brrhhhaaaddd---aaarrraaanynynyaaakkkaaa ...mana udgayat / yo manasi bhogas tam devebhya agayat, yat...

33
BRhad-AraNy Ny Ny Nyaka-UpaniXad(1) The Electronic Version of E.Senart(1847-1928)'s "BRhad-AraNyaka-UpaniXad" " " " (edited by Ryoshu KOUDA) 1.1.1. om / uXA vA aSvasya medhyasya SiraH, sUryaS cakXuH, vAtaH prANaH, vyAttam agnir vaiSvAnaraH, saMvatsara AtmA / aSvasya medhyasya dyauH pRXTham, antarikXam udaram, pRthivI pAjasyam, diSaH pArSve, avAntara-diSaH parSavaH, Rtavo ’GgAni, mAsAS ca=ardha-mAsAS ca parvANi, aho-rAtrANi pratiXThA, nakXatrANy asthIni, nabho mAMsAni , UvadhyaM sikatAH, sindhavo gudAH, yakRc ca klomAnaS ca parvatAH, oXadhayaS ca vanas-patayaS ca lomAni, udyan pUrva-ardhaH, nimlocaJ jaghana-ardhaH, yad vijRmbhate tad vidyotate, yad vidhUnute tat stanayati, yan mehati tad varXati, vAg eva=asya vAk / 1.1.2. ahar vA aSvaM purastAn mahimA=anvajAyata, tasya pUrve samudre yohiH ; rAtrir enaM paScAn mahimA=anvajAyata, tasya=apare samudre yohiH ; etau vA aSvaM mahimAnAv abhitaH saMbabhUvatuH / 1.2.1. na=eva=iha kiM cana=agra AsIt / mRtyunA=eva=idam AvRtam AsId aSanAyayA / aSanAyA hi mRtyuH / tan mano ’kuruta : AtmanvI syAm iti / so ’rcann acarat / tasya=arcata Apo ’jAyanta : arcate vai me kam abhUd iti / tad eva=arkasya=arkatvam / kaM ha vA asmai bhavati, ya evam etad arkasya=arkatvaM veda / 1.2.2. Apo vA arkaH / tad yad apAM Sara AsIt, tat samahanyata, sA pRthivy abhavat / tasyAm aSrAmyat / tasya SrAntasya taptasya tejo-raso niravartata=agniH / 1.2.3. sa tredhA=AtmAnaM vyakuruta, AdityaM tRtIyam, vAyuM tRtIyam / sa eXa prANas tredhA vihitaH / tasya prAcI dik SiraH, asau ca=asau ca=Irmau ; atha=asya pratIcI dik puccham, asau ca=asau ca sakthyau ; dakXiNA ca=udIcI ca pArSve, dyauH pRXTham, antarikXam udaram, iyam uraH, sa eXo ’psu pratiXThitaH / yatra kva ca=eti, tad eva pratitiXThaty evaM vidvAn / 1.2.4. so ’kAmayata : dvitIyo ma AtmA jAyeta=iti / sa manasA vAcaM mithunaM samabhavad aSanAyA mRyuH / tad yad reta AsIt, sa saMvatsaro ’bhavat / na ha purA tataH saMvatsara Asa / tam etAvantaM kAlam abibhar yAvAn saMvatsaraH / tam etAvataH kAlasya parastAd asRjata / taM jAtam abhivyAdadAt ; sa bhAN akarot, sA=eva vAg abhavat /

Upload: others

Post on 14-Mar-2020

9 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

BRRRRhhhhaaaadddd----AAAArrrraaaaNyNyNyNyaaaakkkkaaaa----UppppaaaannnniiiiXXXXaaaadddd((((1111))))The Electronic Version of E.Senart(1847-1928)'s

"B RRRRhhhhaaaadddd----AAAArrrraaaaNNNNyyyyaaaakkkkaaaa----UppppaaaannnniiiiXXXXaaaadddd" " " " (edited by Ryoshu KOUDA)

1.1.1. om / uXA vA aSvasya medhyasya SiraH, sUryaS cakXuH,

vAtaH prANaH, vyAttam agnir vaiSvAnaraH, saMvatsara AtmA / aSvasya

medhyasya dyauH pRXTham, antarikXam udaram, pRthivI pAjasyam, diSaH

pArSve, avAntara-diSaH parSavaH, Rtavo 'GgAni, mAsAS ca=ardha-mAsAS

ca parvANi, aho-rAtrANi pratiXThA, nakXatrANy asthIni, nabho

mAMsAni , UvadhyaM sikatAH, sindhavo gudAH, yakRc ca klomAnaS

ca parvatAH, oXadhayaS ca vanas-patayaS ca lomAni, udyan pUrva-ardhaH,

nimlocaJ jaghana-ardhaH, yad vijRmbhate tad vidyotate, yad vidhUnute

tat stanayati, yan mehati tad varXati, vAg eva=asya vAk /

1.1.2. ahar vA aSvaM purastAn mahimA=anvajAyata, tasya pUrve samudre

yohiH ; rAtrir enaM paScAn mahimA=anvajAyata, tasya=apare samudre

yohiH ; etau vA aSvaM mahimAnAv abhitaH saMbabhUvatuH /

1.2.1. na=eva=iha kiM cana=agra AsIt / mRtyunA=eva=idam AvRtam AsId

aSanAyayA / aSanAyA hi mRtyuH / tan mano 'kuruta : AtmanvI syAm

iti / so 'rcann acarat / tasya=arcata Apo 'jAyanta : arcate vai me kam

abhUd iti / tad eva=arkasya=arkatvam / kaM ha vA asmai bhavati, ya evam

etad arkasya=arkatvaM veda /

1.2.2. Apo vA arkaH / tad yad apAM Sara AsIt, tat samahanyata, sA

pRthivy abhavat / tasyAm aSrAmyat / tasya SrAntasya taptasya tejo-raso

niravartata=agniH /

1.2.3. sa tredhA=AtmAnaM vyakuruta, AdityaM tRtIyam, vAyuM tRtIyam

/ sa eXa prANas tredhA vihitaH / tasya prAcI dik SiraH, asau ca=asau

ca=Irmau ; atha=asya pratIcI dik puccham, asau ca=asau ca sakthyau ;

