gj day 1 42min bg 01 through 04 sanskrit 9-14-10 9

Post on 12-Jan-2016

15 Views

Category:

Documents

0 Downloads

Preview:

Click to see full reader

TRANSCRIPT

Bg 1.1dhṛtarāṣṭra uvāca

dharma-kṣetre kuru-kṣetresamavetā yuyutsavaḥ

māmakāḥ pāṇḍavāś caivakim akurvata sañjaya

Bg 1.2sañjaya uvāca

dṛṣṭvā tu pāṇḍavānīkaṁvyūḍhaṁ duryodhanas tadā

ācāryam upasaṅgamyarājā vacanam abravīt

Bg 1.3paśyaitāṁ pāṇḍu-putrānām

ācārya mahatīṁ camūmvyūḍhāṁ drupada-putreṇa

tava śiṣyeṇa dhīmatāBg 1.4

atra śūrā maheṣv-āsābhīmārjuna-samā yudhi

yuyudhāno virāṭaś cadrupadaś ca mahā-rathaḥ

Bg 1.5dhṛṣṭaketuś cekitānaḥkāśirājaś ca vīryavānpurujit kuntibhojaś ca

śaibyaś ca nara-puṅgavaḥBg 1.6

yudhāmanyuś ca vikrāntauttamaujāś ca vīryavān

saubhadro draupadeyāś casarva eva mahā-rathāḥ

Bg 1.7asmākaṁ tu viśiṣṭā ye

tān nibodha dvijottamanāyakā mama sainyasya

saṁjñārthaṁ tān bravīmi te

Bg 1.8bhavān bhīṣmaś ca karṇaś ca

kṛpaś ca samitiṁ-jayaḥaśvatthāmā vikarṇaś casaumadattis tathaiva ca

Bg 1.9anye ca bahavaḥ śūrā

mad-arthe tyakta-jīvitāḥnānā-śastra-praharaṇāḥsarve yuddha-viśāradāḥ

Bg 1.10aparyāptaṁ tad asmākaṁbalaṁ bhīṣmābhirakṣitamparyāptaṁ tv idam eteṣāṁbalaṁ bhīmābhirakṣitam

Bg 1.11ayaneṣu ca sarveṣu

yathā-bhāgam avasthitāḥbhīṣmam evābhirakṣantubhavantaḥ sarva eva hi

Bg 1.12tasya sañjanayan harṣaṁkuru-vṛddhaḥ pitāmahaḥ

siṁha-nādaṁ vinadyoccaiḥśaṅkhaṁ dadhmau pratāpavān

Bg 1.13tataḥ śaṅkhāś ca bheryaś ca

paṇavānaka-gomukhāḥsahasaivābhyahanyanta

sa śabdas tumulo ’bhavatBg 1.14

tataḥ śvetair hayair yuktemahati syandane sthitau

mādhavaḥ pāṇḍavaś caivadivyau śaṅkhau pradadhmatuḥ

Bg 1.15pāñcajanyaṁ hṛṣīkeśo

devadattaṁ dhanañ-jayaḥpauṇḍraṁ dadhmau mahā-śaṅkhaṁ

bhīma-karmā vṛkodaraḥ

Bg 1.16-18anantavijayaṁ rājā

kuntī-putro yudhiṣṭhiraḥnakulaḥ sahadevaś ca

sughoṣa-maṇipuṣpakaukāśyaś ca parameṣv-āsaḥśikhaṇḍī ca mahā-rathaḥdhṛṣṭadyumno virāṭaś ca

