devi inner booklet e - · pdf...

10

Click here to load reader

Upload: lamhuong

Post on 15-Mar-2018

212 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Devi Inner booklet e - · PDF fileYatkr.p¡-satka¶¡kÀopa-labdhotka¶¡Å sampado lebhire ¿ukramukhy¡Å | Bhoga-mokÀa-pade Bhaktajanak¡made Sarvade sarvad¡ p¡hi M¡nye ||2||

DEVI DEVI DEVI chants

(Mantras in English)

Page 2: Devi Inner booklet e - · PDF fileYatkr.p¡-satka¶¡kÀopa-labdhotka¶¡Å sampado lebhire ¿ukramukhy¡Å | Bhoga-mokÀa-pade Bhaktajanak¡made Sarvade sarvad¡ p¡hi M¡nye ||2||
Page 3: Devi Inner booklet e - · PDF fileYatkr.p¡-satka¶¡kÀopa-labdhotka¶¡Å sampado lebhire ¿ukramukhy¡Å | Bhoga-mokÀa-pade Bhaktajanak¡made Sarvade sarvad¡ p¡hi M¡nye ||2||

¿r¢ Mah¡k¡l¢-Mah¡lakÀm¢-Mah¡sarasvatyai

namaÅ

1. Devi Stotram

NamaÅ Sindhukanye namaÅ Sarvam¡nye namo ViÀ¸um¡nye Vad¡nye ||R||

LakÀmi Padm¡laye ViÀ¸u-vats¡laye Lokam¡tar-namo Vi¿vanilaye |

KÀ¢ra-s¡garasute te namaÅ Suranute Veda-ga¸a-sanstute Vi¿vam¡nye ||1||Yatkr.p¡-satka¶¡kÀopa-labdhotka¶¡Å

sampado lebhire ¿ukramukhy¡Å |Bhoga-mokÀa-pade Bhaktajanak¡made

Sarvade sarvad¡ p¡hi M¡nye ||2||Mastake y¡ lipiÅ kena likhit¡ hyapi tvam tadantarmuhurlikhasi s¡~pi |

Brahma¸¡ v¡ryate naiva taddh¡ryanteyadvaco mastake naiva Dhanye ||3||

Bh¡rgavi tvam sad¡ Bh¡rgav¡he mud¡ parya¶asi K¡made tvahivarad¡ |V¡sudevadiye te namo~t¢ndriye V¡sudeveÀ¶ade Sindhukanye ||4||

H. H. Shrimat P. P. Sad-Guru Shri Vasudevanandasaraswati-Swami-

Maharaj-virachitam Shri Devi Stotram sampurnam |

2. Devi Nyasa - Pranic Healing

Aum Svar£p¡ya namaÅ | Aum ¿r¢ Sadgurave namaÅ |

¿r¢ Ga¸e¿¡ya namaÅ | ¿r¢ Mah¡lakÀmyai namaÅ |

Asya ¿r¢hira¸yavar¸¡miti paµca-da¿arcasya ¿r¢s£ktasya ¡dyamantrasya

caturda¿amantr¡¸¡m Ënanda-Kardama-Cikl¢tendir¡sut¡ ruÀayaÅ, ¿r¢rdevat¡,

Ëdy¡n¡m tisr.¸¡m anuÀ¶up chandaÅ, caturthamantrasya br.hat¢ chandaÅ, PaµcamaÀ¶hayostriÀ¶up chandaÅ, Saptam¡di-caturda¿aparyantam anuÀ¶up chandaÅ, Paµcada¿asya

prast¡rapa´kti¿chandaÅ, Vyaµjan¡ni b¢j¡ni, Svar¡Å ¿aktayaÅ, BindavaÅ k¢lakam,

¿r¢pr¡ptyartham ¿r¢s£ktajape viniyogaÅ.

