Transcript
Page 1: श्रीकालीसहस्रनामस्तोत्रम् ॥.docx

॥ श्रीकालीसहस्रनामस्तोत्रम् ॥ (KALI SAHASRANAMA STOTRAM)February 2, 2015 at 3:37am॥ श्रीकालीसहस्रनामस्तोत्रम् ॥ श्रीगणेशाय नमः ।ॐ श्रीगुरुभ्यो नमः ।कथि�तोऽयं महामन्त्रः सर्व मन्त्रोत्तमोत्तमः ।यमासाद्य मयाप्राप्तं ऐश्वय पदमुत्तमम् ॥ १ ॥संयुक्तः परया भक्त्या य�ोक्तविर्वथि0ना भर्वान् ।कुरुतामर्च नं देव्याः तै्रलोक्य-विर्वजि5गीषया ॥ २ ॥श्रीपरशुराम उर्वार्च:प्रसन्नो यदिद मे देर्वः परमेशः पुरातनः ।रहस्यं परया देव्या कृपया क�य प्रभो ॥ ३ ॥य�ार्च नं विर्वनाहोमं विर्वनान्यासं विर्वनाबथिलम् ।विर्वनागनं्ध विर्वनापुष्पं विर्वनाविनत्योदिदतवि@या ॥ ४ ॥प्राणायामं विर्वनाध्यानं विर्वना भूतविर्वशो0नम् ।विर्वना 5ाप्यं विर्वना दानं विर्वना काली प्रसीदवित ॥ ५ ॥श्रीशङ्कर उर्वार्च:पृष्टं त्र्वयोकं्त मे प्राज्ञ भृगुरं्वशविर्वर्व0 नः ।भक्तानामविप भक्तोऽथिस त्र्वमेरं्व सा0यियष्यथिस ॥ ६ ॥देर्वीं दानर्व-कोदिKघ्नीं लीलया रुथि0रविप्रयाम् ।सदा स्तोतं्र विप्रयामुग्रां काम-कौतुक-लालसाम् ॥ ७ ॥सर्व दानन्द-हृदयां र्वासव्यासक्त-मानसाम् ।माध्र्वीक-मत्स्यमांसादिद-राविगणीं रुथि0र-विप्रयाम् ॥ ८ ॥श्मशानर्वाथिसनीं पे्रतगण-नृत्यमहोत्सर्वाम् ।योगप्रभां योविगनीशां योगीन्द्र-हृदये स्थिUतां ॥ ९ ॥तामुग्रकाथिलकां राम प्रसादयियतुमह थिस ।तस्याः स्तोतं्र महापुण्यं स्र्वयं काल्या प्रकाशिशतम् ॥ १० ॥तर्व तत् क�यियष्यायिम श्रृत्र्वा र्वत्सार्व0ारय ।गोपनीयं प्रयत्नेन पठनीयं परात्परम् ॥ ११ ॥यस्यैककाल-पठनात् सर्व\ विर्वघ्नाः समाकुलाः ।नश्यन्तिन्त दहने दीप्ते पतङ्गा इर्व सर्व तः ॥ १२ ॥गद्य-पद्यमयी र्वाणी तस्य गङ्गाप्रर्वाहर्वत् ।तस्य दश नमाते्रण र्वादिदनो विनष्प्रभामताः ॥ १३ ॥रा5ानोऽविप र्च दासत्र्वं भ5न्तिन्त र्च परे5नाः ।तस्य हस्ते सदैर्वास्तिस्त सर्व थिसशिbन संशयः ॥ १४ ॥विनशी�े मुक्तये शम्भुन ग्नः शथिक्त-समन्तिन्र्वतः ।मनसा थिर्चन्तयेत् कालीं महाकालीवित लाथिलताम् ॥ १५ ॥पठेत् सहस्रनामाख्यं स्तोतं्र मोक्षस्य सा0नम् ।प्रसन्ना काथिलका तस्य पुत्रत्र्वेनानुकम्पते ॥ १६ ॥रे्व0ा ब्रह्मास्मृतेब्र ह्म कुसुमैः पूजि5ता परा ।प्रसीदवित त�ा काली य�ानेन प्रसीदवित ॥ १७ ॥  

