Transcript
  • SreeLalitaSahasraNamaStotram

    ōṃ||

    asyaśrīlalitādivyasahasranāmastōtramahāmantrasya,vaśinyādivāgdēvatāṛṣayaḥ,anuṣṭupChandaḥ,śrīlalitāparābhaṭṭārikāmahātripurasundarīdēvatā,aiṃbījaṃ,klīṃśaktiḥ,sauḥkīlakaṃ,mamadharmārthakāmamōkṣachaturvidhaphalapuruṣārthasiddhyarthēlalitātripurasundarīparābhaṭṭārikāsahasranāmajapēviniyōgaḥ

    karanyāsaḥaiṃaṅguṣṭābhyāṃnamaḥ,klīṃtarjanībhyāṃnamaḥ,sauḥmadhyamābhyāṃnamaḥ,sauḥanāmikābhyāṃnamaḥ,klīṃkaniṣṭhikābhyāṃnamaḥ,aiṃkaratalakarapṛṣṭhābhyāṃnamaḥ

    aṅganyāsaḥaiṃhṛdayāyanamaḥ,klīṃśirasēsvāhā,sauḥśikhāyaivaṣaṭ,sauḥkavachāyahuṃ,klīṃnētratrayāyavauṣaṭ,aiṃastrāyaphaṭ,bhūrbhuvassuvarōmitidigbandhaḥ

    dhyānaṃ

    1

    https://www.vignanam.org

    https://www.vignanam.org

  • aruṇāṃkaruṇātaraṅgitākṣīṃdhṛtapāśāṅkuśapuṣpabāṇachāpām|aṇimādibhirāvṛtāṃmayūkhaiḥahamityēvavibhāvayēbhavānīm||1||

    dhyāyētpadmāsanasthāṃvikasitavadanāṃpadmapatrāyatākṣīṃhēmābhāṃpītavastrāṃkarakalitalasamaddhēmapadmāṃvarāṅgīm|sarvālaṅkārayuktāṃsakalamabhayadāṃbhaktanamrāṃbhavānīṃśrīvidyāṃśāntamūrtiṃsakalasurasutāṃsarvasampat-pradātrīm||2||

    sakuṅkumavilēpanāmaḻikachumbikastūrikāṃsamandahasitēkṣaṇāṃsaśarachāpapāśāṅkuśām|aśēṣajanamōhinīmaruṇamālyabhūṣōjjvalāṃjapākusumabhāsurāṃjapavidhausmarēdambikām||3||

    sindhūrāruṇavigrahāṃtriṇayanāṃmāṇikyamauḻisphura-ttārānāyakaśēkharāṃsmitamukhīmāpīnavakṣōruhām|pāṇibhyāmalipūrṇaratnachaṣakaṃraktōtpalaṃbibhratīṃsaumyāṃratnaghaṭastharaktacharaṇāṃ

    2

    https://www.vignanam.org

    https://www.vignanam.org

  • dhyāyētparāmambikām||4||

    lamityādipañchapūjāṃvibhāvayēt

    laṃpṛthivītattvātmikāyaiśrīlalitādēvyaigandhaṃparikalpayāmihaṃākāśatattvātmikāyaiśrīlalitādēvyaipuṣpaṃparikalpayāmiyaṃvāyutattvātmikāyaiśrīlalitādēvyaidhūpaṃparikalpayāmiraṃvahnitattvātmikāyaiśrīlalitādēvyaidīpaṃparikalpayāmivaṃamṛtatattvātmikāyaiśrīlalitādēvyaiamṛtanaivēdyaṃparikalpayāmisaṃsarvatattvātmikāyaiśrīlalitādēvyaitāmbūlādisarvōpachārānparikalpayāmi

    gururbrahmagururviṣṇuḥgururdēvōmahēśvaraḥ|gurussākṣātparabrahmatasmaiśrīguravēnamaḥ||

    hariḥōṃ

    śrīmātā,śrīmahārājñī,śrīmat-siṃhāsanēśvarī|

    3

    https://www.vignanam.org

    https://www.vignanam.org

  • chidagnikuṇḍasambhūtā,dēvakāryasamudyatā||1||

    udyadbhānusahasrābhā,chaturbāhusamanvitā|rāgasvarūpapāśāḍhyā,krōdhākārāṅkuśōjjvalā||2||

    manōrūpēkṣukōdaṇḍā,pañchatanmātrasāyakā|nijāruṇaprabhāpūramajjad-brahmāṇḍamaṇḍalā||3||

    champakāśōkapunnāgasaugandhikalasatkachākuruvindamaṇiśrēṇīkanatkōṭīramaṇḍitā||4||

