guhyasamājamaṇḍavidhi by dīpaṃkarabhadra (tantric studies e-text)

Upload: daisy-cheung

Post on 06-Jul-2018

224 views

Category:

Documents


0 download

TRANSCRIPT

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    1/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 1 of 35

      Title: Guhyasam !jama"#alavidhi  Author: D$pa % karabhadra  Name: GuSaMaVi.txt

      Category: Bauddha / Mah!yogatantra / Guhyasam !ja  Based on: MS Göttingen Staats- undUniversitätsbibliothek Cod. ms. sansc. 257  Additional References: Dh$& 42 (2006:109–154)  Copyright: © S. Klein-Schwind 2008

      Notes: apparatus not included  Transcribed by: S. Klein-Schwind  Proof-read and revised by: H. Isaacson  Released: 18 February 2008  Revision: 1.0  Distributor: Centre for Tantric Studies, Hamburg(tantric-studies.org)

    D$pa % karabhadra's Guhyasam !jama"#alavidhi

    namo vajrasattv!ya ||

    jñey!dy!v'tinirmukta %  jñ!n!dar(!disa % yutam |mañju(r$guhyasaccakra %  natv! tad vacm $ matsm 'tau || 1

    (r$matsam !jasann$ty! cakr!mn!takram !d ata& |udak!dyam anujñ!nta %  yo 'bhi)ikto guros tata& || 2

    tattv!ptau guhyacakre 'smin guhyaprajñ!bhi)ekata& |guhyajño yogatattvajñas triy!nasandhitattvavit || 3

    vidy!h'nmantramudr!"!%  sam !dhitritayasya ca |s!m !nyetarasiddh$n!%  tantran$ty! vibh!gavit || 4

    samayasa % varastho v! prajñ!yogasutatpara& |mantratantraprayogajño bhavya& sattv!rthas!dhane || 5

    yogadhairy!diyukto 'pi proktair gu"air ananvita& |

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    2/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 2 of 35

    sattv!rthe naiva bhavyo yat sadbhis tai& syur gu"! hyam $ || 6

    k'p!v!n suvrato j!p$ (r!ddho gambh$ratattvavit |p*rvasev!%  svacakrastha& k'tv! ma"#alam !likhet || 7

    kvacin mano'nuge sth!ne digdhe saccandan!dibhi& |sugandhikusum !k$r"e pr!k praatar vinive(ya ca || 8

    vimok)amukhasa %(uddhau h'd$ndau ma %  prabhojjvalam |dhy!tv! (ubh!bhiv'ddhyartha %  prakury!d de(an!dikam || 9

    sarvadiktryadhvasa % bh*tabuddh!n!%  purata& sthita& |h'dprabhodbhavar*p!dyai& p*j!%  k'tv! vidh!nata& || 10

    sv!satsa % kalpam !trottha %  tryadhvaja %  du)k'ta %  k'ta %  |svapnasvapn!divat sarva %  tri)k'tya de(ay!my aham || 11

    sa % buddhasatsut!ry!"!m anye)!%  yac cubha %  (ubham |ni&(e)am anumody!ha %  sa % bodhau n!may!my anu || 12

    y!ce 'ha %  sarvabuddh!n!%  sarv!(!(v!sad!yik! |de(an!k!(asa % sth!n!%  bh!tu loke 'khile 'nagh! || 13

    (uddhani&(e)asa % kalp!n praty!tm !nandavedina& |sambuddh!n (ara"a %  y!mi svapar!rthaphalaprad!n 14

    satsattv!(e)asaddharmam !gam !dhigam !tmakam |satsampad!(ray!cintya %  (ara"a %  samupaimy aham || 15

    pr!pt!(v!sam avaivartya %  ni)yand!diphalair yutam |

    guhy!bhi)ekaja %  caiva gato 'smi (ara   "a %  ga"am || 16

    mun$ndras*nusanm !rga %  cary!nant!grabodhakam |sarvabuddh!tmasadbuddhy! sam !(rito 'smy ato 'dhun! || 17 sarv!v'tisamudgh!tyanantajñ!n!m 't!spadam |bhramid')+iprabodh!ya bodhau sarva %  dadhe mana& || 18 bodhicitt!c ca buddhatva %  phalahetor asa,gata& |

    praty!tmavedyadharmatv!c ch*nyajñ!n!tmako hy aham || 19

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    3/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 3 of 35

    o %  (*nyat!jñ!navajrasvabh!v!tmako 'ham |

    h*% k!ra %  c!py atho)"$)!n (!(vat!dikam eva ca ||rak)!rtha %  krodhacakrastho dhy!y!d vighn!n pramardayan|| 20

    dharmadh!tu %  tato dhy!y!t trya(ra %  (uklordhvasa % sthita |dikcakravarticitr!bha %  anta&kh!dho'bjavajragam || 21

    tatra bhr*% k!racakrotthasavidya(!(vatodbhavam |spharadbuddhaughakhavy!pi catura(r!disa % yutam || 22