Page 2: श्रीकालीसहस्रनामस्तोत्रम् ॥.docx

ॐ अस्य श्रीकाथिलका-सहस्रनाम-स्तोत्रमहामन्त्रस्य ,महाकालभैरर्व ऋविषः ,अनुषु्टप् छन्दः ,श्मशान-काथिलका देर्वता, महाकाथिलका-प्रसाद-थिसद्ध्य�\ 5पे विर्वविनयोगः ॥ ध्यानम् । शर्वारुढां महाभीमां घोरदंष्ट्रा हसन्मुखीं ।र्चतुभु 5ां खड्ग-मुण्ड-र्वराभयकरां शिशर्वाम् ॥मुण्डमाला0रां देर्वीं लोलस्थिsह्वां दिदगम्बराम् ।एरं्व सस्थिwर्चन्तयेत् कालीं श्मशानालय-र्वाथिसनीम् ॥  ॐ @ीं महाकाल्यै नमः ॥ ॐ श्मशान-काथिलका काली भद्रकाली कपाथिलनी ।गुह्यकाली महाकाली कुरुकुल्लाऽविर्वरोथि0नी ॥ १८ ॥काथिलका कालरावित्रश्च महाकालविनतन्तिम्बनी ।कालभैरर्व-भाया र्च कुलर्वत्म प्रकाशिशनी ॥ १९ ॥कामदा कायिमनी काम्या कमनीय-स्र्वभाविर्वनी ।कस्तूरी रस-नीलाङ्गी कुwर्चरेश्वरगायिमनी ॥ २० ॥ककार-र्वण सर्वा ङ्गी कायिमनी कामसुन्दरी ।कामाता कामरूपा र्च काम0ेनु-कलार्वती ॥ २१ ॥कान्ता कामस्र्वरूपा र्च कामाख्या कुलपाथिलनी ।कुलीना कुलर्वत्यम्बा दुगा दुग वितनाशिशनी ॥ २२ ॥कौमारी कुल5ा कृष्णा कृष्णदेहा कृशोदरी ।कृशाङ्गी कुथिलशाङ्गी र्च @ीङ्कारी कमला कला ॥ २३ ॥करालUा कराली र्च कुलकान्ताऽपराजि5ता ।उग्रा र्चोग्रप्रभा दीप्ता विर्वप्रथिर्चत्ता महाबला ॥ २४ ॥नीला घना बलाका र्च मात्रा मुद्रार्पिप�ताऽथिसता ।ब्राम्ही नारायणी भद्रा सुभद्रा भक्तर्वत्सला ॥ २५ ॥माहेश्वरी र्च र्चामुण्डा र्वाराही नारसिस�विहका ।र्वज्राङ्गी र्वज्र-कङ्काली नृमुण्ड-स्रग्विग्र्वणी शिशर्वा ॥ २६ ॥माथिलनी नरमुण्डाली गलद-्रक्त-विर्वभूषणा ।रक्त-र्चन्दन-थिसक्ताङ्गी थिसन्दूरारुणमस्तका ॥ २७ ॥घोररूपा घोरदंष्ट्रा घोराघोरतरा शुभा ।महादंष्ट्रा महामाया सुदती युगदन्दुरा ॥ २८ ॥सुलोर्चना विर्वरूपाक्षी विर्वशालाक्षी वित्रलोर्चना ।शारदेन्दु-प्रसन्नास्या सु्फरत्-स्मेराम्बु5ेक्षणा ॥ २९ ॥अट्टहासा प्रसन्नास्या स्मेरर्वक्त्रा सुभाविषणी ।प्रसन्नपद्मर्वदना स्तिस्मतास्या विप्रयभाविषशिण ॥ ३०॥कोKराक्षी कुलश्रेष्ठा महती बहुभाविषणी ।सुमवितः कुमवितश्चण्डा र्चण्डमुण्डावितर्वेविगनी ॥ ३१ ॥प्रर्चण्डा र्चस्तिण्डका र्चण्डी र्चार्चिर्च�का र्चण्ड-रे्वविगनी ।सुकेशी मुक्तकेशी र्च दीघ केशी महत्कर्चा ॥ ३२ ॥पे्रतदेहा कण पूरा पे्रतपाणी सुमेखला ।पे्रतासना विप्रयपे्रता पे्रतभूयिमकृतालया ॥ ३३ ॥श्मशानर्वाथिसनी पुण्या पुण्यदा कुलपस्तिण्डता ।

Page 3: श्रीकालीसहस्रनामस्तोत्रम् ॥.docx

पुण्यालया पुण्यदेहा पुण्यश्लोकी र्च पार्वनी ॥ ३४ ॥पुत्रा पविर्वत्रा परमा पुरा पुण्य-विर्वभूषणा ।पुण्य-नाम्नी भीवितहरा र्वरदा खड्ग-पाशिणनी ॥ ३५ ॥नृमुण्डहस्तशस्ता र्च थिछन्नमस्ता सुनाथिसका ।दशिक्षणा श्यामला श्यामा शान्ता पीनोन्नतस्तनी ॥ ३६ ॥दिदगम्बरा घोररार्वा सृकान्ता रक्तर्वाविहनी ।घोररार्वा शिशर्वा खड्गा विर्वशङ्का मदनातुरा ॥ ३७ ॥मत्ता प्रमत्ता प्रमदा सु0ाथिसन्धु-विनर्वाथिसनी ।अवितमत्ता महामत्ता सर्वा कष णकारिरणी ॥ ३८ ॥गीतविप्रया र्वाद्यरता पे्रतनृत्यपरायणा ।र्चतुभु 5ा दशभु5ा-अष्टादशभु5ा त�ा ॥ ३९ ॥कात्यायनी 5गन्माता 5गती परमेश्वरी ।5गत्बन्धु5 गbात्री 5गदानन्दकारिरणी ॥ ४० ॥5न्ममयी हैमर्वती महामाया महामहा ।नागयज्ञोपर्वीताङ्गी नाविगनी नागशायियनी ॥ ४१ ॥नागकन्या देर्वकन्या गन्धर्व� विकन्नरेश्वरी ।मोहरात्री महारात्री दारुणा भासुराम्बरा ॥ ४२ ॥विर्वद्या0री र्वसुमती यशिक्षणी योविगनी 5रा ।राक्षसी डाविकनी रे्वदमयी रे्वद-विर्वभूषणा ॥ ४३ ॥श्रुवितः स्मृवितम हाविर्वद्या गुह्यविर्वद्या पुरातनी ।थिर्चन्त्याऽथिर्चन्त्या स्र्व0ा स्र्वाहा विनद्रा तन्द्रा र्च पार्व ती ॥ ४४ ॥अपणा विनश्चला लोला सर्व विर्वद्या तपस्तिस्र्वनी ।गङ्गा काशी शर्ची सीता सती सत्यपरायणा ॥ ४५ ॥नीवितस्सुनीवितस्सुरुथिर्चः तुविष्टः पुविष्ट0ृ वितः क्षमा ।र्वाणी बुशिbः महालक्ष्मी लक्ष्मी नीलसरस्र्वती ॥ ४६ ॥स्रोतस्र्वती सरस्र्वती मातङ्गी विर्व5या 5या ।नदी थिसन्धुः सर्व मयी तारा शून्य-विनर्वाथिसनी ॥ ४७ ॥शुbा तरविङ्गणी मे0ा लाविकनी बहुरूविपणी ।Uूला सूक्ष्मा सूक्ष्मतरा भगर्वत्यनुरूविपणी ॥ ४८ ॥परमाणु-स्र्वरूपा र्च थिर्चदानन्द-स्र्वरूविपणी ।सदानन्दमयी सत्या सर्वा नन्द-स्र्वरूविपणी ॥ ४९ ॥सुनन्दा नजिन्दनी स्तुत्या स्तर्वनीय-स्र्वभाविर्वनी ।रविङ्गणी Kङ्विकनी थिर्चत्रा विर्वथिर्चत्रा थिर्चत्ररूविपणी ॥ ५० ॥पद्मा पद्मालया पद्ममुखी पद्मविर्वभूषणा ।डाविकनी शाविकनी क्षान्ता राविकणी रुथि0रविप्रया ॥ ५१ ॥भ्रान्तिन्तभ र्वानी रुद्राणी मृडानी शतु्रमर्दिद�नी ।उपेन्द्राणी महेन्द्राणी ज्योत्स्ना र्चन्द्रस्र्वरूविपणी ॥ ५२ ॥सूया न्तित्मका रुद्रपत्नी रौद्री स्त्री प्रकृवितः पुमान् ।शथिक्तमु थिक्तम वितमा ता भथिक्तमु थिक्तः पवितव्रता ॥ ५३ ॥सर्व\श्वरी सर्व माता सर्वा णी हरर्वल्लभा ।सर्व ज्ञा थिसशिbदा थिसbा भव्या भाव्या भयापहा ॥ ५४ ॥कत्र� हत्र� पालयियत्री शर्व री तामसी दया ।तयिमस्रा तामसी Uाणुः स्थिUरा 0ीरा तपस्तिस्र्वनी ॥ ५५ ॥र्चार्व ङ्गी र्चwर्चला लोलजि5ह्वा र्चारुर्चरिरवित्रणी ।त्रपा त्रपार्वती लsा विर्वलsा हरयौर्वनी ॥ ५६ ॥सत्यर्वती 0म विनष्ठा श्रेष्ठा विनषू्ठर-र्वादिदनी ।