    aṣṭamīchandravibhrājadaḻikasthalaśōbhitā|mukhachandrakaḻaṅkābhamṛganābhiviśēṣakā||5||

    vadanasmaramāṅgalyagṛhatōraṇachillikā|vaktralakṣmīparīvāhachalanmīnābhalōchanā||6||

    navachampakapuṣpābhanāsādaṇḍavirājitā|tārākāntitiraskārināsābharaṇabhāsurā||7||

    kadambamañjarīkluptakarṇapūramanōharā|tāṭaṅkayugaḻībhūtatapanōḍupamaṇḍalā||8||

    4

    https://www.vignanam.org

    https://www.vignanam.org

  • padmarāgaśilādarśaparibhāvikapōlabhūḥ|navavidrumabimbaśrīḥnyakkāriradanachChadā||9||

    śuddhavidyāṅkurākāradvijapaṅktidvayōjjvalā|karpūravīṭikāmōdasamākarṣaddigantarā||10||

    nijasallāpamādhuryavinirbhatsitakachChapī|mandasmitaprabhāpūramajjat-kāmēśamānasā||11||

    anākalitasādṛśyachubukaśrīvirājitā|kāmēśabaddhamāṅgalyasūtraśōbhitakantharā||12||

    kanakāṅgadakēyūrakamanīyabhujānvitā|ratnagraivēyachintākalōlamuktāphalānvitā||13||

    kāmēśvaraprēmaratnamaṇipratipaṇastanī|nābhyālavālarōmāḻilatāphalakuchadvayī||14||

    lakṣyarōmalatādhāratāsamunnēyamadhyamā|stanabhāradaḻan-madhyapaṭṭabandhavaḻitrayā||15||

    aruṇāruṇakausumbhavastrabhāsvat-kaṭītaṭī|ratnakiṅkiṇikāramyaraśanādāmabhūṣitā||16||

    5

    https://www.vignanam.org

    https://www.vignanam.org

  • kāmēśajñātasaubhāgyamārdavōrudvayānvitā|māṇikyamakuṭākārajānudvayavirājitā||17||

    indragōpaparikṣiptasmaratūṇābhajaṅghikā|gūḍhagulbhākūrmapṛṣṭhajayiṣṇuprapadānvitā||18||

    nakhadīdhitisañChannanamajjanatamōguṇā|padadvayaprabhājālaparākṛtasarōruhā||19||

    śiñjānamaṇimañjīramaṇḍitaśrīpadāmbujā|marāḻīmandagamanā,mahālāvaṇyaśēvadhiḥ||20||

    sarvāruṇā'navadyāṅgīsarvābharaṇabhūṣitā|śivakāmēśvarāṅkasthā,śivā,svādhīnavallabhā||21||

    sumērumadhyaśṛṅgasthā,śrīmannagaranāyikā|chintāmaṇigṛhāntasthā,pañchabrahmāsanasthitā||22||

    mahāpadmāṭavīsaṃsthā,kadambavanavāsinī|sudhāsāgaramadhyasthā,kāmākṣīkāmadāyinī||23||

    dēvarṣigaṇasaṅghātastūyamānātmavaibhavā|

    6

    https://www.vignanam.org

    https://www.vignanam.org

  • bhaṇḍāsuravadhōdyuktaśaktisēnāsamanvitā||24||

    sampatkarīsamārūḍhasindhuravrajasēvitā|aśvārūḍhādhiṣṭhitāśvakōṭikōṭibhirāvṛtā||25||

    chakrarājarathārūḍhasarvāyudhapariṣkṛtā|gēyachakrarathārūḍhamantriṇīparisēvitā||26||

    kirichakrarathārūḍhadaṇḍanāthāpuraskṛtā|jvālāmālinikākṣiptavahniprākāramadhyagā||27||

    bhaṇḍasainyavadhōdyuktaśaktivikramaharṣitā|nityāparākramāṭōpanirīkṣaṇasamutsukā||28||

    bhaṇḍaputravadhōdyuktabālāvikramananditā|mantriṇyambāvirachitaviṣaṅgavadhatōṣitā||29||

    viśukraprāṇaharaṇavārāhīvīryananditā|kāmēśvaramukhālōkakalpitaśrīgaṇēśvarā||30||

    mahāgaṇēśanirbhinnavighnayantrapraharṣitā|bhaṇḍāsurēndranirmuktaśastrapratyastravarṣiṇī||31||