    (a(is*ryasam !kr!nta %  vi(v!bjadevat!sanam |vibhakt!(e)asadratna %  k*+!g!ra %  prabh!vayet || 23

    svaralak)a"asa % yukta %  k!divyañjanara(mikam |madhyacandr!sane citta %  jñ!nacandra %  vibh!vya tat || 24

    tatr!dyah'dbhava %  vajra %  raktam !dyah'd! yutam |k'tajin!bhadehyarthas tadaha % k'tim !n svayam || 25

    sphatikendva,gam *l!sya %  n$lasavyetar!ru"am |sarv!k!ravarod!ra %  sadgu"!bhara"!mbaram || 26

    dvibhuj!(li)+asatprajña %  vajraparya,kasusthiram |vajrakha#gabhuja %  savye v!me sanma"ipadminam || 27

    prajñop!y!tmaka %  (rimaj jagatsampatsam !(rayam |samantabhadram !tmana %  bh!vayet sphara"atvi)am || 28

    mah!r!gavineya %  tal lokam !lokya bh!jana %  |

    suratadhvanin! sv!ntar jinav'nda %  nive(ayet || 29

    tal locan!disadvidy! r*p!divi)ay!tmabhi& |prots'jya navadh! dev$& svavidy!ntar nive(ayet || 30

    svayo)itpadmakarka+y!%  suratodbhavama"#alam |nirm !y!tra jagat k'tsnam !(v!s!ya prave(ayet || 31

    khavy!pibuddhasanmitrai& svavajr!ntardravodbhavai& |

    sevayed avivartyartha %  tattvajñ!naphal!ptaye || 32

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    4/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 4 of 35

    !(vasta %  taj jagad d')+v! b$jai( c!ta& svabh!vajai& |uts'jet sarvasattv!%( ca jagaccitt!tmabh!vaj!n || 33

    k)itigarbh!dik!n )a+k!%( cak)ur!disvabh!vak!n |k)i %  jra %  kha %  ga %  ska %  ity ebhi& sa % -b$j!c cayath!kramam || 34

    r*pavajr!dik!n )a+k!n b!hy!dhy!tmasvabh!vaj!n |ja& h*%  va %  ho& kha %  ity etai ra % -b$j!c ca bahi& sthit!n||35

    locan!dy!s tu t! vidy!& p'thivy!disvabh!vaj!n |l!%  m !%  p!%  t!m iti tv ebhir jagaddharm !tmatattvaj!& ||36

    (!(vat!dy!% s tu sa % buddh!n r*p!diskandhasvabh!vaj!n |bu % -!% -jr$% -bhi( ca kha % -h*% -bhy!%  sarvadharm !nsamuts'jet || 37

    o %  !& h*%  iti tac citta %  bh!svaddhorbhy!%  vidarbhitam |guhyapadmodar!ntastha %  m 'duni)yanda(uddhaye || 38

    te ca r!g!gnisa % d$pte k!yadva yadrav$k'te |sanmitr!bh!tadigdev$g$ty! dhy!y!t sucodan!& || 39

    tva %  vajracitta bhuvane(vara sattvadh!to tr!y!hi m !%   ratimanojñ! mah!rthak!mai& |kam !hi m !%  janaka sarvamah!grabandho yad$cchase j$vitumahya n!tha || 40

    tva %  vajrak!ya bahusattvapriy!jñacakra

    buddh!rthabodhiparam !rthahit!nudar($ |r!ge"a r!gasamay!%  mama k!mayasva yad$cchase j$vitumahya n!tha || 41

    tva %  vajrav!ca sakalasya hit!nukamp$ lok!rthak!ryakara"esad! sa % prav'tta |k!mahi m !%  suratacarya samantabhadra yad$cchase j$vitumahya n!tha || 42

    tva %  vajrak!ma samay!gra mah!hit!rthasambuddhava %(atilaka& samat!nukamp$ |

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    5/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 5 of 35