Page 4: श्रीकालीसहस्रनामस्तोत्रम् ॥.docx

गरिरष्ठा दुष्ट-संहत्र� विर्वशिशष्टा श्रेयसी घृणा ॥ ५७ ॥भीमा भयानका भीम-नादिदनी भीः प्रभार्वती ।र्वागीश्वरी श्रीय मुना यज्ञकत्र� य5ुःविप्रया ॥ ५८ ॥ऋक्सामा�र्व -विनलया राविगणी शोभनासुरा ।कलकण्ठी कम्बुकण्ठी रे्वणु र्वीणा परायणा ॥ ५९ ॥रं्वशिशनी रै्वष्णर्वी स्र्वच्छा 0ात्री वित्र5गदीश्वरी ।म0ुमती कुण्डथिलनी ऋशिbः शुशिbः शुथिर्चस्तिस्मता ॥ ६० ॥रम्भोर्व शी रती रामा रोविहणी रेर्वती मखा ।शङ्ग्विखनी र्चवि@णी कृष्णा गदिदनी पशिद्मनी त�ा ॥ ६१ ॥शूथिलनी परिरघास्त्रा र्च पाशिशनी शाङ्ग पाशिणनी ।विपनाक0ारिरणी 0ूम्रा सुरभी र्वनमाथिलनी ॥ ६२ ॥रथि�नी समरप्रीता रे्वविगनी रण-पस्तिण्डता ।5विडनी र्वजिज्रणी नीललार्वण्याम्बुदर्चजिन्द्रका ॥ ६३ ॥बथिलविप्रया सदापूज्या दैत्येन्द्रमथि�नी त�ा ।मविहषासुर-संहत्र� कायिमनी रक्तदन्तिन्तका ॥ ६४ ॥रक्तपा रुथि0राक्ताङ्गी रक्त-खप र-0ारिरणी ।रक्तविप्रया मांसरुथिर्चः र्वासर्वासक्त-मानसा ॥ ६५ ॥गलच्छोशिणत-मुण्डाली कण्ठमाला-विर्वभूषणा ।शर्वासना थिर्चतान्तस्Uा महेशी रृ्वषर्वाविहनी ॥ ६६ ॥व्याघ्रत्र्वगम्बरा र्चीनर्चैथिलनी सिस�हर्वाविहनी ।र्वामदेर्वी महादेर्वी गौरी सर्व ज्ञभायिमनी ॥ ६७ ॥बाथिलका तरुणी रृ्वbा रृ्वbमाता 5रातुरा ।सुभ्रूर्पिर्व�लाथिसनी ब्रह्मर्वादिदनी ब्राग्विह्मणी सती ॥ ६८ ॥सुप्तर्वती थिर्चत्रलेखा लोपामुद्रा सुरेश्वरी ।अमोघाऽरुन्धती तीक्ष्णा भोगर्वत्यनुराविगणी ॥ ६९ ॥मन्दाविकनी मन्दहासा ज्र्वालामुख्याऽसुरान्तका ।मानदा माविननी मान्या माननीया मदातुरा ॥ ७० ॥मदिदरा मेदुरोन्मादा मेध्या साध्या प्रसादिदनी ।सुमध्याऽनन्तगुशिणनी सर्व लोकोत्तमोत्तमा ॥ ७१ ॥5यदा जि5त्र्वरी 5ैत्री 5यश्री5 यशाथिलनी ।सुखदा शुभदा सत्या सभा सङ्क्षोभकारिरणी ॥ ७२ ॥शिशर्वदूती भूतमती विर्वभूवितभू षणानना ।कौमारी कुल5ा कुन्ती कुलस्त्री कुलपाथिलका ॥ ७३ ॥विकर्पित�य शस्तिस्र्वनी भूषा भूष्टा भूतपवितविप्रया ।सुगुणा विनगु णाऽथि0ष्ठा विनष्ठा काष्ठा प्रकाशिशनी ॥ ७४ ॥0विनष्ठा 0नदा 0ान्या र्वसु0ा सुप्रकाशिशनी ।उर्व� गुर्व� गुरुश्रेष्ठा षड्गुणा वित्रगुणान्तित्मका ॥ ७५ ॥रा5ामाज्ञा महाप्राज्ञा सुगुणा विनगु णान्तित्मका ।महाकुलीना विनष्कामा सकामा काम5ीर्वना ॥ ७६ ॥कामदेर्वकला रामाऽशिभरामा शिशर्वनत की ।थिर्चन्तामणीः कल्पलता 5ाग्रती दीनर्वत्सला ॥ ७७ ॥कार्पित�की कृथित्तका कृत्या अयोध्या विर्वषमा समा ।सुमन्त्रा मन्तिन्त्रणी घूणा ह्लादिदनी क्लेशनाशिशनी ॥ ७८ ॥ त्रैलोक्य5ननी हृष्टा विनमा�सामलरूविपणी ।तKाकविनम्न5ठरा शुष्क-मांसास्थिUमाथिलनी ॥ ७९ ॥अर्वन्ती म0ुरा हृद्या तै्रलोक्या पार्वनक्षमा ।

