durgĀŚtottara ŚatanĀma stotram

1
DURGĀŚTOTTARA ŚATANĀMA STOTRAM ( Śriviśvasāra Tantra) 1Śatanāma pravakyāmi śṛṇuva kamalānane Yasya prasādamātrea durgā prītā bhavet satī 2Om Satī Sādhvī Bhavaprītā Bhavānī Bhavamocanī Āryā Durgā Jayā Cādyā Trinetrā Śūladhāriī 3 Pinākadhāriī Citrā Caṇḍaghaṇṭā MahātapāMano Buddhir-Ahakārā Cittarūpā Citā Citi4 Sarvamantramayī Sattā Satyānanda-svarūpiī Anantā Bhāvinī Bhāvyā Bhavyābhavyā Sadāgati5 Śāmbhavī Devamātā ca Cintā Ratnapriyā sadā Sarvavidyā Dakakanyā Dakayajñavināśinī 6 Aparānekavarā ca Pāalā Pāalāvatī Paṭṭāmbara-parīdhānā Kalamañjīrarañjinī 7 Ameya-Vikramā Krurā Sundarī Surasundarī Vanadurgā ca Mātagī Matagamunipūjitā 8 Brāhmī Māheśvarī Caindrī Kaumārī Vaiṣṇavī tathā Cāmuṇḍā caiva Vārāhī Lakmīśca Puruākti9 Vimalotkariī Jñānā Kriyā Nityā ca Buddhidā Bahulā Bahulapremā Sarvavāhana-vāhanā 10 Niśumbha-śumbhahananī Mahiāsuramardinī Madhukaiabhahantrī ca Caṇḍamuṇḍavināśinī 11 Sarvāsuravināśā ca Sarvadānavaghātinī Sarvaśāstramayī Satyā Sarvāstradhāriī tathā 12 Anekaśastrahastā ca Anekāstrasya Dhāriī Kumārī Caikakanyā ca Kaiśorī Yuvatī Yati13 Aprauhā caiva Prauhā ca Vddhamātā Balapradā Mahodarī Muktakeśī Ghorarūpā Mahābalā 14 Agnijvālā Raudramukhī Kālarātris-Tapasvinī Nārāyaī Bhadrakālī Viṣṇumāyā Jalodarī Om Namaś Chaṇḍikāyai. 15 Śivadūtī Karālī ca Anantā Parameśvarī Kātyāyanī ca Sāvitrī Pratyakā Brahmavādinī 16 Ya idaprapahennityadurgānāmaśatāṣṭakam Nāsādhyavidyate devi triu lokeu pārvati 17Dhanadhānyasutajāyāhayahastinameva ca Caturvargatathā cānte labhenmuktica śāśvatīm 18 Kumārīpūjayitvā tu dhyātvā devīsureśvarīm Pūjayet parayā bhaktyā pahennāmaśatāṣṭakam 19 Tasya siddhirbhaved devi sarvaisuravarairapi Rājāno dāsatāyānti rājyaśriyamavāpnuyāt

Upload: nicolas

Post on 16-Apr-2015

33 views

Category:

Documents


5 download

TRANSCRIPT

Page 1: DURGĀŚTOTTARA ŚATANĀMA STOTRAM

DURGĀŚTOTTARA ŚATANĀMA STOTRAM ( Śriviśvasāra Tantra)

1Śatanāma pravakṣyāmi śṛṇuṣva kamalānane

Yasya prasādamātreṇa durgā prītā bhavet satī

2Om Satī Sādhvī Bhavaprītā Bhavānī Bhavamocanī

Āryā Durgā Jayā Cādyā Trinetrā Śūladhāriṇī

3 Pinākadhāriṇī Citrā Caṇḍaghaṇṭā Mahātapāḥ

Mano Buddhir-Ahaṃkārā Cittarūpā Citā Citiḥ

4 Sarvamantramayī Sattā Satyānanda-svarūpiṇī

Anantā Bhāvinī Bhāvyā Bhavyābhavyā Sadāgatiḥ

5 Śāmbhavī Devamātā ca Cintā Ratnapriyā sadā

Sarvavidyā Dakṣakanyā Dakṣayajñavināśinī

6 Aparṇānekavarṇā ca Pāṭalā Pāṭalāvatī

Paṭṭāmbara-parīdhānā Kalamañjīrarañjinī

7 Ameya-Vikramā Krurā Sundarī Surasundarī

Vanadurgā ca Mātaṅgī Mataṅgamunipūjitā

8 Brāhmī Māheśvarī Caindrī Kaumārī Vaiṣṇavī tathā

Cāmuṇḍā caiva Vārāhī Lakṣmīśca Puruṣākṛtiḥ

9 Vimalotkarṣiṇī Jñānā Kriyā Nityā ca Buddhidā

Bahulā Bahulapremā Sarvavāhana-vāhanā

10 Niśumbha-śumbhahananī Mahiṣāsuramardinī

Madhukaiṭabhahantrī ca Caṇḍamuṇḍavināśinī

11 Sarvāsuravināśā ca Sarvadānavaghātinī

Sarvaśāstramayī Satyā Sarvāstradhāriṇī tathā

12 Anekaśastrahastā ca Anekāstrasya Dhāriṇī

Kumārī Caikakanyā ca Kaiśorī Yuvatī Yatiḥ

13 Aprauḍhā caiva Prauḍhā ca Vṛddhamātā Balapradā

Mahodarī Muktakeśī Ghorarūpā Mahābalā

14 Agnijvālā Raudramukhī Kālarātris-Tapasvinī

Nārāyaṇī Bhadrakālī Viṣṇumāyā Jalodarī

Om Namaś Chaṇḍikāyai.

15 Śivadūtī Karālī ca Anantā Parameśvarī

Kātyāyanī ca Sāvitrī Pratyakṣā Brahmavādinī

16 Ya idaṁ prapaṭhennityaṁ durgānāmaśatāṣṭakam

Nāsādhyaṁ vidyate devi triṣu lokeṣu pārvati

17Dhanaṁ dhānyaṁ sutaṁ jāyāṁ hayaṁ hastinameva ca

Caturvargaṁ tathā cānte labhenmuktiṁ ca śāśvatīm

18 Kumārīṁ pūjayitvā tu dhyātvā devīṁ sureśvarīm

Pūjayet parayā bhaktyā paṭhennāmaśatāṣṭakam

19 Tasya siddhirbhaved devi sarvaiḥ suravarairapi

Rājāno dāsatāṁ yānti rājyaśriyamavāpnuyāt