Atha karany¡saÅ|

Aum namo Devyai Mah¡devyai ¿iv¡yai satatam namaÅ |NamaÅ Prakr.tyai Bhadr¡yai niyat¡Å pra¸at¡Å sma t¡m ||

Aum namo Bhagavatyai Hira¸ya-var¸¡yai a´guÀ¶h¡bhy¡m namaÅ |

Aum namo Devyai Mah¡devyai ¿iv¡yai satatam namaÅ |NamaÅ Prakr.tyai Bhadr¡yai niyat¡Å pra¸at¡Å sma t¡m ||Aum namo Bhagavatyai Hari¸yai tarjan¢bhy¡m namaÅ |

Aum namo Devyai Mah¡devyai ¿iv¡yai satatam namaÅ |NamaÅ Prakrutyaii Bhadr¡yai niyat¡Å pra¸at¡Å sma t¡m ||

Aum namo Bhagavatyai Suvar¸a-rajata-sraj¡yai madhyam¡bhy¡m namaÅ |

Aum namo Devyai Mah¡devyai ¿iv¡yai satatam namaÅ |NamaÅ Prakr.tyai Bhadr¡yai niyat¡Å pra¸at¡Å sma t¡m ||

Aum namo Bhagavatyai Candr¡yai an¡mik¡bhy¡m namaÅ |

Aum namo Devyai Mah¡devyai ¿iv¡yai satatam namaÅ |NamaÅ Prakr.tyai Bhadr¡yai niyat¡Å pra¸at¡Å sma t¡m ||

Aum namo Bhagavatyai Hira¸mayai kaniÀ¶hik¡bhy¡m namaÅ |

Aum namo Devyai Mah¡devyai ¿iv¡yai satatam namaÅ |NamaÅ Prakr.tyai Bhadr¡yai niyat¡Å pra¸at¡Å sma t¡m ||

Aum namo Bhagavatyai LakÀmyai kara-tala-pr.À¶h¡bhy¡m namaÅ |

Atha Àa·a´gany¡saÅ |

Aum Jayant¢ Ma´gal¡ K¡l¢ Bhadrak¡l¢ Kap¡lin¢ |

1

Page 4: Devi Inner booklet e - · PDF fileYatkr.p¡-satka¶¡kÀopa-labdhotka¶¡Å sampado lebhire ¿ukramukhy¡Å | Bhoga-mokÀa-pade Bhaktajanak¡made Sarvade sarvad¡ p¡hi M¡nye ||2||

Durg¡ KÀam¡ ¿iv¡ Dh¡tr¢ Sv¡h¡ Svadh¡ namo~stu te ||Aum namo Bhagavatyai Hira¸ya-var¸¡yai hruday¡ya namaÅ |

Aum Jayant¢ Ma´gal¡ K¡l¢ Bhadrak¡l¢ Kap¡lin¢ |Durg¡ KÀam¡ ¿iv¡ Dh¡tr¢ Sv¡h¡ Svadh¡ namo~stu te ||

Aum namo Bhagavatyai Hari¸yai ¿irase sv¡h¡ |Aum Jayant¢ Ma´gal¡ K¡l¢ Bhadrak¡l¢ Kap¡lin¢ |

Durg¡ KÀam¡ ¿iv¡ Dh¡tr¢ Sv¡h¡ Svadh¡ namo~stu te ||Aum namo Bhagavatyai Suvar¸a-rajata-sraj¡yai ¿ikh¡yai