Page 5: श्रीकालीसहस्रनामस्तोत्रम् ॥.docx

व्यक्ताऽव्यक्ताऽनेकमूत� शारभी भीमनादिदनी ॥ ८० ॥के्षमङ्करी शाङ्करी र्च सर्व -सम्मोहकारिरणी ।ऊद् ध्र्वा ते5स्तिस्र्वनी स्थिक्लन्ना महाते5स्तिस्र्वनी त�ा ॥ ८१ ॥अदै्वता योविगनी पूज्या सुरभी सर्व मङ्गला ।सरविप्रयङ्करी भोग्या 0विननी विपशिशताशना ॥ ८२ ॥भयङ्करी पापहरा विनष्कलङ्का र्वशङ्करी ।आशा तृष्णा र्चन्द्रकला विनद्राणा र्वायुरे्वविगनी ॥ ८३ ॥सहस्रसूय -सङ्काशा र्चन्द्रकोदिKसमप्रभा ।विनशुम्भशुम्भ-संहत्र� रक्तबी5-विर्वनाशिशनी ॥ ८४ ॥म0ुकैKभ-संहत्र� मविहषासुरघावितनी ।र्वयि�मण्डल-मध्यUा सर्व -सत्र्व-प्रवितविष्ठता ॥ ८५ ॥सर्वा र्चारर्वती सर्व देर्वकन्याऽवितदेर्वता ।दक्षकन्या दक्षयज्ञनाशिशनी दुग तारिरणी ॥ ८६ ॥इज्या पूज्या विर्वभा भूवितः सत्कीर्पित�ब्र ह्मर्चारिरणी ।रम्भोरूश्चतुरा राका 5यन्ती र्वरुणा कुहूः ॥ ८७ ॥मनस्तिस्र्वनी देर्वमाता यशस्या ब्रह्मर्वादिदनी ।थिसशिbदा रृ्वशिbदा रृ्वशिbः सर्वा द्या सर्व दायियनी ॥ ८८ ॥आ0ार-रूविपणी 0ेया मूला0ार-विनर्वाथिसनी ।आज्ञा प्रज्ञा पूण मना र्चन्द्रमुख्यनुकूथिलनी ॥ ८९ ॥र्वार्वदूका विनम्ननाशिभः सत्यसन्धा दृढव्रता ।आन्र्वीशिक्षकी दण्डनीवितस्त्रयी स्तिस्त्रदिदर्व-सुन्दरी ॥ ९० ॥ज्र्वाथिलनी ज्र्वथिलनी शैलतनया विर्वन्ध्यर्वाथिसनी ।प्रत्यया खेर्चरी 0ैया तुरीया विर्वमलातुरा ॥ ९१ ॥प्रगल्भा र्वारुणी क्षामा दर्शिश�नी विर्वसु्फथिलविङ्गनी ।भथिक्तः थिसशिbः सदाप्रान्तिप्तः प्रकाम्या मविहमाऽशिणमा ॥ ९२ ॥ईक्षा थिसशिbर्व शिशत्र्वा र्च ईशिशत्योध्र्व विनर्वाथिसनी ।लयिघमा र्चैर्व साविर्वत्री गायत्री भुर्वनेश्वरी ॥ ९३ ॥मनोहरा थिर्चता दिदव्या देवु्यदारा मनोरमा ।विपङ्गला कविपला जि5ह्वा रसज्ञा रथिसका रसा ॥ ९४ ॥सुषुम्नेडा योगर्वती गान्धारी नर्वकान्तका ।पाwर्चाली रुस्थिक्मणी रा0ाऽऽराध्या भामा र्च राथि0का ॥ ९५ ॥अमृता तुलसीरृ्वन्दा कैKभी कपKेश्वरी ।उग्रर्चण्डेश्वरी र्वीर5ननी र्वीरसुन्दरी ॥ ९६ ॥उग्रतारा यशोदाख्या देर्वकी देर्वमाविनता ।विनरञ्जना थिर्चत्रदेर्वी @ोथि0नी कुलदीविपका ॥ ९७ ॥कुलरागीश्वरी ज्र्वाला मावित्रका द्राविर्वणी द्रर्वा ।योविगश्वरी महामारी भ्रामरी विबन्दु-रूविपणी ॥ ९८ ॥दूती प्राणेश्वरी गुप्ता बहुला डामरी प्रभा ।कुस्थि£5का ज्ञाविननी ज्येष्ठा भुशुण्डी प्रकKाकृवितः ॥ ९९ ॥द्राविर्वणी गोविपनी माया कामबी5ेश्वरी विप्रया ।शाकम्भरी कोकनदा सुसत्या र्च वितलोत्तमा ॥ १०० ॥अमेया विर्व@मा @ूरा सम्यक् शीला वित्रविर्व@मा ।स्र्वस्तिस्तह व्यर्वाहा प्रीतीरुक्मा 0ूम्रार्चिर्च�-रङ्गदा ॥ १०१ ॥तविपनी ताविपनी विर्वश्वभोगदा 0ारिरणी 0रा ।वित्रखण्डा रोथि0नी र्वश्या सकला श£दरूविपणी ॥ १०२. बी5रुपा महामुद्रा र्वशिशनी योउग-रूविपणी ।