sātyakiś cāparājitaḥdrupado draupadeyāś ca

sarvaśaḥ pṛthivī-patesaubhadraś ca mahā-bāhuḥ

śaṅkhān dadhmuḥ pṛthak pṛthak

Bg 1.19sa ghoṣo dhārtarāṣṭrāṇāṁ

hṛdayāni vyadārayatnabhaś ca pṛthivīṁ caivatumulo ’bhyanunādayan

Bg 1.20atha vyavasthitān dṛṣṭvā

dhārtarāṣṭrān kapi-dhvajaḥpravṛtte śastra-sampāte

dhanur udyamya pāṇḍavaḥhṛṣīkeśaṁ tadā vākyam

idam āha mahī-pate

Bg 1.21-22arjuna uvāca

senayor ubhayor madhyerathaṁ sthāpaya me ’cyuta

yāvad etān nirīkṣe ’haṁyoddhu-kāmān avasthitān

kair mayā saha yoddhavyamasmin raṇa-samudyame

Bg 1.23yotsyamānān avekṣe ’haṁ

ya ete ’tra samāgatāḥdhārtarāṣṭrasya durbuddher

yuddhe priya-cikīrṣavaḥ

Bg 1.24sañjaya uvāca

evam ukto hṛṣīkeśoguḍākeśena bhārata

senayor ubhayor madhyesthāpayitvā rathottamam

Bg 1.25bhīṣma-droṇa-pramukhataḥ

sarveṣāṁ ca mahī-kṣitāmuvāca pārtha paśyaitān

samavetān kurūn iti

Bg 1.26tatrāpaśyat sthitān pārthaḥ

pitṝn atha pitāmahānācāryān mātulān bhrātṝn

putrān pautrān sakhīṁs tathāśvaśurān suhṛdaś caiva

senayor ubhayor apiBg 1.27

tān samīkṣya sa kaunteyaḥsarvān bandhūn avasthitān

kṛpayā parayāviṣṭoviṣīdann idam abravīt

Bg 1.28arjuna uvāca

dṛṣṭvemaṁ sva-janaṁ kṛṣṇayuyutsuṁ samupasthitam

sīdanti mama gātrāṇimukhaṁ ca pariśuṣyati

Bg 1.29vepathuś ca śarīre meroma-harṣaś ca jāyate

gāṇḍīvaṁ sraṁsate hastāttvak caiva paridahyate

Bg 1.30na ca śaknomy avasthātuṁbhramatīva ca me manaḥ

nimittāni ca paśyāmiviparītāni keśava

Bg 1.31na ca śreyo ’nupaśyāmihatvā sva-janam āhavena kāṅkṣe vijayaṁ kṛṣṇana ca rājyaṁ sukhāni ca

Bg 1.32-35kiṁ no rājyena govindakiṁ bhogair jīvitena vā

yeṣām arthe kāṅkṣitaṁ norājyaṁ bhogāḥ sukhāni ca

ta ime ’vasthitā yuddheprāṇāṁs tyaktvā dhanāni ca

ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ

mātulāḥ śvaśurāḥ pautrāḥśyālāḥ sambandhinas tathā

etān na hantum icchāmighnato ’pi madhusūdana

api trailokya-rājyasyahetoḥ kiṁ nu mahī-kṛte

nihatya dhārtarāṣṭrān naḥkā prītiḥ syāj janārdana

Bg 1.36pāpam evāśrayed asmān

hatvaitān ātatāyinaḥtasmān nārhā vayaṁ hantuṁdhārtarāṣṭrān sa-bāndhavānsva-janaṁ hi kathaṁ hatvāsukhinaḥ syāma mādhava

Bg 1.37-38yady apy ete na paśyanti

lobhopahata-cetasaḥkula-kṣaya-kṛtaṁ doṣaṁmitra-drohe ca pātakam

kathaṁ na jñeyam asmābhiḥpāpād asmān nivartitumkula-kṣaya-kṛtaṁ doṣaṁprapaśyadbhir janārdana

Bg 1.39kula-kṣaye praṇaśyanti

kula-dharmāḥ sanātanāḥdharme naṣṭe kulaṁ kṛtsnam

adharmo ’bhibhavaty utaBg 1.40

adharmābhibhavāt kṛṣṇapraduṣyanti kula-striyaḥstrīṣu duṣṭāsu vārṣṇeyajāyate varṇa-saṅkaraḥ