dakXiNA ca=udIcI ca pArSve, dyauH pRXTham, antarikXam udaram,

iyam uraH, sa eXo 'psu pratiXThitaH / yatra kva ca=eti, tad eva pratitiXThaty

evaM vidvAn /

1.2.4. so 'kAmayata : dvitIyo ma AtmA jAyeta=iti / sa manasA vAcaM

mithunaM samabhavad aSanAyA mRyuH / tad yad reta AsIt, sa saMvatsaro

'bhavat / na ha purA tataH saMvatsara Asa / tam etAvantaM kAlam abibhar

yAvAn saMvatsaraH / tam etAvataH kAlasya parastAd asRjata / taM

jAtam abhivyAdadAt ; sa bhAN akarot, sA=eva vAg abhavat /

Page 2: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

1.2.5. sa aikXata : yadi vA imam abhimaMsye, kanIyo 'nnaM kariXya

iti / sa tayA vAcA tena=AtmanA=idaM sarvam asRjata yad idaM kiM

ca, Rco yajUMXi sAmAni chandAMsi yajJAn prajAH paSUn / sa

yad yad eva=asRjata, tad tad attum adhriyata / sarvaM vA atti=iti tad

aditer dadititvam / sarvasya=attA bhavati, sarvam asya=annaM bhavati,

ya evam etad aditer adititvaM veda /

1.2.6. so 'kAmayata : bhUyasA yajJena bhUyo yajeya=iti / so 'SrAntasya

taptasya yaSo vIryam / tat prANeXu=ukrAnteXu SarIraM Svayitum

adhriyata ; tasya SarIra eva mana AsIt /

1.2.7. so 'kAmayata : medhyaM ma idaM syAt Atmanvy anena syAm iti

/ tato 'SvaH samabhavat / yad aSvat, tan madhyam abhUd iti / tad eva=aSvamedhasy

a=aSvamedhatvam

/ eXa ha vA aSvamedhaM veda, ya enam evaM veda /

tam an-avarudhya=eva=amanyata / taM saMvatsarasya parastAd Atmana Alabhata

; paSUn devatAbhyaH pratyauhat / tasmAt sarva-devatyaM prokXitaM

prAjApatyam Alabhante / eXa vA aSvamedho ya eXa tapati ; tasya saMvatsara

AtmA / ayam agnir arkaH, tasya=ime lokA AtmAnaH / tAv etAv arka-aSvamedhau,

sA=u punar ekA eva devatA bhavati, mRtyur eva / apa punar-mRtyuM jayati,

na=enaM mRtyur Apnoti, mRtyur asya=AtmA bhavati, etAsAM devatAnAm

eko bhavati [ya evaM veda] /

1.3.1. dvayA ha prAjApatyAH, devAS ca=asurAS ca / tataH kAnIyasA

eva devAH, hyAyasA asurAH / ta eXu lokeXv aspardhanta / te ha devA

UcuH : hanta=asurAn yajJa udgIthena=atyayAma=iti /

1.3.2. te ha vAcam UcuH : tvaM na udgAya=iti / --tathA=iti / tebhyo

vAg udagAyat / yo vAci bhogas taM devebhya AgAyat, yat kalyANaM

vadati tad Atmane / te 'viduH : anena vai na udgAtrA=atyeXyanti=iti

/ tam abhidryutya pApmanA=avidhyan / sa yaH sa pApmA yad eva=idam a-pratirUpaM

vadati, sa eva sa pApmA /

1.3.3. atha ha prANam UcuH : tvaM na udgAya=iti / --tathA=iti / tebhyaH

prANa udagAyat / yaH prANe bhogas taM devebhya AgAyat, yat kalyANaM

jighrati tad Atmane / te 'viduH : anena vai na udgAtrA=atyeXyanti=iti

/ tam abhidryutya pApmanA=avidhyan / sa yaH sa pApmA yad eva=idam a-pratirUpaM

jighrati, sa eva sa pApmA /

1.3.4. atha ha cakXur UcuH : tvaM na udgAya=iti / --tathA=iti / tebhyaS

cakXur udagAyat / yaS cakXuXi bhogas taM devebhya AgAyat, yat kalyANam

paSyati tad Atmane / te 'viduH : anena vai na udgAtrA=atyeXyanti=iti

Page 3: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

/ tam abhidryutya pApmanA=avidhyan / sa yaH sa pApmA yad eva=idam a-pratirUpaM

paSyati, sa eva sa pApmA /

1.3.5. atha ha Srotram UcuH : tvaM na udgAya=iti / --tathA=iti / tebhyaH

Srotram udagAyat / yaH Srotre bhogas taM devebhya AgAyat, yat kalyANaM

SRNoti tad Atmane / te 'viduH : anena vai na udgAtrA=atyeXyanti=iti

/ tam abhidrutya pApmanA=avidhyan / sa yaH sa pApmA yad eva=idam a-pratirUpaM

SRNoti, sa eva sa pApmA

1.3.6. atha ha mana UcuH : tvaM na udgAya=iti / --tathA=iti / tebhyo

mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM

saMkalpayati tad Atmane / te 'viduH : anana vai na udgAtrA=atyeXyanti=iti

/ tam abhidrutya pApmanA=avidhyan / sa yaH sa pApmA yad eva=idam a-pratirUpaM

saMkalpayati, sa eva sa pApmA /

evam u khalv etA devatAH pApmabhir upAsRjan, evam enAH pApmanA=avidhyan

/

1.3.7. atha ha=imam AsanyaM prANam UcuH : tvaM na udgAya=iti / --tathA=iti

/ tebhya eXa prANa udagAyat / te 'viduH : anena vai na udgAtrA=atyeXyanti=iti

/ tam abhidrutya pApmanA=avivyatsan / sa yathA=aSmAnam RtvA loXTo

vidhvaMseta, evaM ha=eva vidhvaMsamAnA viXvaJco vineSuH / tato

devA abhavan, parA=asurAH / bhavaty AtmanA, parA=asya dviXan bhrAtRvyo

bhavati, ya evaM veda /

1.3.8. te ha=UcuH : kva nu so 'bhUd yo na ittham asakta=iti / ayam Asye

'ntar iti so 'yAsyaH ; AGgirasaH, a*jgAnAM hi rahaH /

1.3.9. sA vA eXA devatA dUr nAma, dUraM hy asyA mRtyuH / dUraM

ha vA asmAn mRtyur bhavati, ya evaM veda /

1.3.10. sA vA eXA devatA=etAsAM devatAnAM pApmAnaM mRyum

apahatya, yatra=AsAM diSAm antaH, tad gamayAM cakAra, tad AsAM

pApmano vinyadadhAt / tasmAn na janam iyAt, na=antam iyAt, ned pApmAnaM

mRtyum anvavAyAni=iti /

1.3.11. sA vA eXA devatA=etAsAM devatAnAM pApmAnaM mRtyum

apahatya, atha=enA mRtyum atyavahat /

1.3.12. sa vai vAcam eva prathamAm

atyavahat / sa yadA mRtyum atyamucyata, so 'gnir abhavat ; so 'yam agniH

pareNa mRtyum atikrAnto dIpyate /

1.3.13. atha prANam atyavahat / sa yadA mRtyum atyamucyata, sa vAyur

abhavat ; so 'yaM vAyuH pareNa mRtyum atikrAntaH pavate /

1.3.14. atha cakXur atyavahat / tad yadA mRtyum atyamucayata, sa Adityo

Page 4: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

'bhavat ; so 'sAv AdityaH pareNa mRtyum atikrAntas tapati /

1.3.15. atha Srotram atyavahat / tad yadA mRyum atyamucyata, tA diSo

'bhavan ; tA imA diSaH pareNa mRtyum atikrAntAH /

1.3.16. atha mano 'tyavahat. tad yadA mRtyum atyamucyata, sa candramA

abhavat ; so 'sau candraH pareNa mRyum atikrAnto bhAti / evaM ha vA

enam eXA devatA mRtyum ativahati, ya evaM veda /

1.3.17. atha=Atmane 'nnAdyam AgAyat / yad=hi kiM ca=annam adyate, anena=eva

tad adyate ; iha pratitiXThati /

1.3.18. te devA abruvan : etAvad vA idaM sarvaM yad annam, tad Atmana

AgAsIH ; anu no 'sminn anna Abhajasva=iti / --te vai mA=abhisaMviSata=iti

/ --tathA=iti / taM samantaM pariNyaviSan / tasmAd yad anena=annam

atti, tena=etAs tRpyanti / evaM ha vA enaM svA abhisaMviSanti, bhartA

svAnAM SreXThaH pura-etatA bhavaty annAdo 'dhipatiH, ya evaM

veda / ya u ha=evaM-vidaM sveXu prati-pratir bubhUXati, na ha=eva=alaM

bhAryebhyo bhavati ; atha ya eva=etam anubhavati, yo vA=etam anu bhAryAn

bubhUrXati, sa ha=eva=alaM bhAryebhyo bhavati /

1.3.19. so 'yAsya AGgirasaH, aGgAnAM hi rasaH / prANo vA aGgAnAM

rasaH / prANo hi vA aGgAnAM rasaH, tasmAd yasmAt kasmAc ca=aGgAt

prANa utkrAmati, tad eva tat=SuXyati ; eXa hi vA aGgAnAM rasaH

/

1.3.20. eXa u eva bRhas-patiH : vAg vai bRhatI, tasyA eXa patiH,

tasmAd u bRhas-patiH /

1.3.21. eXa u eva brahmaNas-patiH ; vAg vai brahma, tasyA eXa patiH,

tasmAd u brahmaNas-patiH /

1.3.22. es.a u eva sAma ; vAg vai sAma, eXa sA ca=amaS ca=iti, tat

sAmnaH sAmatvam / yad u=eva samaH pluXiNA, samo maSakena, samo nAgena,

sama ebhis tribhir lokaiH, samo 'nena sarveNa, tasmAd u=eva sAma / aSnute

sAmnaH sAyujyaM sa-lokatAm, ya evam etat sAma veda /

1.3.23. eXa u vA udgIthaH / prANo vA ut, prANena hi=idaM sarvam

uttabdham / vAg eva gIthA / uc ca gIthA ca=iti, sa udgIthaH /

1.3.24. tad=ha=api brahmadattaS caikitaneyo rAjAnaM bhakXayann uvAca

: ayaM tyasya rAjA mUrdhAnaM vipAtayatAt, yad ito 'yAsya AGgiraso

'nyena=udagAyad iti / vAcA ca hy eva sa prANena ca=udagAyad iti /

1.3.25. tasya ha=etasya sAmno yaH svaM veda, bhavati ha=asya svam / tasya

vai svara eva svam / tasmAd ArtvijyaM kariXyan vAci svaram iccheta,

tayA vAcA svara-saMpannayA=ArtvijyaM kuryAt / tasmAd yajJe svaravantaM

Page 5: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

didRkXanta eva, atho yasya svaM bhavati / bhavati ha=asya svam, ya evam

etat sAmnaH svaM veda /

1.3.26. tasya ha=etasya sAmno yaH suvarNaM veda, bhavati ha=asya suvarNam

/ tasya vai svara eva suvarNam / bhavati ha=asya suvarNam, ya eva etat

sAmnaH suvarNaM veda /

1.3.27. tasya ha=etasya samno yaH pratiXThAM veda, prati ha tiXThanti,

tasya vai vAg eva pratiXThA, vAci hi khalv eXa etat prANaH pratiXThito

gIyate / anna ity u ha=eka AhuH /

1.3.28. atha=ataH pavamAnAnAm eva=abhyArohaH / sa vai khalu prastotA

sAma prastauti / sa yatra prastuyAt, tad etAni japet :

asato mA sad gamaya,

tasaso mA jyotir gamaya,

mRtyor mA=a-mRtaM gamaya

iti / sa yad Aha : a-sato mA sad gamaya=iti, mRtyur vA a-sat, sad a-mRtam

: mRtyor mA=amRtaM gamaya, a-mRtaM mA kurv ity eva=etad Aha / tamaso

mA jyotir gamaya=iti, mRtyur vai tamaH, jyotir a-mRtam : mRtyor mA=a-mRtaM

gamaya, a-mRtaM mA kurv ity eva=etad Aha / mRtyor mA=a-mRtam gamaya=iti,

na=atra tiro-hitam iva=asti / atha yAni=itarANi stotrANi, teXv Atmane

'nnAdyam AgAyet ; tasmAd u teXu varaM vRNIta, yaM kAmaM kAmayeta,

tam / sa eXa evaM-vid udgAtA=Atmane vA yajamAnAya vA yaM kAmaM

kAmayate, tam AgAyati / tad=ha=etal loka-jid eva, na ha=eva=a-lokyatAyA

ASA=asti, ya evam etat sAma veda /

1.4.1. AtmA=eva=idaM agra AsIt puruXa-vidhaH / so 'nuvIkXya na=anyad

Atmano 'paSyat / so 'ham asmi=ity agre vyAharat / tato 'haM-nAma=abhavat

/ tasmAd apy etarhy AmantritaH : aham ayam ity eva=agra uktvA, atha=anyam

nAma prabrUte yad asya bhavati / sa yat pUrvo 'smAt sarvasmAt sarvAn

pApmana auXat, tasmAt puruXaH / oXati ha vai sa tam, yo 'smAt pUrvo

bubhUXati, ya evaM veda /

1.4.2. so 'bibhet ; tasmAd ekAkI bibheti / sa ha=ayam IkXAM cakre

: yan mad anyan na=asti, kasmAn nu bibhemi=iti / tata eva=asya bhayaM

vIyAya / kasmAd=hy abheXyat, dvitIyAd vai bhayaM bhavati /

1.4.3. sa vai na=eva reme ; tasmAd ekAkI na ramate / sa dvitIyam aicchat

/ sa ha=etAvAn Asa yathA strIpumAMsau saMpariXvaktau / sa imam

eva=AtmAnaM dvedhA=apAtayat ; tataH patiS ca patnI ca=abhavatAm

/ tasmAt : idam ardha-bRgalam iva svaH, iti ha sma=Aha yAjJavalkyaH

/ tasmAd ayam AkASaH striyA pUryata eva / tAM samabhavat : tato

Page 6: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

manuXyA ajAyanta /

1.4.4. sA= u ha =iyam IkXAM cakre : kathaM nu mA=Atmana eva janayitvA

saMbhavati / hanta, tiro 'SAni=iti / sA gaur abhavat, vRXabha itaraH

; tAM sam eva=abhavat : tato gAvo 'jAyanta / vaDavA=itarA=abhavat,

aSva-vRXa itaraH ; gardabhI=itarA, gardabha itaraH ; tAM sam eva=abhavat

: tata eka-Sapham ajAyata / ajA=itarA=abhavat, basta itaraH ; avir

itarA, meXa itaraH ; tAM sam eva=abhavat : tato 'ja-avayo 'jAyanta

/ evam eva yad idaM kiM ca mithunam A pipIlikAbhyaH, tat sarvam asRjata

/

1.4.5. so 'ved : ahaM vAva sRXTir asmi, ahaM hi=idaM sarvam asRkXi=iti.

tataH sRXTir abhavat / sRXTyAM ha=asya=etasyAM bhavati, ya evaM

veda /

1.4.6. atha=ity abhyamanthat / sa mukhAc ca yoner hastAbhyAM ca=agnim

asRjata / tasmAd etad ubhayam a-lomakam antarataH, a-lomakA hi yonir

antarataH / [ tad yad idam AhuH : amuM yaja, amuM yaja=ity eka-ekaM

devam, etasya=eva sA visRXTiH, eXa u hy eva sarve devAH / ] atha

yat kiM ca=idaM Ardram, tad retaso 'sRjata ; tad u somaH / etAvad

vA idaM annam, agnir annAdaH / sA=eXA brahmaNo 'ti-sRXTiH ;

yat=Sreyaso devAn asRjata, atha yan martyaHa sann a-mRtAn asRjata,

tasmAd ati-sRXTiH / ati-sRXTyAM ha=asya=etasyAM bhavati, ya

evaM veda /

1.4.7. tad=ha=idaM tarhy a-vyAkRtam AsIt / tan nAma-rUpAbhyAm eva

vyAkriyata : asau nAma, ayam idaM-rUpa iti / tad idam apy etarhi nAm-rUpAbhyAm

eva vyAkriyate : asau nAma, ayam idaMrUpa iti / sa eXa iha praviXTa

A nakha-agrebhyaH / yathA kXuraH kXura-dhAne 'vahitaH syAt, viSvaMbharo

vA viSvaM-bhara-kulAye, taM na paSyanti / a-kRtsno hi saH ; prANann

eva prANo nAma bhavati, vadan vAk, paSyaMS cakXuH, SRNvan=Srotra,

manvAno manaH / tAny asya=etAni karma-nAmAny eva / sa yo 'ta eka-ekam

upAste, na sa veda ; a-kRtsno hy eXo 'ta eka-ekena bhvati / AtmA=ity

eva=upAsIta ; atra hy ete sarva ekaM bhavanti / tad etat padanIyam asya

sarvasya yad ayam AtmA, anena hy etat sarvaM veda / yathA ha vai padena=anuvind

et,

evaM kIrtiM SlokaM vindate, ya evaM veda /

1.4.8. tad etat preyaH putrAt, preyo vittAt, preyo 'nyasmAt sarvasmAt,

antarataram, yad ayam AtmA / sa yo 'nyam AtmanaH priyaM bruvANaM

brUyAt : priyaM rotsyati=iti, ISvaro ha tathA=eva syAt / AtmAnam

Page 7: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

eva priyam upAsIta / sa ya AtmAnam eva priyam upAste, na ha=asya priyaM

pramAyukaM bhavati /

1.4.9. tad AhuH : yad brahma-vidyayA sarvaM bhaviXyanto manuXyA manyate,

kim u tad brahma=avet, yasmAt tat sarvam abhavad iti /

1.4.10. brahma vA idam agra AsIt / tad AtmAnam eva=avet : ahaM brahma=asmi=iti

; tasmAt tat sarvam abhavat / tad yo yo devAnAM pratyabudhyata, sa eva

tad abhavat, tathA=RXINAM, tathA manuXyANAm / tad=ha=etat paSyann

RXir vAmadevaH pratipede : ahaM manur abhavaM sUryaS ca=iti / tad

idam apy etarhi ya evaM veda : ahaM brahma=asmi=iti, sa idaM sarvaM

bhavati, tasya ha na devAS cana=a-bhUtyA ISate, AtmA hy eXAM

sa bhavati / atha yo 'nyAM devatAm upAste : anyo 'sau, anyo 'ham asmi=iti,

na sa veda / yathA paSur evaM sa devAnAm / yathA ha via bahavaH paSavo

manuXyaM bhuJjyuH, evam eka-ekaH puruXo devAn bhunakti / ekasminn

eva paSAv AdIyamAne 'priyaM bhavati, kim u bahuXu ; tasmAd eXAM

tan na priyaM yad etan manuXyA vidyuH /

1.4.11. brahma vA idam agra AsIt, ekam eva / tad ekaM san na vyabhavat

/ tat=Sreyo rUpam atyasRjata, kXatram, yAny etAni devatrA kXatrANi,

indro varuNaH somo rudraH parjanyo yamo mRtyur ISAna iti / tasmAt

kXatrAt paraM na=asti ; tasmAt brAhmaNaH kXatriyam adhastAd upAste

rAja-sUye / kXatra eva tad yaSo dadhAti, sA=eXA kXatrasya yonir

yad brahma / tasmAd yad yad api rAjA paramatAM gacchati, brahma=eva=antata

upaniSrayati svAM yonim / ya u enaM hinasti, svAM sa yonim Rcchati

/ sa pApIyAn bhavati, yathA SreyAMsaM hiMsitvA

/ 1.4.12. sa na=eva vyabhavat / sa viSam asRjata, yAny etAny deva-jAtAni

gaNaSa AkhyAyante, vasavo rudrA AdityA viSve-devA maruta iti /

1.4.13. sa na=eva vyabhavat / sa SudraM varNam asRjata, pUXaNam /

iyaM vai pUXA pUXA, iyaM hi=idaM sarvaM puXyati yad idaM kiM

ca /

1.4.14. sa na=eva vyabhavat / tat=Sreyo rUpam atyasRjata dharmam / tad

etat kXatrasya kXatraM yad dharmaH / tasmAd dharmAt paraM na=asti

/ atho abalIyAn balIyAMsam ASaMsate dharmeNa yathA rAjJA, evam

/ yo vai sa dharmaH, satyaM vai tat / tasmAt satyaM vadantam AhuH

: dharmaM vadati=iti, dharmaM vA vadantam : satyaM vadati=iti ; etad=hy

eva=etad ubhavyaM bhavati /

1.4.15. tad etad brahma kXatraM viT *UdraH / tad agninA=eva deveXu

brahma=abhavat, brAhmaNo manuXyeXu, kXatriyeNa kXatriyaH, vaiSyena

Page 8: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

vaiSyaH, SUdreNa SUdraH / tasmAd agnAv eva deveXu lokam icchante,

brAhmaNe manuXyeXu ; etAbhyAM hi rUpAbhyAM brahma=abhavat / atha

yo ha vA asmAl lokAt svaM lokam a-dRXTvA praiti, sa enam a-vidito

na bhunakti ; yathA vedo vA=an-anUkto 'nyad vA karma=akRtam / yad u

ha vA apy an-evaM-vin mahat-puNyaM karma karoti, tad=ha=asya=antataH

kXIyata eva, AtmAnam eva lokam upAsIta / sa ya AtmAnam eva lokam

upAste, na ha=asya karma kXIyate / asmAd=hy eva=Atmano yad yat kAmayate,

tat tat sRjate /

1.4.16. atho ayam vA AtmA sarveXAM bhUtAnAM lokaH ; sa yaj juhoti,

yad yajate tena devAnAM lokaH ; atha yad anubrUte, tena=RXINAm

; atha yat pitRbhyo nipRNAti, yat prajAm icchate, tena pitQNAm

; atha yan manuXyAn vAsayate, yad ebhyo 'SanaM dadAti, tena manuXyANAm

; atha yat paSubhyas tR.a-udakaM vindati, tena paSUnAm ; yad asya

gRheXu SuvA-padA vayAMsy A pipIlikAbhya upajIvanti, tena teXAM

lokaH / yathA ha vai svAya lokAya=a-riXTim icchet, evaM ha=evaM-vide

sarvadA sarvANi bhUtAny a-riXTim icchanti / tad vA etad viditaM

mImAMsitam /

1.4.17. AtmA=eva=idam agra AsIt, eka eva / so 'kAmayata : jAyA me

syAt, prajAyeya, atha vittaM me syAt, atha karma kurvIya=iti / etAvAn

vai kAmaH ; na=icchaMS ca na=ato bhUyo vindet / tasmAd apy etarhy

ekAkI kAmayate : jAyA me syAt, atha prajAyeya, atha vittaM me syAt,

atha karma kurvIya=iti / sa yAvad apy eteXAm eka-ekaM na prApnoti,

a-kRtsna eva tAvan manyate / tasya=u kRtsnatA : mana eva=asya=AtmA

; vAg jAyA ; prANaH prajA ; cakXur mAnuXaM vittam, cakXuXA

hi tad vindati ; SrotraM daivam, SrotreNa hi tat=SRNoti ; AtmA=eva=asya

karma, AtmanA hi karma karoti. sa eXa pAGkto yajJaH, pAGktaH paSuH,

pAGktaH puruXaH, pAGktam idaM sarvaM yad idaM kiM ca / tad idaM

sarvam Apnoti, ya evaM veda / 1.5.1. yat sapta=annAni medhayA

tapasA=ajanayat pitA

ekam asya sAdhAraNam,

dve devAn abhAjayat /

trINy Atmane 'kuruta,

paSubhya ekaM prAyacchat ;

tasmin sarvaM pratiXThitam,

yac ca prANiti yac ca na /

kasmAt tAni na kXIyante,

Page 9: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

adyamAnAni sarvadA ?