Page 6: श्रीकालीसहस्रनामस्तोत्रम् ॥.docx

अनङ्ग-कुसुमाऽनङ्ग-मेखलाऽनङ्गरूविपणी ॥ १०३ ॥अनङ्गमदनाऽनङ्गरेखाऽनङ्ग-कुशेश्वरी ।अनङ्ग-माथिलनी कामेश्वरी सर्वा � -साथि0का ॥ १०४ ॥सर्व तन्त्रमयी सर्व मोदिदन्या नन्दरूविपणी ।र्वज्रेश्वरी र्च 5यियनी सर्व -दुःख-क्षयङ्करी ॥ १०५ ॥षडङ्ग-युर्वती योगे युक्ता ज्र्वालांशुमाथिलनी ।दुराशया दुरा0ारा दु5 या दुग रूविपणी ॥ १०६ ॥ दुरन्ता दुष्कृवितहरा दुध्य\या दुरवित@मा ।हंसेश्वरी वित्रलोकस्ता शाकम्भय नुराविगणी ॥ १०७ ॥ वित्रकोणविनलया विनत्या परमामृत-रस्थिञ्जता । महाविर्वद्येश्वरी शे्वता भेरुण्डा कुलसुन्दरी ॥ १०८ ॥त्र्वरिरता भथिक्तसंयुक्ता भथिक्तर्वश्या सनातनी ।भक्तानन्दमयी भक्तभाविर्वता भक्त-शङ्करी ॥ १०९ ॥सर्व -सौन्दय -विनलया सर्व -सौभाग्यशाथिलनी ।सर्व -सम्भोग-भर्वना सर्व सौख्यानुरूविपणी ॥ ११० ॥कुमारी पू5नरता कुमारीव्रतर्चारिरणी ।कुमारी-भथिक्तसुग्विखनी कुमारी-रूप-0ारिरणी ॥ १११ ॥कुमारी-पू5कप्रीता कुमारीप्रीवितदविप्रया ।कुमारीसेर्वकासङ्गा कुमारी-सेर्वकालया ॥ ११२ ॥आनन्द-भैरर्वी बालभैरर्वी बKु-भैरर्वी ।श्मशान-भैरर्वी कालभैरर्वी पुर-भैरर्वी ॥ ११३ ॥महा-भैरर्वपत्नी र्च परमानन्द-भैरर्वी ।सुरानन्द-भैरर्वी र्च उन्मादानन्द-भैरर्वी ॥ ११४ ॥यज्ञानन्द-भैरर्वी र्च त�ा तरुण-भैरर्वी ।ज्ञानानन्द-भैरर्वी र्च अमृतानन्द-भैरर्वी ॥ ११५ ॥महाभयङ्करी तीव्रा तीव्रर्वेगा तरस्तिस्र्वनी ।वित्रपुरा परमेशानी सुन्दरी पुरसुन्दरी ॥ ११६ ॥वित्रपुरेशी पwर्चदशी पwर्चमी पुरर्वाथिसनी । महासप्तदशी र्चैर्व षोडशी वित्रपुरेश्वरी ॥ ११७ ॥महाङ्कुश-स्र्वरूपा र्च महार्च@ेश्वरी त�ा ।नर्वर्च@ेश्वरी र्च@ेश्वरी वित्रपुरमाथिलनी ॥ ११८ ॥रा5र्च@ेश्वरी राज्ञी महावित्रपुरसुन्दरी ।थिसन्दूरपूररुथिर्चरा श्रीमत्-वित्रपुरसुन्दरी ॥ ११९ ॥सर्वा ङ्गसुन्दरी रक्तारक्त-र्वस्त्रोत्तरीयका ।यर्वायार्वक-थिसन्दूर-रक्तर्चन्दन-0ारिरणी ॥ १२० ॥यर्वायार्वकथिसन्दूर-रक्तर्चन्दनरूप0ृक् ।र्चमरी बालकुदिKला विनम ल-श्याम-केशिशनी ॥ १२१ ॥र्वज्र-मौथिक्तक-रत्नाढ्या विकरीK-कुण्डलोज्ज्र्वला ।रत्न-कुण्डल-संयुक्ता सु्फरद-्गण्ड-मनोरमा ॥ १२२ ॥कुञ्जरेश्वर-कुम्भोत्थ-मुक्ता-रस्थिञ्जत-नाथिसका ।मुक्ता-विर्वद्रुम-माशिणक्य-हाराद्यस्तन-मण्डला ॥ १२३ ॥सूय -कान्तेन्दु-कान्ताढ्या स्पशा श्म-गल-भूषणा ।बी5-पूर-सु्फरद-्बी5-दन्त-पङ्थिक्तरनुत्तमा ॥ १२४ ॥काम-कोदण्ड5ाभग्न-भ्रूकKाक्ष-प्रर्वर्पिष�णी ।मातङ्ग-कुम्भ-र्वक्षो5ा लसत्-कनक-दशिक्षणा ॥ १२५ ॥ मनोज्ञ-शष्कुली-कणा हंसी गवित-विर्वडन्तिम्बनी ।