Bg 1.41saṅkaro narakāyaiva

kula-ghnānāṁ kulasya capatanti pitaro hy eṣāṁlupta-piṇḍodaka-kriyāḥ

Bg 1.42doṣair etaiḥ kula-ghnānāṁ

varṇa-saṅkara-kārakaiḥutsādyante jāti-dharmāḥ

kula-dharmāś ca śāśvatāḥ

Bg 1.43utsanna-kula-dharmāṇāṁmanuṣyāṇāṁ janārdana

narake niyataṁ vāsobhavatīty anuśuśruma

Bg 1.44aho bata mahat pāpaṁkartuṁ vyavasitā vayamyad rājya-sukha-lobhena

hantuṁ sva-janam udyatāḥ

Bg 1.45yadi mām apratīkāram

aśastraṁ śastra-pāṇayaḥdhārtarāṣṭrā raṇe hanyus

tan me kṣema-taraṁ bhavetBg 1.46

sañjaya uvācaevam uktvārjunaḥ saṅkhye

rathopastha upāviśatvisṛjya sa-śaraṁ cāpaṁ

śoka-saṁvigna-mānasaḥ

Bg 2.1sañjaya uvāca

taṁ tathā kṛpayāviṣṭamaśru-pūrṇākulekṣaṇam

viṣīdantam idaṁ vākyamuvāca madhusūdanaḥ

Bg 2.2śrī-bhagavān uvāca

kutas tvā kaśmalam idaṁviṣame samupasthitam

anārya-juṣṭam asvargyamakīrti-karam arjuna

Bg 2.3klaibyaṁ mā sma gamaḥ pārtha

naitat tvayy upapadyatekṣudraṁ hṛdaya-daurbalyaṁ

tyaktvottiṣṭha paran-tapaBg 2.4

arjuna uvācakathaṁ bhīṣmam ahaṁ saṅkhye

droṇaṁ ca madhusūdanaiṣubhiḥ pratiyotsyāmipūjārhāv ari-sūdana

Bg 2.5gurūn ahatvā hi mahānubhāvān

śreyo bhoktuṁ bhaikṣyam apīha lokehatvārtha-kāmāṁs tu gurūn ihaiva

bhuñjīya bhogān rudhira-pradigdhānBg 2.6

na caitad vidmaḥ kataran no garīyoyad vā jayema yadi vā no jayeyuḥ

yān eva hatvā na jijīviṣāmaste ’vasthitāḥ pramukhe dhārtarāṣṭrāḥ

Bg 2.7kārpaṇya-doṣopahata-svabhāvaḥ

pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥyac chreyaḥ syān niścitaṁ brūhi tan me

śiṣyas te ’haṁ śādhi māṁ tvāṁ prapannamBg 2.8

na hi prapaśyāmi mamāpanudyādyac chokam ucchoṣaṇam indriyāṇāmavāpya bhūmāv asapatnam ṛddhaṁ

rājyaṁ surāṇām api cādhipatyam

Bg 2.9sañjaya uvāca

evam uktvā hṛṣīkeśaṁguḍākeśaḥ paran-tapaḥna yotsya iti govindam

uktvā tūṣṇīṁ babhūva haBg 2.10

tam uvāca hṛṣīkeśaḥprahasann iva bhārata

senayor ubhayor madhyeviṣīdantam idaṁ vacaḥ

Bg 2.11śrī-bhagavān uvāca

aśocyān anvaśocas tvaṁprajñā-vādāṁś ca bhāṣase

gatāsūn agatāsūṁś canānuśocanti paṇḍitāḥ

Bg 2.12na tv evāhaṁ jātu nāsaṁna tvaṁ neme janādhipāḥna caiva na bhaviṣyāmaḥsarve vayam ataḥ param

Bg 2.13dehino ’smin yathā dehe

kaumāraṁ yauvanaṁ jarātathā dehāntara-prāptirdhīras tatra na muhyati

Bg 2.14mātrā-sparśās tu kaunteyaśītoṣṇa-sukha-duḥkha-dāḥ

āgamāpāyino ’nityāstāṁs titikṣasva bhārata

Bg 2.15yaṁ hi na vyathayanty ete

puruṣaṁ puruṣarṣabhasama-duḥkha-sukhaṁ dhīraṁ

so ’mṛtatvāya kalpateBg 2.16

nāsato vidyate bhāvonābhāvo vidyate sataḥubhayor api dṛṣṭo ’ntas

tv anayos tattva-darśibhiḥ

Bg 2.17avināśi tu tad viddhi

yena sarvam idaṁ tatamvināśam avyayasyāsyana kaścit kartum arhati

Bg 2.18antavanta ime dehā

nityasyoktāḥ śarīriṇaḥanāśino ’prameyasya

tasmād yudhyasva bhārata

Bg 2.19ya enaṁ vetti hantāraṁ

yaś cainaṁ manyate hatamubhau tau na vijānīto

nāyaṁ hanti na hanyateBg 2.20

na jāyate mriyate vā kadācinnāyaṁ bhūtvā bhavitā vā na bhūyaḥ

ajo nityaḥ śāśvato ’yaṁ purāṇona hanyate hanyamāne śarīre

Bg 2.21vedāvināśinaṁ nityaṁ

ya enam ajam avyayamkathaṁ sa puruṣaḥ pārthakaṁ ghātayati hanti kam

Bg 2.22vāsāṁsi jīrṇāni yathā vihāyanavāni gṛhṇāti naro ’parāṇitathā śarīrāṇi vihāya jīrṇānyanyāni saṁyāti navāni dehī

Bg 2.23nainaṁ chindanti śastrāṇi

nainaṁ dahati pāvakaḥna cainaṁ kledayanty āpo

na śoṣayati mārutaḥBg 2.24

acchedyo ’yam adāhyo ’yamakledyo ’śoṣya eva ca

nityaḥ sarva-gataḥ sthāṇuracalo ’yaṁ sanātanaḥ

Bg 2.25avyakto ’yam acintyo ’yam

avikāryo ’yam ucyatetasmād evaṁ viditvainaṁ

nānuśocitum arhasiBg 2.26

atha cainaṁ nitya-jātaṁnityaṁ vā manyase mṛtamtathāpi tvaṁ mahā-bāho

nainaṁ śocitum arhasi

Bg 2.27jātasya hi dhruvo mṛtyur

dhruvaṁ janma mṛtasya catasmād aparihārye ’rthena tvaṁ śocitum arhasi

Bg 2.28avyaktādīni bhūtāni

vyakta-madhyāni bhārataavyakta-nidhanāny eva

tatra kā paridevanā

Bg 2.29āścarya-vat paśyati kaścid enam

āścarya-vad vadati tathaiva cānyaḥāścarya-vac cainam anyaḥ śṛṇoti

śrutvāpy enaṁ veda na caiva kaścitBg 2.30

dehī nityam avadhyo ’yaṁdehe sarvasya bhāratatasmāt sarvāṇi bhūtānina tvaṁ śocitum arhasi

