शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं...

30
तृतीय-विलासः शौचीयः वन्देऽनन्ताद्भुतैश्वर्यं श्री-चैतन्यं महाप्रभुम् । नीचोऽपि यत्-प्रसादात् स्यात् सदाचार-प्रवर्तकः ॥ 1 ॥ पुंसो गृहीत-दीक्षस्य श्री-कृष्णं पूजयिष्यतः । आचारो लिख्यते कृत्यं श्रुति-स्मृत्य्-अनुसारतः ॥ 2 ॥ अथ दीक्षितस्य पूजाया नित्यता लब्ध्वा मन्त्रं तु यो नित्यं नार्चयेन् मन्त्र-देवताम् । सर्व-कर्म-फलं तस्यानिष्टं यच्छति देवता ॥3॥ अथ सद्-आचारः न किञ्चित् कस्यचित् सिध्येत् सद्-आचारं विना यतः । तस्माद् अवश्यं सर्वत्र सद्-आचारो ह्य् अपेक्ष्यते ॥4॥ विष्णु-पुराणे [ViP 3.8.9] — वऋणाश्रमाचरवता पुरुषेण परः पुमान् । विष्णुर् आराध्यते पन्था नान्यत् तत्-तोष-कारणम् ॥ 5 ॥ अथ सद्-आचारस्य नित्यता मार्कण्डेय-पुराणे श्रीमद्-आलसालर्क-संवादे— गृहस्थेन सदा कार्यम् आचार-परिपालनम् । न ह्य् आचार-विहीनस्य सुखम् अत्र परत्र च ॥6॥ यज्ञ-दान-तपांसीह पुरुषस्य न भूतये । भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥7॥ भविष्योत्तरे च श्री-कृष्ण-युधिष्ठिर-संवादे— आचार-हीनं न पुनन्ति वेदाः यद्यप्य् अधीताः सह षड्भिर् अङ्गैः । छन्दांस्य् एनं मृत्यु-काले त्यजन्ति नीडं शकुन्ता इव जात-पक्षाः ॥8॥ कपालस्थं यथा तोयं श्वदृतौ वा यथा पयः । दुष्टं स्यात् स्थान-दोषेण वृत्त-हीने तथाशुभम् । आचार-रहितो राजन् नेह नामुत्र निन्दति ॥9॥ इति । लेख्येन स्मरणादीनां नित्यत्वेनैव सेत्स्यति ।

Upload: others

Post on 08-May-2021

6 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

तृतीय-विलासः

शौचीयः

वन्देऽनन्ताद्भुतैश्वर्यं श्री-चैतन्यं महाप्रभुम् । नीचोऽपि यत्-प्रसादात् स्यात् सदाचार-प्रवर्तकः ॥ 1 ॥

पुंसो गृहीत-दीक्षस्य श्री-कृष्णं पूजयिष्यतः । आचारो लिख्यते कृत्यं श्रुति-स्मृत्य्-अनुसारतः ॥ 2 ॥

अथ दीक्षितस्य पूजाया नित्यता

लब्ध्वा मन्त्रं तु यो नित्यं नार्चयेन् मन्त्र-देवताम् । सर्व-कर्म-फलं तस्यानिष्टं यच्छति देवता ॥3॥

अथ सद्-आचारः न किञ्चित् कस्यचित् सिध्येत् सद्-आचारं विना यतः । तस्माद् अवश्यं सर्वत्र सद्-आचारो ह्य् अपेक्ष्यते ॥4॥ विष्णु-पुराणे [ViP 3.8.9] —

वऋणाश्रमाचरवता पुरुषेण परः पुमान् । विष्णुर् आराध्यते पन्था नान्यत् तत्-तोष-कारणम् ॥ 5 ॥

अथ सद्-आचारस्य नित्यता

मार्कण्डेय-पुराणे श्रीमद्-आलसालर्क-संवादे—

गृहस्थेन सदा कार्यम् आचार-परिपालनम् । न ह्य् आचार-विहीनस्य सुखम् अत्र परत्र च ॥6॥ यज्ञ-दान-तपांसीह पुरुषस्य न भूतये । भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥7॥

भविष्योत्तरे च श्री-कृष्ण-युधिष्ठिर-संवादे—

आचार-हीनं न पुनन्ति वेदाः यद्यप्य् अधीताः सह षड्भिर् अङ्गैः । छन्दांस्य् एनं मृत्यु-काले त्यजन्ति नीडं शकुन्ता इव जात-पक्षाः ॥8॥ कपालस्थं यथा तोयं श्वदृतौ वा यथा पयः । दुष्टं स्यात् स्थान-दोषेण वृत्त-हीने तथाशुभम् । आचार-रहितो राजन् नेह नामुत्र निन्दति ॥9॥ इति ।

लेख्येन स्मरणादीनां नित्यत्वेनैव सेत्स्यति ।

Page 2: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

स्मरणाद्य्-आत्मकस्यापि सद्-आचारस्य नित्यता ॥10॥ विष्णु-पुराणे [3.11.3] तत्रैव गृहि-धर्म-प्रसङ्गे —

सद्-आचारवता पुंसा जितौ लोकाव् उभाव् अपि ॥11॥ साधवः क्षीण-दोषास् तु सच्-छब्दः साधु-वाचकः । तेषाम् आचरणं यत् तु सद्-आचारः स उच्यते ॥12॥

काशी-खण्डे स्कन्दागस्त्य-संवादे—

अनध्ययन-शीलं च सद्-आचार-विलङ्घिनम् । सालस्यं च दुरन्नादं ब्राह्मणं बाधतेऽन्तकः ॥13॥ ततोऽभ्यसेत् प्रयत्नेन सद्-आचारं सदा द्विजः । तीर्थान्य् अप्य् अभिलष्यन्ति सद्-आचार-समागमम् ॥14॥

भविष्योत्तरे च तत्रैव—

आचार-प्रभवो धर्मः सन्तश् चाचार-लक्षणाः । साधूनां च यथा वृत्तं स सद्-आचार इष्यते ॥15॥ तस्मात् कुर्यात् सद्-आचारं य इच्छेद् गतिम् आत्मनः । सर्व-लक्षण-हीनोऽपि समुचाचारवान् नृप । श्रद्दधानोऽनसूयश् च सर्वान् कामान् अवाप्नुयात् ॥16॥

किं च—

आचार एव धर्मस्य मूलं राजन् कुलस्य च । आचाराद् विच्युतो जन्तुर् न कुलीनो न धार्मिकः ॥17॥

किं च—

आचारो भूति-जनन आचारः कीर्ति-वर्धनः । आचाराद् वर्धते ह्य् आयुर् आचारो हन्त्य् अलक्षणम् ॥18॥ आचार एव नृप-पुङ्गव सेव्यमानो धर्मार्थ-काम-फलदो भवितेह पुंसाम् । तस्मात् सदैव विदुषावहितेन राजन् शास्त्रोदितो ह्य् अनुदिनं परिपालनीयः ॥19॥

अथ तत्र नित्य-कृत्यानि ब्राह्मे मुहूर्त उत्थाय कृष्ण कृष्णेति कीर्तयन् । प्रक्षाल्य पाणि-पादौ च दन्त-धावनम् आचरेत् ॥20॥ आचम्य वसनं रात्रेस् त्यक्त्वान्यत् परिधाय च । पुनर् आचमने कुर्याल् लेख्येन विधिनाग्रतः ॥21॥ अथेच्छन् परमां शुद्धिं मूर्ध्नि ध्यात्वा गुरोः पदौ । स्तुत्वा च कीर्तयन् कृष्णं स्मरंश् चैतद् उदीरयेत् ॥22॥

Page 3: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

अथ प्रातः-स्मरण-कीर्तने

जयति जन-निवासो देवकी-जन्म-वादो यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् । स्थिर-चर-वृजिन-घ्नः सु-स्मित- श्री-मुखेन व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ 23 ॥ [BhP 10.90.48] स्मृते सकल-कल्याण-भाजनं यत्र जायते । पुरुषस् तम् अजं नित्यं व्रजामि शरणं हरिम् ॥ 24 ॥ विदग्ध-गोपाल-विलासिनीनां सम्भोग-चिह्नाङ्कित-सर्व-गात्रम् । पवित्रम् आम्नाय-गिराम् अगम्यं ब्रह्म प्रपद्ये नव-नीत-चौरम् ॥ 25 ॥ दशम-स्कन्धे [BhP 10.46.46] –

उद्गायतीनाम् अरविन्द-लोचनं व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः । दध्नश् च निर्मन्थन-शब्द-मिश्रितो निरस्यते येन दिशाम् अमङ्गलम् ॥ 26 ॥ इति ।

पठेत् पुनश् च साधूनां सम्प्रदायानुसारतः । चतुःश्लोकीम् इमां सर्व-दोष-शान्त्यै शुभाप्तये ॥27॥ प्रातः स्मरामि भव-भीति-महार्ति-शान्त्यै नारायणं गरुड-वाहनम् अब्ज-नाभम् । ग्राहाभिभूत-वर-वारि-वारण-मुक्ति-हेतुं चक्रायुधं तरुण-वारिज-पत्र-नेत्रम् ॥28॥ प्रातर् नमामि मनसा वचसा च मूर्ध्ना पादारविन्द-युगलं परमस्य पुंसः । नारायणस्य नरकार्णव-तारणस्य पारायण-प्रवण-विप्र-परायणस्य ॥29॥ प्रातर् भजामि भजताम् अभयङ्करं तं प्राक् सर्व-जन्म-कृत-पाप-भयावहत्यै । यो ग्राह-वक्त्र-पतिताङ्घ्रि-गजेन्द्र-घोर- शोक-प्रणाशम् अकरोद् धृत-शङ्ख-चक्रः ॥30॥ श्लोक-त्रयम् इदं पुण्यं प्रातः प्रातः पठेत् तु यः । लोक-त्रय-गुरुस् तस्मै दद्याद् आत्म-पदं हरिः ॥31॥ इति । तद् एतल् लिखितं कुत्र कुत्रचिद् व्यवहारतः । किन्तु स्वाभीष्ट-रूपादि श्री-कृष्णस्य विचिन्तयेत् ॥32॥ इत्थं विदध्याद् भगवत्-कीर्तन-स्मरणादिकम् ।

Page 4: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

सर्व-तीर्थाभिषेकं वै बहिर् अन्तर्विशोधनम् ॥33॥ तथा च स्कान्दे स्कन्दं प्रति श्री-शिवोक्तौ—

सकृन् नारायणएत्य् उक्त्वा पुमान् कल्प-शत-त्रयम् । गङ्गादि-सर्व-तीर्थेषु स्नातो भवति पुत्रक ॥34॥