vaÀa¶ |

Aum Jayant¢ Ma´gal¡ K¡l¢ Bhadrak¡l¢ Kap¡lin¢ |

Durg¡ KÀam¡ ¿iv¡ Dh¡tr¢ Sv¡h¡ Svadh¡ namo~stu te ||

Aum namo Bhagavatyai Candr¡yai kavac¡ya hum |

Aum Jayant¢ Ma´gal¡ K¡l¢ Bhadrak¡l¢ Kap¡lin¢ |

Durg¡ KÀam¡ ¿iv¡ Dh¡tr¢ Sv¡h¡ Svadh¡ namo~stu te ||

Aum namo Bhagavatyai Hira¸mayai netra-tray¡ya vauÀa¶ |

Aum Jayant¢ Ma´gal¡ K¡l¢ Bhadrak¡l¢ Kap¡lin¢ |

Durg¡ KÀam¡ ¿iv¡ Dh¡tr¢ Sv¡h¡ Svadh¡ namo~stu te ||

Aum namo Bhagavatyai LakÀmyai asr¡ya pha¶ |

3. Shrisuktam

Atha dhy¡nam |

Aru¸a-kamala-sansth¡ tadrajaÅ-puµjavar¸¡

kara-kamala-dhr.teÀ¶¡-bh¢ti-yugm¡mbuj¡t¡ |

Ma¸i-muku¶a-vicitr¡la´kr.ti padma-m¡l¡

bhavatu bhuvana-m¡t¡ santatam ¿r¢Å ¿riyai naÅ ||

HariÅ Aum

Hira¸ya-var¸¡m Hari¸¢m Suvar¸a-rajata-sraj¡m |

Candr¡m Hira¸may¢m LakÀm¢m j¡tavedo ma ¡ vaha ||1||

T¡m ma ¡vaha j¡tavedo LakÀm¢manapag¡min¢m |

Yasy¡m hira¸yam vindeyam g¡ma¿vam puruÀ¡naham ||2||

A¿va-p£rv¡m ratha-madhy¡m hasti-n¡da-prabodhin¢m

¿riyam Dev¢mupahvaye ¿r¢rm¡ dev¢ juÀat¡m ||3|||

K¡m sosmit¡m hira¸ya-pr¡k¡r¡m¡rdr¡m jvalant¢m

trupt¡m tarpayant¢m |

Padme sthit¡m padmavar¸¡m

t¡mihopa hvaye ¿riyam ||4||

Candr¡m prabh¡s¡m ya¿as¡ jvalant¢m

¿riyam loke devajuÀ¶¡mud¡r¡m |

T¡m Padmin¢m¢m ¿ara¸amaham prapadye

alakÀm¢rme na¿yat¡m tv¡m vru¸e ||5||

Ëdityavar¸e tapaso~dhi j¡to

vanaspatistava vr.kÀo~tha bilvaÅ |

Tasya phal¡ni tapas¡ nudantu

m¡y¡ntar¡y¡¿ca b¡hy¡ alakÀm¢Å ||6||

Upaitu m¡m devasakhaÅ k¢rti¿ca ma¸in¡ saha

Pr¡durbh£to~smi r¡À¶re~smin k¢rtimr.ddhim dad¡tu me ||7||

KÀutpip¡s¡mal¡m jyeÀ¶h¡m alakÀm¢m n¡¿ay¡myaham |

Abh£timasamr.ddhim ca sarv¡m nir¸uda me gr.h¡t ||8||

Gandhadv¡r¡m Dur¡dharÀ¡m NityapuÀ¶¡m Kar¢Ài¸¢m |

I_¿var¢m Sarva-bh£t¡n¡m t¡mihopahvaye ¿riyam ||9||

ManasaÅ k¡mam¡k£tim v¡caÅ satyama¿¢mahi |

Pa¿£n¡n r£pamannasya mayi ¿r¢Å ¿rayat¡m ya¿aÅ ||10||

Kardamena praj¡ bh£t¡ mayi sambhava kardama |

¿riyam v¡saya me kule m¡taram padma-m¡lin¢m ||11||

ËpaÅ srajantu snigdh¡ni cikl¢ta vasa me gr.he |

Ni ca Dev¢m M¡taram ¿riyam v¡saya me kule ||12||

Ërdr¡m PuÀkari¸¢m PuÀ¶im Suvar¸¡m Hema-m¡lin¢m |

S£ry¡m Hira¸may¢m LakÀm¢m j¡tavedo ma ¡ vaha ||13||

Ërdr¡m YaÅkari¸¢m YaÀ¶im Pi´gal¡m Padma-m¡lin¢m |

Candr¡m Hira¸may¢m LakÀm¢m j¡tavedo ma ¡ vaha ||14|| 2

Page 5: Devi Inner booklet e - · PDF fileYatkr.p¡-satka¶¡kÀopa-labdhotka¶¡Å sampado lebhire ¿ukramukhy¡Å | Bhoga-mokÀa-pade Bhaktajanak¡made Sarvade sarvad¡ p¡hi M¡nye ||2||

T¡m ma ¡ vaha j¡tavedo LakÀm¢manapag¡min¢m |Yasy¡m hira¸yam prabh£tam g¡vo d¡syo~¿v¡n

vindeyam puruÀ¡naham ||15||

YaÅ ¿uciÅ prayato bh£tv¡ juhuy¡d¡jyamanvaham |S£ktam paµcada¿arcam ca ¿r¢k¡maÅ satatam japet ||16||