Page 7: श्रीकालीसहस्रनामस्तोत्रम् ॥.docx

पद्मरागाङ्गद-द्योतद्दोश्चतुष्क-प्रकाशिशनी ॥ १२६ ॥कपू रागरु-कस्तूरिर-कुङ्कुमद्रर्व-लेविपता ।विर्वथिर्चत्र-रत्न-पृथि�र्वी कल्प-शाग्विखतलस्थिUता ॥ १२७ ॥रत्नदीप-सु्फरद-्रत्नसिस�हासन-विनर्वाथिसनी ।षK्र्च@-भेदनकरी परमानन्द-रूविपणी ॥ १२८ ॥सहस्रदल-पद्मान्ता र्चन्द्रमण्डल-र्वर्पित�नी ।ब्रह्मरुपा शिशर्व-@ोडा नाना-सुख-विर्वलाथिसनी ॥ १२९ ॥हर-विर्वष्णु-विर्वरिरwर्चेन्द्र-गृहनायक-सेविर्वता ।शिशर्वा शैर्वा र्च रुद्राणी त�ैर्व-शिशर्व-नादिदनी ॥ १३० ॥महादेर्व-विप्रया देर्वी त�ैर्वानङ्ग-मेखला ।डाविकनी योविगनी र्चैर्व त�ोपयोविगनी मता ॥ १३१ ॥माहेश्वरी रै्वष्णर्वी र्च भ्रामरी शिशर्वरूविपणी ।अलम्बुसा भोगर्वती @ो0रूपा सुमेखला ॥ १३२ ॥गान्धारी हस्तिस्तजि5ह्वा र्च इडा र्चैर्व शुभङ्करी ।विपङ्गला दक्षसूत्री र्च सुषुम्ना र्चैर्व गान्धिन्धनी ॥ १३३ ॥भगान्तित्मका भगा0ारा भगेशी भगरूविपणी ।थिलङ्गाख्या र्चैर्व कामेशी वित्रपुरा भैरर्वी त�ा ॥ १३४ ॥थिलङ्गगीवितस्सुगीवितश्च थिलङ्गUा थिलङ्गरूप0ृक् ।थिलङ्गमाला थिलङ्गभर्वा थिलङ्गाथिलङ्गा र्च पार्वकी ॥ १३५ ॥भगर्वती कौशिशकी र्च पे्रमरूपा विप्रयंर्वदा ।घृध्ररूपी-शिशर्वरूपा र्च@ेशी र्च@-रूप0ृक् ॥ १३६ ॥आत्मयोविनब्र ह्मयोविन5 गद्योविनरयोविन5ा ।भगरुपा भगUात्री भविगनी भगमाथिलनी ॥ १३७ ॥भगान्तित्मका भगा0ारा रुविपणी भगशाथिलनी ।थिलङ्गाशिभ0ायियनी थिलङ्गविप्रया थिलङ्ग-विनर्वाथिसनी ॥ १३८ ॥थिलङ्गUा थिलविङ्गनी थिलङ्ग-रुविपणी थिलङ्ग-सुन्दरी ।थिलङ्ग-गीवितम हाप्रीवितभ ग-गीवितम हासुखा ॥ १३९ ॥थिलङ्ग-नाम-सदानन्दा भग-नाम-सदागवितः ।भग-नाम-सदानन्दा थिलङ्ग-नाम-सदारवितः ॥ १४० ॥थिलङ्गमाल-कराभूषा भगमाला-विर्वभूषणा ।भगथिलङ्गामृतरृ्वता भगथिलङ्गामृतान्तित्मका ॥ १४१ ॥भगथिलङ्गार्च न-विप्रता भगथिलङ्ग-स्र्वरूविपणी ।भगथिलङ्ग-स्र्वरूपा र्च भगथिलङ्ग-सुखार्वहा ॥ १४२ ॥स्र्वयम्भू-कुसुम-प्रीता स्र्वयम्भू-कुसुमार्चिर्च�ता ।स्र्वयम्भू-कुसुम-प्राणा स्र्वयम्भू-कुसुमोस्तित्थता ॥ १४३ ॥स्र्वयम्भू-कुसुम-स्नाता स्र्वयम्भू-पुष्प-तर्पिप�ता ।स्र्वयम्भू-पुष्प-घदिKता-स्र्वयम्भू-पुष्प-0ारिरणी ॥ १४४ ॥स्र्वयम्भू-पुष्प-वितलका स्र्वयम्भू-पुष्प-र्चर्चिर्च�ता ।स्र्वयम्भू-पुष्पविनरता स्र्वयम्भू-कुसुमाग्रहा ॥ १४५ ॥स्र्वयम्भू-पुष्प-यजे्ञशा स्र्वयम्भू-कुसुमाथिलका ।स्र्वयम्भू-पुष्प-विनथिर्चता स्र्वयम्भू-कुसुमार्चिर्च�ता ॥ १४६ ॥स्र्वयम्भू-कुसुमा दान-लालसोन्मत्तमानसा ।स्र्वयम्भू-कुसुमानन्द-लहरी स्तिस्नग्0देविहनी ॥ १४७ ॥स्र्वयम्भू-कुसुमा0ारा स्र्वयम्भू-कुसुमाकुला ।स्र्वयम्भू-पुष्प-विनलया स्र्वयम्भू-पुष्प-र्वाथिसनी ॥ १४८ ॥स्र्वयम्भू-कुसुमास्तिस्नग्0ा स्र्वयम्भू-कुसुमान्तित्मका ।