अन्यत्र च—

शयनाद् उत्थितो यस् तु कीर्तयेन् मधुसूदनम् । कीर्तनात् तस्य पापस्य नाशम् आयात्य् अशेषतः ॥35॥ इति ।

माहात्म्यं कीर्तनस्याग्रे लेख्यं मुख्य-प्रसङ्गतः । स्मरणस्य तु माहात्म्यम् अधुना लिख्यते कियत् ॥36॥

तत्रादौ तस्य नित्यता पाद्मे बृहत्-सहस्र-नाम्नि स्तोत्रे [6.71.100]–

स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् । सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥37॥

स्कान्दे कार्त्तिक-प्रसङ्गे श्रीमद्-अगस्त्योक्तौ—

सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः । यन्-मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥38॥

काशी-खण्डे च श्री-ध्रुव-चरिते—

इयम् एव परा हानिर् उपसर्गोऽयम् एव च । अभाग्यं परमं चैतद् वासुदेवं न यत् स्मरेत् ॥39॥ ये मुहूर्ताः क्षणा ये च याः काष्ठा ये निमेषकाः । ऋते विष्णु-स्मृतेर् यातास् तेषु मुष्टो यमेन सः ॥40॥ इति ।

नित्यत्वेऽप्य् अस्य माहात्म्यं विचित्र-फल-दानतः । ज्ञेयं शास्त्रोदितं दर्श-पूर्णमासादिवद् बुधैः ॥41॥

अथ स्मरण-माहात्म्यम्

तत्र सर्व-तीर्थ-स्नानाधिकत्वम्

उक्तं च स्मार्तैर् अपि— मान्त्रं पार्थिवम् आग्नेयं वायव्यं दिव्यम् एव च । वारुणं मानसं चेति स्नानं सप्त-विधं स्मृतम् ॥42॥ शं न आपस् तु वै मान्त्रं मृद्-आलम्भं तु पार्थिवम् । भस्मना स्नानम् आग्नेयं स्नानं गोरजसानिलम् ॥43॥ आतपे सति या वृष्टिर् दिव्यं स्नानं तद् उच्यते । बहिर् नद्यादिषु स्नानं वारुणं प्रोच्यते बुधैः । ध्यानं यन् मनसा विष्णोर् मानसं तत् प्रकीर्तनम् ॥44॥

Page 5: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

किं च—

असामर्थ्येन कायस्य काल-देशाद्य्-अपेक्षया । तुल्य-फलानि सर्वाणि स्युर् इत्य् आह पराशरः ॥45॥ स्नानानां मानसं स्नानं मन्व्-आद्यैः परमं स्मृतम् । कृतेन येन मुच्यन्ते गृहस्था अपि वै द्विजाः ॥46॥

परम-शोधक्तवम् गारुडे श्री-नारदोक्तौ, विष्णु-धर्मे च पुलस्य्त्योक्तौ –

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥47॥ यद्यप्य् उपहतः पापैर् मनसायन्त-दुस्तरैः । तथापि संस्मरन् विष्णुं स बाह्याभ्यन्तरः शुचिः ॥48॥

श्री-विष्णु-पुराणे [ViP 2.6.37-38] –

प्रायश्चित्तान्य् अशेषाणि तपः कर्मात्मकानि वै । यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम् ॥49॥ कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥

किं च [ViP 6.8.21] –

कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति विलयं सद्यः सकृद् यत्रानुसंस्मृते ॥51॥

बृहन्-नारदीये [णार्प् 1.10.100] शुक्र-बलि-संवादे –

हरिर् हरति पापानि दुष्ट-चित्तैर् अपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्य् एव हि पावकः ॥53॥

तत्रैव [णार्प् 1.30.93] प्रायश्चित्त-प्रसङ्गान्ते

महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः । स वै विमुच्यते सद्यो यस्य विष्णु-परं मनः ॥54॥

ब्रह्म-वैवर्ते –

कर्मणा मनसा वाचा यः कृतः पाप-सञ्चयः । सोऽप्य् अशेषः क्षयं याति स्मृत्वा कृष्णाङ्घ्र-पङ्कजम् ॥55॥

अतएवोक्तं स्कान्दे कार्त्तिक-प्रसङ्गे श्री-पराशरेण –

यम-मार्गं महा-घोरं नरकांश् च यमं तथा । स्वप्नेऽपि न नरः पश्येद् यः स्मरेद् गरुडध्वजम् ॥56॥

षष्ठ-स्कन्धे [BhP 6.1.19] श्री-शुकेन –

सकृन् मनः कृष्ण-पदारविन्दयोर् निवेशितं तद्-गुण-रागि यैर् इह ।

Page 6: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

न ते यमं पाश-भृतश् च तद्-भटान् स्वप्ने ऽपि पश्यन्ति हि चीर्ण-निष्कृताः ॥57॥

सर्वापद्-विमोचकत्वम् श्री-विष्णु-पुराणे [ViP 1.17.44] श्री-प्रह्लादोक्तौ –

दन्ता गजानां कुल्शाग्र-निष्ठुराः शीर्णा यद् एते न बलं ममैतत् । महा-विपत्-पात-विनाशनोऽयं जनार्दनानुस्मरणानुभावः ॥58॥

वामन-पुराणे च –

विष्टयो व्यतिपाताश् च येऽन्ये दुर्नीति-सम्भवाः । ते सर्वे स्मरणाद् विष्णोर् नाशम् आयान्त्य् उपद्रवाः ॥59॥

पाद्मे माघ-माहात्म्ये देव-द्युति-स्तुतौ –

यस्य स्मरण-मात्रेण न मोहो न च दुर्गतिः । न रोगो न च दुःखानि तम् अनन्तं नमाम्य् अहम् ॥60॥

दुर्वासनोन्मूलनत्वम्

द्वादश-स्कन्धे [BhP 12.3.47] – यथा हेम्नि स्थितो वह्निर् दुर्वर्णं हन्ति धातु-जम् । एवम् आत्म-गतो विष्णुर् योगिनाम् अशुभाशयम् ॥61॥

सर्व-मङ्गल-कारित्वम् पाण्डव-गीतायाम्—

लाभस् तेषां जयस् तेषां कुतस् तेषां पराभवः । येषाम् इन्दीवर-श्यामो हृदयस्थ-जनार्दनः ॥62॥

सर्व-सत्-कर्म-फलदत्वम् स्कान्दे कार्त्तिक-प्रसङ्गेऽगस्त्योक्तौ—

देवेषु यज्ञेषु तपःसु चैव दानेषु तीर्थेषु व्रतेषु चैव । इष्टेषु पूर्तेषु च यत् प्रदिष्टं नॄणां स्मृते तत्-फलम् अच्युते च ॥63॥

कर्म-साद्गुण्य-कारित्वम् बृहन्-नारदीये [णार्प्] –

न्यूनातिरिक्तता सिद्धा कलौ वेदोक्त-कर्मणाम् ।

Page 7: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

हरि-संस्मरणम् एवात्र सम्पूर्ण-फल-दायकम् ॥64॥ स्मृतौ च—

प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥65॥

सर्व-कर्माधिकत्वम् बृहन्-नारदीये कलि-प्रसङ्गे [णार्प्] –

तुला-पुरुष-दानानां राजसूयाश्वमेधयोः । फलं विष्णोः स्मृति-समं न जातु द्विज-सत्तम ॥66॥

द्वादश-स्कन्धे [BhP 12.3.48]—

विद्या-तपः-प्राण-निरोध-मैत्री तीर्थाभिषेक-व्रत-दान-जप्यैः । नात्यन्त-शुद्धिं लभते ऽन्तर्-आत्मा यथा हृदि-स्थे भगवत्य् अनन्ते ॥67॥

विष्णु-पुराणे [ViP 1.17.36] हिरण्यकशिपुं प्रति श्री-प्रह्लादोक्तौ –

भयं भयानाम् अपहारिणि स्थिते मनस्य् अनन्ते मम कुत्र तिष्ठति । यस्मिन् स्मृते जन्म-जरोद्भवानि भयानि सर्वाण्य् अपयान्ति तात ॥68॥

तत्रैवान्यत्र [ViP 2.6.40] – विष्णु-संस्मरणात् क्षीण-समस्त-क्लेश-संचयः । मुक्तिं प्रयाति स्वर्गाप्तिस् तस्य विघ्नोऽनुमीयते ॥69॥

बृहन्-नारदीये [णार्प् 1.1.65] –

वरं वरेण्यं वरदं पुराणं निज-प्रभा-भावित-सर्व-लोकम् । सङ्कल्पितार्थ-प्रदम् आदि-देवं स्मृत्वा व्रजेन् मुक्ति-पदं मनुष्यः ॥70॥

स्कान्दे—

यस्य स्मरण-मात्रेण जन्म-संसार-बन्धनात् । विमुच्यते नमस् तस्मै विष्णवे प्रभविष्णवे ॥71॥

तत्रैव कार्त्तिक-प्रसङ्गे श्री-पराशरोक्तौ—

तदैव पुरुषो मुक्तो जन्म-दुःख-जरादिभिः । भक्त्या तु परया नूनं यदैव स्मरते हरिम् ॥72॥

भगवत्-प्रसादनम् बृहन्-नारदीये [णार्प् 1.1.77] --

Page 8: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

येन केनाप्य् उपायेन स्मृतो नारायणोऽव्ययः । अपि पातक-युक्तस्य प्रसन्नः स्यान् न संशयः ॥73॥

श्री-वैकुण्ठ-लोक-प्रापकत्वम् वामन-पुराणे—

अनाद्य्-अनन्तम् अजरामरं हरिं ये संस्मरन्त्य् अहरहर् नियतं नरा भुवि । तत् सर्वगं ब्रह्म परं पुराणं ते यान्ति वैष्णव-पदं धुर्वम् अव्ययं च ॥74॥

पाद्मे (3.31.101) देव-दूत-विकुण्डल-संवादे यमस्य दूतानुशासने—

स्मरन्ति ये सकृद् भूताः प्रसङ्गेनापि केशवम् । ते विध्वस्ताखिलाघौघा यन्ति विष्णोः परं पदम् ॥75॥

ब्रह्म-पुराणे विष्णु-रहस्ये (216.88)—

शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् । ते ऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकम् अनामयम् ॥76॥

विष्णु-धर्मोत्तरे— निराशीर् निर्ममो यस् तु विष्णोर् ध्यान-परो भवेत् । तत्-पदं समवाप्नोति यत्र गत्वा न शोचति ॥77॥

सारूप्य-प्रापणम् काशी-खण्डे श्री-बिन्दुमाधव-प्रसङ्गे अग्नि-बिन्दु-स्तुतौ—

ये त्वां त्रिविक्रम सदा हृदि शीलयन्ति कादम्बिनी-रुचिर् अरोचिषम् अम्बुजाक्ष । सौदामिनी-विलसितांशुक-वीत-मूर्ते तेऽपि स्पृशन्ति तव कान्तिम् अचिन्त्य-रूपाम् ॥78॥