Padm¡nane Padmini Padma-patre Padma-priyePadmadal¡yat¡kÀi |

Vi¿vapriye Vi¿vamanonuk£le tvatp¡dapadmam mayisannidhatsva ||17||

A¿vad¡yi God¡yi Dhanad¡yi Mah¡dhane |

Dhanam me juÀat¡m Devi sarvak¡m¡n¿ca dehi me ||18||

Putra-pautram dhanam dh¡nyam hastya¿v¡¿vatar¢ ratham |

Praj¡n¡m bhavasi m¡t¡ ¡yuÀmantam karotu me ||19||

Dhanamagnir-dhanam V¡yuÅ dhanam S£ryo dhanam

VasuÅ |

Dhanamindro Brhaspartir-varu¸o dhanama¿vin¡ ||20||

Vainateya somam piba somam pibatu vr.trah¡ |

Somam dhanasya somino mahyam dad¡tu sominaÅ ||21||

Na krodho na ca m¡tsaryam na lobho n¡¿ubh¡ matiÅ |

Bhavanti kr.ta-pu¸y¡n¡m bhakty¡ ¿r¢s£ktaj¡pin¡m ||22||

Sarasijanilaye Saroja-haste

Dhavalatar¡n¿uka-gandham¡lya-¿obhe |

Bhagavati Harivallabhe Manojµe

Tribhuvanabh£tikari pra s¢da mahyam ||23||

¿r¢varcasvam¡yuÀyam¡rogyam¡vidh¡t-

chobham¡nam mah¢yate |

Dh¡nyam dhanam pa¿um bahu-putra-l¡bham

¿ata-sanvatsaram d¢rgham¡yuÅ ||24||

Aum Mah¡lakÀm¢ ca vidmahe | ViÀ¸upatn¢ ca dh¢mahi |

tanno LakÀm¢ pracoday¡t ||25||

Aum ¿¡ntiÅ ¿¡ntiÅ ¿¡ntiÅ |

4. Mahashakti 108 names

Shri Mahakali Dhyanam

Kha·gam cakra-gadeÀu-c¡pa-parigh¡µ-

¿£lam bhu¿u¸·¢m ¿iraÅ |

¿a´kham sandadhat¢m karaistrinayan¡m

sarv¡´gabh£À¡v£t¡m |

N¢l¡¿madyutim¡sya-p¡da-da¿ak¡m

seve Mah¡k¡lik¡m

y¡mastautsvapite harau kamalajo

hantum Madhum Kai¶abham ||

Shri MahalakÀmi Dhyanam

AkÀasrak-para¿um gadeÀukuli¿am

padmam dhanuÀku¸·ik¡m

da¸·am ¿aktimasim ca carma jalajam

gha¸¶¡m sur¡bh¡janam |

¿£lam p¡¿asudar¿ane ca dadhat¢m

hastaiÅ prasann¡nan¡m

seve sairibhamardin¢miha Mah¡lakÀm¢m

sar°jasthit¡m ||

Shri Mahasaraswati Dhyanam

Gha¸¶¡¿£lahal¡ni ¿a´khamusale

cakram dhanuÅ s¡yakam

hast¡bjair-dadhat¢m ghan¡nta-vilasat-

¿¢t¡n¿u-tulyaprabh¡m |

gaur¢dehasamudbhav¡m trijagat¡m

¡dh¡rabh£t¡m mah¡-

p£rv¡matra Sarasvat¢manubhaje

¿umbh¡didaity¡rdin¢m ||

Aum Ëdi¿aktyai namaÅ, Aum Mah¡devyai namaÅ,

3

Page 6: Devi Inner booklet e - · PDF fileYatkr.p¡-satka¶¡kÀopa-labdhotka¶¡Å sampado lebhire ¿ukramukhy¡Å | Bhoga-mokÀa-pade Bhaktajanak¡made Sarvade sarvad¡ p¡hi M¡nye ||2||

Aum I_¿varyai namaÅ, Aum Yoginyai namaÅ,Aum Yog¡yai namaÅ, Aum Sarvabh£te¿varyai namaÅ,

Aum Jay¡yai namaÅ, Aum Vijay¡yai namaÅ,Aum ¿¡mbhavyai namaÅ, Aum ¿aktyai namaÅ,

Aum Br¡hmyai namaÅ, Aum Brahm¡¸·adh¡ri¸yai namaÅ,Aum Mohinyai namaÅ, Aum Mohar£p¡yai namaÅ,