Page 8: श्रीकालीसहस्रनामस्तोत्रम् ॥.docx

स्र्वयम्भू-पुष्पकरिरणी स्र्वयम्भू-पुष्पमाथिलका ॥ १४९ ॥स्र्वयम्भू-कुसुमन्यासा स्र्वयम्भू-कुसुम-प्रभा ।स्र्वयम्भू-कुसुमज्ञाना स्र्वयम्भू-पुष्प-भोविगनी ॥ १५० ॥स्र्वयम्भू-कुसुमोल्लासा स्र्वयम्भू-पुष्पर्वर्पिष�णी ।स्र्वयम्भू-कुसुमानन्दा स्र्वयम्भू-पुष्प-पुन्तिष्पणी ॥ १५१ ॥स्र्वयम्भू-कुसुमोत्साहा स्र्वयम्भू-पुष्परूविपणी ।स्र्वयम्भू-कुसुमोओन्मादा स्र्वयम्भू-पुष्पसुन्दरी ॥ १५२ ॥स्र्वयम्भू-कुसुमाराध्या स्र्वयम्भू-कुसुमोत्भर्वा ।स्र्वयम्भू-कुसुमाव्यग्रा स्र्वयम्भू-पुष्प-पूर्शिण�ता ॥ १५३ ॥स्र्वयम्भू-पू5कप्राज्ञा स्र्वयम्भू-होतृमावित्रका ।स्र्वयम्भू-दातृरशिक्षता स्र्वयम्भू-भक्त-भाविर्वका ॥ १५४ ॥स्र्वयम्भू-कुसुमप्रीता स्र्वयम्भू-पू5कविप्रया ।स्र्वयम्भू-र्वन्दका0ारा स्र्वयम्भू-विनन्दकान्तका ॥ १५५ ॥स्र्वयम्भू-प्रदसर्व स्र्वा स्र्वयम्भू-प्रदपुवित्रणी ।स्र्वयम्भू-प्रदसस्मेरा स्र्वयम्भूतशरीरिरणी ॥ १५६ ॥सर्व लोकोद्भर्वप्रीता सर्व लोकोद्भर्वान्तित्मका ।सर्व -कालोद्भर्वोद्भर्वा सर्व लोकोद्भर्वोद्भर्वा ॥ १५७ ॥कुन्द-पुष्पसमाप्रीवितः कुन्दपुष्पसमारवितः ।कुन्द-गोलोद्भर्वप्रीता कुन्दगोलोद्भर्वान्तित्मका ॥ १५८ ॥स्र्वयम्भूर्वा शिशर्वा शक्ता पाविर्वनी लोकपाविर्वनी ।कीर्पित�यशस्तिस्र्वनी मे0ा विर्वमे0ा सुरसुन्दरी ॥ १५९ ॥अशिश्वनी कृथित्तका पुष्या ते5स्र्वी र्चन्द्रमण्डला ।सूक्ष्मा सूक्ष्मप्रदा सूक्ष्मासूक्ष्मभय-विर्वनाशिशनी ॥ १६० ॥र्वरदाऽभयदा र्चैर्व मुथिक्तबन्ध-विर्वनाशिशनी ।कामुकी कामदा क्षान्ता कामाख्या कुलसुन्दरी ॥ १६१ ॥सुखदा दुःखदा मोक्षा मोक्षद� प्रकाशिशनी ।दुष्टादुष्टमती र्चैर्व सर्व काय -विर्वनाशिशनी ॥ १६२ ॥शु@0ारा शु@-रूपा शु@-थिसन्धु-विनर्वाथिसनी ।शु@ालया शु@-भोगा शु@-पू5ा सदारती ॥ १६३ ॥शु@पू5ा शु@-होम सन्तुष्टा शु@-र्वत्सला ।शु@-मूर्पित�ः शु@-देहा शु@-पू5क-पुवित्रणी ॥ १६४ ॥शु@Uा शुवि@णी शु@-संसृ्पहा शु@-सुन्दरी ।शु@-स्नाता शु@करी शु@-सेव्यावितशुवि@णी ॥ १६५ ॥महाशु@ा शु@भर्वा शु@-रृ्वविष्ट-विर्व0ायियनी ।शु@ाशिभ0ेय-शु@ाहा शु@-र्वन्दक-र्वजिन्दता ॥ १६६ ॥शु@ानन्दकरी शु@-सदानन्द-विर्व0ायियनी ।शु@ोत्साहा सदा-शु@-पूणा मनोरमा ॥ १६७ ॥शु@-पू5क-सर्व Uा शु@-विनन्दक-नाशिशनी ।शु@ान्तित्मका शु@-सम्पदा शु@ाकष ण-कारिरणी ॥ १६८ ॥रक्ताशया रक्तभोगा रक्तपू5ा-सदारती ।रक्तपूज्या रक्तहोमा रक्तUा रक्तर्वत्सला ॥ १६९ ॥रक्तपूणा रक्तदेहा रक्तपू5क-पुवित्रणी ।रक्ताख्या रथिक्तनी रक्तसंसृ्पहा रक्तसुन्दरी ॥ १७० ॥रक्ताशिभदेहा रक्ताहा रक्तर्वन्दक-र्वजिन्दता ।महारक्ता रक्त-भर्वा रक्त-रृ्वविष्ट-विर्व0ायियनी ॥ १७१ ॥रक्तस्नाता रक्तप्रीता रक्तसेव्यावितरथिक्तनी ।