श्री-भगवद्-गीतासु [ङीता 8.5] –

अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् । यः प्रयाति स मद्-भावं याति नास्त्य् अत्र संशयः ॥79॥

दशम-स्कन्धे [BhP 10.80.11] पृथुकोपाख्याने –

स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति । किं न्व् अर्थ-कामान् भजतो नात्य्-अभीष्टान् जगद्-गुरुः ॥80॥

वैष्णवे—

वासुदेवे मनो यस्य जप-होमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादि सत्-फलम् ॥81॥

गारुडे—

महतस् तपसो मूलं प्रसवः पुण्य-सन्ततेः ।

Page 9: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

जीवितस्य फलं स्वादु नियतं स्मरणं हरेः ॥82॥ द्वितीय-स्कन्धे [BhP 2.1.6] –

एतावान् साङ्ख्य-योगाभ्यां स्व-धर्म-परिनिष्ठया । जन्म-लाभः परः पुंसाम् अन्ते नारायण-स्मृतिः ॥83॥

अतएव जरासन्ध-निरुद्ध-नृप-वर्गैः प्रार्थितं दशम-स्कन्धे [BhP 10.73.15] –

तं नः समादिशोपायं येन ते चरणाब्जयोः । स्मृतिर् यथा न विरमेद् अपि संसरताम् इह ॥84॥

श्री-नारदेनापि [BhP 10.69.18] --

दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः । संसार-कूप-पतितोत्तरणावलम्बं ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् ॥85॥ इति ।

कृष्ण-स्मरण-माहात्म्य-महाब्धिर् दुस्तरो धिया । यो यियासति तत्-पारं स हि चैतन्य-वञ्चितः ॥86॥ ततः पादोदकं किञ्चित् प्राक् पीत्वा तुलसी-दलैः । गृहीतेनाचरेत् तेन स्वमूर्धन्य् अभिषेचनम् ॥87॥ अथादौ श्री-गुरुं नत्वा श्री-कृष्णस्य पदाब्जयोः । किञ्चिद् विज्ञापयन् सर्वस्व-कृत्यान्य् अर्पयेन् नमेत् ॥88॥

अथ प्रातः प्रणामः

वामन-पुराणे – सर्व-मङ्गल-मङ्गल्यं वरेण्यं वरदं शिवम् । नारायणं नमस्कृत्य सर्व-कर्माणि कारयेत् ॥89॥

अथ विज्ञापनम्

विष्णु-धर्मोत्तरे – यद्-उत्सवादिकं कर्म तत् त्वया प्रेरितो हरे । करिष्यामि त्वया ज्ञेयम् इति विज्ञापनं मम ॥ 90 ॥ प्रातः प्रबोधितो विष्णो हृषीकेशेन यत् त्वया । यद् यत् कारयसीशान तत् करोमि तवाज्ञया ॥91॥ त्रैलोक्य-चैतन्यमयादि-देव श्री-नाथ विष्णो भवद्-आज्ञयैव । प्रातः समुत्थाय तव प्रियार्थं संसार-यात्राम् अनुवर्तयिष्ये ॥92॥

Page 10: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

संसार-यात्राम् अनुवर्तमानं त्वद्-आज्ञया श्री-नृहरेऽन्तरात्मन् । स्पर्धातिरस्कार-कलि-प्रमाद- भयानि मा माभिभवन्तु भूमन् ॥93॥ जानामि धर्मं न च मे प्रवृत्तिर् जानाम्य् अधर्मं न च मे निवृत्तिः । त्वया हृषीकेश हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥94॥

अथ प्रणाम-वाक्यानि महाभारते –

नमो ब्रह्मण्य-देवाय गो-ब्राह्मण-हिताय च । जगद्-धिताय कृष्णाय गोविन्दाय नमो नमः ॥95॥

गरुड-पुराणे—

असुर-विबुध-सिद्धैर् ज्ञायते यस्य नान्तः सकल-मुनिभिर् अन्तश् चिन्त्यते यो विशुद्धः । निखिल-हृदि निविष्टो वेत्ति यः सर्व-साक्षी तम् अजम् अमृतम् ईशं वासुदेवं नतोऽस्मि ॥96॥

विष्णु-पुराणे [विप् ??]

यज्ञिभिर् यज्ञ-पुरुषो वासुदेवश् च सात्वतः । वेदान्त-वेदिभिर् विष्णुः प्रोच्यते यो नतोऽस्मि तम् ॥97॥ एवं विज्ञापयन् ध्यायन् कीर्तयंश् च यथाविधि । प्रणामानाचरेच् छक्त्या चतुः-सङ्ख्यावरान् बुधः ॥98॥ श्री-गोपी-चन्दनेनोर्ध्व-पुण्ड्रं कृत्वा यथा-विधि । आसीत प्राङ्-मुखो भूत्वा शुद्ध-स्थाने शुभासने ॥99॥

तथा च नारदीय-पञ्चरात्रे—

निर्गत्याचम्य विधिवत् प्रविश्य च पुनः सुधीः । आसने प्राङ्-मुखो भूत्वा विहिते चोपविश्य वै ॥100॥ सम्प्रदायानुसारेण भूत-शुद्धिं विधाय च । प्राणायामांश् च विधिवत् कृष्णं ध्यायेत् यथोदितम् ॥101॥

तथा चोक्तम्—

उपपातकेषु सर्वेषु पातकेषु महत्सु च । प्रविश्य रजनी-पादं विष्णु-ध्यानं समाचरेत् ॥102॥

वैहायस-पञ्चरात्रे च—

तथैव रात्रि-शेषं तु कालं सूर्योदयावधि । कर्तव्यं सजपं ध्यानं नित्यम् आराधकेन वै ॥103॥ विभज्य पञ्चधा रात्रिं शेषे देवार्चनादिकम् ।

Page 11: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

जपं होमं तथा ध्यानं नित्यं कुर्वीत साधकः ॥104॥ अतएव विष्णु-स्मृतौ—

रात्रेस् तु पश्चिमे यामे मुहूर्तौ ब्राह्म्य उच्यते ॥105॥ इति । पादोदपानादीनां च स विधिर् महिमाग्रतः । लेख्योऽधुना तु ध्यानस्य स सङ्क्षेपेण लिख्यते ॥106॥ तापनीय-श्रुतिषु [ìöü 1.9-11] –

सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् । द्वि-भुजं ज्ञान-मुद्राढ्यं वन-मालिनम् ईश्वरम् ॥107॥ गोप-गोपी-गवावीतं सुर-द्रुम-तलाश्रितम् । द्वियालङ्करणोपेतं रत्न-पङ्कज-मध्यगम् ॥108॥ कालिन्दी-जल-कल्लोल-सङ्गि-मारुत-सेवितम् । चिन्तयंश् चेतसा कृष्णं मुक्तो भवति संसृतेः ॥109॥

मृत्युञ्जय-संहितानुसारोदित-सारदा-तिलके च –

smared वृन्दावने रम्ये मोहयन्तम् अनारतम् । गोविन्दं पुण्डरीकाक्षं गोप-कन्याः सहस्रशः ॥110॥ आत्मनो वदनाम्भोज-प्रेरिताक्षि-मधु-व्रताः । काम-बाणेन विवशाश् चिरम् आश्लेषेणोत्सुकाः ॥111॥ मुक्ताहार-लसत्-पीनोत्तुङ्गस्तन-भरानताः । स्रस्त-धम्मिल्ल-वसना मद-स्खलित-भाषणाः ॥112॥ दन्त-पङ्क्ति-प्रभोद्भासि-स्पन्दमानाधराञ्चिताः । विलोभयन्तीर् विविधैर् विभ्रमैर् भाव-गर्भितैः ॥113॥

फुल्लेन्दीवर-कान्तिम् इन्दु-वदनं बर्हावतंस-प्रियं श्री-वत्साङ्कम् उदार-कौस्तुभ-धरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चित-तनुं गो-गोप-सङ्घावृतं गोविन्दं कल-वेणु-वादन-परं दिव्याङ्ग-भूषं भजे ॥114॥ इति ।

श्री-गौतमीय-तन्त्रादौ तद्-ध्यानं प्रथितं परम् । अग्रतोऽत्रापि संलेख्यं यद् इष्टं तत्र तद् भजेत् ॥115॥ बृहत्-शाताताप-स्मृतौ—

पक्षोपवासाद् यत् पापं पुरुषस्य प्रणश्यति । प्राणायाम-शतेनैव यत् पापं नश्यते नॄणाम् ॥116॥ प्राणायाम-सहस्रेण यत् पापं नश्यते नॄणाम् । क्षण-मात्रेण तत् पापं हरेर् ध्यानात् प्रणश्यति ॥117॥

विष्णु-धर्मे—

सर्व-पाप-प्रसक्तोऽपि ध्यायन् निमिषम् अच्युतम् । भूतस् तपस्वी भवति पङ्क्ति-पावन-पावनः ॥118॥

विष्णु-पुराणे (?) च—

Page 12: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

ध्यायेन् नारायणं देवं स्नानादिषु च कर्मसु । प्रायश्चित्तं हि सर्वस्य दुष्कृतस्येति निश्चितम् ॥119॥

कलि-दोष-हरत्वम् बृहन्-नारदीये कलि-प्रसङ्गे [णार्प् 1.41.97] –

समस्त-जगद्-आधारं परमार्थ-स्वरूपिणम् । घोरे कलि-युगे प्राप्ते विष्णुं ध्यायन् न सीदति ॥120॥

सर्व-धर्माधिकारित्वम् स्कान्दे कार्त्तिक-माहात्म्ये अगस्त्योक्तौ—

किन्त्व् अस्य बहुभिस् तीर्थैः किं तस्य बहुभिर् व्रतैः । यो नित्यं ध्यायते देवं नारायणम् अनन्य-धीः ॥121॥

मोक्ष-प्रदत्वम् बृहन्-नारदीये कलि-प्रसङ्गे [णार्प् 1.40.52] –

ये मानवा विगत-राग-परावर-ज्ञा नारायणं सुर-गुरुं सततं स्मरन्ति । ध्यानेन तेन हत किल्बिष-चेतनास् ते मातुः पयोधर-रसं न पुनः पिबन्ति ॥122॥

श्री-वैकुण्ठ-प्रापकत्वम् स्कान्दे श्री-ब्रह्मोक्तौ—

मुहूर्तम् अपि यो ध्यायेन् नारायणम् अतन्द्रितः । सोऽपि सद्-गतिम् आप्नोति किं पुनस् तत्-परायणः ॥123॥

पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे [पद्मप् 1.96.78]

ध्यायन्ति पुरुषं दिव्यम् अच्युतं ये स्मरन्ति च । लभन्ते तेऽच्युत-स्थानं श्रुतिर् एषा पुरातनी ॥124॥

सारूप्य-प्रापणम्

एकादश-स्कन्धे [BhP 11.5.48] – वैरेण यं नृपतयः शिशुपाल-पौण्ड्र- शाल्वादयो गति-विलास-विलोकनाद्यैः । ध्यायन्त आकृत-धियः शयनासनादौ तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥125॥

स्वतः परम-फलत्वम्

Page 13: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

चतुर्थ-स्कन्धे [BhP 4.20.29] श्री-पृथूक्तौ – भजन्त्य् अथ त्वाम् अत एव साधवो व्युदस्त-माया-गुण-विभ्रमोदयम् । भवत्-पदानुस्मरणाद् ऋते सतां निमित्तम् अन्यद् भगवन् न विद्महे ॥126॥

स्कन्द-पुराणे ब्रह्मोक्तौ च –

आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः । इदमे एव सुनिष्पन्नं ध्येयो नारायणः सदा ॥127॥

अतएवोक्तं हायशीर्ष-पञ्चरात्रे नारायण-व्यूह-स्तवे –

ये त्यक्त-लोक-धर्मार्था विष्णु-भक्ति-वशं गताः । ध्यायन्ति परमात्मानं तेभ्योऽपीह नमो नमः ॥ 128 ॥ इति ।

स्मरणे यत् तन् माहात्म्यं तद्-ध्यानेऽप्य् अखिलं विदुः । भेदः कल्प्येत सामान्य-विशेषाभ्यां तयोः कियान् ॥129॥

अथ श्री-भगवत्-प्रबोधनम्

ततो देवालये गत्वा घण्टाद्य्-उद्घोष-पूर्वकम् । प्रबोध्य स्तुतिभिः कृष्णं नीराज्यं प्रार्थयेद् इदम् ॥130॥ तृतीय-स्कन्धे [BhP 3.9.25] –

सो ऽसाव् अदभ्र-करुणो भगवान् विवृद्ध- प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् । उत्थाय विश्व-विजयाय च नो विषादं माध्व्या गिरापनयतात् पुरुषः पुराणः ॥131॥

देव-प्रपन्नार्तिहर प्रसादं कुरु केशव । अवलोकन-दानेन भूयो मां पारयाच्युत ॥132॥ इति ।

देवालयं प्रविश्याथ स्तोत्राणीष्टानि कीर्तयन् । कृष्णस्य तुलसी-वर्जं निर्माल्यम् अपसारयेत् ॥133॥

अथ निर्माल्योत्तारणम् अत्रि-स्मृतौ—

प्रातः-काले सदा कुर्यान् निर्माल्योत्तारणं बुधः । तृषिताः पशवो बद्धाः कन्यका च रजस्वला । देवता च सनिर्माल्या हन्ति पुण्यं पुराकृतम् ॥134॥

नारसिंहे श्री-यमोक्तौ—

देव-माल्यापनयनं देवागारे समूहनम् । स्नापनं सर्व-देवानां गो-प्रदान-समं स्मृतम् ॥135॥

Page 14: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

नारद-पञ्चरात्रे—

यः प्रातर् उत्थाय विधाय नित्यं निर्माल्यम् ईशस्य निराकरोति । न तस्य दुःखं न दरिद्रता च नाकाल-मृत्युर् न च रोग-मात्रम् ॥136॥ अरुणोदय-वेलायां निर्माल्यं शल्यतां व्रजेत् । प्रातस् तु स्यान् महाशल्यं घटिका-मात्र-योगतः ॥137॥ अतिशल्यं विजानीयात् ततो वज्र-प्रहारवत् । अरुणोदय-वेलायां शल्यं तत् क्षमते हरिः ॥138॥ घटिकायाम् अतिक्रान्तौ क्षुद्रं पातकम् आवहेत् । मुहूर्ते समतिक्रान्ते पूर्णं पातकम् उच्यते ॥139॥ अतिपातकम् एव् स्यात् घटिकानां चतुष्टये । मुहूर्त-त्रितये पूर्णे महा-पातकम् उच्यते ॥140॥ ततः परं ब्रह्म-वधो महा-पातक-पञ्चकम् । प्रहरे पूर्णतां याते प्रायश्चित्तं ततो न हि ॥141॥ निर्माल्यस्य विलम्बे तु प्रायश्चित्तम् अथोच्यते । अतिक्रान्ते मुहूर्तार्धे सहस्रं जपम् आचरेत् ॥142॥ पूर्णे मुहूर्ते सञ्जाते सहस्रं सार्धम् उच्यते । सहस्र-द्वितीयं कुर्यात् घटिकानां चतुष्टये ॥143॥ मुहूर्त-त्रितयेऽतीते अयुतं जपम् आचरेत् । प्रहरे पूर्णतां याते पुरश्चरणम् उच्यते । प्रहरे समतिक्रान्ते प्रायश्चित्तं न विद्यते ॥144॥

अथ श्री-मुख-प्रक्षालनम् श्री-हस्ताङ्घ्रि-मुखाम्भोज-क्षालनाय च तद्-गृहे । गण्डूषाणि जलैर् दत्त्वा दन्त-काष्ठं समर्पयेत् ॥145॥ जिह्वोल्लेखनिकां दत्त्वा पादुके शुद्ध-मृत्तिकाम् । सलिलं च पुनर् दद्याद् वासोऽपि मुख-मार्जनम् ॥146॥ ततः श्री-तुलसीं पुण्याम् अर्पयेत् भगवत्-प्रियाम् । तन्-माहात्म्यं च तन्-मुख्य-प्रसङ्गे लेख्यम् अग्रतः ॥147॥

अथ दन्त-काष्ठार्पण-माहात्म्यम् विष्णु-धर्मोत्तरे—

दन्त-काष्ठ-प्रदानेन दन्त-सौभाग्यम् ऋच्छति । जिह्वोल्लेखनिकां दत्त्वा विरोगस् त्व् अभिजायते ॥148॥ पादुकायाः प्रदानेन गतिम् इष्टाम् अवाप्नुयात् । मृद्-भाग-दानाद् देवस्य भूमिम् आप्नोत्य् अनुत्तमाम् ॥149॥

Page 15: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

अथ मङ्गल-नीराजनम् पठित्वाथ प्रियान् श्लोकान् महा-वादित्र-निस्वनैः । प्रभोर् नीराजनं कुर्यान् मङ्गलाख्यं जगद्-धितम् ॥150॥ नीराजनं त्व् इदं सर्वैः कर्तव्यं शुचि-विग्रहैः । परम-श्रद्धयोत्थाय द्रष्टव्यं च सदा नरैः ॥151॥ स्त्रीणां पुंसां च सर्वेषाम् एतत् सर्वेष्ट-पूरकम् । समस्त-दैन्य-दारिद्र्य-दुरिताद्य्-उपशान्ति-कृत् ॥152॥

अथ प्रातः-स्नानार्थोद्यमः ततोऽरुणोदयस्यान्ते स्नानार्थं निःसरेद् बहिः । कीर्तयन् कृष्ण-नामानि तीर्थं गच्छेद् अनन्तरम् ॥153॥ तथा च शुक्र-स्मृतौ—

ब्राह्मे मुहूर्ते चोत्थाय शुचिर् भूत्वा समाहितः । स्वस्तिकाद्य्-आसनं बद्ध्वा ध्यात्वा कृष्ण-पादाम्बुजम् ॥154॥ ततो निर्गत्य निलयान्नामानीमानि कीर्तयेत् । श्री-वासुदेवानिरुद्ध-प्रद्युम्नाधोक्षजाच्युत । श्री-कृष्णानन्त गोविन्द सङ्कर्षण नमोऽस्तु ते ॥155॥ गत्वा तीर्थादिकं तत्र निक्षिप्य स्नान-साधनम् । विधिनाचर्य मैत्र्य्-आदि-कृत्यं शौचं विधाय च । आचम्य खानि संमार्ज्य स्नानं कुर्यात् यथोचितम् ॥156॥

अथ मैत्र्यादि-कृत्य-विधिः श्री-विष्णु-पुराणे [ViP 3.11.8-15] और्व-सगर-संवादे गृहि-धर्म-कथने—

ततः कल्ये समुत्थाय कुर्यान् मूत्रं नरेश्वर । नैरृत्याम् इषु-विक्षेपम् अतीत्याधिकं गृहात् ॥157॥ दूरादावसथान् मूत्रं पुरीषं च समुत्सृजेत् । पादाव् असेचनोच्छिष्टे प्रक्षिपेन् न गृहाङ्गणे ॥158॥ आत्म-च्छायां तरोश् छायां गो-सूर्याग्न्य्-अनिलांस् तथा । गुरुं द्विजादींश् च बुधो न मेहेत कदाचन ॥159॥ न कृष्टे शस्य-मध्ये वा गो-व्रजे जन-संसदि । न वर्त्मनि न नद्य्-आदि-तीर्थेषु पुरुषर्षभ ॥160॥ नाप्सु नैवाम्भसस् तीरे न श्मशाने समाचरेत् । उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् ॥161॥ उदङ्मुखो दिवोत्सर्गं विपरीत-मुखो निशि । कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥162॥ तृणैर् आच्छाद्य वसुधां वस्त्र-प्रावृत-मस्तकः । तिष्ठेन् नातिचिरं तत्र नैव किञ्चिद् उदीरयेत् ॥163॥

Page 16: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

तथा कौर्मे व्यास-गीतायाम्— निधाय दक्षिणे कर्णे ब्रह्म-सूत्रम् उदङ्मुखः । अन्तर्धाप्य महीं काष्ठैः पत्रैर् लोष्ट्रैस् तृणेन वा ॥164॥ प्रावृत्य तु शिरः कुर्याद् विन्-मूत्रस्य विसर्जनम् । न चैवाभिमुखः स्त्रीणां गुरु-ब्राह्मणयोर् गवाम् । न देव-देवालयोर् नापाम् अपि कदाचन ॥165॥ नदीं ज्योतींषि वीक्षित्वा न वाय्व्-अग्नि-मुखोऽपि वा । प्रयादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥166॥

काशी-काण्डे श्री-स्कन्दागस्त्य-संवादे—

ततश् चावश्यकं कर्तुं नैरृतीं दिशम् आश्रयेत् । ग्रामाद् धनुः-शतं गच्छेन् नगराच् च चतुर्गुणम् ॥167॥ कर्णोपवीत्य्-उदग्-वक्त्रो दिवसे सन्ध्ययोर् अपि । विन्-मूत्रे विसृजेन् मौनी निशायां दक्षिणा-मुखः ॥168॥ नालोकयेद् दिशो भागान् ज्योतिश् चक्रं नभोऽमलम् । वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत् प्रयत्नवान् ॥169॥