Aum Mah¡m¡y¡yai namaÅ, Aum M¡he¿varyai namaÅ,

Aum LokarakÀ¡yai namaÅ, Aum Durg¡yai namaÅ,

Aum Bhaktacint¡ma¸yai namaÅ, Aum Mataye namaÅ,

Aum Siddhaye namaÅ, Aum M£rtaye namaÅ,

Aum Mah¡lakÀmyai namaÅ, Aum Sarvasiddhiprad¡yinyai namaÅ,

Aum Mantram£rtaye namaÅ, Aum Mah¡k¡lyai namaÅ,

Aum AÀ¶am£rtisvar£pi¸yai namaÅ, Aum Devam£rtyai

namaÅ,

Aum Vedam£rtyai namaÅ, Aum Ved¡´gyai namaÅ,

Aum Vyavah¡ri¸yai namaÅ, Aum Ëdy¡yai namaÅ,

Aum Bhagavatyai namaÅ, Aum Raudryai namaÅ,

Aum Rudr¡¸yai namaÅ, Aum Rudrar£pi¸yai namaÅ,

Aum N¡r¡ya¸yai namaÅ, Aum N¡rasinvhyai namaÅ,

Aum N¡gayajµopavitonyai namaÅ, Aum ¿a´khacakragad¡dh¡ri¸yai namaÅ,

Aum Ja¶¡muku¶a¿obhinyai namaÅ, Aum Apram¡¸¡yai namaÅ,

Aum Pram¡¸ajµ¡yai namaÅ, Aum Ëdimadhy¡ntavarjit¡yai namaÅ,

Aum Pu¸yoday¡yai namaÅ, Aum Pu¸yak¢rtaye namaÅ,

Aum Pu¸ya¿¢l¡yai namaÅ, Aum Munistut¡yai namaÅ,

Aum Vi¿vam¡tre namaÅ, Aum Vi¿¡l¡kÀyai namaÅ,

Aum Gambh¢r¡yai namaÅ, Aum Karu¸¡nvit¡yai namaÅ,

Aum K¡lar¡tryai namaÅ, Aum K¡lasiddhaye namaÅ,

Aum M¡tre namaÅ, Aum M¡ta´ginyai namaÅ,

Aum Ca¸·amu¸·adhar¡yai namaÅ, Aum Dh¡tryai namaÅ,

Aum Daityad¡nava-n¡¿inyai namaÅ,

Aum MeghajyotiÀe namaÅ,

Aum megham¡l¡yai namaÅ, Aum amogh¡yai namaÅ,

Aum Sattvadh¡ri¸yai namaÅ, Aum ËtmajyotiÀe namaÅ,

Aum ParaµjyotiÀe namaÅ, Aum Sarvajyotisvar£pi¸yai

namaÅ,

Aum Svar£pi¸yai namaÅ, Aum Sarvam£rtisvar£pi¸yai namaÅ,

Aum Mah¡prathamap£jit¡yai namaÅ,

Aum ËyurlakÀmyai namaÅ,

Aum DhanurlakÀmyai namaÅ, Aum Vidy¡lakÀmyai namaÅ,

Aum VicakÀa¸¡yai namaÅ,

Aum SarvalakÀmiprad¡yinyai namaÅ,

Aum Ar£p¡yai namaÅ, Aum KÀ¢r¡r¸avav¡sinyai namaÅ,

Aum V¡g¢¿varyai namaÅ, Aum V¡gsiddhaye namaÅ,

Aum Ajµ¡naghnyai namaÅ, Aum Agocaryai namaÅ,

Aum B¡l¡yai namaÅ, Aum Paramakaly¡¸¡yai namaÅ,

Aum Bh¡numa¸·alav¡sinyai namaÅ,

Aum Vyaktar£p¡yai namaÅ,

Aum Anantar£p¡yai namaÅ, Aum Candr¡nan¡yai namaÅ,

Aum Candraja¶¡yai namaÅ,

Aum Candrama¸·alav¡sinyai namaÅ,

Aum Bhairavyai namaÅ, Aum Param¡rthajµ¡yai namaÅ,

Aum A_nand¡yai namaÅ, Aum Apar¡jit¡yai namaÅ,

Aum Jµ¡nadevyai namaÅ, Aum Jµ¡nav¡rt¡yai namaÅ,

Aum Jµ¡nam£rtaye namaÅ, Aum Kamal¡vatyai namaÅ,

Aum ¿ma¿¡nav¡sinyai namaÅ, Aum C¡mu¸·¡yai namaÅ,

Aum Ghorad¡ridryan¡¿inyai namaÅ,

Aum MahiÀ¡surasaÆhitryai namaÅ,

Aum SarvarakÀ¡yai namaÅ, Aum ¿r¢yai namaÅ.