    7

    https://www.vignanam.org

    https://www.vignanam.org

  • karāṅguḻinakhōtpannanārāyaṇadaśākṛtiḥ|mahāpāśupatāstrāgninirdagdhāsurasainikā||32||

    kāmēśvarāstranirdagdhasabhaṇḍāsuraśūnyakā|brahmōpēndramahēndrādidēvasaṃstutavaibhavā||33||

    haranētrāgnisandagdhakāmasañjīvanauṣadhiḥ|śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajā||34||

    kaṇṭhādhaḥkaṭiparyantamadhyakūṭasvarūpiṇī|śaktikūṭaikatāpannakaṭyathōbhāgadhāriṇī||35||

    mūlamantrātmikā,mūlakūṭatrayakaḻēbarā|kuḻāmṛtaikarasikā,kuḻasaṅkētapālinī||36||

    kuḻāṅganā,kuḻāntaḥsthā,kauḻinī,kuḻayōginī|akuḻā,samayāntaḥsthā,samayāchāratatparā||37||

    mūlādhāraikanilayā,brahmagranthivibhēdinī|maṇipūrāntaruditā,viṣṇugranthivibhēdinī||38||

    ājñāchakrāntarāḻasthā,rudragranthivibhēdinī|sahasrārāmbujārūḍhā,sudhāsārābhivarṣiṇī||39||

    8

    https://www.vignanam.org

    https://www.vignanam.org

  • taṭillatāsamaruchiḥ,ṣaṭ-chakrōparisaṃsthitā|mahāśaktiḥ,kuṇḍalinī,bisatantutanīyasī||40||

    bhavānī,bhāvanāgamyā,bhavāraṇyakuṭhārikā|bhadrapriyā,bhadramūrti,rbhaktasaubhāgyadāyinī||41||

    bhaktipriyā,bhaktigamyā,bhaktivaśyā,bhayāpahā|śāmbhavī,śāradārādhyā,śarvāṇī,śarmadāyinī||42||

    śāṅkarī,śrīkarī,sādhvī,śarachchandranibhānanā|śātōdarī,śāntimatī,nirādhārā,nirañjanā||43||

    nirlēpā,nirmalā,nityā,nirākārā,nirākulā|nirguṇā,niṣkaḻā,śāntā,niṣkāmā,nirupaplavā||44||

    nityamuktā,nirvikārā,niṣprapañchā,nirāśrayā|nityaśuddhā,nityabuddhā,niravadyā,nirantarā||45||

    niṣkāraṇā,niṣkaḻaṅkā,nirupādhi,rnirīśvarā|nīrāgā,rāgamathanī,nirmadā,madanāśinī||46||

    niśchintā,nirahaṅkārā,nirmōhā,mōhanāśinī|

    9

    https://www.vignanam.org

    https://www.vignanam.org

  • nirmamā,mamatāhantrī,niṣpāpā,pāpanāśinī||47||

    niṣkrōdhā,krōdhaśamanī,nirlōbhā,lōbhanāśinī|niḥsaṃśayā,saṃśayaghnī,nirbhavā,bhavanāśinī||48||

    nirvikalpā,nirābādhā,nirbhēdā,bhēdanāśinī|nirnāśā,mṛtyumathanī,niṣkriyā,niṣparigrahā||49||

    nistulā,nīlachikurā,nirapāyā,niratyayā|durlabhā,durgamā,durgā,duḥkhahantrī,sukhapradā||50||

    duṣṭadūrā,durāchāraśamanī,dōṣavarjitā|sarvajñā,sāndrakaruṇā,samānādhikavarjitā||51||

    sarvaśaktimayī,sarvamaṅgaḻā,sadgatipradā|sarvēśvarī,sarvamayī,sarvamantrasvarūpiṇī||52||

    sarvayantrātmikā,sarvatantrarūpā,manōnmanī|māhēśvarī,mahādēvī,mahālakṣmī,rmṛḍapriyā||53||

    mahārūpā,mahāpūjyā,mahāpātakanāśinī|mahāmāyā,mahāsattvā,mahāśaktirmahāratiḥ||54||

    10

    https://www.vignanam.org

    https://www.vignanam.org

  • mahābhōgā,mahaiśvaryā,mahāvīryā,mahābalā|mahābuddhi,rmahāsiddhi,rmahāyōgēśvarēśvarī||55||

    mahātantrā,mahāmantrā,mahāyantrā,mahāsanā|mahāyāgakramārādhyā,mahābhairavapūjitā||56||

    mahēśvaramahākalpamahātāṇḍavasākṣiṇī|mahākāmēśamahiṣī,mahātripurasundarī||57||

    chatuḥṣaṣṭyupachārāḍhyā,chatuṣṣaṣṭikaḻāmayī|mahāchatuṣṣaṣṭikōṭiyōginīgaṇasēvitā||58||

    manuvidyā,chandravidyā,chandramaṇḍalamadhyagā|chārurūpā,chāruhāsā,chāruchandrakaḻādharā||59||

    charācharajagannāthā,chakrarājanikētanā|pārvatī,padmanayanā,padmarāgasamaprabhā||60||

    pañchaprētāsanāsīnā,pañchabrahmasvarūpiṇī|chinmayī,paramānandā,vijñānaghanarūpiṇī||61||

    dhyānadhyātṛdhyēyarūpā,dharmādharmavivarjitā|viśvarūpā,jāgariṇī,svapantī,taijasātmikā||62||