तत्रैवाग्रे—

न मूत्रं गो-व्रजे कुर्यान् न वल्मीके न भस्मनि । न गर्तेषु स-सत्त्वेषु न तिष्ठन् न व्रजन्न् अपि ॥170॥ यथा-सुख-मुखो रात्रौ दिवा छायान्धकारयोः । भीतिषु प्राण-बाधायां कुर्यान् मल-विसर्जनम् ॥171॥

विष्णु-पुराणे [BhP 3.11.16-18] तत्रैव—

वल्मीक-मूषिकोत्खातां मृदं नान्तर्-जलात् तथा । शौचावशिष्टां गेहाच् च न दद्याल् लेप-सम्भवाम् ॥172॥ अन्तःप्राण्यवपन्नां च हलोत्खातां च पार्थिव । परित्यजेन् मृदश् चैताः सकलाः शौच-साधने ॥173॥ एका लिङ्गे गुदे तिस्रस् दश वाम-करे नृप । हस्त-द्वये सप्तान्या मृदः शौचोपपादिकाः ॥174॥

यम-स्मृतौ—

तिस्रस् तु पादयोर् देयाः शुद्धि-कामेन नित्यशः ॥175॥ किं च—

तिस्रस् तु मृत्तिका देयाः कृत्वा तु नख-शोधनम् ॥176॥ काशी-खण्डे च तत्रैव—

गुह्ये दद्यान् मृदं चैकां पायौ पञ्चाम्बु-सान्तराः । दश वाम-करे चापि सप्त पाणि-द्वये मृदः ॥177॥ एकैकां पादयोर् दद्यात् तिस्रः पाण्योर् मृदः स्मृताः । इत्थं शौचं गृही कुर्याद् गन्ध-लेप-क्षयावधि ॥178॥ क्रमाद् द्विगुणम् एतत् तु ब्रह्मचर्यादिषु त्रिषु । दिवा विहित-शौचाच् च रात्राव् अर्धं समाचरेत् ॥179॥ रुजार्धं च तद्-अर्धं च पथि चौरादि-पीडिते ।

Page 17: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

तद्-अर्ध-योषितां चापि स्वास्थ्ये न्यूनं न कारयेत् । आर्द्र-धात्री-फलोन्माना मृदः शौचे प्रकीर्तिताः ॥180॥

शङ्ख-स्मृतौ—

मृत्तिका तु समुद्दिष्टा त्रिपर्वी पूर्यते यया ॥181॥ दक्ष-स्मृतौ—

अर्ध-प्रसृति-मात्रा तु प्रथमा मृत्तिका स्मृता । द्वितीया च तृतीया च तद्-अर्धं परिकीर्तिता ॥182॥

अथ केवल-मूत्रोत्सर्गे दक्षः—

एका लिङ्गे तु सव्ये त्रिर् उभयोर् मृद्-द्वयं स्मृतम् ॥183॥ ब्राह्मे—

पादयोर् द्वे गृहीत्वा च सुप्रक्षालित-पाणिना । आचम्य तु ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ॥184॥

विष्णु-पुराणे [BhP 3.11.19-21] तत्रैव—

अच्छेनागन्ध-फेनेन जलेनाबुद्बुदेन च । आचामेत मृदं भूयस् तथा दद्यात् समाहितः ॥185॥ निष्पादिताङ्घ्रि-शौचस् तु पापाव् अभ्युक्ष्य वै पुनः । त्रिः पिबेत् सलिलं तेन तथा द्विः परिमार्जयेत् ॥186॥ शीर्षण्यानि ततः खानि मूर्धानं च मृदा लभेत् । बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥187॥

अत्र च विशेषो दक्षेणोक्तः—

प्रक्षाल्य हस्तौ पादौ च त्रिः पिबेद् अम्बु वीक्षितम् । संवृत्ताङ्गुष्ठ-मूलेन द्विः प्रमृज्यात् ततो मुखम् ॥188॥ संहत्य तिसृभिः पूर्वम् आस्यम् एवम् उपस्पृशेत् । अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चाद् अनन्तरम् ॥189॥ अङ्गुष्ठानामिकाभ्यां तु चक्षुः-श्रोत्रे पुनः पुनः । कनिष्ठाङ्गुष्ठयोर् नाभिं हृदयं तु तलेन वै । सर्वाभिस् तु शिरः पश्चाद् बाहू चाग्रेण संस्पृशेत् ॥190॥

तथा काशी-खण्डे तत्रैव—

प्राग् आस्य उदगास्यो वा सूपविष्टः शुचौ भुवि । उपस्पृशेद् विहीनायां तुषाङ्गारास्थि-भस्मभिः ॥191॥ अनुष्णाभिर् अफेनाभिर् अद्भिर् हृद्गाभिर् अत्वरः । ब्राह्मणो ब्रह्म-तीर्थेन दृष्टि-पूतनाभिर् आचमेत् ॥192॥ कण्ठ-गाभिर् नृपः शुध्येत् तालुगाभिस् तथोरुजः । स्त्री-शूद्रावास्यसंस्पर्श-मात्रेणापि विसुध्यतः ॥193॥

याज्ञवल्क्य-स्मृतौ—

Page 18: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

पाद-क्षालन-शेषेण नाचामेत् वारिणा द्विजः । यद्य् आचमेत् स्रावयित्वा भूमौ बौधायनोऽब्रवीत् ॥194॥

भरद्वाज-स्मृतौ—

पाणिना दक्षिणेनैव संहताङ्गुलिनाचमेत् । मुक्ताङ्गुष्ठक-निष्ठेन नक-स्पृष्टा अपस् त्यजेत् ॥195॥

कौर्मे च व्यास-गीतायाम्—

भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे । औष्ठौ विलोमकौ स्पृष्ट्वा वासो विपरिधाय च ॥196॥ रेतो-मूत्र-पुरीषाणाम् उत्सर्गेऽनृत-भाषणे । ष्थीवित्वाध्ययनारम्भे काश-श्वासागमे तथा ॥197॥ चत्वरं वा श्मशानं वा समभ्यस्य द्विजोत्तमः । सन्ध्योर् उभयोस् तद्वद् आचान्तोऽप्य् आचमेत् पुनः ॥198॥

किं च—

शिरः प्रावृत्य कण्ठं वा मुक्तकच्छ-शिखोऽपि वा । अकृत्वा पादयोः शौचम् आचान्तोऽप्य् अशुचिर् भवेत् ॥199॥ सोपानत्कौ जलस्थो वा नोष्णीषी चाचमेद् बुधः । न चैव वर्ष-धाराभिर् हस्तोच्छिष्टे तथा बुधः ॥200॥ नैक-हस्तार्पिउत्त-जलैर् विना सूत्रेण वा पुनः । न पादुकासन-स्थो वा बहिर् जानुर् अथापि वा ॥201॥

अथ वैष्णवाचमनम् त्रिः-पाने केशवं नारायणं माधवम् अप्य् अथ ।

प्रक्षालने द्वयोः पाण्योर् गोविन्दं विष्णुम् अप्य् उभौ ॥202॥ मधुसूदनम् एकं च मार्जनेऽन्यं त्रिविक्रमम् ॥203॥ उन्मार्जनेऽप्य् अधरयोर् वामन-श्रीधराव् उभौ ॥204॥ प्रक्षालने पुनः पाण्योर् हृषीकेशं च पादयोः । पद्मनाभं प्रोक्षणे तु मूर्ध्नो दामोदरं ततः ॥205॥ वासुदेवं मुखे सङ्कर्षणं प्रद्युम्नम् इत्य् उभौ । नासयोर् नेत्र-युगलेऽनिरुद्धं पुरुषोत्तमम् । अधोक्षजं नृसिंहं च कर्णयोर् नाभितोऽच्युतम् ॥206॥ जनार्दनं च हृदये उपेन्द्रं मस्तके ततः । दक्षिणे तु हरिं बाहौ वामे कृष्णं यथाविधि । नमोऽनन्तं च चतुर्थ्य्-अन्तम् आचामेत् क्रमतो जपन् ॥207॥ अशक्तः केवलम् दक्षं स्पृशेत् कर्णं तथा च वाक् । कुर्वीतालभनं वापि दक्षिण-श्रवणस्य वै ॥208॥

अथ दन्त-धावन-विधिः तत्र कात्यायनः—

उत्थाय नेत्रं प्रक्षाल्य शुचिर् भूत्वा समाहितः ।

Page 19: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

परिजप्य च मन्त्रेण भक्षयेद् दन्त-धावनम् ॥209॥ मन्त्रश् चायम्—

आयुर् बलं यशो वर्चः प्रजा पशु-वसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥210॥

तस्य नित्यता काशी-खण्डे—

अथो मुख-विशुद्ध्य्-अर्थं गृह्णीयाद् दन्त-धावनम् । आचान्तोऽप्य् अशुचिर् यस्माद् अकृत्वा दन्त-धावनम् ॥211॥

वाराहे च—

दन्त-काष्ठम् अखादित्वा यस् तु माम् उपसर्पति । सर्व-काल-कृतं कर्म तेन चैकेन नश्यति ॥212॥

अथ दन्त-काष्ठ-निषिद्ध-दिनानि मनुः—

चतुर्दश्य्-अष्टमी-दर्श-पौर्णमास्य्-अर्क-सङ्क्रमः । एषु स्त्री-तैल-मांसानि दन्त-काष्ठानि वर्जयेत् ॥213॥

संवर्तकः—

आद्ये तिथौ नवम्यां च क्षये चन्द्रमसस् तथा । आदित्य्-वारे शौरे च वर्जयेद् दन्त-धावनम् ॥214॥

कात्यायनः—

प्रतिपद्-दर्श-षष्ठीषु नवम्यां च विशेषतः । दन्तानां काष्ठ-संयोगो दहत्य् आसप्तमं कुलम् ॥215॥

वृद्ध-वशिष्ठः— उपवासे तथा श्राद्धेन खादेद् दन्त-धावनम् । दन्तानां काष्ठ-संयोगो हन्ति सप्त-कुलानि वै ॥216॥

अन्यत्र च—

प्रतिपद्-दर-षष्ठीषु नवम्य्-एकादशी-रवौ । दन्तानां काष्ठ-संयोगो हन्ति पुण्यं पुरा-कृतम् ॥217॥