Bg 2.31sva-dharmam api cāvekṣya

na vikampitum arhasidharmyād dhi yuddhāc chreyo ’nyat

kṣatriyasya na vidyateBg 2.32

yadṛcchayā copapannaṁsvarga-dvāram apāvṛtamsukhinaḥ kṣatriyāḥ pārthalabhante yuddham īdṛśam

Bg 2.33atha cet tvam imaṁ dharmyaṁ

saṅgrāmaṁ na kariṣyasitataḥ sva-dharmaṁ kīrtiṁ ca

hitvā pāpam avāpsyasiBg 2.34

akīrtiṁ cāpi bhūtānikathayiṣyanti te ’vyayāmsambhāvitasya cākīrtir

maraṇād atiricyate

Bg 2.35bhayād raṇād uparataṁ

maṁsyante tvāṁ mahā-rathāḥyeṣāṁ ca tvaṁ bahu-matobhūtvā yāsyasi lāghavam

Bg 2.36avācya-vādāṁś ca bahūn

vadiṣyanti tavāhitāḥnindantas tava sāmarthyaṁtato duḥkha-taraṁ nu kim

Bg 2.37hato vā prāpsyasi svargaṁjitvā vā bhokṣyase mahīmtasmād uttiṣṭha kaunteyayuddhāya kṛta-niścayaḥ

Bg 2.38sukha-duḥkhe same kṛtvā

lābhālābhau jayājayautato yuddhāya yujyasva

naivaṁ pāpam avāpsyasi

Bg 2.39eṣā te ’bhihitā sāṅkhye

buddhir yoge tv imāṁ śṛṇubuddhyā yukto yayā pārthakarma-bandhaṁ prahāsyasi

Bg 2.40nehābhikrama-nāśo ’stipratyavāyo na vidyate

sv-alpam apy asya dharmasyatrāyate mahato bhayāt

Bg 2.41vyavasāyātmikā buddhir

ekeha kuru-nandanabahu-śākhā hy anantāś cabuddhayo ’vyavasāyinām

Bg 2.42-43yām imāṁ puṣpitāṁ vācaṁ

pravadanty avipaścitaḥveda-vāda-ratāḥ pārtha

nānyad astīti vādinaḥkāmātmānaḥ svarga-parā

janma-karma-phala-pradāmkriyā-viśeṣa-bahulāṁ

bhogaiśvarya-gatiṁ prati

Bg 2.44bhogaiśvarya-prasaktānāṁ

tayāpahṛta-cetasāmvyavasāyātmikā buddhiḥsamādhau na vidhīyate

Bg 2.45trai-guṇya-viṣayā vedā

nistrai-guṇyo bhavārjunanirdvandvo nitya-sattva-stho

niryoga-kṣema ātmavān

Bg 2.46yāvān artha uda-pāne

sarvataḥ samplutodaketāvān sarveṣu vedeṣu

brāhmaṇasya vijānataḥBg 2.47

karmaṇy evādhikāras temā phaleṣu kadācana

mā karma-phala-hetur bhūrmā te saṅgo ’stv akarmaṇi

Bg 2.48yoga-sthaḥ kuru karmāṇi

saṅgaṁ tyaktvā dhanañ-jayasiddhy-asiddhyoḥ samo bhūtvā

samatvaṁ yoga ucyateBg 2.49

dūreṇa hy avaraṁ karmabuddhi-yogād dhanañ-jayabuddhau śaranam anviccha

kṛpaṇāḥ phala-hetavaḥ

Bg 2.50buddhi-yukto jahātīhaubhe sukṛta-duṣkṛte

tasmād yogāya yujyasvayogaḥ karmasu kauśalam

Bg 2.51karma-jaṁ buddhi-yuktā hiphalaṁ tyaktvā manīṣiṇaḥjanma-bandha-vinirmuktāḥ

padaṁ gacchanty anāmayam

Bg 2.52yadā te moha-kalilaṁbuddhir vyatitariṣyati

tadā gantāsi nirvedaṁśrotavyasya śrutasya ca

Bg 2.53śruti-vipratipannā te

yadā sthāsyati niścalāsamādhāv acalā buddhis

tadā yogam avāpsyasi

Bg 2.54arjuna uvāca

sthita-prajñasya kā bhāṣāsamādhi-sthasya keśava

sthita-dhīḥ kiṁ prabhāṣetakim āsīta vrajeta kim

Bg 2.55śrī-bhagavān uvāca

prajahāti yadā kāmānsarvān pārtha mano-gatānātmany evātmanā tuṣṭaḥsthita-prajñas tadocyate