Page 9: श्रीकालीसहस्रनामस्तोत्रम् ॥.docx

रक्तानन्दकरी रक्त-सदानन्द-विर्व0ायियनी ॥ १७२ ॥रक्तारक्ता रक्तपूणा रक्तसेव्यशिक्षणीरमा ।रक्तसेर्वक-सर्व स्र्वा रक्तविनन्दक-नाशिशनी ॥ १७३ ॥रक्तान्तित्मका रक्तरूपा रक्ताकष ण-कारिरणी ।रक्तोत्साहा रक्तव्यग्रा रक्तपान परायणा ॥ १७४ ॥शोशिणतानन्द-5ननी कल्लोल-स्तिस्नग्0-रूविपणी ।सा0कान्तग ता देर्वी पार्व ती पाप-नाशिशनी ॥ १७५ ॥सा0ूनांहृदिदसंUात्री सा0कानन्द-कारिरणी ।सा0कानां र्च 5ननी सा0क-विप्रय-कारिरणी ॥ १७६ ॥सा0क-प्रर्चुरानन्द-सम्पथित्त-सुख-दायियनी ।सा0कासा0क-प्राणा सा0कासक्त-मानसा ॥ १७७ ॥सा0कोत्तम-सर्व स्र्वा सा0का भक्तरक्तपा ।सा0कानन्द-सन्तोषा सा0कारिर-विर्वनाशिशनी ॥ १७८ ॥आत्म-विर्वद्या ब्रह्म-विर्वद्या परब्रह्म-कुKुन्तिम्बनी ।वित्रकुKUा पwर्च-कूKा सर्व कूK-शरीरिरणी ॥ १७९ ॥सर्व र्वण मयी र्वण -5प-माला-विर्व0ायियनी ।इवित श्रीकाथिलकानाम्नां सहस्र ंशिशर्व-भाविषतम् ॥ १८० ॥फल-श्रुवितःगुह्यात् गुह्यतरं साक्षात् महापातक-नाशनम ्।पू5ा-काले विनशिश�े र्च सन्ध्ययोरुभयोरविप ॥ १ ॥लभते गाणपत्यं स यः पठेत् सा0कोत्तमः ।यः पठेत् पाठे्यद्वाविप श्रृणोवित श्रार्वयेदविप ॥ २ ॥सर्व पाप-विर्वविनमु क्तः स यावित काथिलकां पदम् ।श्रद्ध्याऽश्रद्ध्या र्वाविप यः कशिश्चन्मानर्वः पठेत् ॥ ३ ॥दुगा दुग तरं तीत्र्वा स यावित काथिलकां पदम् ।र्वन्ध्या र्वा काकर्वन्ध्या र्वा मृतपुत्रा र्चयङ्गना ॥ ४ ॥श्रुत्र्वा स्तोत्रयिमदं पुत्रान् लभन्ते थिर्चर5ीविर्वनः ।यं यं कामयते कामं पठन् स्तोत्रमनुत्तमम् ॥ ५ ॥देर्वीर्वरप्रदातेन तं तं प्राप्नोवित विनत्यशः ।स्र्वयम्भूः कुसुमैः शुक्लैः सुगन्धी-कुसुमान्तिन्र्वतैः ॥ ६ ॥गुरुविर्वष्णु-महेशानामभेदेन-महेश्वरी ।समन्तात् भार्वयेन्मन्त्री महेशो नात्र संशयः ॥ ७ ॥स शाक्तः शिशर्वभक्ता र्च स एर्व रै्वष्णर्वोत्तमः ।सम्पूज्य स्तौवित यः कालीमदै्वत-भार्वमार्वहन् ॥ ८ ॥देव्यानन्देन सानन्दो देर्वी भकै्तक-भथिक्तमान् ।स एर्व 0न्यो यस्या�\ महेशो व्यग्रमानसः ॥ ९ ॥कामयियत्र्वा य�ाकामं स्तर्वमेनमुदीरयेत् ।सर्व रोगैः परिरत्यक्तो 5ायते मदनोपमः ॥ १० ॥र्च@ं र्वास्तर्वमेनं र्वा 0ारयेदङ्गसङ्गतम् ।विर्वथिलख्र्व विर्वथि0र्वत् सा0ुः स एर्व काथिलका-तनुः ॥ ११ ॥देवै्य विनर्वेदिदतं यद्यत् तस्यां शभक्षयेन्नरः ।दिदव्यदेह0रो भूत्र्वा देव्याः पाश्व 0रोभरे्वत् ॥ १२ ॥नैर्वेद्य-विनन्दकं दृष््टर्वा नृत्यन्ती योगीनीगणाः ।रक्तपानोद्यतासर्वा मांसास्थिU-र्चर्व्वर्व णोद्यताः ॥ १३ ॥तस्माथिन्नर्वेद्यं देवै्ययद ्दृष््टर्वा श्रृत्र्वा र्च मानर्वः ।नविनन्देत् मनसा र्वार्चा कुष्ठव्याथि0-पराङु्मखः ॥ १४ ॥

Page 10: श्रीकालीसहस्रनामस्तोत्रम् ॥.docx

आत्मानं काथिलकात्मानं भार्वयन् स्तौवितयः शिशर्वाम् ।शिशर्वोपमं गुरंु ध्यात्र्वा स एर्व श्रीसदाशिशर्वः ॥ १५ ॥यस्यालये वितष्ठवित नूनमेतत् स्तोत्रम् भर्वान्या थिलग्विखतं विर्वथि0ज्ञैः ।गोरोर्चनालक्तक-कुङ्कुमाक्त-कपू रथिसन्दूर-म0ुद्ररे्वण ॥ १६ ॥न तत्र र्चोरस्य भयं न हास्यो न रै्वरिरशिभना ऽशविनर्वयि�-भीवितः ।उत्पात-र्वायोरविप नाऽत्रशङ्का लक्ष्मीः स्र्वयं तत्र र्वसेदलोला ॥ १७ ॥स्तोतं्र पठेत्तदनन्तपुण्यम् देर्वी-पदाम्भो5परो मनुष्यः ।विर्व0ानपू5ा-फलमेर्व सम्यक् प्राप्नोवित सम्पणू -मनोर�ोऽसौ ॥ १८ ॥मुक्ताः श्रीर्चरणारविर्वन्द-विनरताः स्र्वगा यिमनो भोविगनो ब्रह्मोपेन्द्र-शिशर्वात्मकार्च नरतालोकेविप संलेशिभरे । श्रीमत्-शङ्कर-भथिक्तपूर्व क-महादेर्वी-पदध्यायियनो मुथिक्तभु थिक्तमवितः स्र्वयं स्तुवित-पराभथिक्तः करUायियनी ॥ १९ ॥इवित श्रीकाथिलकाकुलसर्व स्र्वे हरपरशुरामसंर्वादे श्रीकाथिलका-सहस्रनाम-स्तोत्रम् सम्पणू म् ॥


Top Related