अथ तत्र प्रतिनिधिः दिनएष्व् एतेषु काष्ठैर् हि दन्तानां धावनस्य तु ।

Page 20: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

निषिद्धत्वात् तृणैः कुर्यात् तथा काष्ठेतरैश् च तत् ॥218॥ तथा च व्यासः—

प्रतिपद्-दर्श-षष्ठीषु नवम्यां दन्त-धावनम् । पर्णैर् अन्यत्र काष्ठैश् च जीवोल्लेख्हः सदैव हि ॥219॥

पैठीनसिः—

अलाभे च निषेधे वा काष्ठानां दन्त-धावनम् । पर्णादिना विशुद्धेन जिह्वोल्लेखः सदैव हि ॥220॥

अथ तत्रैवापवादः काष्ठैः प्रतिपद्-आदौ यन् निषिद्धं दन्त-धावनम् । तृण-पर्णैस् तु तत् कुर्याद् अमाम् एकादशीं विना ॥221॥ अत एव व्यासस्य वचनान्तरम्—

अलाभे दन्त-काष्ठानां निषिद्धायां तथा तिथौ । अपां द्वादश-गण्डूषैर् विदध्याद् दन्त-धावनम् ॥222॥

काशी-खण्डे तत्रैव—

मुखे पर्युषिते यस्माद् भवेद् अशुचि-भाग् नरः । ततः कुर्यात् प्रयत्नेन शुद्ध्य्-अर्थं दन्त-धावनम् ॥225॥ उपवासेऽपि नो दुष्येद् दन्त-धावनम् अञ्जनम् । गन्धालङ्कार-सद्-वस्त्र-पुष्प-मालानुलेपनम् ॥226॥

अथ दन्त-काष्ठानि स्मृतौ—

सर्व कण्टकिनः पुण्याः आयुर्दाः क्षीरिणः स्मृताः । कटु-तिक्त-कषायाश् च बलारोग्य-सुख-प्रदाः ॥227॥

किं च—

पलाशानां दन्त-काष्ठं पादुके चैव वर्जयेत् । वर्जयेच् च प्रयत्नेन बटं वाश्वत्थम् एव च ॥228॥

कौर्मे श्री-व्यास-गीतायाम्—

मध्याङ्गुलि-समस्थौल्यं द्वादशाङ्गुल-सम्मितम् । स-त्वचं दन्त-काष्ठं यत् तद्-अग्रे न तु धारयेत् ॥229॥ क्षीरि-वृक्ष-समुद्भूतं मालती-सम्भवं शुभम् । अपामार्गं च बिल्वं वा कर-वीरं विशेषतः ॥230॥ वर्जयित्वा निनितानि गृहीत्वैकं यथोदितम् । परिहृत्य दिनं पापं भक्षयेद् वै विधानवित् ॥231॥ न पाटयेत् दन्त-काष्ठं नाङ्गुल्य्-अग्रेण धारयेत् ।

Page 21: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

प्रक्षाल्य भुक्त्वा तज् जह्यात् शुचौ देशे समाहितः ॥232॥ काशी-खण्डे च तत्रैव—

कनिष्ठाग्र-परीणाहं स-त्वचं निर्व्रणं ऋजुम् । द्वादशाङ्गुल-मानं च सार्द्रं स्याद् दन्त-धावनम् । जिह्वोल्लेखनिकाम् वापि कुर्याच् चापाकृतिं शुभाम् ॥233॥

रामार्चन-चन्द्रिकायाम् च—

दन्तोल्लेखो वितस्त्या भवति परिमिताद् अन्नम् इत्य् आदि-मन्त्रात् प्रातः क्षीर्य्-आदि-काष्ठाद् वट-खदिर-पलाशैर् विनार्काम्र-बिल्वैः । भुक्त्वा गण्डूष-षट्कं द्विर् अपि कुशम् ऋते देशिनीम् अङ्गुलीभिर् नन्दाभूताष्ट-पर्वण्य् अपि न खलु नवम्य्-अर्क-सङ्क्रान्ति-पाते ॥234॥

अथ केश-प्रसाधनादिः ततश् चाचम्य विधिवत् कृत्वा केश-प्रसाधनम् । स्मृत्वा प्रणव-गायत्र्यौ निबध्नीयाच् छिखां द्विजः ॥235॥ तथा चोक्तं—

न दक्षिणा-मुखो नोर्ध्वं कुर्यात् केश-प्रसाधनम् । स्मृत्वोङ्कारं च गायत्रीं निबध्नीयाच् चिखान्ततः ॥236॥

अथ स्नानम् विष्णु-पुराणे [BhP 3.11.25] तत्रैव—

नदी-नद-तडागेषु देव-खात-जलेषु च । नित्य-क्रियार्थं स्नायीत गिरि-प्रस्रवणेषु च ॥237॥ कूपेषूद्धृत-तोयेन स्नानं कुर्वीत वा भुवि । स्नायीतोद्धृत-तोयेन अथवा भुव्य् असम्भवे ॥238॥

अथ स्नान-नित्यता तत्र कात्यायनः—

यथाहनि तथा प्रातर् नित्यं स्नायाद् अनातुरः । अत्यन्त-मलिनः कायो नव-च्छिद्र-समन्वितः । स्रवत् एव दिवा-रात्रौ प्रातः-स्नानं विशोधनम् ॥239॥

दक्षः—

प्रातर् मध्याह्नयोः स्नानं वानप्रस्थ-गृहस्थयोः । यतेस् त्रि-सवनं स्नानं सकृत् तु ब्रह्मचारिणः ॥240॥ सर्वे चापि सकृत् कुर्युर् अशक्तौ चोदकं विना ॥241॥

Page 22: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

किं च—

अशिरस्कं भवेत् स्नानम् अशक्तौ कर्मिणां सदा । आर्द्रेण वाससा वापि पाणिना वापि मार्जनम् ॥242॥

शङ्खश् च—

अस्नातस् तु पुमान् नार्हो जपादि-हवनादिषु ॥243॥ कौर्मे व्यास-गीतायाम्—

प्रातः-स्नानं विना पुंसां पापित्वं कर्मसु स्मृतम् । होमे जपे विशेषेण तस्मात् स्नानं समाचरेत् ॥244॥

काशी-खण्डे—

प्रस्वेद-लालसाद्याक्लिन्नो निद्राधीनो यतो नरः । प्रातः-स्नानात् ततोऽर्हः स्यान् मन्त्र-स्तोत्र-जपादिषु ॥245॥

पाद्मे च देवहूति-विकुण्डल-संवादे [पद्मप् 3.31.55-56] --

स्नानं विना तु यो भुङ्क्ते मलाशी स सदा नरः । अस्नायिनोऽशुचेस् तस्य विमुखाः पितृ-देवताः ॥246॥ स्नान-हीनो नरः पापः स्नान-हीनो नरो ऽशुचिः । अस्नायी नरकं भुङ्क्ते पुंस्-कीटादिषु जायते ॥247॥

अथ स्नान-माहात्म्यम् महाभारते [5.37.29] उद्योग-पर्वणि श्री-विदुरोक्तौ—

गुणा दश स्नान-शीलं भजन्ते बलं रूपं स्वर-वर्ण-प्रशुद्धिः । स्पर्शश् च गन्धश् च विशुद्धता च श्रीः सौकुमार्यं प्रवराश् च नार्यः ॥248॥

पाद्मे च [3.31.54-58] तत्रैव—

याम्यं हि यातना-दुःखं नित्य-स्नायी न पश्यति । नित्य-स्नानेन पूयन्ते अपि पाप-कृतो नराः ॥249॥ प्रातः-स्नानं हरेद् वैश्य बाह्याभ्यन्तरजं मलम् । प्रातः-स्नानेन निष्पापो नरो न निरयं व्रजेत् ॥250॥ ये पुनः स्रोतसि स्नानम् आचरन्तीह पर्वणि । तेनैव नरकं यान्ति न जायन्ते कुयोनिषु ॥251॥ दुःस्वप्ना दुष्ट-चिन्ताश् च बन्ध्या भवन्ति सर्वदा । प्रातः-स्नानेन शुद्धानां पुरुषाणां विशां वर ॥252॥

अत्रि-स्मृतौ—

स्नाने मनः-प्रसादः स्याद् देवा अभिमुखाः सदा । सौभाग्यं श्रीः सुखं पुष्टिः पुण्यं विद्या यशो धृतिः ॥253॥ महा-पापान्य् अलक्ष्मीं च दुरितं दुर्विचिन्तितम् ।

Page 23: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

शोक-दुःखादि हरते प्रातः-स्नानं विशेषतः ॥254॥ कौर्मे तत्रैव—

प्रातः-स्नानं प्रशंसन्ति दृष्टादृष्ट-करं हि तत् । प्रातः-स्नानेन पापानि पूयन्ते नात्र संशयः ॥255॥

काशी-खण्डे च—

प्रातः-स्नानात् यतः शुध्येत् कायोऽयं मलिनः सदा । छिद्रितो नवभिश् छिद्रैः स्रवत्य् एव दिवा-निशम् ॥256॥ उत्साह-मेधा-सौभाग्य-रूप-सम्पत्-प्रवर्तकम् । मनः-प्रसन्नता-हेतुः प्रातः-स्नानं प्रशस्यते ॥257॥ प्रातः प्रातस् तु यत् स्नानं संजाते चारुणोद्वये । प्राजापत्य-समं प्राहुस् तन् महाघ-विघातकृत् ॥258॥ प्रातः-स्नानं हरेत् पापम् अलक्ष्मीं ग्लानिम् एव च । अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति ॥259॥ नोपसर्पन्ति वै दुष्टाः प्रातः-स्नायि-जनं क्वचित् । दृष्टादृष्ट-फलं तस्मात् प्रातः-स्नानं समाचरेत् ॥260॥ स्नान-मात्रं तथा प्रातः-स्नानं चात्र नियोजितम् । यद्यप्य् अन्योऽन्य-मिलिते पृथग् ज्ञेये तथाप्य् अमू ॥261॥