    k!m !hi m !%  gu"anidhi %  bahuratnabh*t!%  yad$cchase j$vitumahya n!tha || 43

    utth!panyanurodh!t tad drava %  pa(yan vipattivat |m !y!vad vastu sa % cintya svamantr!rtha& punar bhavet ||44

    ku,k*m !k!ram *l!syo n$lasavyasitetara& |kum !r!bhara"!k!ra& prajñ!nandaikasundara& || 45

    dvibhuj!(li)+asatprajña& sv!bhaprajñ!dhar!syadh'k |bh!svatk'p!"asadb!"an$lotpaladhanu&kara& || 46

    spharadbuddhaughanirm !"ani)p!ditajagattraya& |

    svab$jodbhavacihnotthamañjuvajra& svaya %  bhavet || 47

    bhavasa,g!d bhavo' nanta& (amasa,go vipattibh!k |m !yay! k'tasa % sevo dharmadh!tv!tmako bhavet || 48

    o %  dharmadh!tusvabh!v!tmako 'ham ||

    sanmitrai& k'tani)yanda& p!k!t sarvajñat!m iy!t |taccak)ur!dyadhi)+h!nam upas!dhanam i)yate || 49 k)it$(akuli(!k!(aloke(ask!mbhabhadrakai& |sa % p*rya cak)ur!d$ni tadb$jai& pauru)a %  vahet || 50

    dharmasa % bhoganirm !"av!hin$ jagadarthat! |cittaguhy!dyadhi)+h!na %  s!dhan!rtham ato bhavet || 51

    svah'tka"+ha(ira(candre h*% -!&-o % -j!%( ca satprabh*n |

    vajr!bjacakramadhyasth!n dhy!tv! citt!diguhyak!n || 52

    taddh'tprajñ!,gasa,g!rc$r*pavajr!dira(mibhi& |sa % p*jya sarvadiktryadhvavy!pt!(e)avin!yak!n || 53

    k't!rthasa % pad!%  te)!%  ye h'tka"+ha(irogat!& |cittavajr!dayas t!% s tu tadadhi)+h!ne pray!cayet || 54

    cittavajradhara& (r$m !% s trivajr!bhedyabh!vita& |

    adhi)+h!napada %  me 'dya karotu cittavajri"a& ||55

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    6/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 6 of 35

    da(adiksa % sthit! buddh!s trivajr!bhedyabh!vit!& |adhi)+h!napada %  me 'dya kurvantu cittavajri"a& ||56

    o %  sarvatath!gatacittavajrasvabh!v!tmako 'ham ||

    dharmo vai v!kpatha& (r$m !% s trivajr!bhedyabh!vita& |adhi)+h!napada %  me 'dya karotu v!gvajri"a& ||57

    da(adiksa % sthit! buddh!s trivajr!bhedyabh!vit!& |adhi)+h!napada %  me 'dya kurvantu v!gvajri"a& ||58

    o %  sarvatath!gatav!gvajrasvabh!v!tmako 'ham ||

    k!yavajradhara& (r$m !% s trivajr!bhedyabh!vita& |

    adhi)+h!napada %  me 'dya karotu k!yavajri"a& || 59

    da(adiksa % sthit! buddh!s trivajr!bhedyabh!vit!& |adhi)+h!napada %  me 'dya kurvantu k!yavajri"a& || 60

    o %  sarvatath!gatak!yavajrasvabh!v!tmako 'ham ||

    )o#a(!nusm 'te& (uddhau kurvant$ti taduktav!n |tasya citt!dyadhi)+h!na %  noktam aprastutoktita& || 61

    triguhy!lak)a"a %  v$k)ya m !y!prajñ!,gasa,gata& |m 'duvaimalyasa %(uddhau mah!s!dhanam i)yate || 62

    sa % codya diggat!n n!th!n jñ!nasattvah'darci)! |tatprabhodbhavavidy!bhir bh'takumbh!m 't!mbubhi& || 63

    svabhi)ikta& prabhu& (r$m !n kule(amaku+ottama& |

    ni)yand!dyais tath! madhyai& sv!bh!%  prajñ!%  vi(odhayet|| 64

    (iroh'nn!bhiguhye 'sy!( cara"!nte ca pratya"*n |o % -h*% -sv!-h'dbhi& !&-h!bhy!%  (!(vat!dikul!tmakai& ||3265