4

Page 7: Devi Inner booklet e - · PDF fileYatkr.p¡-satka¶¡kÀopa-labdhotka¶¡Å sampado lebhire ¿ukramukhy¡Å | Bhoga-mokÀa-pade Bhaktajanak¡made Sarvade sarvad¡ p¡hi M¡nye ||2||

5. Mahalakshmi Mantra

Aum Mah¡lakÀm¢ ca vidmahe | ViÀ¸upatn¢ ca dh¢mahi |

tanno LakÀm¢ pracoday¡t ||

6. Shri Mahishasuramardinistotram (Garaba)

Ayi Girinandini Nandita-medini Vi¿va-vinodini Nandanute

Girivara-vindhya-¿irodhi-niv¡sini ViÀ¸u-vil¡sini-jiÀ¸unute |

Bhagavati he ¿itika¸¶haku¶umbini Bh£riku¶umbini Bh£rikr.te

Jaya jaya he MahiÀ¡suramardini Ramyakapardini ¿ailasute ||1||

SuravaravarÀi¸i DurdharadharÀi¸i DurmukhamarÀi¸i HarÀarate

TribhuvanapoÀi¸i ¿a´karatoÀi¸i KilbiÀamoÀi¸i GhoÀarate |

DanujaniroÀi¸i DitisutaroÀi¸i Durmada¿oÀi¸i Sindhusute

Jaya jaya he MahiÀ¡suramardini Ramyakapardini ¿ailasute ||2||

Ayi ¿atakha¸·a-vikha¸·itaru¸·a-vitu¸·ita¿u¸·a Gaj¡dhipate

Ripugajaga¸·a-vid¡ra¸aca¸·a-par¡krama¿u¸·a-mr.g¡dhipate |Nijabhujada¸·a-nip¡titaca¸·a-vip¡titamu¸·a-bha¶¡dhipate

Jaya jaya he MahiÀ¡suramardini Ramyakapardini ¿ailasute ||3||

Dhanuranusa´ga-ra¸akÀa¸asa´ga-

parisphurada´ga-na¶atka¶ake

Kanakapi¿a´ga-pr.ÀatkaniÀa´ga-

rasadbha¶a¿r.´ga-hat¡ba¶uke |

Kr.tacatura´ga-balakÀitira´ga-

gha¶ad-bahura´ga-ra¶ad-ba¶uke

Jaya jaya he MahiÀ¡suramardini

Ramyakapardini ¿ailasute ||4||

Jayajayajapyajaye jaya¿abda-

parastuti-tatpara-vi¿vanute

Jha¸ajha¸a-jhiµjimi-jhi´kr.ta-n£pura-

siµjita-mohita-bh£tapate |

Na¶ita-na¶¡rdha-na¶¢na¶an¡yaka-

n¡¶itan¡¶ya-sug¡narate

Jaya jaya he MahiÀ¡suramardini

Ramyakapardini ¿ailasute ||5||

Ayi Sumanas-sumanassumanas-

sumanassumanohara-k¡ntiyute

¿ritarajan¢raja-n¢raja-n¢rajan¢-

rajan¢kara-vaktravr.te |

Sunayanavibhrama-rabhrama-

rabhrama-rabhramarabhramar¡dhipate

Jaya jaya he MahiÀ¡suramardini

Ramyakapardini ¿ailasute ||6||

Sahitamah¡hava-malla-matallika-

vallita-rallika-mallarate

Viracita-vallika-pallika-mallika-

jhillika-bhillika-vargavr.te |

Sitakr.taphulli-samullasit¡ru¸a-5

Page 8: Devi Inner booklet e - · PDF fileYatkr.p¡-satka¶¡kÀopa-labdhotka¶¡Å sampado lebhire ¿ukramukhy¡Å | Bhoga-mokÀa-pade Bhaktajanak¡made Sarvade sarvad¡ p¡hi M¡nye ||2||