Bg 2.56duḥkheṣv anudvigna-manāḥ

sukheṣu vigata-spṛhaḥvīta-rāga-bhaya-krodhaḥsthita-dhīr munir ucyate

Bg 2.57yaḥ sarvatrānabhisnehas

tat tat prāpya śubhāśubhamnābhinandati na dveṣṭitasya prajñā pratiṣṭhitā

Bg 2.58yadā saṁharate cāyaṁ

kūrmo ’ṅgānīva sarvaśaḥindriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā

Bg 2.59viṣayā vinivartante

nirāhārasya dehinaḥrasa-varjaṁ raso ’py asya

paraṁ dṛṣṭvā nivartate

Bg 2.60yatato hy api kaunteyapuruṣasya vipaścitaḥindriyāṇi pramāthīni

haranti prasabhaṁ manaḥBg 2.61

tāni sarvāṇi saṁyamyayukta āsīta mat-paraḥvaśe hi yasyendriyāṇi

tasya prajñā pratiṣṭhitā

Bg 2.62dhyāyato viṣayān puṁsaḥ

saṅgas teṣūpajāyatesaṅgāt sañjāyate kāmaḥkāmāt krodho ’bhijāyate

Bg 2.63krodhād bhavati sammohaḥsammohāt smṛti-vibhramaḥsmṛti-bhraṁśād buddhi-nāśo

buddhi-nāśāt praṇaśyati

Bg 2.64rāga-dveṣa-vimuktais tuviṣayān indriyaiś caran

ātma-vaśyair vidheyātmāprasādam adhigacchati

Bg 2.65prasāde sarva-duḥkhānāṁ

hānir asyopajāyateprasanna-cetaso hy āśubuddhiḥ paryavatiṣṭhate

Bg 2.66nāsti buddhir ayuktasyana cāyuktasya bhāvanāna cābhāvayataḥ śāntir

aśāntasya kutaḥ sukhamBg 2.67

indriyāṇāṁ hi caratāṁyan mano ’nuvidhīyate

tad asya harati prajñāṁvāyur nāvam ivāmbhasi

Bg 2.68tasmād yasya mahā-bāho

nigṛhītāni sarvaśaḥindriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā

Bg 2.69yā niśā sarva-bhūtānāṁtasyāṁ jāgarti saṁyamīyasyāṁ jāgrati bhūtānisā niśā paśyato muneḥ

Bg 2.70āpūryamāṇam acala-pratiṣṭhaṁ

samudram āpaḥ praviśanti yadvattadvat kāmā yaṁ praviśanti sarve

sa śāntim āpnoti na kāma-kāmīBg 2.71

vihāya kāmān yaḥ sarvānpumāṁś carati niḥspṛhaḥ

nirmamo nirahaṅkāraḥsa śāntim adhigacchati

Bg 2.72eṣā brāhmī sthitiḥ pārthanaināṁ prāpya vimuhyatisthitvāsyām anta-kāle ’pibrahma-nirvāṇam ṛcchati