yo vai tAm a-kXitiM veda,

so 'nnam atti pratIkena,

sa devAn apigacchati,

sa Urjam upajIvati :

iti SlokaH /

1.5.2. yat sapta=annAni medhayA

tapasA=ajanayat pitA

iti, medhayA hi tapasA=ajanayat pitA

ekam asya sAdhAraNam

iti, idam eva=asya tat sAdhAraNam annam, yad idam adyate / sa ya etad

upAste, na sa pApmano vyAvartate ; miSraM hy etat /

dve devAn abhAjayat

iti, hutaM ca prahutaM ca ; tasmAd devebhyo juhvati ca pra ca juhvati,

atho AhuH : darSa-pUrNamAsAv iti / tasmAn na=iXTi-yAjukaH syAt

/

paSubhya ekaM prAyacchat

iti, tat payaH ; payo hy eva=agre manuXyAS ca paSavaS ca=upajIvanti

/ tasmAt kumAraM jAtaM ghrTaM vA eta=agre pratilehayanti, stanaM

vA=anudhApayanti ; atha vatsaM jAtam AhuH : a-tRNa-ada iti /

tasmin sarvaM pratiXThitam,

yac ca prANiti yac ca na

iti, payasi hi=idaM sarvaM pratiXThitam, yac ca prANiti yac ca na

/ tad yad idam AhuH : saMvatsaraM payasA juhvad apa punar-mRyuM jayati=iti,

na tathA vidyAt / yad ahar eva juhoti, tad ahaH punar-mRtyum apajayaty

evaM-vidvAn ; sarvaM hi devebhyo 'nnAdyaM prayacchati /

kasmAt tAni na kXIyante

adyamAnAni sarvadA

iti, puruXo vA a-kXitiH / sa hi=idam annaM dhiyAdhiyA janayate karmabhiH

/ yad=ha=etan na kuryAt, kXIyeta ha /

so 'nnam atti pratIkena

iti, mukhaM pratIkam, mukhena=ity etat /

sa devAn apigacchati,

sa Urjam upajIvati

iti praSaXA /

1.5.3 trINy Atmane 'kuruta

Page 10: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

iti mano vAcaM prANam, tAny Atmane 'kuruta / anyatra-manA abhUvam,

na=adarSam ; anyatramanA abhUvam, na=aSrauXam iti : manasA hy eva

paSyati, mansA SRNoti / kAmaH saMkalpo vicikitsA SraddhA 'SraddhA

dhRtir hrIr dhIr bhIr ity etat sarvaM mana eva / tasmAd api pRXThata

upaspRXTo manasA vijAnAti / yaH kaS ca SabdaH, vAg eva sA /

eXA hy antam AyattA, eXA hi na / prANo 'pAno vyAna udAnaH samAno

'na ity etat sarvaM prANa eva / tan-mayo vA ayam AtmA, vAG-mayaH,

mano-mayaH, prANa-mayaH /

1.5.4. trayo lokA eta eva : vAg eva=ayaM lokaH, mano 'ntarikXa-lokaH,

prANo 'sau lokaH /

1.5.5. trayo lokA eta eva : vAg eva=Rg-vedaH, mano yajur-vedaH, prANaH sAma-vedaH /

1.5.6. devA pitaro manuXyA eta eva : vAg eva devAH, manaH pitaraH, prANo mAnuXyAH

/

1.5.7. pitA mAtA prajA=eta eva : mana eva pitA, vAG mAtA, prANaH prajA /

1.5.8. vijJAtaM vijijJAsyam a-vijJAtam eta eva : yat kiM ca vijJAtaM vAcas tad rUpa

m : vAg=hi vijJAtA, vAg evaM tad-bhUtvA=avati /

1.5.9. yat kiM ca vijijJAsyaM manasas tad rUpam : mano hi vijijJAsyam, mana enaM

tad-bhUtvA=avati /

1.5.10. yat kim ca=a-vijJAtaM prANasya tad rUpam : prANo hy a-vijJAtaH, prANa ena

M tad-bhUtvA=avati /

1.5.11. tasyai vAcaH pRthivI SarIram, jyotI-rUpam ayam agniH / tad yAvaty eva vAk, tA

vatI pRthivI, tAvAn ayam agniH /

1.5.12. atha=etasya manaso dyauH SarIram, jyotIrUpam asAv AdityaH / tad yAvad eva

manas tAvatI dyauH, tAvAn asAv AdityaH / tau mithunaM sasaitAm / tataH prANo 'jAya

ta / sa indraH, sa eXo 'sapatnaH / dvitIyo vai sapatnaH / na=asya sapatno bhavati, ya

evaM veda /

1.5.13. atha=etasya prANasya=ApaH SarIram, jyotIrUpam asau candraH / tad yAvAn ev

a prANaH, tAvatya ApaH, tAvAn asau candraH / ta ete sarva eva samAH, sarve 'n-antAH

/ sa yo ha=etAn antavata upAste, antavantaM sa lokaM jayati ; atha yo ha=etAn an-

antAn upAste, an-antaM sa lokaM jayati /

1.5.14. sa eXa saMvatsaraH prajApatiH, Xo-DaSa-kalaH / tasya rAtraya eva paJca-daSa

kalAH ; dhruvA=eva=asya Xo-DaSI kalA / sa rAtribhir eva=A ca pUryate, apa ca kXIyate

/ so 'mAvAsyAM rAtrim etayA Xo-DaSyA kalayA sarvam idaM prANa-bhRd anupraviSya,

tataH prAtar jAyate / tasmAd etAM rAtriM prANa-bhRtaH prANAM na vicchindyAd api

kRkalAsasya, etasyA eva devatAyA apacityai /

1.5.15. yo vai sa saMvatsaraH prajApatiH Xo-daSa-kAlaH, ayam eva sa yo 'yam evaM-vi

Page 11: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

t puruXaH / tasya vittam eva paJca-daSa-kalAH ; AtmA=eva=asya Xo-DaSI kalA / sa vitt

ena=eva=A ca pUryate, apa ca kXIyate / tad etan nabhyaM yad ayam AtmA, pradhir v

ittam / tasmAd yad yad api sarva-jyAniM jIyate, AtmanA cej jIvati : pradhinA=agAd it

y AhuH /

1.5.16. atha trayo vAva lokAH : manuXya-lokaH, pitR-lokaH, deva-loka iti / so 'yaM ma

nuXya-lokaH putreNa=eva jayyaH, na=anyena karmaNA ; karmaNA pitR-lokaH ; vidyayA

deva-lokaH / deva-loko vai lokAnAM SreXThaH ; tasmAd vidyAM praSaMsanti /

1.5.17. atha=ataH saMprattiH. yadA praiXyan manyate, atha putram Aha : tvaM brah

ma, tvaM yajJaH, tvaM loka iti / sa putraH pratyAha : ahaM brahma, ahaM yajJaH, a

haM loka iti / yad vai kiM ca=anUktam, tasya sarvasya brahma=ity etatA / ye vai ke

ca yajJAH, teXAM sarveXAM yaj~a ity ekatA / ye vai ke ca lokAH, teXAM sarveXAM lok

a ity ekatA / etAvad vA idaM sarvam : etan mA sarvaM sann ayam ito bhunajad iti /

tasmAt putram anuSiXTaM lokyam AhuH, tasmAd enam anuSAsati / sa yadA=evaM-vid

asmAl lokAt praiti, atha=ebhir eva prANaiH saha putram AviSati / sa yady anena kiM

cid akXNayA kRtaM bhavati, tasmAd enaM sarvasmAt putro muJcati / tasmAt putro nA

ma / sa putreNa=eva=asmiMl loke pratitiXThanti, atha=enam ete devAH prANA a-mRtA

AviSati /

1.5.18. pRthivyai ca=enam agneS ca daivI vAg AviSati / sA vai daivI vAg yayA, yad yad

eva vadati, tat tad bhavati /

1.5.19. divaS ca=enam AdityAc ca daivaM mana AviSati / tad vai daivaM mano yena=

Anandy eva bhavati, atho na Socati /

1.5.20. adbhyaS ca=enaM candramasaS ca daivaH prANa AviSati / sa vai daivaH prANo

yaH saM caraMS ca=a-saMcaraMS ca na vyathate, atho na riXyati / sa eXa evaM-vit s

arveXAM bhUtAnAm AtmA bhavati / yathA=eXA devatA, evaM saH / yathA=etAM devatA

M sarvANi bhUtAny avanti, evaM ha=evaM-vidaM sarvANi bhUtAny avanti / yad u kiM

ca=imAH prajAH Socanti, amA=eva=AsAM tad bhavati, puNyam eva=amuM gacchati /

na ha vai devAn pApaM gacchati /

1.5.21. atha=ato vrata-mImAMsA / prajApatir ha karmANi sasRje / tAni sRXTAny anyo-'n

yena=aspardhanta : vadiXyAmiy eva=aham, iti vAg dadhre ; dhrakXyAmy aham, iti ca

kXuH ; SroXyAmy aham, iti Srotram ; evam anyAni karmANi yathA-karma / tAni mRtyu

H, Sramo bhUtvA, upayeme, tAny Apnot ; tAny AptvA mRtyur avArunddha / tasmAt=SrA

myaty eva vAk, SrAmyati cakXuH, SrAmyati Srotram/ atha=imam eva na=Apnot, yo 'ya

M madhyamaH prANaH / tAni jJAtuM dadhrire : ayaM vai naH SreXTho yaH saMcaraMS

ca=a-saMcaraMS ca na vyathate, atho na riXyati / hanta, asya=eva sarve rUpaM bha

vAma=iti / ta etasya=eva sarve rUpam abhavan / tasmAd eta etena=AkhyAyante prAN

A iti / tena ha vAva tat kulam AcakXate, yasmin kule bhavati ya evaM veda / ya u ha

Page 12: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

=evaM-vidA spardhate, anuSuXyati ; anuSuXya ha=eva=antato mriyate / ity adhy-Atma

m /

1.5.22. atha=adhi-devatam : jvaliXyAmy eva=aham, ity agnir dadhre ; tapsyAmy aham

, ity AdityaH ; bhAsyAmy aham, iti candramAH ; evam anyA devatA yathA-devatam / s

a yathA=eXAM prANAnAM madhyamaH prANaH, evam etAsAM devatAnAM vAyuH / mloca

nti hy anyA devatAH, na vAyuH / sA=eXA=an-astamitA devatA yad vAyuH /

1.5.23. atha=eXa Sloko bhavati :

yataS ca=udeti sUryaH,

astaM yatra ca gacchati

iti (prANAd vA eXa udeti, prANe 'stam eti)

taM devAS cakrire dharmam,

sa eva=adya, sa u SvaH

iti / yad vA ete 'murhy adhriyanta, tad eva=apy adya kurvanti / tasmAd ekam eva vr

ataM caret / prANyAc ca=eva, apAnyAc ca : ned mA pApmA mRtyur Apnavad iti / yady

u caret, samApipayiXet / tena=u etasyai devatAyai sAyujyaM sa-lokatAM jayati /

1.6.1. trayaM vA idam, nAma, rUpam, karma / teXAM nAmnAM vAg ity etad eXAm ukth

am : ato hi sarvANi nAmAny uttiXThanti / etad eXAM sAma : etad=hi sarvair nAmabhi

H samam / etad eXAM brahma : etad=hi sarvANi rUpANi bibharti /

1.6.2. atha rUpANAM cakXur ity etad eXAm uktham : ato hi sarvANi rUpANy uttiXThanti

/ etad eXaM sAma : etad=hi sarvai rUpaiH samam / etad eXAM brahma : etad=hi sarv

ANi rUpANi bibharti /

1.6.3. atha karmaNAm AtmA=ity etad eXAm uktham : ato hi sarvANi karmANy uttiXTha

nti / etad eXAM sAma : etad=hi sarvaiH karmabhiH samam / etad eXAM brahma : etad

=hi sarvANi karmANi bibharti / tad etat trayaM sad ekam ayam AtmA ; AtmA=u ekaH

sann etat trayam / tad etad a-mRtaM satyena=cannam / prANo vA amRtam, nAma-rUp

e satyam ; tAbhyAm ayaM prANaS channaH / (the end of adhyAya 1)