tallaja-pallava-sallalite

Jaya jaya he MahiÀ¡suramardini

Ramyakapardini ¿ailasute ||7||

Kamala-dal¡mala-komalak¡nti-

kal¡-kalit¡mala-bh¡lalate

Sakalavil¡sa-kal¡-nilayakrama-

keli-calat-kalahansakule |

Alikula-sa´kula-kuvalaya-ma¸·ala-

maulimilad-bakul¡li-kule

Jaya jaya he MahiÀ¡suramardini

Ramyakapardini ¿ailasute ||8||

Ayi jagadambamadamba-kadamba-

vanapriyav¡sini H¡sarate

¿ikhari-¿iroma¸i-tu´ga-him¡laya-

¿r.´ga-nij¡laya Madhyagate |

Madhumadhure madhukai¶abha-gaµjini

kai¶abha-bhaµjini R¡sarate

Jaya jaya he MahiÀ¡suramardini

Ramyakapardini ¿ailasute ||9||

Kara-mural¢rava-v¢jita-k£jita-

lajjita-kokila-maµjurute

Milita-milinda manohara-guµjita-

raµjita¿aila-nikuµjagate |

Nijaga¸abh£ta-mah¡¿abar¢ga¸a-

ra´ga¸a-sambhr.ta-kelirate

Jaya jaya he MahiÀ¡suramardini

Ramyakapardini ¿ailasute ||10||

Ayi mayi d¢na-day¡lutay¡

ayi jagato janan¢ti yath¡~si tath¡~si

mam¡numat¡si rame |

Yaducitamatra Bhavatyurar¢-

kurut¡-durut¡pamap¡kuru me

Jaya jaya he MahiÀ¡suramardini

Ramyakapardini ¿ailasute ||11||

7. Durga Aarati

Durge durgha¶a bh¡r¢ tujavi¸a sans¡r¢,

an¡tha n¡the Ambe karu¸¡ vist¡r¢ |

V¡r¢ v¡r¢ janma mara¸¡te v¡r¢,

h¡r¢ pa·alo ¡t¡ sa´ka¶a niv¡r¢ ||1||

Jaya Dev¢ jaya Dev¢ MahiÀ¡suramathin¢,

Suravara-¢¿vara-varade t¡raka-saµjivan¢ ||R||

Tribhuvanabhuvan¢ p¡hat¡ tuja ais¢ n¡h¢,

c¡r¢ ¿ramale parantu na bolave k¡h¢ |

S¡h¢ viv¡da karit¡ pa·ale prav¡h¢,

te t£ bhakt¡l¡g¢ p¡vasi laval¡h¢ ||2||

Prasanna vadane prasanna hos¢ nijad¡s¡,

kle¿¡p¡s£na so·¢ to·¢ bhavap¡¿¡ |

Ambe tujav¡c£na ko¸a puravila ¡¿¡,

Narahar¢ tall¢na jh¡l¡ padapa´kajale¿¡ ||3||

8. Devisuktam

Namo Devyai Mah¡devyai

¿iv¡yai satatam namaÅ |NamaÅ Prakrutyai Bhadr¡yai

niyat¡Å pra¸at¡Å sma t¡m ||1|| Raudr¡yai namo Nity¡yai

Gauryai Dh¡tryai namo namaÅ |6

Page 9: Devi Inner booklet e - · PDF fileYatkr.p¡-satka¶¡kÀopa-labdhotka¶¡Å sampado lebhire ¿ukramukhy¡Å | Bhoga-mokÀa-pade Bhaktajanak¡made Sarvade sarvad¡ p¡hi M¡nye ||2||

Jyotsn¡yai Cendur£pi¸yai Sukh¡yai satatam namaÅ ||2||

Kaly¡¸yai pra¸at¡m Vruddhyai Siddhyai Kurmyai namo namaÅ |Nairrutyai bh£bhr.t¡m LakÀmyai ¿arv¡¸yai te namo namaÅ ||3||