अथ स्नान-विधिः

अथ तीर्थ-गतस् तत्र धौत-वस्त्रं कुशांस् तथा । मृत्तिकां च तटे न्यस्य स्नायात् स्व-स्व-विधानतः ॥262॥ अधौतेन तु वस्त्रेण नित्य-नैमित्तिकीं क्रियाम् । कुर्वन् न फलम् आप्नोति कृता चेन् निष्फला भवेत् ॥263॥ धौताङ्घ्रि-पाणिर् आचान्तः कृत्वा सङ्कल्पम् आदरात् । गङ्गादि-स्मरणं कृत्वा तीर्थायार्घ्यं समर्पयेत् ॥264॥ सागर-स्वन-निर्घोष-दण्ड-हस्तासुरान्तक । जगत्-स्रष्टर् जगन्-मर्दिन् नमामि त्वां सुरेश्वर ॥265॥ इमं मन्त्रं समुच्चार्य तीर्थ-स्नानं समाचरेत् । अन्यथा तत्-फलस्यार्धं तीर्थेशो हरति स्वयम् ॥266॥ नत्वाथ तीर्थं स्नानार्थम् अनुज्ञां प्रार्थयेद् इमाम् । देवदेव जगन्नाथ शङ्ख-चक्र-गदाधर । देहि विष्णो ममानुज्ञां तव तीर्थ-निषेवणे ॥267॥ इति । विधिवन् मृदम् आदाय तीर्थ-तोये प्रविश्य च । प्रवाहाभिमुखो नद्यां स्याद् अन्यत्रार्क-सम्मुखः ॥268॥ दिग्-बन्धं विधिनाचर्य तीर्थानि परिकल्प्य च । आवाहयेद् भगवतीं गङ्गाम् आदित्य-मण्डलात् ॥269॥ दर्भ-पाणिः कृत-प्राणायामः कृष्ण-पदाम्बुजम् । ध्यात्वा तन्-नाम सङ्कीर्त्य निमज्जेत् पुण्य-वारिणि ॥270॥ आचम्य मूल-मन्त्रं च स-प्राणायामकं जपन् । कृष्णं ध्यायन् जले भूयो निमज्ज्य स्नानम् आचरेत् ॥271॥

Page 24: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

कृत्वाघ-मर्षणान्तं च नामभिः केशवादिभिः । तत्र द्वादशधा तोये निमज्ज्य स्नानम् आचरेत् ॥272॥

तत्र विशेषः श्री-नारद-पञ्चरात्रे—

प्रसिद्धेषु च तीर्थेषु यद्य् अन्यस्याभिधां स्मरेत् । स्नातकं तं तु तत् तीर्थम् अभिशप्य क्षणाद् व्रजेत् ॥273॥ इति ।

इति वैदिक-तान्त्रिक-मिश्रितो विधिः ।

पाद्मे वैशाख्य-माहात्म्ये [पद्मप् 5.95.12-16, 20-23] श्री-नारदाम्बरीष-संवादे -

एवम् उच्चार्य तत्-तीर्थे पादौ प्रक्षाल्य वाग् यतः । स्मरन् नारायणं देवं स्नानं कुर्याद् विधानतः ॥274॥ तीर्थं प्रकल्पयेद् धीमान् मूल-मन्त्रम् इमं पठन् । औं नमो नारायणाय मूल-मन्त्र उदाहृतः ॥275॥ दर्भ-पाणिस् तु विधिवद् आचान्तः प्रणतो भुवि । चतुर्-हस्त-समायुक्तं चतुरस्रं समन्ततः ॥276॥ प्रकल्प्यावाहयेद् गङ्गां मन्त्रेणानेन मानवः । विष्णु-पाद-प्रसूतासि वैष्णवी विष्णु-देवता । त्राहि नस् त्वेनसस् तस्माद् आजन्म-मरणान्तिकात् ॥277॥ इत्यादि ।

सप्त-वाराभिजप्तेन कर-सम्पुट-योजिते । मूर्ध्नि कृत्वा जलं भूपश् चतुर् वा पञ्च सप्त वा । स्नानं कृत्वा मृदा तद्वद् आमन्त्र्य तु विधानतः ॥278॥ अश्व-क्रान्ते रथ-क्रान्ते विष्णु-क्रान्ते वसुन्धरे । मृत्तिके हर मे पापं यन् मया दुष्कृतं कृतम् ॥279॥ उद्धृतासि वराहेण विष्णुना शत-बाहुना । नमस् ते सर्व-लोकानां प्रभवारणि सुव्रते ॥280॥ इति ।

गुरोः सन्निहितस्याथ पित्रोश् च चरणोदकैः । विप्राणां च पदाम्भोधिः कुर्यान् मूर्धन्य् अभिषेचनम् ॥281॥ तथा च पाद्मे— गुरोः पादोदकं पुत्र तीर्थ-कोटि-फल-प्रदम् ॥282॥ किं च— विप्र-पादोदक-क्लिन्नं यस्य तिष्ठति वै शिरः ।

तस्य भागीरथी-स्नानम् अहन्य् अहनि जायते ॥283॥ तथा गौतमीय-तन्त्रे—

पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे । स-सागराणि तीर्थानि पादे विप्रस्य दक्षिणे ॥284॥ इति ।

शङ्खे वसन्ति सर्वाणि तीर्थानि च विशेषतः ।

Page 25: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

शङ्खेन मूल-मन्त्रेणाभिषेकं पुनर् आचरेत् ॥285॥ तथैव तुलसी-मिश्र-शालग्राम-शिलाम्भसा । अभिषेकं विदध्याच् च पीत्वा तत् किंचिद् अग्रतः ॥286॥ तद् उक्तं गौतमीय-तन्त्रे—

शालग्राम-शिला-तोयं तुलसी-गन्ध-मिश्रितम् । कृत्वा शङ्खे भ्रामयंस् त्रिः प्रक्षिपेन् निज-मूर्धनि ॥287॥ शालग्राम-शिला-तोयम् अपीत्वा यस् तु मस्तके । प्रेक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥288॥ विष्णु-पादोदकान् पूर्वं विप्र-पादोदकं पिबेत् । विरुद्धम् आचरन् मोहाद् ब्रह्महा स निगद्यते ॥289॥

श्री-चरणामृत-धारण-मन्त्रः

अकाल-मृत्यु-हरणं सर्व-व्याधि-विनाशनम् । विष्णोः पादोदकं पीत्वा शिरसा धारयाम्य् अहम् ॥290॥ इति ।

लेख्योऽग्र्ये कृष्ण-पादाब्ज-तीर्थ-धारण-पानयोः । महिमात्र तु तत्-तीर्थेनाभिषेकस्य लिख्यते ॥291॥

अथ श्री-चरणोदकाभिषेक-माहात्म्यम् पद्म-पुराणे [3.31.38, 139-140]—

स स्नातः सर्व-तीर्थेषु सर्व-यज्ञेषु दीक्षितः । शालग्राम-शिला-तोयैर् योऽभिषेकं समाचरेत् ॥292॥ गङ्गा गोदावरी रेवा नद्यो मुक्ति-प्रदास् तु याः । निवसन्ति सतीर्थास् ताः शालग्राम-शिला-जले ॥293॥ कोटि-तीर्थ-सहस्रैस् तु सेवितैः किं प्रयोजनम् । तीर्थं यदि भवेत् पुण्यं शालग्राम-शिलोद्भवम् ॥294॥

तत्रैव श्री-गौतमाम्बरीष-संवादे— येषां धौतानि गात्राणि हरेः पादोदकेन वै । अम्बरीष कुले तेषां दासोऽस्मि वशगः सदा ॥295॥ राजन्ते तानि तावच् च तीर्थानि भुवन-त्रये । यावन् न प्राप्यते तोयं शालग्रामाभिषेकजम् ॥296॥

स्कान्दे कार्त्तिक-माहात्म्ये— गृहेऽपि वसतस् तस्य गङ्गा-स्नानं दिने दिने । शालग्राम-शिला-तोयैर् योऽबिषिञ्चति मानवः ॥297॥ तत्रैवान्यत्र च—

यानि कानि च तीर्थानि ब्रह्माद्या देवतास् तथा । विष्णु-पादोदकस्यैते कलां नार्हन्ति षोडशीम् ॥298॥

Page 26: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

शालग्रामोद्भ्वओ देवो देवो द्वारवती-भवः । उभयोः स्नान-तोयेन ब्रह्म-हत्या निवर्तते ॥299॥

किं च—

स वै चावभृत-स्नातः स च गङ्गा-जलाप्लुतः । विष्णु-पादोदकं कृत्वा शङ्खेयः स्नाति मानवः ॥300॥

श्री-नृसिंह-पुराणे—

गङ्गा-प्रयाग-गय-नैमिष-पुष्कराणि पुण्यानि यानि कुरु-जाङ्गल-यामुनानि । कालेन तीर्थ-सलिलानि पुनन्ति पापं पादोदकं भगवतः प्रपुनाति सद्यः ॥301॥

स्मृतौ च—

त्रि-रात्रि-फलदा नद्यो याः काश्चिद् असमुद्रगाः । समुद्रगाश् च पक्षस्य मासस्य सरितां पतिः ॥302॥ षण्-मास-फलदा गोदा वत्सरस्य तु जाह्नवी । पादोदकं भगवतो द्वादशाब्द-फल-प्रदम् ॥303॥

तन्-नित्यता गरुड-पुराणे—

जलं च येषां तुलसी-विमिश्रितं पादोदकं चक्र-शिला-समुद्भवम् । नित्यं त्रिसन्ध्यं प्लवते न गात्रं खगेन्द्र ते धर्म-बहिष्कृता नराः ॥304॥ इति ।

ततो जलाञ्जलीन् क्षिप्त्वा मूर्ध्नि त्रीन् कुम्भ-मुद्रया । मूलेनाथाविशेषेण कुर्याद् देवादि-तर्पणम् ॥305॥

अथ सामान्यतो देवादि-तर्पणम् तच् च वैदिकेषु प्रसिद्धम् एव—

ब्रह्मादयो ये देवास् तान् देवान् तर्पयामि । भूर्-देवांस् तर्पयामि । भुवर्-देवांस् तर्पयामि । स्वर्-देवांस् तर्पयामि । भूर्-भुवः-स्वर्-देवांस् तर्पयामि ॥306॥ इत्य् आदि ।

आचाम्याङ्गानि संमार्ज्य स्नान-वस्त्राण्य-वाससा । परिधायांशुके शुक्ले निविश्याचमनं चरेत् ॥307॥ विधिवत् तिलकं कृत्वा पुनश् चाचम्य वैष्णवः । विधाय वैदिकीं सन्ध्याम् अथोपासीत तान्त्रिकीम् ॥308॥

Page 27: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

अथ वैदिकी सन्ध्या कौर्मे तत्रैव—

प्राक्-कुलेषु ततः स्थित्वा दर्भेषु सुसमाहितः । प्राणायाम-त्रयं कृत्वा ध्यायेत् सन्ध्याम् इति श्रुतिः ॥309॥

मनु-स्मृतौ (?)—

ब्राह्मणाः शाक्तिकाः सर्वे न शैवा न च वैष्णवाः । यत उपासते देवीं गायत्रीं वेद-मातरम् ॥310॥ या च सन्ध्या जगत्-सूतिर् मायातीता हि निष्कला । ऐश्वरी केवला शक्तिस् तत्त्व-त्रय-समुद्भवा ॥311॥ ध्यात्वार्क-मण्डल-गतां सावित्रीं तां जपेद् बुधः । प्राङ्-मुखः सततं विप्रः सन्ध्योपासनम् आचरेत् ॥312॥