    11

    https://www.vignanam.org

    https://www.vignanam.org

  • suptā,prājñātmikā,turyā,sarvāvasthāvivarjitā|sṛṣṭikartrī,brahmarūpā,gōptrī,gōvindarūpiṇī||63||

    saṃhāriṇī,rudrarūpā,tirōdhānakarīśvarī|sadāśivānugrahadā,pañchakṛtyaparāyaṇā||64||

    bhānumaṇḍalamadhyasthā,bhairavī,bhagamālinī|padmāsanā,bhagavatī,padmanābhasahōdarī||65||

    unmēṣanimiṣōtpannavipannabhuvanāvaḻiḥ|sahasraśīrṣavadanā,sahasrākṣī,sahasrapāt||66||

    ābrahmakīṭajananī,varṇāśramavidhāyinī|nijājñārūpanigamā,puṇyāpuṇyaphalapradā||67||

    śrutisīmantasindhūrīkṛtapādābjadhūḻikā|sakalāgamasandōhaśuktisampuṭamauktikā||68||

    puruṣārthapradā,pūrṇā,bhōginī,bhuvanēśvarī|ambikā,'nādinidhanā,haribrahmēndrasēvitā||69||

    nārāyaṇī,nādarūpā,nāmarūpavivarjitā|

    12

    https://www.vignanam.org

    https://www.vignanam.org

  • hrīṅkārī,hrīmatī,hṛdyā,hēyōpādēyavarjitā||70||

    rājarājārchitā,rājñī,ramyā,rājīvalōchanā|rañjanī,ramaṇī,rasyā,raṇatkiṅkiṇimēkhalā||71||

    ramā,rākēnduvadanā,ratirūpā,ratipriyā|rakṣākarī,rākṣasaghnī,rāmā,ramaṇalampaṭā||72||

    kāmyā,kāmakaḻārūpā,kadambakusumapriyā|kaḻyāṇī,jagatīkandā,karuṇārasasāgarā||73||

    kaḻāvatī,kaḻālāpā,kāntā,kādambarīpriyā|varadā,vāmanayanā,vāruṇīmadavihvalā||74||

    viśvādhikā,vēdavēdyā,vindhyāchalanivāsinī|vidhātrī,vēdajananī,viṣṇumāyā,vilāsinī||75||

    kṣētrasvarūpā,kṣētrēśī,kṣētrakṣētrajñapālinī|kṣayavṛddhivinirmuktā,kṣētrapālasamarchitā||76||

    vijayā,vimalā,vandyā,vandārujanavatsalā|vāgvādinī,vāmakēśī,vahnimaṇḍalavāsinī||77||

    13

    https://www.vignanam.org

    https://www.vignanam.org

  • bhaktimat-kalpalatikā,paśupāśavimōchanī|saṃhṛtāśēṣapāṣaṇḍā,sadāchārapravartikā||78||

    tāpatrayāgnisantaptasamāhlādanachandrikā|taruṇī,tāpasārādhyā,tanumadhyā,tamō'pahā||79||

    chiti,statpadalakṣyārthā,chidēkarasarūpiṇī|svātmānandalavībhūtabrahmādyānandasantatiḥ||80||

    parā,pratyakchitīrūpā,paśyantī,paradēvatā|madhyamā,vaikharīrūpā,bhaktamānasahaṃsikā||81||

    kāmēśvaraprāṇanāḍī,kṛtajñā,kāmapūjitā|śṛṅgārarasasampūrṇā,jayā,jālandharasthitā||82||

    ōḍyāṇapīṭhanilayā,bindumaṇḍalavāsinī|rahōyāgakramārādhyā,rahastarpaṇatarpitā||83||

    sadyaḥprasādinī,viśvasākṣiṇī,sākṣivarjitā|ṣaḍaṅgadēvatāyuktā,ṣāḍguṇyaparipūritā||84||

    nityaklinnā,nirupamā,nirvāṇasukhadāyinī|nityā,ṣōḍaśikārūpā,śrīkaṇṭhārdhaśarīriṇī||85||