Bg 3.1arjuna uvāca

jyāyasī cet karmaṇas tematā buddhir janārdana

tat kiṁ karmaṇi ghore māṁniyojayasi keśava

Bg 3.2vyāmiśreṇeva vākyena

buddhiṁ mohayasīva metad ekaṁ vada niścitya

yena śreyo ’ham āpnuyām

Bg 3.3śrī-bhagavān uvāca

loke ’smin dvi-vidhā niṣṭhāpurā proktā mayānagha

jñāna-yogena sāṅkhyānāṁkarma-yogena yoginām

Bg 3.4na karmaṇām anārambhānnaiṣkarmyaṁ puruṣo ’śnute

na ca sannyasanād evasiddhiṁ samadhigacchati

Bg 3.5na hi kaścit kṣaṇam apijātu tiṣṭhaty akarma-kṛt

kāryate hy avaśaḥ karmasarvaḥ prakṛti-jair guṇaiḥ

Bg 3.6karmendriyāṇi saṁyamyaya āste manasā smaran

indriyārthān vimūḍhātmāmithyācāraḥ sa ucyate

Bg 3.7yas tv indriyāṇi manasāniyamyārabhate ’rjuna

karmendriyaiḥ karma-yogamasaktaḥ sa viśiṣyate

Bg 3.8niyataṁ kuru karma tvaṁ

karma jyāyo hy akarmaṇaḥśarīra-yātrāpi ca te

na prasidhyed akarmaṇaḥ

Bg 3.9yajñārthāt karmaṇo ’nyatra

loko ’yaṁ karma-bandhanaḥtad-arthaṁ karma kaunteya

mukta-saṅgaḥ samācaraBg 3.10

saha-yajñāḥ prajāḥ sṛṣṭvāpurovāca prajāpatiḥ

anena prasaviṣyadhvameṣa vo ’stv iṣṭa-kāma-dhuk

Bg 3.11devān bhāvayatānena

te devā bhāvayantu vaḥparasparaṁ bhāvayantaḥśreyaḥ param avāpsyatha

Bg 3.12iṣṭān bhogān hi vo devādāsyante yajña-bhāvitāḥ

tair dattān apradāyaibhyoyo bhuṅkte stena eva saḥ

Bg 3.13yajña-śiṣṭāśinaḥ santo

mucyante sarva-kilbiṣaiḥbhuñjate te tv aghaṁ pāpāye pacanty ātma-kāraṇāt

Bg 3.14annād bhavanti bhūtāni

parjanyād anna-sambhavaḥyajñād bhavati parjanyo

yajñaḥ karma-samudbhavaḥ

Bg 3.15karma brahmodbhavaṁ viddhibrahmākṣara-samudbhavamtasmāt sarva-gataṁ brahma

nityaṁ yajñe pratiṣṭhitamBg 3.16

evaṁ pravartitaṁ cakraṁnānuvartayatīha yaḥaghāyur indriyārāmo

moghaṁ pārtha sa jīvati

Bg 3.17yas tv ātma-ratir eva syādātma-tṛptaś ca mānavaḥātmany eva ca santuṣṭastasya kāryaṁ na vidyate

Bg 3.18naiva tasya kṛtenārtho

nākṛteneha kaścanana cāsya sarva-bhūteṣu

kaścid artha-vyapāśrayaḥ

Bg 3.19tasmād asaktaḥ satataṁkāryaṁ karma samācaraasakto hy ācaran karmaparam āpnoti pūruṣaḥ