    !p*rya pañcasa % buddhai& h*% -!&-a)+adal!bjik!m |sa % vi(odhya tay! buddh!n h*% -sadvajro 'nur!gayet || 66

    o %  sarvatath!gat!nur!ga"avajrasvabh!v!tmako 'ham ||

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    7/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 7 of 35

    h'ccandrakhadgah'dbh!bhi& khavy!pibuddhama"#alam |nive(y!tmani saccittar*pam vajr!bjasa % sthitam || 67

    nijacakra %  svab$jena tatrotp!dya sthir$k'tam |uts'jed vidhin!nena jagatsv ajñ!na(uddhaye || 68

    sa % cody!dhipam ak)obhya %  mah!dve(!rthak'jjinam |vajradh'g iti cots'jy!,gendran$lama" iprabham || 69

    sitasavyetar!raktam param !dyabhuj!nvitam |sa % h'ty!tmani sacchr$m !n sarvabh!vair nive(ayet || 70

    jinajig iti c!dy!bha %  mah!moh!rthak'dvibhum |

    saccakr!dyanvita %  tadvad dhy!y!t p*rvenduma"#ale || 71

    ratnadh'g iti ratne(a %  suvar"!bha %  samodyamam |sadratn!dyanvita %  n!tha %  kum !r!sya %  tu dak)i"e || 72

    !rolig iti v!g$(a %  mah!r!g!rthak'tprabhum |padmar!g!bhapadm !dy!%  kum !r!sya %  tu p')+hata& || 73

    prajñ!dh'g ity amoghe(a %  mahogrer)y!rthak'tkhajam |vaid*ry!bha %  kum !r!sya %  dhy!y!t kha#g!dyam uttare || 74

    saja+!muku+!& sarve svavidy!dvayasangi"a& |sarv!bhara"asadvastr! dhyey!& padm !rkama"#ale || 75

    moharat$ti c!gney!%  k'pop!yajan!rthad! |k!ye(avatsvar*p! sy!l locan! svenduma"#ale || 76

    dve)arat$ti nair'ty!%  maitr$pra"idhik!mad! |citte(avadratautsuky! m !mak$ candrama"#ale || 77

    r!garat$ti v!yavy!%  modabalasam !dhid! |v!g$(!bh!rtha(uddh! s! p!"#ar! candrama"#ale || 78

    vajrarat$ti cai)!ny!m upek)ajñ!nas!dhik! |ratne(avatsvar*p! sy!c candre t!r! manoram ! || 79

    cakra %  raktotpala %  divya %  pa,kaja %  p$ta %  utpalam |(i)+a %  sv!dhipavad di)+a %  cihnam !s!%  kram !d ata& || 80

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    8/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 8 of 35

    !gney!dicatu&ko"e p*rvadv!radvip!r(vayo& |r*p!dy! darp a"!dyai& syu& k!y!dy!bh!s tritattvata& || 81

    pr!gdv!re krodhaparya,ka( citte(!k!rabh!sura& |yam !ntak'd it$tighna& skandhajñeyavin!(ata& || 82

    k!ye(!bhograd'g bh$mo 'v!gdv!re 'par!jita& |prajñ!ntak'd it$cch!ghna& sv!tmad'kkle(ah!nita& || 83

    m 'tyujanm !ghas!%  gh!t$ p')+hadv!re '(vakandhara& |padm !ntak'd it$cch!ghno v!g$(!bhogragh*r"ita& || 84

    ak)obhy!bhogravighnaghna uttare 'm 'taku"#ali& |

    vighn!ntak'd iti dv!rakriy!sur!ri(uddhita& || 85

    bhr*bha,gordhvajvalatke(ababhrubhr*(ma(rulocan!& |vy!v't!(y! lalajjihv!& sada %)+rotka+ah!sina& || 86

    ca"#amudgarada"#!bjasvavajr!dikar!s tv am $ |kr*rabhuja,gabh*)!,g!& sv!bhavidy!,gasa,gina& || 87

    ni)panna %  cakram !lokya nijabh!vena sarvata& |h'db$j!bh!,ku(air buddh!%( cakr!k!rasam !h't!n || 88

    d')+v! vighn!n svavighnaghnai& samuts!ry!bhirak)ya ca |dattv!rgha %  mantrasa % japta %  candr!dikusum !nvitam || 89

    cakre nive(ya tac cakra %  cak)u&k!y!dyadhi)+hitam |pr!gvat sikta %  ca tad dhy!y!n ni)yand!dyadhim !trata& ||90