    14

    https://www.vignanam.org

    https://www.vignanam.org

  • prabhāvatī,prabhārūpā,prasiddhā,paramēśvarī|mūlaprakṛtiravyaktā,vyaktā'vyaktasvarūpiṇī||86||

    vyāpinī,vividhākārā,vidyā'vidyāsvarūpiṇī|mahākāmēśanayanākumudāhlādakaumudī||87||

    bhaktahārdatamōbhēdabhānumad-bhānusantatiḥ|śivadūtī,śivārādhyā,śivamūrti,śśivaṅkarī||88||

    śivapriyā,śivaparā,śiṣṭēṣṭā,śiṣṭapūjitā|apramēyā,svaprakāśā,manōvāchāmagōcharā||89||

    chichChakti,śchētanārūpā,jaḍaśakti,rjaḍātmikā|gāyatrī,vyāhṛti,ssandhyā,dvijabṛndaniṣēvitā||90||

    tattvāsanā,tattvamayī,pañchakōśāntarasthitā|nissīmamahimā,nityayauvanā,madaśālinī||91||

    madaghūrṇitaraktākṣī,madapāṭalagaṇḍabhūḥ|chandanadravadigdhāṅgī,chāmpēyakusumapriyā||92||

    kuśalā,kōmalākārā,kurukuḻḻā,kulēśvarī|

    15

    https://www.vignanam.org

    https://www.vignanam.org

  • kuḻakuṇḍālayā,kauḻamārgatatparasēvitā||93||

    kumāragaṇanāthāmbā,tuṣṭiḥ,puṣṭi,rmati,rdhṛtiḥ|śāntiḥ,svastimatī,kānti,rnandinī,vighnanāśinī||94||

    tējōvatī,trinayanā,lōlākṣīkāmarūpiṇī|mālinī,haṃsinī,mātā,malayāchalavāsinī||95||

    sumukhī,naḻinī,subhrūḥ,śōbhanā,suranāyikā|kālakaṇṭhī,kāntimatī,kṣōbhiṇī,sūkṣmarūpiṇī||96||

    vajrēśvarī,vāmadēvī,vayō'vasthāvivarjitā|siddhēśvarī,siddhavidyā,siddhamātā,yaśasvinī||97||

    viśuddhichakranilayā,''raktavarṇā,trilōchanā|khaṭvāṅgādipraharaṇā,vadanaikasamanvitā||98||

    pāyasānnapriyā,tvak^sthā,paśulōkabhayaṅkarī|amṛtādimahāśaktisaṃvṛtā,ḍākinīśvarī||99||

    anāhatābjanilayā,śyāmābhā,vadanadvayā|daṃṣṭrōjjvalā,'kṣamālādhidharā,rudhirasaṃsthitā||100||

    16

    https://www.vignanam.org

    https://www.vignanam.org

  • kāḻarātryādiśaktyōghavṛtā,snigdhaudanapriyā|mahāvīrēndravaradā,rākiṇyambāsvarūpiṇī||101||

    maṇipūrābjanilayā,vadanatrayasaṃyutā|vajrādhikāyudhōpētā,ḍāmaryādibhirāvṛtā||102||

    raktavarṇā,māṃsaniṣṭhā,guḍānnaprītamānasā|samastabhaktasukhadā,lākinyambāsvarūpiṇī||103||

    svādhiṣṭhānāmbujagatā,chaturvaktramanōharā|śūlādyāyudhasampannā,pītavarṇā,'tigarvitā||104||

    mēdōniṣṭhā,madhuprītā,bandinyādisamanvitā|dadhyannāsaktahṛdayā,kākinīrūpadhāriṇī||105||

    mūlādhārāmbujārūḍhā,pañchavaktrā,'sthisaṃsthitā|aṅkuśādipraharaṇā,varadādiniṣēvitā||106||

    mudgaudanāsaktachittā,sākinyambāsvarūpiṇī|ājñāchakrābjanilayā,śuklavarṇā,ṣaḍānanā||107||

    majjāsaṃsthā,haṃsavatīmukhyaśaktisamanvitā|haridrānnaikarasikā,hākinīrūpadhāriṇī||108||