2.1.1. dRptabAlAkir ha=anUcAno gArgya Asa / sa ha=uvAca=ajAtaSatruM kASyam : brah

ma te bravANi=iti / sa ha=uvAca=ajAtaSatruH : sahasram etasyAM vAci dadmaH : jana

kaH, janaka iti vai janA dhAvanti=iti

2.1.2. sa ha=uvAca gArgyaH : ya eva=asAv Aditye puruXaH, etam eva=ahaM brahma=u

pAsa iti / sa ha=uvAca=ajAtaSatruH : mA mA=etasmin saMvadiXThAH / atiXThAH sarveXA

M bhUtAnAM mUrdhA rAjA=iti vA aham etam upAsa iti / sa ya etam eva=upAste, atiXT

hAH sarveXAM bhUtAnAM mUrdhA rAjA bhavati /

2.1.3. sa ha=uvAca gArgyaH : ya eva=asau candre puruXaH, etam eva=ahaM brahma=u

pAsa iti / sa ha=uvAca=ajAtaSatruH : mA mA=etasmin saMvadiXThAH / bRhan pANDara-

Page 13: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

vAsAH somo rAjA=iti vA aham etam upAsa iti / sa ya etam evam upAste, ahar-ahar ha

sutaH prasuto bhavati, na=asya=annaM kXIyate /

2.1.4. sa ha=uvAca gArgyaH : ya eva=asau vidyuti puruXaH, etam eva=ahaM brahma=

upAsa iti / sa ha=uvAca=ajAtaSatruH : mA mA=etasmin saMvadiXThAH / tejasvI=iti vA

aham etam upAsa iti / sa ya etam evam upAste, tejasvI ha bhavati, tejasvinI ha=asya

prajA bhavati /

2.1.5. sa ha=uvAca gArgyaH : ya eva=ayam AkASe puruXaH, etam eva=ahaM brahma=u

pAsa iti / sa ha=uvAca=ajAtaSatruH : mA mA=etasmin saMvadiXThAH / pUrNam a-prava

rti=iti vA aham etam upAsa iti / sa ya etam evam upAste, pUryate prajayA paSubhiH,

na=asya=asmAl lokAt prajA=udvartate /

2.1.6. sa ha=uvAca gArgyaH : ya eva=ayaM vAyau puruXaH, etam eva=ahaM brahma=

upAsa iti / sa ha=uvAca=ajAtaSatruH : mA mA=etasmin saMvadiXThAH / indro vaikuNTh

o 'parAjitA senA=iti vA aham etam upAsa iti / sa ya etam evam upAste, jiXNur ha=a-p

arAjiXNur bhavaty anyatastya-jAyI /

2.1.7. sa ha=uvAca gArgyaH : ya eva=ayam agnau puruXaH, etam eva=ahaM brahma=

upAsa iti / sa ha=uvAca=ajAtaSatruH : mA mA=etasmin saMvadiXThAH viXAsahir iti vA

aham etam upAsa iti / sa ya etam evam upAste, viXAsahir ha bhavati, viXAsahir ha=a

sya prajA bhavati /

2.1.8. sa ha=uvAca gArgyaH : ya eva=ayam apsu puruXaH, etam eva=ahaM brahma=up

Asa iti / sa ha=uvAca=ajAtaSatruH : mA mA=etasmin saMvadiXThAH / pratirUpa iti vA

aham etam upAsa iti / sa ya etam evam upAste, pratirUpam, atho pratirUpo 'smAj jAy

ate /

2.1.9. sa ha=uvAca gArgyaH : ya eva=ayam AdarSe puruXaH, etam eva=ahaM brahma=

upAsa iti / sa ha=uvAca=ajAtaSatruH : mA mA=etasmin saMvadiXThAH / rociXNur iti vA

aham etam upAsa iti / sa ya etam evam upAste, rociXNur ha bhavati, rociXNur ha=as

ya prajA bhavati, atho yaiH saMnigacchati, sarvAMs tAn atirocate /

2.1.10 sa ha^uvAca gArgyaH : ya eva=ayaM yantaM paScAt=Sabdo 'nUdete, etam eva=a

haM brahma=upAsa iti / sa ha=uvAca=ajAtaSatruH : mA mA=etasmin saMvadiXThAH / a

sur iti vA aham etam upAsa iti / sa ya etam evam upAste, sarvaM ha=eva=asmiMl lo

ka Ayur ete, na=enaM purA kAlAt prANo jahAti /

2.1.11. sa ha=uvAca gArgyaH : ya eva=ayaM dikXu puruXaH, etam eva=ahaM brahma=

upAsa iti / sa ha=uvAca=ajAtaSatruH : mA mA=etasmin saMvadiXThAH / dvitIyo 'n-apag

a iti vA aham etam upAsa iti / sa ya etam evam upAste, dvidtIyavAn ha bhavati, na=

asmAd gaNaS chidyate /

2.1.12. sa ha=uvAca gArgyaH : ya eva=ayaM chAyAmayaH puruXaH, etam eva=ahaM br

ahma=upAsa iti / sa ha=uvAca=ajAtaSatruH : mA mA=etasmin saMvadiXThAH / mRtyur i

Page 14: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

ti vA aham etam upAsa iti / sa ya etam evam upAste, sarvaM ha=eva=asmiMl loka A

yur eti, na=enaM purA kAlAn mRtyur Agacchati /

2.1.13. sa ha=uvAca gArgyaH : ya eva=ayam Atmani puruXaH, etam eva=ahaM brahma

=upAsa iti / sa ha=uvAca=ajAtaSatruH : mA mA=etasmin saMvadiXThAH / AtmanvI=iti v

A aham etam upAsa iti / sa ya etam evam upAste, AtmanvI ha bhavati, AtmanvinI ha

=asya prajA bhavati / sa ha tUXNIm Asa gArgyaH /

2.1.14. sa ha=uvAca=ajAtaSatruH : etAvan nv iti ? --etAvad=hi=iti / --na=etAvatA vidit

aM bhavati=iti / sa ha=uvAca gArgyaH : upa tvA=ayAni=iti /

2.1.15. sa ha uvAca=ajAtaSatruH : pratilomaM vai tad yad brAhmaNaH kXatriyam upey

At : brahma me vakXyati=iti / vy eva tvA jJapayiXyAmi=iti / taM pANAv AdAya=uttast

hau / tau ha puruXaM suptam AjagmatuH / tam etair nAmabhir AmantrayAM cakre : b

Rhan pANDara-vAsaH soma rrjann iti / sa na=uttasthau / taM pANinA=ApeXaM bodhayA

M cakAra / sa ha=uttasthau /

2.1.16. sa ha=uvAca=ajAtaSatruH : yatra=eXa etat supto 'bhUt, ya eXa vijJAna-mayaH p

uruXaH, kva=eXa tadA=abhUt, kuta etad AgAd iti / tad u ha na mene gArgyaH /

2.1.17. sa ha=uvAca=ajAtaSatruH : yatra=eXa etat supto 'bhUt, ya eXa vijJAna-mayaH p

uruXaH, tad eXAM prANAnAM vijJAnam AdAya, ya eXo 'ntar-hRdaya AkASaH, tasmin=Set

e / tAni yadA gRhNAti, atha ha=etat puruXaH svapiti nAma / tad gRhIta eva prANo bha

vati, gRtItvA vAk, gRhItaM cakXuH, gRhItaM Srotram, gRhItaM manaH /

2.1.18. sa yatra=etat svapnyayA carati, te ha=asya lokAH / tad uta=iva mahA-rAjo bha

vati, uta=iva mahAbrAhmaNaH, uta=iva=ucca-avacaM nigacchati / sa yathA mahA-rAjo

jAna-padAn gRhItvA sve jana-pade yathA-kAmaM parivarteta, evam eva=eXa etat prAN

An gRhItvA sve SarIre yathA-kAmaM parivartate /

2.1.19. atha yadA su-Xupto bhavati, yadA na kasya cana veda, hitA nAma nADyo dvA-s

aptatiH sahasrANi hRdayAt purItatam abhipratiXThante / tAbhiH pratyavasRpya purItati

Sete / yathA kumAro vA mahA-rAjo vA mahA-brAhmaNo vA=atighnIm Anandasya gatvA

SayIta, evam eva=eXa etat=Sete /

2.1.20. sa yathA=UrNa-nAbhis tantunA=uccaret, yathA=agneH kXudrA visphuliGgA vyucc

aranti, evam eva=asmAd AtmanaH sarve prANAH sarve lokAH sarve devAH sarvANi bhU

tAni vyuccaranti / tasya=upaniXat satyasya satyam iti : prANA vai satyam, teXAm eXa

satyam /

2.2.1. yo ha vai SiSuM sa-AdhAnaM sa-pratyAdhAnaM sa-sthUNaM sa-dAmaM veda, sap

ta ha dviXato bhrAtRvyAn avaruNaddhi / ayaM vAva SiSur yo 'yaM madhyamaH prANaH

; tasya=idam eva=AdhAnam, idaM pratyAdhAnam, prANaH sthUNA, annaM dAma /

2.2.2. tam etAH sapta=a-kXitaya upatiXThante : tad yA imA akXa*ml lohinyo rAjayaH, t

Abhir enaM rudro 'nvAyattaH ; atha yA akXann ApaH, tAbhiH parjanyaH ; yA kanInakA,

Page 15: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

tayA=AdityaH ; yat kRXNam, tena=agniH ; yat=Suklam, tena=indraH / adharayA=enaM

vartanyA pRthivy anvAyattA, dyaur uttarayA / na=asya=annaM kXIyate, ya evaM ved

a /

2.2.3. tad eXa Sloko bhavati :

arvAg-bilaS camasa Urdhva-budhnaH ;

tasmin yaSo nihitaM viSya-rUpam /

tasya=Asata RXayaH sapta tIre ;

vAg aXTamI brahmaNA saMvidAnA iti /

arvAg-bilaS camasa Urdhva-budhnaH

iti=idaM tat=SarIraH, eXa hy arvAg-bilaS camasa Urdhva-budhnaH /

tasmin yaSo nihitaM viSva-rUpam

iti, prANA vA RXayaH, prAnAN etad Aha /

vAg aXTamI brahmaNA saMvidAnA

iti, vAg=hy aXTamI brahmaNA saMvitte /

2.2.4. imAv eva gatama-bharadvAjau : ayam eva gatamaH, ayaM bharadvAjaH / imAv

eva viSvAmitra-jamadagnI : ayam eva viSvAmitraH, ayaM jamadagniH / imAv eva vasi

XTha-kaSyapau : ayam eva vasiXThaH, ayaM kaSyapaH / vAg eva=atriH : vAcA hy anna

m adyate, attir ha vai nAma=etad yad atrir iti / sarvasya=attA bhavati, sarvam asya

=annaM bhavati, ya evaM veda /

2.3.1. dve vAva brahmaNo rUpe : mUrtaM ca=eva=amUrtaM ca, martyaM ca=amRtaM

ca, sthitaM ca yat=ca, sat=ca tyaM ca /

2.3.2. tad etan mUrtaM yad anyad vAyoS ca=antarikXAc ca : etan martyam, etat sthit

am, etat sat / tasya=etasya mUrtasya, etasya martyasya, etasya sthitasya, etasya sat

a eXa raso ya eXa tapati ; sato hy eXa rasaH /

2.3.3. atha=a-mUrtaM vAyuS ca=antarikXaM ca : etad a-mRtam, etad yat, etat tyam /

tasya=etasya=a-mUrtasya, tasya=amRtasya, etasya yataH , etasya tyasya=eXa raso ya

eXa etasmin maNDale puruXaH ; tyasya hy eXa rasaH /

iti adhi-devatam /

2.3.4. atha=adhy-Atmam :

idam eva mUrtaM yad anyat prANAc ca yaS ca=ayam antar-Atmann-AkASaH : etan

martyam, etat sthitam, etat sat / tasya=etasya mUrtasya, etasya martyasya, etasya s

thitasya, etasya sata eXa raso yac cakXuH ; sato hy eXa rasaH /

2.3.5. atha=a-mUrtaM prANaS ca yaS ca=ayam antar-Atman-AkASaH : etad amRtam, et

ad yat, etat tyam / tasya=etasya=a-mUrtasya, etasya=amRtasya, etasya yataH, etasya

tyasya=eXa raso yo 'yaM dakXiNe 'kXan puruXaH ; tyasya hy eXa rasaH /

2.3.6. tasya ha=etasya puruXasya rUpaM yathA mAhArajanaM vAsaH, yathA pANDv-Avi

Page 16: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

kam, yathA=indra-gopaH, yathA=agny-arciH, yathA puNDarIkam, yathA sakRd-vidyutta

m / sakRd-vidyuttA=iva ha vA asya SrIr bhavati, ya evaM veda /

atha=ata AdeSaH : na=iti, na=iti / na hy etasmAd iti na=ity anyat param asti / ath

a nAmadheyaM satyasya satyam iti : prANA vai satyam, teXAm eXa satyam /

2.4.1. maitreyi, iti ha=uvAca yAjJavalkyaH, udyAsyan vA are 'ham asmAt sthAnAd asm

i / hanta, te 'nayA kAtyAyanyA=antaM karavANi=iti

2.4.2. sA ha=uvAca maitreyI : yan ma iyam , bhagoH, sarvA pRthivI vittena pUrNA syA

t, kathaM tena=a-mRtA syAm iti / --na, iti ha=uvAca yAjJavalkyaH ; yathA=eva=upaka

raNavatAM jIvitam, tathA=eva te jIvitaM syAt ; a-mRtatvasya tu na=ASA=asti vittena=

iti /

2.4.3. sA ha=uvAca maitreyI : yena=ahaM na=a-mRtA syAm, kim ahaM tena kuryAm /

yad eva bhagavAn veda, tad eva me brUhi=iti /

2.4.4. sa ha=uvAca yAjJavalkyaH : priyA bata are naH satI priyaM bhAXase / ehi, Assv

a, vyAkhyAsyAmi te / vyAcakXANasya tu me nididhyAsasva=iti /

2.4.5. sa ha=uvAca : na vA are patyuH kAmAya patiH priyo bhavati, Atmanas tu kAmA

ya patiH priyo bhavati /

na vA are jAyAyai kAmAya jAyA priyA bhavati, Atmanas tu kAmAya jAyA priyA bhava

ti /

na vA are putrANAM kAmAya putrAH priyA bhavanti, Atmanas tu kAmAya putrAH pri

yA bhavanti /

na vA are vittasya kAmAya vittaM priyaM bhavati, Atmanas tu kAmAya vittaM priy

aM bhavati /

na vA are brahmaNaH kAmAya brahma priyaM bhavati, Atmanas tu kAmAya brahma

priyaM bhavati /

na vA are kXatrasya kAmAya kXatraM priyaM bhavati, Atmanas tu kAmAya kXatraM

priyaM bhavati /

na vA are lokAnAM kAmAya lokAH priyA bhavanti, Atmanas tu kAmAya lokAH priyA

bhavanti /

na vA are devAnAM kAmAya devAH priyA bhavanti, Atmanas tu kAmAya devAH priyA

bhavanti /

na vA are bhUtAnAM kAmAya bhUtAni priyANi bhavanti, Atmanas tu kAmAya bhUtAni

priyANi bhavanti /

na vA are sarvasya kAmAya sarvaM priyaM bhavati, Atmanas tu kAmAya sarvaM pr

iyaM bhavati /

AtmA vA are draXTavyaH Srotavyo mantavyo nididhyAsitavyaH / maitreyi, Atmano vA

are darSanena SravaNena matyA vijJAnena=idaM sarvaM viditam /

Page 17: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

2.4.6. brahma taM parAdAd yo 'nyatra=Atmano brahma veda ; kXatraM taM parAdAd

yo 'nyatra=AtmanaH kXatraM veda ; lokAs taM parAdur yo 'nyatra=Atmano lokAn ved

a ; devAs taM parAdur yo 'nyatra=Atmano devAn veda ; bhUtAni taM parAdur yo 'nya

tra=AtmanaH sarvaM veda / idaM brahma, idaM kXatram, ime lokAH, ime devAH, imA

ni bhUtAni, idaM sarvam, yad ayam AtmA /

2.4.7. sa yathA dundubher hanyamAnasya na bAhyAn=SabdAn=SaknuyAd grahaNAya, d

undubhes tu grahaNena dundubhy-AghAtasya vA Sabdo gRhItaH ;