Bg 3.20karmaṇaiva hi saṁsiddhim

āsthitā janakādayaḥloka-saṅgraham evāpi

sampaśyan kartum arhasi

Bg 3.21yad yad ācarati śreṣṭhas

tat tad evetaro janaḥsa yat pramāṇaṁ kurute

lokas tad anuvartateBg 3.22

na me pārthāsti kartavyaṁtriṣu lokeṣu kiñcana

nānavāptam avāptavyaṁvarta eva ca karmaṇi

Bg 3.23yadi hy ahaṁ na varteyaṁjātu karmaṇy atandritaḥmama vartmānuvartante

manuṣyāḥ pārtha sarvaśaḥBg 3.24

utsīdeyur ime lokāna kuryāṁ karma ced aham

saṅkarasya ca kartā syāmupahanyām imāḥ prajāḥ

Bg 3.25saktāḥ karmaṇy avidvāṁso

yathā kurvanti bhāratakuryād vidvāṁs tathāsaktaś

cikīrṣur loka-saṅgrahamBg 3.26

na buddhi-bhedaṁ janayedajñānāṁ karma-saṅginām

joṣayet sarva-karmāṇividvān yuktaḥ samācaran

Bg 3.27prakṛteḥ kriyamāṇāni

guṇaiḥ karmāṇi sarvaśaḥahaṅkāra-vimūḍhātmākartāham iti manyate

Bg 3.28tattva-vit tu mahā-bāhoguṇa-karma-vibhāgayoḥ

guṇā guṇeṣu vartantaiti matvā na sajjate

Bg 3.29prakṛter guṇa-sammūḍhāḥ

sajjante guṇa-karmasutān akṛtsna-vido mandān

kṛtsna-vin na vicālayetBg 3.30

mayi sarvāṇi karmāṇisannyasyādhyātma-cetasā

nirāśīr nirmamo bhūtvāyudhyasva vigata-jvaraḥ

Bg 3.31ye me matam idaṁ nityam

anutiṣṭhanti mānavāḥśraddhāvanto ’nasūyanto

mucyante te ’pi karmabhiḥBg 3.32

ye tv etad abhyasūyantonānutiṣṭhanti me matam

sarva-jñāna-vimūḍhāṁs tānviddhi naṣṭān acetasaḥ

Bg 3.33sadṛśaṁ ceṣṭate svasyāḥ

prakṛter jñānavān apiprakṛtiṁ yānti bhūtāninigrahaḥ kiṁ kariṣyati

Bg 3.34indriyasyendriyasyārthe

rāga-dveṣau vyavasthitautayor na vaśam āgacchettau hy asya paripanthinau

Bg 3.35śreyān sva-dharmo viguṇaḥpara-dharmāt sv-anuṣṭhitāt

sva-dharme nidhanaṁ śreyaḥpara-dharmo bhayāvahaḥ

Bg 3.36arjuna uvāca

atha kena prayukto ’yaṁpāpaṁ carati pūruṣaḥ

anicchann api vārṣṇeyabalād iva niyojitaḥ

Bg 3.37śrī-bhagavān uvāca

kāma eṣa krodha eṣarajo-guṇa-samudbhavaḥmahāśano mahā-pāpmā

viddhy enam iha vairiṇamBg 3.38

dhūmenāvriyate vahniryathādarśo malena ca

yatholbenāvṛto garbhastathā tenedam āvṛtam

Bg 3.39āvṛtaṁ jñānam etenajñānino nitya-vairiṇā

kāma-rūpeṇa kaunteyaduṣpūreṇānalena ca

Bg 3.40indriyāṇi mano buddhirasyādhiṣṭhānam ucyate

etair vimohayaty eṣajñānam āvṛtya dehinam

Bg 3.41tasmāt tvam indriyāṇy ādau

niyamya bharatarṣabhapāpmānaṁ prajahi hy enaṁ

jñāna-vijñāna-nāśanamBg 3.42

indriyāṇi parāṇy āhurindriyebhyaḥ paraṁ manaḥ

manasas tu parā buddhiryo buddheḥ paratas tu saḥ

Bg 3.43evaṁ buddheḥ paraṁ buddhvā

saṁstabhyātmānam ātmanājahi śatruṁ mahā-bāho

kāma-rūpaṁ durāsadam

Bg 4.1śrī-bhagavān uvāca

imaṁ vivasvate yogaṁproktavān aham avyayam

vivasvān manave prāhamanur ikṣvākave ’bravīt

Bg 4.2evaṁ paramparā-prāptam

imaṁ rājarṣayo viduḥsa kāleneha mahatā

yogo naṣṭaḥ paran-tapa

Bg 4.3sa evāyaṁ mayā te ’dya

yogaḥ proktaḥ purātanaḥbhakto ’si me sakhā ceti

rahasyaṁ hy etad uttamamBg 4.4

arjuna uvācaaparaṁ bhavato janma

paraṁ janma vivasvataḥkatham etad vijānīyāṁ

tvam ādau proktavān iti

Bg 4.5śrī-bhagavān uvācabahūni me vyatītāni

janmāni tava cārjunatāny ahaṁ veda sarvāṇi

na tvaṁ vettha paran-tapaBg 4.6

ajo ’pi sann avyayātmābhūtānām īśvaro ’pi san

prakṛtiṁ svām adhiṣṭhāyasambhavāmy ātma-māyayā

Bg 4.7yadā yadā hi dharmasyaglānir bhavati bhārata

abhyutthānam adharmasyatadātmānaṁ sṛjāmy aham

Bg 4.8paritrāṇāya sādhūnāṁvināśāya ca duṣkṛtām

dharma-saṁsthāpanārthāyasambhavāmi yuge yuge

Bg 4.9janma karma ca me divyam

evaṁ yo vetti tattvataḥtyaktvā dehaṁ punar janma

naiti mām eti so ’rjunaBg 4.10