    17

    https://www.vignanam.org

    https://www.vignanam.org

  • sahasradaḻapadmasthā,sarvavarṇōpaśōbhitā|sarvāyudhadharā,śuklasaṃsthitā,sarvatōmukhī||109||

    sarvaudanaprītachittā,yākinyambāsvarūpiṇī|svāhā,svadhā,'mati,rmēdhā,śrutiḥ,smṛti,ranuttamā||110||

    puṇyakīrtiḥ,puṇyalabhyā,puṇyaśravaṇakīrtanā|pulōmajārchitā,bandhamōchanī,bandhurālakā||111||

    vimarśarūpiṇī,vidyā,viyadādijagatprasūḥ|sarvavyādhipraśamanī,sarvamṛtyunivāriṇī||112||

    agragaṇyā,'chintyarūpā,kalikalmaṣanāśinī|kātyāyinī,kālahantrī,kamalākṣaniṣēvitā||113||

    tāmbūlapūritamukhī,dāḍimīkusumaprabhā|mṛgākṣī,mōhinī,mukhyā,mṛḍānī,mitrarūpiṇī||114||

    nityatṛptā,bhaktanidhi,rniyantrī,nikhilēśvarī|maitryādivāsanālabhyā,mahāpraḻayasākṣiṇī||115||

    18

    https://www.vignanam.org

    https://www.vignanam.org

  • parāśaktiḥ,parāniṣṭhā,prajñānaghanarūpiṇī|mādhvīpānālasā,mattā,mātṛkāvarṇarūpiṇī||116||

    mahākailāsanilayā,mṛṇālamṛdudōrlatā|mahanīyā,dayāmūrtī,rmahāsāmrājyaśālinī||117||

    ātmavidyā,mahāvidyā,śrīvidyā,kāmasēvitā|śrīṣōḍaśākṣarīvidyā,trikūṭā,kāmakōṭikā||118||

    kaṭākṣakiṅkarībhūtakamalākōṭisēvitā|śiraḥsthitā,chandranibhā,phālasthēndradhanuḥprabhā||119||

    hṛdayasthā,raviprakhyā,trikōṇāntaradīpikā|dākṣāyaṇī,daityahantrī,dakṣayajñavināśinī||120||

    darāndōḻitadīrghākṣī,darahāsōjjvalanmukhī|gurumūrti,rguṇanidhi,rgōmātā,guhajanmabhūḥ||121||

    dēvēśī,daṇḍanītisthā,daharākāśarūpiṇī|pratipanmukhyarākāntatithimaṇḍalapūjitā||122||

    kaḻātmikā,kaḻānāthā,kāvyālāpavinōdinī|

    19

    https://www.vignanam.org

    https://www.vignanam.org

  • sachāmararamāvāṇīsavyadakṣiṇasēvitā||123||

    ādiśakti,ramēyā,''tmā,paramā,pāvanākṛtiḥ|anēkakōṭibrahmāṇḍajananī,divyavigrahā||124||

    klīṅkārī,kēvalā,guhyā,kaivalyapadadāyinī|tripurā,trijagadvandyā,trimūrti,stridaśēśvarī||125||

    tryakṣarī,divyagandhāḍhyā,sindhūratilakāñchitā|umā,śailēndratanayā,gaurī,gandharvasēvitā||126||

    viśvagarbhā,svarṇagarbhā,'varadāvāgadhīśvarī|dhyānagamyā,'parichChēdyā,jñānadā,jñānavigrahā||127||

    sarvavēdāntasaṃvēdyā,satyānandasvarūpiṇī|lōpāmudrārchitā,līlākluptabrahmāṇḍamaṇḍalā||128||

    adṛśyā,dṛśyarahitā,vijñātrī,vēdyavarjitā|yōginī,yōgadā,yōgyā,yōgānandā,yugandharā||129||

    ichChāśaktijñānaśaktikriyāśaktisvarūpiṇī|sarvādhārā,supratiṣṭhā,sadasad-rūpadhāriṇī||130||

    20

    https://www.vignanam.org

    https://www.vignanam.org

  • aṣṭamūrti,rajājaitrī,lōkayātrāvidhāyinī|ēkākinī,bhūmarūpā,nirdvaitā,dvaitavarjitā||131||

    annadā,vasudā,vṛddhā,brahmātmaikyasvarūpiṇī|bṛhatī,brāhmaṇī,brāhmī,brahmānandā,balipriyā||132||

    bhāṣārūpā,bṛhatsēnā,bhāvābhāvavivarjitā|sukhārādhyā,śubhakarī,śōbhanāsulabhāgatiḥ||133||

    rājarājēśvarī,rājyadāyinī,rājyavallabhā|rājat-kṛpā,rājapīṭhanivēśitanijāśritāḥ||134||

    rājyalakṣmīḥ,kōśanāthā,chaturaṅgabalēśvarī|sāmrājyadāyinī,satyasandhā,sāgaramēkhalā||135||

    dīkṣitā,daityaśamanī,sarvalōkavaśaṅkarī|sarvārthadātrī,sāvitrī,sachchidānandarūpiṇī||136||

    dēśakālā'parichChinnā,sarvagā,sarvamōhinī|sarasvatī,śāstramayī,guhāmbā,guhyarūpiṇī||137||

    sarvōpādhivinirmuktā,sadāśivapativratā|sampradāyēśvarī,sādhvī,gurumaṇḍalarūpiṇī||138||