किं च—

सहस्र-परमां नित्यं शत-मध्यां दशावराम् । सावित्रीं वै जपेद् विद्वान् प्राङ्-मुखः प्रयतः स्थितः ॥313॥

किं च—

सन्ध्या-हीनोऽशुचिर् नित्यम् अनर्हः सर्व-कर्मसु । यद् अन्यत् कुरुते किञ्चिन् न तस्य फलम् अप्नुयात् ॥314॥ योऽन्यत्र कुरुते यत्नं धर्म-कार्ये द्विजोत्तमः । विहाय सन्ध्या-प्रणतिं स याति नरकायुतम् ॥315॥ अनन्य-चेतसः शान्ता ब्राह्मणा वेद-पारगाः । उपास्य विधिवत् सन्ध्यां प्राप्ताः पूर्वे परां गतिम् ॥316॥

अथ तान्त्रिकी सन्ध्या ततः सम्पूज्य सलिले निजां श्री-मन्त्र-देवताम् । तर्पयेद् विधिना तस्य तथिवावरणानि च ॥317॥ तथा च बोधायन-स्मृतौ—

हविषाग्नौ जले पुष्पैर् ध्यानेन हृदये हरिम् । अर्चन्ति सूरयो नित्यं जपेन रवि-मण्डले ॥318॥

पाद्मे च तत्रैव—

सूर्ये चाभ्यर्हणं श्रेष्ठं सलिले सलिलादिभिः ॥319॥

अथ तद्-विधिः मूल-मन्त्रम् अथोच्चार्य ध्यायन् कृष्णाङ्घ्रि-पङ्कजे । श्री-कृष्णं तर्पयामीति त्रिः सम्यक् तर्पयेत् कृती ॥320॥

Page 28: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

ध्यानोद्दिष्ट-स्वरूपाय सूर्य-मण्डल-वर्तिने । कृष्णाय काम-गायत्र्या दद्याद् अर्घ्यम् अनन्तरम् ॥321॥

अथ काम-गायत्री श्री-सनत्-कुमार-कल्पे—

आदौ मन्मथम् उद्धृत्य काम-देव-पदं वदेत् । आयान्ते विद्महे पुष्प-बाणायेति पदं वदेत् । धीमहीति तथोक्त्वाथ तन् नोऽनङ्गः प्रचोदयात् ॥322॥ इति ।

अथार्क-मण्डले कृष्णं ध्यात्वैतां दशधा जपेत् । क्षमस्वेति तम् उद्वास्य दद्याद् अर्घ्यं विवस्वते ॥323॥ विधिस् तान्तिर्क-सन्ध्याया जलेऽर्चायाश् च कश्चन । योऽन्यो मन्येत सोऽप्य् अत्र तद्-विशेषाय लिख्यते ॥324॥

अथ मतान्तर-तान्त्रिक-सन्ध्या-विधिः

आदौ दक्षिण-हस्तेन गृह्णीयाद् वारि वैष्णवः । ततो हृदय-मन्त्रेण वाम-पाणि-तलेऽर्पयेत् ॥325॥ तद्-अङ्गुली-विनिर्याताम्भः-कणैर् दक्ष-पाणिना । मस्तके नेत्र-मन्त्रेण कुर्यात् सम्प्रोक्षणं ततः ॥326॥ शिष्टं तच् चास्त्र-मन्त्रेणादायाम्भो दक्ष-पाणिना । अधः क्षिपेत् पुनश् चैवम् इति वार-चतुष्टयम् ॥327॥ पुनर् हृदय-मन्त्रेणादायाम्भो दक्ष-पाणिना । नासा-पुटेन वामेनाघ्रायान्येन विसर्जयेत् ॥328॥ अथाम्भोऽञ्जलिम् आदाय सूर्य-मण्डल-वर्तिने । अर्घ्यं गोपाल-गायत्र्या कृष्णाय त्रिर् निवेदयेत् ॥329॥

सा चोक्ता

ब्रूयाद् गोपीजनं ङेऽन्तं विद्महे इत्य् अतः परम् । पुनर् गोपी-जनं तद्वद् धीमहीति ततः परम् । तन् नः कृष्ण इति प्रान्ते प्रपूर्वं चोदयाद् इति ॥330॥ मूर्ध्नि न्यसेत् तद्-अङ्गानि ललाटे नेत्रयोर् द्वयोः । भुजयोः पादयोश् चैव सर्वाङ्गेषु तथा क्रमात् ॥331॥

तानि चोक्तानि—

पञ्चभिश् च तिर्भिश् चैव पञ्चभिश् च त्रिभिः पुनः । चतुर्भिश् च चतुर्भिश् च कुर्याद् अङ्गानि वर्णकिः ॥332॥ इति ।

रास-क्रीडा-रतं कृष्णं ध्यात्वा चादित्य-मण्डले । तत्-सम्मुखोत्क्षिप्त-भुजो गायत्रीं तां जपेत् क्षणम् ॥333॥

Page 29: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

अथ तत्र जले श्री-भगवत्-पूजा-विधिः अङ्ग-न्यासं स्व-मन्त्रेण कृत्वाथाब्जं जलान्तरे । सञ्चिन्त्य पीठ-मन्त्रेण तर्पयेच् च सकृत् सकृत् ॥334॥ तस्मिंश् च कृष्णम् आवाह्य सकलीकृत्य मानसान् । पञ्चोपचारात् दत्त्वाप्सु धेनु-मुद्रां प्रदर्शयेत् ॥335॥ तज्-जलं चामृतं ध्यात्वा स्व-मन्त्रेणाभिमन्त्र्य च । अष्टोत्तर-शतं कृष्णोत्तमाङ्गे तर्पयेत् कृती ॥336॥ ततश् च मूल-मन्त्रेण वारान् वै पञ्च-विंशतिम् । अभिजप्तेनोदकेनाचमनं विधिना चरेत् ॥337॥

अथ विशेषतो देवादि-तर्पणम् पाद्मे [1.20.156-163; तत्रैव—

ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतीन् । देवा यक्षास् तथा नागा गन्धर्वाप्सरसां गणाः ॥338॥ क्रूराः सर्पाः सुपर्णाश् च तरवो जम्भकादयः । विद्याधरा जलधरास् तथैवाकाश-गामिनः ॥339॥ निराधाराश् च ये जीवा पाप-धर्म-रताश् च ये । तेषाम् आप्यायनायैतद् दीयते सलिलं मया ॥340॥ कृतोपवीतो देवेभ्यो निवीती च भवेत् ततः । मनुष्यांस् तर्पयेद् भक्त्या ऋषि-पुत्रान् ऋषींस् तथा ॥341॥ सनकश् च सनन्दश् च तृतीयश् च सनातनः । कपिलश् चासुरिश् चैव वोढुः पञ्च-शिखस् तथा । सर्वे ते तृप्तिम् आयान्तु मद्-दत्तेनाम्बुना सदा ॥342॥ मरीचिम् अत्र्य्-अङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च । देव-ब्रह्म-ऋषीन् सर्वांस् तर्पयेत् साक्षतोदकैः ॥343॥ अपसव्यं ततः कृत्वासव्यं जानु च भूतले । अग्निष्व् आत्तास् तथा सौम्या बहिष्मन्तस् तथोष्मपाः ॥344॥ कव्यानलौ बर्हिषदस् तथा चैवाज्यपाः पुनः । तर्पयेत् पितृ-भक्त्या च स-तिलोक्दक-चन्दनैः ॥345॥ यमाय धर्म-राजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्व-भूताक्षयाय च ॥346॥ औडुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्र-गुप्ताय वै नमः ॥347॥ दर्भ-पाणिः सुप्रयतः पितॄन् स्वान् तर्पयेत् ततः ॥348॥ पित्रादीन् नाम-गोत्रेण तथा माता-महान् अपि । सन्तर्प्य विधिना सर्वान् इमं मन्त्रम् उदीरयेत् ॥349॥ येऽबान्धवा बान्धवा वा येऽन्य-जन्मनि बान्धवाः । ते तृप्तिम् अखिलां यान्तु ये चास्मत्-तोय-काङ्क्षिणः ॥350॥ इति ।

Page 30: शौचीयः · 2017. 10. 5. · प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥50॥ किं च [ViP 6.8.21] – कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति

सन्ध्योपासनतः पूर्वं केचिद् देवादि-तर्पणम् । मन्यन्ते सकृद् एवेदं पुराणोक्तानुसारतः ॥351॥ तथा च पाद्मे, स्नाने मृद्-ग्रहणानन्तरम्—

एवं स्नात्वा ततः पश्चाद् आचम्य सुविधानतः । उत्थाय वाससी शुक्ले शुद्धे तु परिधाय वै । ततस् तु तर्पणं कुर्यात् त्रैलोक्याप्यायनाय वै ॥352॥

अत एव श्री-रामार्चन-चन्द्रिकायाम्— निष्पीडयित्वा वस्त्रं तु पश्चात् सन्ध्यां समाचरेत् ।

अन्यथा कुरुते यस् तु स्नानं तस्याफलं भवेत् ॥353॥ किं च—

वस्त्रं त्रिगुणितं यस् तु निष्पीडयति मूढ-धीः । वृथा स्नानं भवेत् तस्य निष्पीडयति चाम्बुनि ॥354॥

काशी-काण्डे—

अपि सर्व-नदी-तोयैर् मृत्-कूटैश् चाथ गो-रसैः । आपातम् आचरेच् छौचं भाव-दुष्टो न शुद्धि-भाक् ॥355॥ नक्तं दिनं निमज्ज्याप्सु कैवर्ताः किम् उ पावनाः । शतशोऽपि तथा स्नाता न शुद्धा भाव-दूषिताः ॥356॥

पाद्मे वैशाख-माहात्म्ये [5.87.30,33] श्री-नारदाम्बरीष-संवादे—

पुण्येन गाङ्गेन जलेन काले देशेऽपि यः स्नान-परोऽपि भूप । आजन्मतो भाव-हतोऽपि दाता न शुद्ध्यतीत्य् एव मतं ममैतत् ॥357॥ प्रज्वाल्य वह्निं घृत-तैल-सिक्तं प्रदक्षिणावर्त-शिखं स्व-काले । प्रविश्य दग्धः किल भाव-दुष्टो न स्वर्गम् आप्नोति फलं न चान्यत् ॥358॥

अतएव भविष्योत्तरे—

यस्य हस्तौ च पादौ च वाङ् मनश् च सुसंयतम् । विद्या-तपश् च कीर्तिश् च स तीर्थ-फलम् आप्नुयात् ॥359॥ अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्न-संशयः । हेतु-निष्ठश् च पञ्चैते न तीर्थ-फल-भागिनः ॥360॥

इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे

शौचीयो नाम तृतीयो विलासः । ॥3॥