2.4.8. sa yathA SaGkhasya dhmAyamAnasya na bAhyAn SabdAn=SaknuyAd grahaNAya,

SaGkhasya tu grahaNena SaGkha-dhmasya vA Sabdo gRhItaH ;

2.4.9. sa yathA vINAyai vAdyamAnAyai na bAhyAn=SabdAn=SaknuyAd grahaNAya, vINAy

ai tu grahaNena vINA-vAdasya vA Sabdo gRhItaH ;

2.4.10. sa yathA=Ardra-edha-agner abhyAhitAt pRthag dhUmA viniScaranti, evaM vA ar

e 'sya mahato bhUtasya niHSvasitam etad yad Rg-vedo yajur-vedaH sAma-vedo 'tharva

-aGgirasa itihAsaH purANaM vidyA=upaniXadaH SlokAH sUtrANy anuvyAkhyAnAni vyAkh

yAnAni ; asya=eva=etAni sarvANi niHSvasitAni /

2.4.11. sa yathA sarvAsAm apAM samudra eka-ayanam, evaM sarveXAM sparSAnAM tva

g eka-ayanam, evaM sarveXAM gandhAnAM nAsike eka-ayana, evaM sarveXAM rasAnA

M jihvA=eka-ayanam, evaM sarveXAM rUpANAM cakXur eka-ayanam, evaM sarveXAM S

abdAnAM Srotram eka-ayanam, evaM sarvAsAM vidyAnAM hRdayam eka-ayanam, eva

M sarveXAM karmaNAM hastAv eka-ayanam, evaM sarveXAm AnandAnAm upastha eka-

ayanam, evaM sarveXAM visargANAM pAyur eka-ayanam, evaM sarveXAm adhvanAM p

AdAv eka-ayanam, evaM sarveXAM vedAnAM vAg eka-ayanam /

2.4.12. sa yathA saindhava-khilya udake prAsta udakam eva=anuvilIyeta, na ha=asya

=udgrahaNAya=eva syAt, yato yatas tv AdadIta lavaNam eva, evaM vA ara idaM maha

d bhUtam an-antam a-pAraM vijJAna-ghana eva / etebhyo bhUtebhyaH samutthAya, tA

ny eva=anuvinaSyati ; na pretya saMjJA=asti, ity are bravImi, iti ha=uvAca yAjJaval

kyaH /

2.4.13. sA ha=uvAca maitreyI : atra=eva mA bhagavAn amUmuhat : na pretya saMjJA

=asti=iti / sa ha=uvAca : na vA are 'haM mohaM bravImi ; alaM vA ara idaM vijJAnA

ya /

2.4.14. yatra hi dvaitam iva bhavati, tad itara itaraM jighrati, tad itara itaraM paSy

ati, tad itara itaraM SRNoti, tad itara itaram abhivadati, tad itara itaraM manute, ta

d itara itaraM vijAnAti / yatra tv asya sarvam AtmA=eva=abhUt, tat kena kaM jighre

t, tat kena kaM paSyet, tat kena kaM SRNuyAt, tat kena kam abhivadet, tat kena ka

M manvIta, tat kena kaM vijAnIyAt ? yena=idaM sarvaM vijAnAti, taM kena vijAnIyAt

, vijJAtAram are kena vijAnIyAd iti /

Page 18: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

2.5.1. iyaM pRthivI sarveXAM bhUtAnAM madhu, asyai pRthivyai sarvANi bhUtAni mahu

; yaS ca=ayam asyAM pRthivyAM tejo-mayo 'mRtamayaH puruXaH, yaS ca=ayam adhy-

AtmaM SarIras tejo-mayo 'mRtamayaH puruXaH, ayam eva sa yo 'yam AtmA, idam amR

tam, idaM brahma, idaM sarvam /

2.5.2. imA ApaH sarveXAM bhUtAnAM madhu, AsAm apAM sarvANi bhUtAni madhu ; yaS

ca=ayam Asv apsu tejo-mayo 'mRta-mayaH puruXaH, yaS ca=ayam adhy-AtmaM raitas

as tejo-mayo 'mRta-mayaH puruXaH ayam eva sa yo 'yam AtmA, idam amRtam, idaM b

rahma, idaM sarvam /

2.5.3. ayam agniH sarveXAM bhUtAnAM madhu, asya=agneH sarvANi bhUtAni madhu ;

yaS ca=ayam asminn agnau tejo-mayo 'mRta-mayaH puruXaH, yaS ca=ayam adhy-Atma

M vAG-mayas tejo-mayo 'mRta-mayaH puruXaH, ayam eva sa yo 'yam AtmA, idam amRt

am, idaM brahma, idaM sarvam /

2.5.4. ayaM vAyuH sarveXAM bhUtAnAM madhu, asya vAyoH sarvANi bhUtAni madhu ;

yaS ca=ayam asmin vAyau tejo-mayo 'mRta-mayaH puruXaH, yaS ca=ayam adhy-Atma

M prANas tejo-mayo 'mRta-mayaH puruXaH, ayam eva sa yo 'yam AtmA, idam amRtam,

idaM brahma, idaM sarvaM /

2.5.5. ayam AdityaH sarveXAM bhUtAnAM madhu, asya=Adityasya srvANi bhUtAni mad

hu ; yaS ca=ayam asminn Aditye tejo-mayo 'mRta-mayaH puruXaH, yaS ca=ayam adhy-

AtmaM cAkXuXas tejo-mayo 'mRtamayaH puruXaH, ayam eva sa yo 'yam AtmA, idam a

mRtam, idaM brahma, idaM sarvam /

2.5.6. imA diSaH sarveXAM bhUtAnAM madhu, AsAM diSAM sarvANi bhUtAni madhu ; ya

S ca=ayam Asu dikXu tejo-mayo 'mRta-mayaH puruXaH, yaS ca=ayam adhy-AtmaM Srau

traH prAtiSrutkas tejo-mayo 'mRta-mayaH puruXaH, ayam eva sa yo 'yam AtmA, idam

amRtam, idaM brahma, idaM sarvam /

2.5.7. ayaM candraH sarveXAM bhUtAnAM madhu, asya candrasya sarvANi bhUtAni ma

dhu ; yaS ca=ayam asmiMS candre tejo-mayo 'mRta-mayaH puruXaH, yaS ca=ayam adh

y-AtmaM mAnasas teyo-mayo 'mRta-mayaH puruXaH, ayam eva sa yo 'yam AtmA ; ida

m amRtam, idaM brahma, idaM sarvam /

2.5.8. iyaM vidyut sarveXAM bhUtAnaM madhu, asyai vidyutaH sarvANi bhUtAni madh

u ; yaS ca=ayam asyAM vidyuti tejo-myo 'mRta-mayaH puruXaH, yaS ca=ayam adhy-At

maM taijasas tejo-mayo 'mRta-mayaH puruXaH, ayam eva sa yo 'yam AtmA, idam amRt

am, idaM brahma, idaM sarvam /

2.5.9. ayaM stanayitnuH sarveXAM bhUtAnAM madhu, asya stanayitunoH sarvANi bhUt

Ani madhu ; yaS ca=ayam asmin stanayitnau tejo-mayo 'mRta-mayaH puruXaH, yaS ca

=ayam adhy-AtmaM SAbdaH sauvaras tejo-mayo 'mRta-mayaH puruXaH, ayam eva sa y

o 'yam AtmA, idam amRtam, idaM brahma, idaM sarvam /

Page 19: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

2.5.10. ayam AkASaX sarveXAM bhUtAnAM madhu, asya=AkASasya srvANi bhUtAni madh

u ; yaS ca=ayam asminn AkASe tejo-mayo 'mRtamayaH puruXaH, yaS ca=ayam adhy-At

maM hRdy AkASaH tejo-mayo 'mRta-mayaH puruXaH, ayam eva sa yo 'yam AtmA, idam

amRtam, idaM brahma, idaM sarvam /

2.5.11. ayaM dharmaH sarveXAM bhUtAnAM madhu, asya dharmasya sarvANi bhUtAni

madhu ; yaS ca=ayam asmin dharme tejo-mayo 'mRta-mayaH puruXaH, yaS ca=ayam a

dhy-AtmaM dhArmas tejo-mayo 'mRta-mayaH puruXaH, ayam eva sa yo 'yam AtmA, ida

m amRtam, idaM brahma, idaM sarvam /

2.5.12. idaM satyaM sarveXAM bhUtAnAM madhu, asya satyasya sarvANi bhUtAni mad

hu ; yaS ca=ayam asmin satye tejo-mayo 'mRta-mayaH puruXaH, yaS ca=ayam adhy-At

maM sAtyas tejo-mayo 'mRta-mayaH puruXaH, ayam eva sa yo 'yam AtmA, idam amRta

m, idaM brahma, idaM sarvaM /

2.5.13. idaM mAnuXaM sarveXAM bhUtAnAM madhu, asya mAnuXasya sarvANi bhUtAni

madhu ; yaS ca=ayam asmin mAnuXe tejo-mayo 'mRta-mayaH puruXaH, yaS ca=ayam a

dhy-AtmaM mAnuXas tejo-mayo 'mRta-mayaH puruXaH, ayam eva sa yo 'yam AtmA, id

am amRtam, idaM brahma, idaM sarvam /

2.5.14. ayam AtmA sarveXAM bhUtAnAM madhu, asya=AtmanaH sarvANi bhUtAni madh

u ; yaS ca=ayam asminn Atmani tejo-mayo 'mRta-mayaH puruXaH, yaS ca=ayam AtmA

tejo-mayo 'mRta-mayaH puruXaH, ayam eva sa yo 'yam AtmA, idam amRtam, idaM bra

hma, idaM sarvam /

2.5.15. sa vA ayam AtmA sarveXAM bhUtAnAm adhipatiH, sarveXAM bhUtAnAM rAjA / ta

d yathA ratha-nAbhau ca ratha-nemau ca=arAH sarve samarpitAH, evam eva=asminn

Atamani sarvANi bhUtAni sarve devAH sarve lokAH sarve prANAH sarva eta AtmAnaH s

amarpitAH /

2.5.16. idaM vai tan madhu dadhyaGG AtharvaNo 'SvibhyAm uvAca / tad etad RXiH paS

yann avocat :

tad vAM narA sanaye daMsa ugram

AviX-kRNomi, tanyatur na vRXTim,

dadhyaG ha yan madhv AtharvaNo vAm

aSvasya SIrXNA pra yad Im uvAca iti

2.5.17. idaM vai tan madhu dadhyaGG AtharvaNo 'SvibhyAm uvAca / tad etad RXiH paS

yann avocat :