    21

    https://www.vignanam.org

    https://www.vignanam.org

  • kulōttīrṇā,bhagārādhyā,māyā,madhumatī,mahī|gaṇāmbā,guhyakārādhyā,kōmalāṅgī,gurupriyā||139||

    svatantrā,sarvatantrēśī,dakṣiṇāmūrtirūpiṇī|sanakādisamārādhyā,śivajñānapradāyinī||140||

    chitkaḻā,'nandakalikā,prēmarūpā,priyaṅkarī|nāmapārāyaṇaprītā,nandividyā,naṭēśvarī||141||

    mithyājagadadhiṣṭhānāmuktidā,muktirūpiṇī|lāsyapriyā,layakarī,lajjā,rambhādivanditā||142||

    bhavadāvasudhāvṛṣṭiḥ,pāpāraṇyadavānalā|daurbhāgyatūlavātūlā,jarādhvāntaraviprabhā||143||

    bhāgyābdhichandrikā,bhaktachittakēkighanāghanā|rōgaparvatadambhōḻi,rmṛtyudārukuṭhārikā||144||

    mahēśvarī,mahākāḻī,mahāgrāsā,mahā'śanā|aparṇā,chaṇḍikā,chaṇḍamuṇḍā'suraniṣūdinī||145||

    kṣarākṣarātmikā,sarvalōkēśī,viśvadhāriṇī|

    22

    https://www.vignanam.org

    https://www.vignanam.org

  • trivargadātrī,subhagā,tryambakā,triguṇātmikā||146||

    svargāpavargadā,śuddhā,japāpuṣpanibhākṛtiḥ|ōjōvatī,dyutidharā,yajñarūpā,priyavratā||147||

    durārādhyā,durādarṣā,pāṭalīkusumapriyā|mahatī,mērunilayā,mandārakusumapriyā||148||

    vīrārādhyā,virāḍrūpā,virajā,viśvatōmukhī|pratyagrūpā,parākāśā,prāṇadā,prāṇarūpiṇī||149||

    mārtāṇḍabhairavārādhyā,mantriṇīnyastarājyadhūḥ|tripurēśī,jayatsēnā,nistraiguṇyā,parāparā||150||

    satyajñānā'nandarūpā,sāmarasyaparāyaṇā|kapardinī,kalāmālā,kāmadhuk,kāmarūpiṇī||151||

    kaḻānidhiḥ,kāvyakaḻā,rasajñā,rasaśēvadhiḥ|puṣṭā,purātanā,pūjyā,puṣkarā,puṣkarēkṣaṇā||152||

    parañjyōtiḥ,parandhāma,paramāṇuḥ,parātparā|pāśahastā,pāśahantrī,paramantravibhēdinī||153||

    23

    https://www.vignanam.org

    https://www.vignanam.org

  • mūrtā,'mūrtā,'nityatṛptā,munimānasahaṃsikā|satyavratā,satyarūpā,sarvāntaryāminī,satī||154||

    brahmāṇī,brahmajananī,bahurūpā,budhārchitā|prasavitrī,prachaṇḍā'jñā,pratiṣṭhā,prakaṭākṛtiḥ||155||

    prāṇēśvarī,prāṇadātrī,pañchāśat-pīṭharūpiṇī|viśṛṅkhalā,viviktasthā,vīramātā,viyatprasūḥ||156||

    mukundā,muktinilayā,mūlavigraharūpiṇī|bhāvajñā,bhavarōgaghnībhavachakrapravartinī||157||

    Chandassārā,śāstrasārā,mantrasārā,talōdarī|udārakīrti,ruddāmavaibhavā,varṇarūpiṇī||158||

    janmamṛtyujarātaptajanaviśrāntidāyinī|sarvōpaniṣadudghuṣṭā,śāntyatītakaḻātmikā||159||

    gambhīrā,gaganāntaḥsthā,garvitā,gānalōlupā|kalpanārahitā,kāṣṭhā,kāntā,kāntārdhavigrahā||160||

    kāryakāraṇanirmuktā,kāmakēḻitaraṅgitā|kanat-kanakatāṭaṅkā,līlāvigrahadhāriṇī||161||

