ ddh b ddh × ˜t d Õviþuddha-buddhe× param-˜tma-vedanaÕ

tenaiva saÕs˜ra-sam¨la-n˜þa××

muÁjaid;Ikaimv †ZyvgaRt! àTyÁcmaTmanms¼mi³ym!, i i i ¡ivivCy tÇ àivlaPy sv¡

i i 1tdaTmna itóit y> s muKt>. 153.

muñj˜d iÿŸk˜m iva d®þya-varg˜tj y gpratyañcam ˜tm˜nam asaðgam akriyam i i t t il˜ Õvivicya tatra pravil˜pya sarvaÕ

tad-˜tman˜ tiÿ÷hati ya× sa mukta×ÿ÷ y × ×

dehae=ymÚ-vnae=ÚmyStu kaez> ecaÚen jIvit ivnZyit tiÖhIn>,

e R < i i I iTvkoecmRma<séixraiSwpurI;raiz> < < i Ri i 1nay Svy -ivtumhit inTyzuÏ>. 154.

deho 'yam anna-bhavano 'nnamayas tu koþa×y yc˜nnena jŸvati vinaþyati tad-vihŸna×t k ˜Õ dhi ˜ thi Ÿ ˜þi×tvak-carma-m˜Õsa-rudhir˜sthi-purŸÿa-r˜þi×n˜yaÕ svayaÕ bhavitum arhati nitya-þuddha×y y y ×

pUv¡ jnerixm&terip naymiStejat][> ][gu[ae=inytSv-av>,

E e inEkae jfZc "qvTpir†Zyman> < i i e 1SvaTma kw -vit -avivkarvÄa. 155.

p¨rvaÕ janer adhim®ter api n˜yam astip¨rvaÕ janer adhim®ter api n˜yam asti j˜ta-kÿaõa× kÿaõa-guõo 'niyata-svabh˜va×naiko jaýaþ ca gha÷avat parid®þyam˜na×sv˜tm˜ kathaÕ bhavati bh˜va-vik˜ra-vett˜sv˜tm˜ kathaÕ bhavati bh˜va-vik˜ra-vett˜