Durg¡yai Durgap¡r¡yai S¡r¡yai Sarvak¡ri¸yai |

Khy¡tyai tathaiva KruÀ¸¡yai Dh£mr¡yai satatam namaÅ ||4||

Ati-saumy¡ti-raudr¡yai Nat¡stasyai namo namaÅ |Namo Jagat-pratiÀ¶h¡yai

Devyai Krutyai namo namaÅ ||5||

Y¡ Dev¢ sarvabh£teÀu ViÀ¸um¡yeti ¿abdit¡ |

Namastasyai namastasyai namastasyai namo namaÅ ||6||

Y¡ Dev¢ sarvabh£teÀu cetanetyabhidh¢yate |

Namastasyai namastasyai namastasyai namo namaÅ ||7||

Y¡ Dev¢ sarvabh£teÀu buddhir£pe¸a sansthit¡ | Namastasyai namastasyai

namastasyai namo namaÅ ||8||

Y¡ Dev¢ sarvabh£teÀu nidr¡r£pe¸a sansthit¡ |

Namastasyai namastasyai namastasyai namo namaÅ ||9||

Y¡ Dev¢ sarvabh£teÀu kÀudh¡r£pe¸a sansthit¡ |Namastasyai namastasyai

namastasyai namo namaÅ ||10||

Y¡ Dev¢ sarvabh£teÀu ch¡y¡r£pe¸a sansthit¡ |

Namastasyai namastasyai namastasyai namo namaÅ ||11||

Y¡ Dev¢ sarvabh£teÀu ¿aktir£pe¸a sansthit¡ |

Namastasyai namastasyai namastasyai namo namaÅ ||12||

Y¡ Dev¢ sarvabh£teÀu truÀ¸¡r£pe¸a sansthit¡ |

Namastasyai namastasyai namastasyai namo namaÅ ||13||

Y¡ Dev¢ sarvabh£teÀu kÀ¡ntir£pe¸a sansthit¡ |

Namastasyai namastasyai namastasyai namo namaÅ ||14||

Y¡ Dev¢ sarvabh£teÀu j¡tir£pe¸a sansthit¡ |

Namastasyai namastasyai namastasyai namo namaÅ ||15||

Y¡ Dev¢ sarvabh£teÀu lajj¡r£pe¸a sansthit¡ |

Namastasyai namastasyai namastasyai namo namaÅ ||16||

Y¡ Dev¢ sarvabh£teÀu ¿¡ntir£pe¸a sansthit¡ |

7

Page 10: Devi Inner booklet e - · PDF fileYatkr.p¡-satka¶¡kÀopa-labdhotka¶¡Å sampado lebhire ¿ukramukhy¡Å | Bhoga-mokÀa-pade Bhaktajanak¡made Sarvade sarvad¡ p¡hi M¡nye ||2||

Namastasyai namastasyai b namastasyai namo namaÅ ||17||

Y¡ Dev¢ sarvabh£teÀu ¿raddh¡r£pe¸a sansthit¡ | Namastasyai namastasyai

namastasyai namo namaÅ ||18||

Y¡ Dev¢ sarvabh£teÀu k¡ntir£pe¸a sansthit¡ |

Namastasyai namastasyai namastasyai namo namaÅ ||19||

Y¡ Dev¢ sarvabh£teÀu LakÀm¢r£pe¸a sansthit¡ |Namastasyai namastasyai

namastasyai namo namaÅ ||20||

Y¡ Dev¢ sarvabh£teÀu vruttir£pe¸a sansthit¡ |

Namastasyai namastasyai namastasyai namo namaÅ ||21||

Y¡ Dev¢ sarvabh£teÀu smrutir£pe¸a sansthit¡ |

Namastasyai namastasyai namastasyai namo namaÅ ||22||

Y¡ Dev¢ sarvabh£teÀu day¡r£pe¸a sansthit¡ |

Namastasyai namastasyai namastasyai namo namaÅ ||23||

Y¡ Dev¢ sarvabh£teÀu tuÀ¶ir£pe¸a sansthit¡ |

Namastasyai namastasyai namastasyai namo namaÅ ||24||

Y¡ Dev¢ sarvabh£teÀu m¡trur£pe¸a sansthit¡ |

Namastasyai namastasyai namastasyai namo namaÅ ||25||

Y¡ Dev¢ sarvabh£teÀu bhr¡ntir£pe¸a sansthit¡ |Namastasyai namastasyai

namastasyai namo namaÅ ||26||

Indriy¡¸¡m adhiÀ¶h¡tr¢ bh£t¡n¡m c¡khileÀu y¡ |Bh£teÀu satatam tasyai

vy¡ptidevyai namo namaÅ ||27||

Citir£pe¸a y¡ krutsnam etad-vy¡pya sthit¡ jagat |Namastasyai namastasyai

namastasyai namo namaÅ ||28||

Stut¡ suraiÅ p£rvamabh¢À¶asan¿ray¡t tath¡ surendre¸a dineÀu sevit¡ |Karotu s¡ naÅ ¿ubhahetur¢¿var¢

¿ubh¡ni bhadr¡¸yabhihantu c¡padaÅ ||29||

Y¡ s¡mpratam coddhata-daitya-t¡pitai-rasm¡bhir¢¿¡ ca surair-namasyate |

Karotu s¡ naÅ ¿ubhahetur¢¿var¢ ¿ubh¡ni bhadr¡¸yabhihantu c¡padaÅ ||30||

Y¡ ca smr.t¡ tatkÀa¸ameva hanti naÅ sarv¡pado bhakti-vinamra-m£rtibhiÅ |

Karotu s¡ naÅ ¿ubhahetur¢¿var¢ ¿ubh¡ni bhadr¡¸yabhihantu c¡padaÅ ||31||

8