AtharvaNAya=aSvinA dadhIce

aSvyaM SiraH praty airayatam ;

sa vAM madhu pra vocad RtAyan

tvAXTraM yad dasrAv apikakXyaM vAm iti

Page 20: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

2.5.18. idaM vai tan madhu dadhyaGG AtharvaNo 'SvibhyAm uvAca / tad eta RXiH paSy

ann avocat :

puraS cakre dvi-padaH, puraS cakre catuX-padaH ;

puraH sa, pakXI bhUtvA puraH puruXa AviSat iti

sa vA ayaM puruXaH sarvAsu pUrXu pari-SayaH ; na=enana kiM cana=an-AvRtam, na=e

nena kiM cana=a-saMvRtam /

2.5.19. idaM vai tan madhu dadhyaGG AtharvaNo 'SvibhyAm uvAca / tad etad RXiH paS

yann avocat :

rUpaM rUpaM pratirUpo babhUva,

tad asya rUpaM prati cakXaNAya ;

indro mAyAbhiH puru-rUpa Iyate,

yuktA hy asya harayaH SatA daSa iti /

ayaM vai harayaH, ayaM vai daSa ca sahasrANi bahUni ca=an-antAni ca / tad etad br

ahma=a-pUrvam an-aparam an-antaram a-bAhyam, ayam AtmA brahma sarva-anubhU

H /

ity anuSAsanam /

2.6.1. atha vaMSaH :

pautimAXyo gaupavanAt,

gaupavanaH pautimAXyAt,

gaupavanaH kauSikAt,

kauSikaH kauNDinyAt,

kauNDinyaH SANDilyAt,

SANDilyaH kauSikAc ca gautamAc ca,

gautamaH

2.6.2. AgniveSyAt,

AgniveSyaH SANDilyAc ca=AnabhimlAtAc ca,

AnabhimlAta AnabhimlAtAt,

AnabhimlAta AnabhimlAtAt,

AnabhimlAto gautamAt,

gautamaH saitava-prAcInayogyAbhyAm,

saitava-prAcInayogyau pArASaryAt,

pArASaryo bhAradvAjAt,

bhAradvAjo bhArAdvAjAt,

pArASaryo vaijavApAyanAt,

vaijavApAyanaH kauSikAyaneH,

kauSikAyaniH

Page 21: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

2.6.3. ghRtakauSikAt,

ghRtakauSikaH pArASaryAyaNAt,

pAraSaryAyaNaH pArASaryAt,

pArASaryo jAtUkarNyAt,

jAtUkarNya AsurAyaNAc ca yAskAc ca,

AsurAyaNas traivaNeH,

traivaNir aupajandhaneH,

aupajandhanir AsureH,

Asurir bhAradvAjAt,

bhAradvAja AtreyAt,

Atreyo mANTeH,

mANTir gautamAt,

gautamo vAtsyAt,

vAtsyaH SANDilyAt,

SANDilyaH kaiSoryAt kApyAt,

kaiSoryaH kApyaH kumArahAritAt,

kumArahArito gAlavAt,

gAlavo vidarbhI-kauNDinyAt,

vidarbhI-kauNDinyo vatsanapAto bAbhravAt,

vatsanapAd bAbhravaH pathaH saubharAt,

panthAH saubharo 'yAsyAd AGgirasAt,

ayAsya AGgirasa AbhUtes tvAXTrAt,

AbhUtis tvAXTro viSvarUpAt tvAXTrAt,

viSvarUpas tvAXTro SvibhyAm,

aSvinau dadhIca AtharvaNAt,

dadhyaGG AtharvaNo 'tharvaNo daivAt,

atharvA daivo mRtyoH prAdhvaMsanAt,

mRtyuH prAdhvaMsanaH pradhvaMsanAt,

pradhvaMsana ekarXeH,

vipracittir vyaXTeH,

vyaXTiH sanAroH,

sanAruH sanAtanAt,

sanAtanaH sanagAt,

sanagaH parameXThinaH,

parameXThI brahmaNaH ;

brahma svayaM-bhu / brahmaNe namaH /

Page 22: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

3.1.1. janako ha vaideho bahu-dakXiNena yajJena=Ije / tatra ha kuru-paJcAlAnAM brA

hmaNA abhisametA babhUvuH / tasya ha janakasya vaidehasya vijijJAsA babhUva : ka

H svid eXAM brAhmaNAnAm anUcAnatama iti / sa ha gavAM sahasram avarurodha ; da

Sa-daSa pAdA eka-ekasyAH SRGgayor AbaddhA babhUvuH /

3.1.2. tAn ha=uvAca : brAhmaNA bhagavantaH, yo vo brahmiXThaH, sa etA gA udajatA

m iti / te ha brAhmaNA na dadhRXuH / atha ha yAjJavalkyaH svam eva brahma-cAriNa

m uvAca : etAH, saumya, udaja, sAmaSrava iti / tA ha=udAcakAra / te ha brAhmaNAS

cukrudhuH : kathaM nu no brahmiXTho bruvIta=iti / atha ha janakasya vaidehasya ho

tA=aSvalo babhUva / sa ha=enaM papraccha : tvaM nu khalu naH, yAjJavalkya, brah

miXTho 'si=iti / sa ha=uvAca : vayaM sma iti / taM ha tata eva praXTuM dadhre hotA

=aSvalaH :

3.1.3. yAjJavalkya, iti ha=uvAca, yad idaM sarvaM mRtyunA=Aptam, sarvaM mRtyunA

=abhipannam, kena yajamAno mRtyor Aptim atimucyata iti / --hotrA=RtvijA, agninA, v

AcA / vAg vai yajJasya hotA / tad yA=iyaM vAk, so 'yam agniH ; sa hotA, sA muktiH, s

A=atimuktiH /

3.1.4. yAjJavalkya, iti ha=uvAca, yad idaM sarvam aho-rAtrAbhyAm Aptam, sarvam ah

o-rAtrAbhyAm abhipannam, kena yajamAno 'ho-rAtrayor Aptim atimucyata iti / --adhv

aryuNA=RtvijA, cakXuXA, Adityena / cakXur vai yajJasya=adhvaryuH / tad yad idaM ca

kXuH, so 'sAv AdityaH ; so 'dhvaryuH, sA muktiH, sA=ati muktiH /

3.1.5. yAjJavalkya, iti ha=uvAca, yad idaM sarvaM pUrva-pakXa-apara-pakXAbhyAm Ap

tam, sarvaM pUrvapakXa-aparapakXAbhyAm abhipannam, kena yajamAnaH pUrvapakXa

-aparapakXayor Aptim atimucyata iti / -- udgAtrA=RtvijA, vAyunA, prANena / prANo vai

yajJasya=udgAtA / tad yo 'yaM prANaH, sa vAyuH ; sa udgAtA, sA muktiH, sa=atimukt

iH /

3.1.6. yAjJavalkya, iti ha=uvAca, yad idaM antarikXam an-ArambaNam iva ; kena=Akr

ameNa yajamAnaH svargaM lokam Akramata iti / -- brahmaNA=RtvijA, manasA, candre

Na / mano vai yajJasya brahmA / tad yad idaM manaH, so 'sau candraH ; sa brahmA,

sA muktiH, sA=atimuktiH /

ity atimokXAH / atha saMpadaH /

3.1.7. yAjJavalkya, iti ha=uvAca, katibhir ayam adya=Rgbhir hotA=asmin yajJe kariXa

yti=iti / --tisRbhir iti / -- katamAs tAs tisra iti / -- puro-'nuvAkyA ca yAjyA ca SasyA=e

va tRtIyA / kiM tAbhir jayati=iti / -- yat kiM ca=idaM prANa-bhRd iti /

3.1.8. yAjJavalkya, iti ha=uvAca, katy ayam adya=adhvaryur asmin yajJa AhutIr hoXy

ati=iti / -- tisra iti / -- katamAs tAs tisra iti / -- yA hutA ujjvalanti, yA hutA atinedant

i, yA hutA adhiSerate / -- kiM tAbhir jayati=iti / -- yA hutA ujjvalanti, deva-lokaH / yA

Page 23: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

hutA atinedanti, pitR-lokam eva tAbhir jayati : ati=iva hi pitR-lokaH / yA hutA adhiSe

rate, manuXya-lokam eva tAbhir jayati : adha iva hi manuXya-lokaH /

3.1.9. yAjJavalkya, iti ha=uvAca, katibhir ayam adya brahmA yajJaM dakXiNato devat

tabhir gopAyati=iti / --ekayA=iti / -- katamA sA=ekA=iti / -- mana eva=iti / an-antaM

vai manaH, an-antA viSvee-devAH / an-antam eva sa tena kokaM jayati /

3.1.10. yAjJavalkya, iti ha=uvAca, katy ayam adya=udgAtA=asmin yajJe stotriyAH stoX

yati=iti / -- tisra iti / -- katamAs tAs tisra iti / -- puro-'nuvAkyA ca yAjyA ca SasyA=ev

a tRtIyA / -- katamAs tA yA adhy-Atmam iti / -- prANa eva puro-'nuvAkyA, apAno yAjyA

, vyAnaH SasyA / -- kiM tAbhir jayati=iti / -- pRthivI-lokam eva puro-'nuvAkyayA jayati

, antarikXa-lokaM yAjyayA, dyu-lokaM SasyayA /

tato ha hotA=aSvala upararAma /

3.2.1. atha ha=enam jAratkArava ArtabhAgaH papraccha /

-- yAjJavalkya, iti ha=uvAca, kati grahAH, katy ati-grahA iti / aXTau grahAH, aXTAv

ati-grahA iti / -- ye te 'XTau grahAH, aXTAv ati-grahAH, katame ta iti /

3.2.2. prANo vai grahaH / sa gandhena=ati-graheNa gRthItaH : prANena hi gandhAJ jig

hrati /

3.2.3. vAg vai grahaH / sa nAmnA=ati-graheNa gRhItaH : vAcA hi nAmAny abhivadati

3.2.4. jihvA vai grahaH / sa rasena=ati-grahNa gRhItaH : vAcA hi nAmAny abhivadati /

3.2.5. cakXur vai grahaH / sa rUpeNa=ati-graheNa gRhItaH : cakXuXA hi rUpANi paSyati

/

3.2.6. SrotraM vai grahaH / sa Sabdena=ati-graheNa gRhItaH : SrotreNa hi SabdAn=SRN

oti /

3.2.7. mano vai grahaH / sa kAmena=ati-graheNa gRhItaH : manasA hi kAmAn kAmaya

te /

3.2.8. hastau vai grahaH / sa karmaNA=ati-graheNa gRhItaH : hastAbhyAM hi karma k

aroti /

3.2.9. tvag vai grahaH / sa sparSena=ati-graheNa gRhItaH : tvacA hi sparSAn vedayate

/

3.2.10. yAjJavalkya, iti ha=uvAca, yad idaM sarvaM mRtyor annam, kA svit sA devatA

, yasyA mRtyur annam iti / -- agnir vai mRtyuH, so 'pAm annam, apa punar-mRtyuM j

ayati /

3.2.11. yAjJavalkya, iti ha=uvAca, yatra=ayaM puruXo mriyate, ud asmAt prANAH krA

manti, Aho na=iti / -- na, iti ha=uvAca yAjJavalkyaH ; atra=eva samavanIyante, sa uc

chvayati, AdhmAyati ; AdhmAto mRtaH Sete /

3.2.12. yAjJavalkya, iti ha=uvAca, yatra=ayaM puruXo mriyate, kim enaM na jahAti=i

ti / -- nAma iti : an-antaM vai nAma, an-antA viSve-devAH ; an-antam eva sa tena lok

Page 24: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

aM jayati /

3.2.13. yAjJavalkya, iti ha=uvAca, yatra=asya puruXasya mRtasya=agniM vAg apyeti,

vAtaM prANaH, cakXur Adityam, manaS candram, diSaH Srotram, pRthivIM SarIram, Ak

ASam AtmA, auXadhIr lomAni, vanas-patIn keSAH, apsu lohitaM ca retaS ca nidhIyate,

kva=ayaM tadA puruXo bhavati=iti / -- Ahara, saumya, hastam, ArtabhAg ; AvAm eva=

etasya vediXyAvaH ; na nAv etat sa-jana iti /

tau ha=utkramya mantrayAM cakratuH /

tau ha yad UcatuH, karma ha=eva tat praSaSaMsatuH : puNyo vai puNyena karmaNA b

havati, ppapaH pApena=iti /

tato ha jAratkArava ArtabhAg upararAma /

3.3.1. atha ha=enaM bhujyur lAhyAyaniH papraccha / -- yAjJavalkya, iti ha=uvAca, ma

dreXu carakAH paryavrajAma ; te pataJcalasya kApyasya gRhAn asima / tasya=AsId du

hitA gandharva-gRhItA / tam apRcchAma : ko 'si=iti / so 'bravIt : sundhanvA=AGgirasa

iti / taM yadA lokAnAm antAn apRcchAma, atha=enam abrUma : kva pArikXitA abhava

nn iti / kva pArikXitA abhavan, sa tvA pRcchAmi, yAjJavalkya : kva pArikXitA abhavan

n iti /

3.3.2. sa ha=uvAca : uvAca vai sa tat : agacchan vai te tatra, yatra=aSva-medha-yAji

no gacchanti=iti / -- kva nv aSva-medha-yAjino gacchanti=iti / -- dvAtriMSataM vai de

va-ratha-ahnyAny ayaM lokaH ; taM samantaM pRthivI dvis-tAvat samudraH paryeti /

tAm samantaM pRthivIM dvis-tAvat samudraH paryeti / tad yAvatI kXurasya dhArA, yA

vad vA makXikAyAH pattram, tAvAn antareNa=AkASaH / tAn indraH suparNo bhUtvA vA

yave prAyacchat ; tAn vAyur Atmani dhitvA tatra=agamayad yatra=aSva-medha-yAjino

'bhavann iti / evam iva vai sa vAyum eva praSaSaMsa ; tasmAd vAyur eva vyaXTiH, v

AyuH samaXTiH / apa punarmRtyuM jayati, ya evaM veda /

tato ha bhujyur lAhyAyanir upararAma /

3.4.1. atha ha=enam uXastaS cAkrAyaNaH papraccha / -- yAjJavalkya, iti ha=uvAca, ya

t sAkXAd a-paro-'kXAd brahma ya AtmA sarva-antaraH, taM me vyAcakXva=iti / -- eXa

ta AtmA sarva-antaraH / -- katamaH, yAjJavalkya, sarva-antaraH / -- yaH prANena prA

Niti, sa ta AtmA sarva-antaraH ; yo vyAnena vyaniti, sa ta AtmA sarva-antaraH ; ya u

dAnena=udaniti, sa ta AtmA sarva-antaraH / eXa ta Atma sarva-antaraH /

3.4.2. sa ha=uvAca=uXastaS cAkrAyaNaH : yathA vai brUyAd asau gauH, asAv aSva iti,

evam eva=etad vyapadiXTaM bhavati, yad eva sAkXAd a-paro-'kXAd brahma ya AtmA s

arva-antaraH, taM me vyAcakXva=iti / eXa ta AtmA sarva-antaraN / -- katamaH, yAjJa

valkya, sarva-antaraH / -- na dRXTer draXTAraM paSyeH ; na SruteH SrotAraM SRNuyAH

; na mater mantAraM manvIthAH, na vijJAter vijJAtAraM vijAnIyAH / eXa ta AtmA sar

va-antaraH / ato 'nyad Artam /

Page 25: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

tato ha=uXastaS cAkrAyaNa upararAma /

3.5.1. atha ha=enaM kaholaH kauXItakeyaH papraccha :