vīta-rāga-bhaya-krodhāman-mayā mām upāśritāḥ

bahavo jñāna-tapasāpūtā mad-bhāvam āgatāḥ

Bg 4.11ye yathā māṁ prapadyante

tāṁs tathaiva bhajāmy ahammama vartmānuvartante

manuṣyāḥ pārtha sarvaśaḥBg 4.12

kāṅkṣantaḥ karmaṇāṁ siddhiṁyajanta iha devatāḥ

kṣipraṁ hi mānuṣe lokesiddhir bhavati karma-jā

Bg 4.13cātur-varṇyaṁ mayā sṛṣṭaṁ

guṇa-karma-vibhāgaśaḥtasya kartāram api māṁ

viddhy akartāram avyayamBg 4.14

na māṁ karmāṇi limpantina me karma-phale spṛhā

iti māṁ yo ’bhijānātikarmabhir na sa badhyate

Bg 4.15evaṁ jñātvā kṛtaṁ karmapūrvair api mumukṣubhiḥ

kuru karmaiva tasmāt tvaṁpūrvaiḥ pūrva-taraṁ kṛtam

Bg 4.16kiṁ karma kim akarmetikavayo ’py atra mohitāḥ

tat te karma pravakṣyāmiyaj jñātvā mokṣyase ’śubhāt

Bg 4.17karmaṇo hy api boddhavyaṁboddhavyaṁ ca vikarmaṇaḥakarmaṇaś ca boddhavyaṁ

gahanā karmaṇo gatiḥBg 4.18

karmaṇy akarma yaḥ paśyedakarmaṇi ca karma yaḥ

sa buddhimān manuṣyeṣusa yuktaḥ kṛtsna-karma-kṛt

Bg 4.19yasya sarve samārambhāḥ

kāma-saṅkalpa-varjitāḥjñānāgni-dagdha-karmāṇaṁtam āhuḥ paṇḍitaṁ budhāḥ

Bg 4.20tyaktvā karma-phalāsaṅgaṁ

nitya-tṛpto nirāśrayaḥkarmaṇy abhipravṛtto ’pi

naiva kiñcit karoti saḥ

Bg 4.21nirāśīr yata-cittātmā

tyakta-sarva-parigrahaḥśārīraṁ kevalaṁ karmakurvan nāpnoti kilbiṣam

Bg 4.22yadṛcchā-lābha-santuṣṭodvandvātīto vimatsaraḥ

samaḥ siddhāv asiddhau cakṛtvāpi na nibadhyate

Bg 4.23gata-saṅgasya muktasya

jñānāvasthita-cetasaḥyajñāyācarataḥ karmasamagraṁ pravilīyate

Bg 4.24brahmārpaṇaṁ brahma havir

brahmāgnau brahmaṇā hutambrahmaiva tena gantavyaṁbrahma-karma-samādhinā

Bg 4.25daivam evāpare yajñaṁ

yoginaḥ paryupāsatebrahmāgnāv apare yajñaṁ

yajñenaivopajuhvatiBg 4.26

śrotrādīnīndriyāṇy anyesaṁyamāgniṣu juhvatiśabdādīn viṣayān anya

indriyāgniṣu juhvati

Bg 4.27sarvāṇīndriya-karmāṇiprāṇa-karmāṇi cāpare

ātma-saṁyama-yogāgnaujuhvati jñāna-dīpite

Bg 4.28dravya-yajñās tapo-yajñā

yoga-yajñās tathāparesvādhyāya-jñāna-yajñāś ca

yatayaḥ saṁśita-vratāḥ

Bg 4.29apāne juhvati prāṇaṁ

prāṇe ’pānaṁ tathāpareprāṇāpāna-gatī ruddhvāprāṇāyāma-parāyaṇāḥ

apare niyatāhārāḥprāṇān prāṇeṣu juhvati

Bg 4.30sarve ’py ete yajña-vidoyajña-kṣapita-kalmaṣāḥyajña-śiṣṭāmṛta-bhujo

yānti brahma sanātanam

Bg 4.31nāyaṁ loko ’sty ayajñasyakuto ’nyaḥ kuru-sattama

Bg 4.32evaṁ bahu-vidhā yajñāvitatā brahmaṇo mukhe

karma-jān viddhi tān sarvānevaṁ jñātvā vimokṣyase

Bg 4.33śreyān dravya-mayād yajñāj

jñāna-yajñaḥ paran-tapasarvaṁ karmākhilaṁ pārtha

jñāne parisamāpyateBg 4.34

tad viddhi praṇipātenaparipraśnena sevayā

upadekṣyanti te jñānaṁjñāninas tattva-darśinaḥ

Bg 4.35yaj jñātvā na punar moham

evaṁ yāsyasi pāṇḍavayena bhūtāny aśeṣāṇi

drakṣyasy ātmany atho mayiBg 4.36

api ced asi pāpebhyaḥsarvebhyaḥ pāpa-kṛt-tamaḥ

sarvaṁ jñāna-plavenaivavṛjinaṁ santariṣyasi

Bg 4.37yathaidhāṁsi samiddho ’gnir

bhasma-sāt kurute ’rjunajñānāgniḥ sarva-karmāṇibhasma-sāt kurute tathā

Bg 4.38na hi jñānena sadṛśaṁpavitram iha vidyate

tat svayaṁ yoga-saṁsiddhaḥkālenātmani vindati

Bg 4.39śraddhāvāḻ labhate jñānaṁtat-paraḥ saṁyatendriyaḥ

jñānaṁ labdhvā parāṁ śāntimacireṇādhigacchati

Bg 4.40ajñaś cāśraddadhānaś ca

saṁśayātmā vinaśyatināyaṁ loko ’sti na paro

na sukhaṁ saṁśayātmanaḥ

Bg 4.41yoga-sannyasta-karmāṇaṁjñāna-sañchinna-saṁśayam

ātmavantaṁ na karmāṇinibadhnanti dhanañ-jaya

Bg 4.42tasmād ajñāna-sambhūtaṁhṛt-sthaṁ jñānāsinātmanaḥ

chittvainaṁ saṁśayaṁ yogamātiṣṭhottiṣṭha bhārata

top related