    24

    https://www.vignanam.org

    https://www.vignanam.org

  • ajākṣayavinirmuktā,mugdhākṣipraprasādinī|antarmukhasamārādhyā,bahirmukhasudurlabhā||162||

    trayī,trivarganilayā,tristhā,tripuramālinī|nirāmayā,nirālambā,svātmārāmā,sudhāsṛtiḥ||163||

    saṃsārapaṅkanirmagnasamuddharaṇapaṇḍitā|yajñapriyā,yajñakartrī,yajamānasvarūpiṇī||164||

    dharmādhārā,dhanādhyakṣā,dhanadhānyavivardhinī|viprapriyā,viprarūpā,viśvabhramaṇakāriṇī||165||

    viśvagrāsā,vidrumābhā,vaiṣṇavī,viṣṇurūpiṇī|ayōni,ryōninilayā,kūṭasthā,kularūpiṇī||166||

    vīragōṣṭhīpriyā,vīrā,naiṣkarmyā,nādarūpiṇī|vijñānakalanā,kalyāvidagdhā,baindavāsanā||167||

    tattvādhikā,tattvamayī,tattvamarthasvarūpiṇī|sāmagānapriyā,saumyā,sadāśivakuṭumbinī||168||

    savyāpasavyamārgasthā,sarvāpadvinivāriṇī|

    25

    https://www.vignanam.org

    https://www.vignanam.org

  • svasthā,svabhāvamadhurā,dhīrā,dhīrasamarchitā||169||

    chaitanyārghyasamārādhyā,chaitanyakusumapriyā|sadōditā,sadātuṣṭā,taruṇādityapāṭalā||170||

    dakṣiṇā,dakṣiṇārādhyā,darasmēramukhāmbujā|kauḻinīkēvalā,'narghyākaivalyapadadāyinī||171||

    stōtrapriyā,stutimatī,śrutisaṃstutavaibhavā|manasvinī,mānavatī,mahēśī,maṅgaḻākṛtiḥ||172||

    viśvamātā,jagaddhātrī,viśālākṣī,virāgiṇī|pragalbhā,paramōdārā,parāmōdā,manōmayī||173||

    vyōmakēśī,vimānasthā,vajriṇī,vāmakēśvarī|pañchayajñapriyā,pañchaprētamañchādhiśāyinī||174||

    pañchamī,pañchabhūtēśī,pañchasaṅkhyōpachāriṇī|śāśvatī,śāśvataiśvaryā,śarmadā,śambhumōhinī||175||

    dharā,dharasutā,dhanyā,dharmiṇī,dharmavardhinī|lōkātītā,guṇātītā,sarvātītā,śamātmikā||176||

    26

    https://www.vignanam.org

    https://www.vignanam.org

  • bandhūkakusumaprakhyā,bālā,līlāvinōdinī|sumaṅgaḻī,sukhakarī,suvēṣāḍyā,suvāsinī||177||

    suvāsinyarchanaprītā,śōbhanā,śuddhamānasā|bindutarpaṇasantuṣṭā,pūrvajā,tripurāmbikā||178||

    daśamudrāsamārādhyā,tripurāśrīvaśaṅkarī|jñānamudrā,jñānagamyā,jñānajñēyasvarūpiṇī||179||

    yōnimudrā,trikhaṇḍēśī,triguṇāmbā,trikōṇagā|anaghādbhutachāritrā,vāñChitārthapradāyinī||180||

    abhyāsātiśayajñātā,ṣaḍadhvātītarūpiṇī|avyājakaruṇāmūrti,rajñānadhvāntadīpikā||181||

    ābālagōpaviditā,sarvānullaṅghyaśāsanā|śrīchakrarājanilayā,śrīmattripurasundarī||182||

    śrīśivā,śivaśaktyaikyarūpiṇī,lalitāmbikā|ēvaṃśrīlalitādēvyānāmnāṃsāhasrakaṃjaguḥ||183||

    ||itiśrībrahmāṇḍapurāṇē,uttarakhaṇḍē,śrīhayagrīvāgastyasaṃvādē,śrīlalitārahasyanāmaśrīlalitā

    27

    https://www.vignanam.org

    https://www.vignanam.org

  • rahasyanāmasāhasrastōtrakathanaṃnāmadvitīyō'dhyāyaḥ||

    sindhūrāruṇavigrahāṃtriṇayanāṃmāṇikyamauḻisphura-ttārānāyakaśēkharāṃsmitamukhīmāpīnavakṣōruhām|pāṇibhyāmalipūrṇaratnachaṣakaṃraktōtpalaṃbibhratīṃsaumyāṃratnaghaṭastharaktacharaṇāṃdhyāyētparāmambikām||

    LastUpdated:11March,2021WebUrlforLatestVersion:https://vignanam.org/english/sree-lalita-sahasra-nama-stotram.html

    28

    https://www.vignanam.org

    https://vignanam.org/english/sree-lalita-sahasra-nama-stotram.htmlhttps://www.vignanam.org

Top Related