-- yAjJavalkya, iti ha=uvAca, yad eva sAkXAd a-paro-'kXAd brahma ya AtmA sarva-ant

araH, taM me vyAcakXva=iti / -- eXa ta AtmA sarva-antaraH / --katamaH, yAjJavalkya,

sarva-antaraH / -- yo 'SanAyA-pipAse SokaM mohaM jarAM mRtyum atyeti / etaM vai

tam AtmAnaM viditvA, brAhmaNAH putra-eXaNAyAS ca vitta-eXaNAyAS ca loka-eXaNAyAS

ca vyutthAya, atha bhikXA-caryaM caranti / yA hy eva putra-eXaNA sA vitta-eXaNA, yA

vitta-eXaNA sa loka-eXaNA, ubhe hy ete eXaNe eva bhavataH / tasmAd brAhmaNaH, pA

NDityaM nirvidya, bAlyena tiXThAset ; bAlyaM ca pANDityaM ca nirvidya, atha muniH ;

a-maunaM ca maunaM ca nirvidya, atha brAhmaNaH /-- sa brAhmaNaH kena syAt ? --

yena syAt, tena=IdRSa eva / ato 'nyad Artam /

tato ha kaholaH kauXItakeya upararAma /

3.6.1. atha ha=enaM gArgI vAcaknavI papraccha : -- yAjJavalkya, iti ha=uvAca, yad id

aM sarvam apsv otaM ca protaM ca, kasmin nu khalv Apa otAS ca protAS ca=iti / -- v

Ayau, gArgi, iti / -- kasmin nu khalu vAyur otaS ca protaS ca=iti / -- antarikXalokeXu,

gArgi, iti / -- kasmin nu khalv antarikXalokA otAS ca protAS ca=iti / -- Aditya-lokeXu,

gArgi, iti / -- kasmin nu khalv Aditya-lokA otAS ca protAS ca=iti / -- candra-lokeXu, gA

rgi, iti / -- kasmin nu khalu candra-lokA otAS ca protAS ca=iti / -- nakXatralokeXu, gAr

gi, iti / -- kasmin nu khalu nakXatra-lokA otAS ca pratAS ca=iti / -- deva-lokeXu, gArgi,

iti / -- kasmin nu khalu deva-lokA otAS ca protAS ca=iti / -- indra-lokeXu, gArgi, iti /

-- kasmin nu indra-lokA otAS ca protAS ca=iti / -- prajApati-lokeXu, gArgi, iti / -- kasm

in nu khalu prajApati-lokA otAS ca pratAS ca=iti / -- brahma-lokeXu, gArgi, iti / -- kas

min nu khalu brahma-lokA otAS ca pratAS ca=iti /

sa ha=uvAca : gArgi, mA=atiprAkXIH, mA te mUrdhA vipaptat / an-atipraSnyAM vai de

vatAm atipRcchasi / gArgi, mA=atiprAkXIr iti /

tato ha gArgi, vAcaknavy upararAma /

3.7.1. atha=enam uddAlaka AruNiH papraccha :--yAjJavalkya, iti ha-uvAca, madreXv av

asAma pataJcalasya kApyasya gRheXu, yajJam adhIyAnAH / tasya=AsIt bhArgyA gandh

arva-gRhItA / tam apRcchAma : ko 'si=iti / so 'bravIt : kabandha AtharvaNa iti /

so 'bravIt pataJcalaM kApyaM yAjJikAMS ca : vettha nu tvam, kApya, tat sUtraM yas

minn ayaM ca lokaH paraS ca lokaH sarvANi ca bhUtAni saMdRbdhAni bhavanti=iti / s

o 'bravIt pataJcalaH kApyaH : na=ahaM tad, bhagavan, veda=iti /

so 'bravIt pataJcalaM kApyaM yAjJikAMS ca : vettha nu tvam, kApya, tam antar-yAm

iNam, ya imaM ca lokaM paraM calokaM sarvANi ca bhUtAny antaro yamayati=iti / s

o 'bravIt pataJcalaH kApyaH : na=ahaM tam, bhagavan, veda=iti /

so 'bravIt pataJcalaM kApyaM yAjJikAMS ca : yo vai tat, kApya, sUtraM vidyAt taM c

Page 26: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

a=antar-yAmiNam, sa brahmavit, so lokavit, sa devavit, sa vedavit, sa bhUtabit, sa A

tmavit, sa sarvavit, iti tebhyo 'bravIt / tad ahaM veda / tac cet tvam, yAjJavalkya, s

Utram avidvAMs taM ca=antar-yAmiNaM brahmagavIr udajase, mUrdhA te vipatiXyati

=iti /

-- veda vA aham gautama, tat sUtraM taM ca=antar-yAmiNam iti /

-- yo vA idaM kaS ca brUyAt : veda, veda=iti / yathA vettha, tathA brUhi=iti /

3.7.2. sa ha=uvAca : vAyur vai, gautama, tat sUtram ; vAyunA vai, gautama, sUtreNa=

ayaM ca lokaH paraS ca lokaH sarvANi ca bhUtAni saMdRbdhAni bhavanti / tasmAd vai

, gautama, puruXaM pretam AhuH : vyasraMsiXata=asya=aGgAni=iti ; vAyunA hi, gaut

ama, sUtreNa saMdRbdhAni bhavanti=iti / -- evam etat, yAjJavalkya ; antar-yAmiNaM

brUhi=iti /

3.7.3. yaH pRthivyAM tiXThan pRthivyA antaraH, yaM pRthivI na veda, yasya pRthivI Sa

rIram, yaH pRthivIm antaro yamayati, eXa ta AtmA=antar-yAmy a-mRtaH /

3.7.4. yo 'psu tiXThann adbhyo 'ntaraH, yam Apo na viduH, yasya=ApaH SarIram, yo 'p

o 'ntaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.5. yo 'gnau tiXThann agner antaraH, yam agnir na veda, yasya=agniH SarIram, yo

'gnim antaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.6. yo 'ntarikXe tiXThann antarikXAd antaraH, yam antarikXaM na veda, yasya=anta

rikXaM SarIram, yo 'ntarikXam antaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.7. yo vAyau tiXThan vAyor antaraH, yaM vAyur na veda, yasya vAyuH SarIram, yo

vAyum antaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.8. yo divi tiXThan divo 'ntaraH, yaM dyaur na veda, yasya dyauH SarIram, yo diva

m antaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.9. ya Aditye tiXThann AdityAd antaraH, yam Adityo na veda, yasya=AdityaH SarIra

m, ya Adityam antaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.10. yo dikXu tiXThan digbhyo 'ntaraH, yaM diSo na viduH, yasya diSaH SarIram, yo

diSo 'ntaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.11. yaS candra-tArake tiXThaMS candra-tArakAd antaraH, yaM candra-tArakaM na v

eda, yasya candra-tArakaM SarIram, yaS candra-tArakam antaro yamayati, eXa ta At

mA=antar-yAmy amRtaH /

3.7.12. ya AkASe tiXThann AkASad antaraH, yam AkASo na veda, yasya=AkASaH SarIram

, ya AkASam antaro yamayati, eXa ta AtmA-antar-yAmy amRtaH /

3.7.13. yas tamasi tiXThaMs tamaso 'ntaraH, yaM tamo na veda, yasya tamaH SarIram

, yas tejo 'ntaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.14. yas tejasi tiXThaMs tejaso 'ntaraH, yaM tejo na veda, yasya tejaH SarIram, yas

tejo 'ntaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

Page 27: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

3.7.15. yaH sarveXu bhUteXu tiXThan sarvebhyo bhUtebhyo 'nataraH, yaM sarvANi bhUt

Ani na viduH, yasya sarvANi bhUtAni SarIram, yaH sarvANi bhUtAny antaro yamayati,

sa ta Atma=antar-yAmy amRtaH /

ity adhi-bhUtam /

atha adhy-Atmam /

3.7.16. yaH prANe tiXThan prANAd antaraH, yaM prANo na veda, yasya prANaH SarIram

, yaH prANam antaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.17. yo vAci tiXThan vAco 'ntaraH, yaM vAG na veda, yasya vAk SarIram, yo vAcam

antaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.18. yaS cakXuXi tiXThaMS cakXuXo 'ntaraH, yaM cakXur na veda, yasya cakXuH SarIr

am, yaS cakXur antaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.19. yaH Srotre tiXThan=SrotrAd antaraH, yaM SrotraM na veda, yasya SrotraM SarI

ram, yaH Srotram antaro yAmayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.20. yo manasi tiXThan manaso 'ntaraH, yaM mano na veda, yasya manaH SarIram,

yo mano 'ntaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.21. yas tvaci tiXThaMs tvaco 'ntaraH, yaM tvaG na veda, yasya tvak SarIram, yas

tvacam antaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.22. yo vijJAne tiXThan vijJAnAd antaraH, yaM vijJAnaM na veda, yasya vijJAnaM

SarIram, yo vijJAnam antaro yamayati, eXa ta AtmA=antar-yAmy amRtaH /

3.7.23. yo retasi tiXThan retaso 'ntaraH, yaM reto na veda, yasya retaH SarIram, yo r

eto 'ntaro yamayati, eXa ta AtmA=antar-yAmy amRtaH, adRXTo draXTA, aSrutaH, SrotA,

amato mantA, avijJAto vijJAtA / na=anyo 'to 'sti draXTA, na=anyo 'to 'sti SrotA, na=an

yo 'to 'sti mantA, na=anyo 'to 'sti vijJAtA / eXa ta AtmA=antar-yAmy amRtaH / ato 'ny

ad Artam /

tato ha=uddAlaka AruNir upararAma /

3.8.1. atha ha vAcaknavy uvAca : brAhmaNA bhagavantaH, hanta, aham imaM dvau pr

aSnau prakXyAmi ; tau cen me vakXyati, na jAtu yuXmAkam imaM kaS cid brahmodya

M jetA=iti / --pRccha, gArgi, iti /

3.8.2. sA ha=uvAca : ahaM vai tvA, yAjJavalkya, yathA kASyo vA vaideho vA=ugra-put

raH, ujjyaM dhanur adhijyaM kRtvA, dvau bANavantau sa-patna-ativyAdhinau haste kR

tvA, upottiXThet, evam eva=ahaM tvA dvAbhyAM praSnAbhyAm upodasthAm / tau me b

rUhi=iti / --pRccha, gArgi, iti /

3.8.3. sA ha=uvAca : yad Urdhvam, yAjJavalkya, divaH, yad avAk pRthivyAH, yad anta

rA dyAvA-pRthivI ime, yad bhUtaM ca bhavac ca bhaviXyac ca=ity AcakXate, kasmiMs

tad otaM ca protaM ca=iti /

3.8.4. sa ha=uvAca : yad Urdhvam, gArgi, divaH, yad avAk pRthivyAH, yad antarA dyA

Page 28: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

vA-pRthivI ime, yad bhUtaM ca bhavac ca bhaviXyac ca=ity AcakXate, AkASe tad otaM

ca protaM ca=iti /

3.8.5. sA ha=uvAca : namas te 'stu, yAjJavalkya, yo ma etaM vyavocaH / aparasmasi

dhArayasva=iti /--pRccha, gArgi, iti /

3.8.6. sA ha=uvAca : yad Urdhvam, yAjJavalkya, divaH, yad avAk pRthivyAH, yad anta

rA dyAvA-pRthivI ime, yad bhUtaM ca bhavac ca bhaviXyac ca=ity AcakXate, kasmiMs

tad otaM ca protaM ca=iti /

3.8.7. sa ha=uvAca : yad Urdhvam, gArgi, divaH, yad avAk pRthivyAH, yad antarA dyA

vA-pRthivI ime, yad bhUtaM ca bhavac ca bhaviXyac ca=ity AcakXate, AkASa eva tad o

taM ca protaM ca=iti / --kasmin nu khalv AkASa otaS ca protaS ca=iti /

3.8.8. sa ha=uvAca : etad vai tad akXaram, gArgi, brAhmaNA abhivadanti, asthUlam a

naNu, ahrasvam adIrgham, alohitam asneham, acchAyam atamaH, avAyv anAkASam, a

saRgam, arasam, Agandham, acakXuXkam, aSrotram, avAk, amanaH, atejaskam, aprANa

m, amukham, amAtram, anantaram abAhyam ; na tad aSnAti kiM cana, na tad aSnAti

kaS cana /

3.8.9. etasya vA akXarasya praSAsane, gArgi, sUryacandramasau vidhRtau tiXThataH ; e

tasya vA akXarasya praSAsane, gArgi, dyAvA-pRthivI vidhRte tiXThantaH ; etasya vA ak

Xarasya praSAsane, gArgi, nimeXA muhUrtA aho-rAtrANy ardha-mAsA mAsA RtavaH saM

vatsarA iti vidhRtAs tiXThanti ; etasya vA akXarasya praSAsane, gArgi, prAcyo 'nyA nad

yaH syandante SvetebhyaH parvatebhyaH, pratIcyo 'nyAH, yAM yAM ca diSam anu ; et

asya vA akXarasya praSAsane, gArgi, dadato manuXyAH praSaMsanti, yajamAnaM devA

H, darvIM pitaro 'nvAyattAH /

3.8.10. yo vA etad akXaram, gArgi, aviditvA=asmi*ml loke juhoti, yajate, tapas tapyat

e, bahUni varXasahasrANy antavad eva=asya tad bhavati ; yo vA etad akXaram, gArgi,

aviditvA=asmAl lokAt praiti, sa kRpaNaH ; atha ya etad akXaram, gArgi, viditvA=asm

Al lokAt praiti, sa brAhmaNaH /

3.8.11. tad vA etad akXaram, gArgi, adRXTaM draXTR, aSrutaM SrotR, amataM mantR, av

ijJAtaM vijJAtR ; na=anyad ato 'sti draXTR, na=anyad ato 'sti SrotR, na=anyad ato 'sti

mantR, na=anyad ato 'sti vijJAtR / etasmin nu khalv akXare, gArgi, AkASa otaS ca prot

aS ca /

3.8.12. sA ha=uvAca : brAhmaNA bhagavantaH, tad eva bahu manyadhvaM yad asmAn

namaskAreNa mucyedhvam : na vai jAtu yuXmAkam imaM kaS vid brahmodyaM jetA

=iti /

3.9.1. atha ha=enaM vidagdhaH SAkalkyaH papraccha : --kati devAH, yAjJavalkya, iti

sa ha=etayA=eva nividA pratipede, yAvanto vaiSvadevasya nividy ucyante :

--trayaS ca trI ca SatA trayaS ca trI ca sahasrA=iti /

Page 29: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

--om, iti ha=uvAca ; katy eva devAH, yAjJavalkya, iti /

--trayas-triMSad iti /

--om, iti ha=uvAca ; katy eva devAH, yAjJavalkya, iti /

--XaD iti /

--om, iti ha=uvAca ; katy eva devAH, yAjJavalkya, iti /

--traya iti /

--om, iti ha=uvAca ; katy eva devAH, yAjJavalkya, iti /

--dvAv iti /

--om, iti ha=uvAca : katy eva devAH, yAjJavalkya, iti /

--adhy-ardha iti /

--om, iti ha=uvAca ; katy eva devAH, yAjJavalkya, iti /

--eka iti /

--om, iti ha=uvAca ; katame te trayaS ca trI ca SatA trayaS ca trI ca sahasrA=iti /

3.9.2. sa ha=uvAca : mahimAna eva=eXAm ete, trayas-triMSat tv eva devA iti / --kata

me te trayas-triMSad iti / --aXTau vasavaH, ekA-daSa rudrAH, dvA-daSa=AdityAH, ta ek

a-triMSat, indraS ca=eva prajApatiS ca trayas-triMSAv iti /

3.9.3. katame vasava iti / --agniS ca pRthivI ca vAyuS ca=antarikXaM ca=AdityaS ca d

yauS ca candramAS ca=antarikXaM ca=AdityaS ca dyauS ca candramAS ca nakXatrANi c

a, ete vasava ; eteXu hi=idaM sarvaM hitam iti, tasmAd vasava iti /

3.9.4. katame rudrA iti / --daSa=ime puruXe prANAH, AtmA=ekA-daSaH ; te yadA=asmAt

=SarIrAn martyAd utkrAmanti, atha rodayanti : tad yad rodayanti, tasmAd rudrA iti /

3.9.5. katama AdityA iti / --dvA-daSa vai mAsA saMvatsarasya, eta AdityAH ; ete hi=id

aM sarvam AdadAnA yanti ; te yad idaM sarvam AdadAnA yanti, tasmAd AdityA iti /

3.9.6. katama indraH, katamaH prajApatir iti / --stanayitnur eva=indraH, yajJaH prajA

patir iti / --katamaH stanayitnur iti / --aSanir iti / --katamo yajJa iti /--paSava iti /

3.9.7. katame XaD iti / --agniS ca pRthivI ca vAyuS ca=antarikXaM ca=AdityaS ca dyau

S ca, ete XaT ; ete hi=idaM sarvaM XaD iti /

3.9.8. katame te trayo devA iti / --ima eva trayo lokAH, eXu hi=ime sarve devA iti / --

katamau tau dvau devAv iti / --annaM ca=eva prANaS ca=iti / -katamo 'dhy-ardha iti

/ --yo 'yaM pavata iti /

3.9.9. tad AhuH : yad ayam eka iva=eva pavate, atha katham adhy-ardha iti / yad as

minn idaM sarvam adhyArdhnot, tena=adhy-ardha iti / --katama eko deva iti / -- prA

Na iti ; sa brahma tyad ity AcakXate /

3.9.10. pRthivy eva yasya=Ayatanam, agnir lokaH, mano jyotiH, yo vai taM puruXaM v

idyAt sarvasya=AtmanaH para-ayaNam, sa vai veditA syAt, yAjJavalkya / --veda vA ah

aM tam puruXaM sarvasya=AtmanaH para-ayaNam, yam Attha ; ya eva=ayaM SArIraH

Page 30: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

puruXaH, sa eXaH / vada=eva, SAkalya, tasya kA devatA=iti / --amRtam, iti ha=uvAca /

3.9.11. kAma eva yasya=Ayatanam, hRdayaM lokaH, mano jyotiH, yo vai taM puruXaM

vidyAt sarvasya=AtmanaH para-ayaNam, sa vai veditA syAt, yAjJavalkya / --veda vA

ahaM taM puruXaM sarvasya=AtmanaH para-ayaNam, yam Attha ; ya eva=ayaM kAma

mayaH puruXaH, sa eXaH / vada=eva, SAkalya, tasya kA devatA=iti / --striyaH, iti ha=u

vAca /

3.9.12. rUpANy eva yasya =Ayatanam, cakXur lokaH, mano jyotiH, yo vai taM puruXaM

vidyAt sarvasya=AtmanaH para-ayaNam, sa vai veditA syAt, yAjJavalkya / --veda vA

ahaM taM puruXaM sarvasya=AtmanaH para-ayaNam, yam Atha ; ya eva=asAv Aditye

puruXaH, sa eXaH / vada=eva, SAkalya, tasya kA devatA=iti / --satyam, iti ha=uvAca /

3.9.13. AkASa eva yasya=Ayatanam, SrotraM lokaH, mano jyotiH, yo vai taM puruXaM

vidyAt sarvasya=AtmanaH para-ayaNam, sa vai veditA syAt, yAjJavalkya / --veda vA a

haM taM puruXaM sarvasya=AtmanaH para-ayaNam, yam Attha ; ya eva=ayaM Srautr

aH prAtiSrutkaH puruXaH, sa eXaH / vada=eva, SAkalya, tasya kA devatA=iti / --diSaH, i

ti ha=uvAca /

3.9.14. tama eva yasya=Ayatanam, hRdayaM lokaH, mano jyotiH, yo vai taM puruXaM

vidyAt sarvasya=AtmanaH para-ayaNam, sa vai veditA syAt, yAjJavalkya / --veda vA a

haM taM puruXaM sarvasya=AtmanaH para-ayaNam, yam Attha ; ya eva=ayaM chAyA-

mayaH puruXaH, sa eXaH / vada=eva, SAkalya, tasya kA devatA=iti / --mRtyuH, iti ha=u

vAca /

3.9.15. rUpANy eva yasya Ayatanam, cakXur lokaH, mano jyotiH, yo vai taM puruXaM

vidyAt sarvasya=AtmanaH para-ayaNam, sa vai veditA syAt, yAjJavalkya / --veda vA a

haM taM puruXaM sarvasya=AtmanaH para-ayaNam, yam Attha ; ya eva=ayam AdarSe

puruXaH, sa eXaH / vada=eva, SAkalya, tasya kA devatA=iti / --asuH, iti ha=uvAca /

3.9.16. Apa eva yasya Ayatanam, hRdayaM lokaH, mano jyotiH, yo vai taM puruXaM vi

dyAt sarvasya=AtmanaH para-ayaNa, sa vai veditA syAt, yAjJavalkya / --veda vA aha

M ta.M puruXaM sarvasya=AtmanaH para-ayaNam, yam Atha ; ya eva=ayam apsu pur

uXaH, sa eXaH / vada=eva, SAkalya, tasya kA devatA=iti / --varuNaH, iti ha=uvAca /

3.9.17. reta eva yasya=Ayatanam, hRdayaM lokaH, mano jyotiH, yo vai taM puruXaM

vidyAt sarvasya=AtmanaH para-ayaNam, sa vai veditA syAt, yAjJavalkya / --veda vA a

haM taM puruXaM sarvasya=AtmanaH para-ayaNam, yam Attha ; ya eva ayaM putra-

mayaH puruXaH, sa eXaH / vada=eva, SAkalya, tasya kA devatA=iti / --prajApatiH, iti h

a=uvAca /

3.9.18. SAkalya, iti ha=uvAca yAjJavalkya, tvAM svid ime brAhmaNA aRgAra-avakXaya

Nam akrata=iti /

3.9.19. yAjJavalkya, iti ha=uvAca SAkalyaH, yad idaM kuru-paJacAlAnAM brAhmanAn

Page 31: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

atyavAdIH, kiM brahma vidvAn iti / --diSo veda sa-devAH sa-pratiXThA iti / --yad diSo

vettha sa-devAH sa-pratiXThAH,

3.9.20. kiM-devato 'syAM prAcyAM diSy asi=iti / -Aditya-devata iti / --sa AdityaH kasm

in pratiXThita iti / -- cakXuXi=iti / --kasmin nu cakXuH pratiXThitam iti / --rUpeXv iti ;

cakXuXA hi rUpANi paSyati / --kasmin nu rUpANi pratiXThitAni=iti / --hRdaye, iti ha=uv

Aca ; hRdayena hi rUpANi jAnAti, hRdaye hy eva rUpANi pratiXThitAni bhavanti=iti / --e

vam eva=etat, yAjJavalkya /

3.9.21. kiM-devato 'syAm dakXiNAyAM diSy asi=iti / --yama-devata iti / --sa yamaH ka

smin pratiXThita iti / --yajJa iti / --kasmin nu yajJaH pratiXThita iti / --dakXiNAyAm it

i / --kasmin nu dakXiNA pratiXThitA=iti / --SraddhAyAm iti ; yadA hy eva Srad-dhatte,

atha dakXiNAM dadAti ; SraddhAyAM hy eva dakXiNA pratiXThitA=iti / --kasmin nu Srad

dhA pratiXThitA=iti / --hRdaye, iti ha=uvAca ; hRdayena hi SraddhAM jAnAti, hRdaye hy

eva SraddhA pratiXThitA bhavati=iti / --evam eva=etat, yAjJavalkya /

3.9.22. kiM-devato 'syAM pratIcyAM diSy asi=iti / --varuNa-devata iti / --sa varuNaH k

asmin pratiXThita iti / --apsv iti / kasmin nv ApaH pratiXThitA iti / --retasi=iti / --kas

min nu retaH pratiXThitam iti / --hRdaye, iti ha=uvAca ; tasmAd api pratirUpaM jAtam

AhuH : hRdayAd iva sRptaH, hRdayAd iva nirmita iti ; hRdaye hy eva retaH pratiXThita

M bhavati=iti / --evam eva=etat, yAjJavalkya /

3.9.23. kiM-devato 'syAm udIcyAM diSy asi=iti / --soma-devata it / --sa somaH kasmin

pratiXThita iti / --dIkXAyAm iti / --kasmin nu dikXA pratiXThitA=iti / --satya iti ; tasm

Ad api dIkXitam AhuH : satyaM vada=iti ; satye hy eva dIkXA pratiXThitA=iti / --kasmi

n nu satyaM pratiXThitam iti / --hRdaye, iti ha=uvAca ; hRddayena hi satyaM pratiXThi

taM bhavati=iti / --evam eva=etat, yAjJavalkya /

3.9.24. kiM-devato 'syAM dhruvAyAM diSy asi=iti / --agni-devata iti / --so 'gniH kasmi

n pratiXThita iti / --vAci=iti / --kasmin nu vAk pratiXThitA=iti / --hRdaya iti / --kasmin

nu hRdayaM pratiXThitam iti /

3.9.25. ahallika, iti ha=uvAca yAjJavalkyaH, yatra=etad anyatra=asman manyAsai / y

ad=hy etad anyatra=asmat syAt, SvAno vA=enad adyuH, vayAMsi vA=enad vimathnIra

nn iti /

3.9.26. kasmin nu tvaM ca=AtmA ca pratiXThitau stha iti / --prANa iti / --kasmin nu p

rANaH pratiXThita iti / --apAna iti / --kasmin nv apAnaH pratiXThita iti / --vyAna iti / -

-kasmin nuvyAnaH pratiXThita iti / --udAna iti / --kasmin nu=udAnaH pratiXThita iti / -

-samAna iti /

sa eXa : na=iti, na=ity AtmA, agRhyaH, na hi gRhyate ; aSIryate ; asa*jgaH, na hi sajy

ate ; a-sito na vyathate, na riXyate ; asito na vyathate, na riXyaty / etAny aXTAv Ayat

anAni, aXTau lokAH, aXTau devAH , aXTau puruXAH / sa yas tAn puruXAn niruhya pratyu

Page 32: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

hya=atyakrAmIt, taM tvA=anupaniXadaM puruXaM pRcchAmi / taM cen me na vivakXy

asi, mUrdhA te vipatiXyati=iti /

taM ha na mene SAkalyaH, tasya ha mUrdhA vipapAta ; api ha=asya parimoXiNo 'sthIn

y apajahruH, anyan manyamAnAH /

3.9.27. atha ha=uvAca yAjJavalkyaH : brAhmaNA bhagavanto, yo vaH kAmayate, sa m

A pRcchatu, sarve vA mA pRcchata ; yo vaH kAmayate, taM vaH pRcchAmi, sarvAn va v

aH pRcchAmi=iti /

te ha brAhmaNA na dadhRXuH /

3.9.28. tAn ha=etaiH SlokaiH papraccha :

1. yathA vRkXo vanaspatiH,

tathA=eva puruXo 'mRXA :

tasya lomAni parNAni,

tvag asya=utpATikA bahiH /

2. tvaca eva=asya rudhiram

prasyandi tvaca utpaTaH ;

tasmAt tad AtRNNAt praiti,

raso vRkXAd iva=AhatAt /

3. mAMsAny asya SakarANi,

kinATaM snAva, tat sthiram ;

asthIny antarato dArUNi,

majja mAjA-upamA kRtA /

4. yad vRkXo vRkNo rohati

mUllAn navataraH punaH,

martyaH svin mRtyunA vRkNaH

kasmAn mUlAt prarohati /

5. retasa iti mA vocata :

jIvatas tat prajAyate ;

dhAnA-ruha iva vai vRkXaH

aJjasA pretya-saMbhavaH /

6. yat sa-mUlam AvRheyuH

vRkXam, na punar Abhavet ;

martyaH svin mRtyunA vRkNaH

kasmAn mUlAt prarohati /

7. jAta eva na jAyate,

ko nv enaM janayet punaH ;

vijJAnam AnandaM brahma,

Page 33: BRRhhhaaaddd---AAArrraaaNyNyNyaaakkkaaa ...mana udgAyat / yo manasi bhogas taM devebhya AgAyat, yat kalyANaM saMkalpayati tad Atmane / te ’viduH : anana vai na udgAtrA=atyeXyanti=iti

rAtir dAtuH, para-ayaNam

tiXThamAnasya tad-vidaH iti