    buddh!n!%  maku+e 'k)obhya& (e)!& sv!dhipasekina& |k!ye(!k)obhyav!g$(acitte(air dv!ri"o mat!& || 91

    ity !sicya svah'dbh!bhi& prajñ!bj!ntarnive(itam |r*p!dya %  romak*pottha %  r*pavajr!dira(mibhi& || 92

    k*+!g!raprabhonmuktair gagan!nta&prasarpibhi& |samp*jya sva %  mun$ndr!%( ca p*jyap*j!tmako bhavet || 93

    o %  sarvatath!gatap*j!vajrasvabh!v!tmako 'ham ||

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    9/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 9 of 35

    sarvadharmai& stuy!c cakra %  sa % buddhasv!tmam *rtibhi& |pañcajñ!n!ni mudr!bhi& (atapañcakula %  trikam || 94

    ak)obhyavajra mah!jñ!na vajradh!tu mah!budha |trima"#ala trivajr!gra gho)avajra namo 'stu te || 95

    vairocana mah!(uddha vajra(!nta mah!rate |prak'tiprabh!svar!gr!grya de(avajra namo 'stu te || 96

    ratnar!ja sug!mbh$rya khavajr!k!(anirmala |svabh!va(uddha nirlepa k!yavajra namo 'stu te || 97

    vajr!mita mah!r!ja nirvikalpa khavajradh'k |

    r!gap!ramit!pr!pta bh!)avajra namo 'stu te || 98

    amoghavajra sa % buddha sarv!(!parip*raka |(uddhasvabh!vasa % bh*ta vajrasattva namo 'stu te || 99

    candr!rkav!ribhai)ajyagandha %  v!yvagnicakragam |pra"av!dhi)+hita %  s!rcis tritattvair abhimantritam ||100

    h*% nyastavajrasajjihvo dhy!tv! jñ!n!m 'tair bh'tam |h'ccandr!ntargat!(e)acakra %  tena pratarpayet || 101

    h'dra(minirmitair n!thai& sv!satsa % kalpavarjitai& |buddh!tmaka %  jagat k'tv! h'db$j!ntar nive(ayet || 102

    h'ccihnavara+!ntastha %  candrah'dbindur*pakam |prabh!svat svamano dhy!tv! jñ!nasattva %  prabh!sayet ||

    103

    cittav!kk!yavajra %  ca prabodhya ra(mim !lay! |nivi)+!%  h'di t!%  dhy!y!t svajñ!n!m 'tav!hin$m || 104

    antas tanum ata& sarv!%  tay!bh!sya samantata& |pratiromaprabh!vy*hair jagadartha %  prap*rayan || 105

    dhy!tv! s*k)ma %  svacihna %  v! vidy!n!s!grasa % sthitam |

    municakra %  svasa % vedya %  satprajñ!sa,gabh!svaram || 106

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    10/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 10 of 35

    d')tv! sthairyanimitta %  tu sphara"a %  tadra(minimittai& |buddhair n!n!vidhai( cihnair vidadh$ta puna& puna& ||107

    k!yav!kcittasadvajr!t pañcasajjñ!nara(mikam |spharanmantra %  japa %  kury!d yugapat krama(o 'thav! ||108

    vajr!bjadharmataccakra %  k!yav!kcittavajragam |nilaya %  tad d'#h$kurvañ jñ!nak!ya %  spharañ japet || 109

    ucc!rayet spharan pr!"air mantram !y!masa % h'tam |k!y!disph!rasa % h!rai& kury!j j!pa %  kram !kram !t || 110

    ucc!ryaiva %  viyad vy!pya k!y!dyais tai& svara(mibhi& |pr!gvat saccittap*j!rha %  pr!"!d vidyaugham uts'jan ||111

    parig*#hollasadvidy!sukh!ve(ava($k'tam |!y!m !jñ!nabuddhaugha %  sv!tmany ante nive(ayet || 112

    ni)yand!dyadhimok)ai( ca bindus*k)matriguhyaj!& |dhyey! m 'dv!dibhir bhedair yog!& sev!divat tath! || 113

    svah'ttattvapar!mar)!t par$ttacittasa % s'te& |locan!diga"odg$tai( cakram abhyarthya p*jayet || 114

    m *rdhn$ndupra"av!rdr!%  tu sacittav!riv!hi n$m |vidhivat p!tayan kury!t k!yav!kcittapr$"anam || 115

    vi(ramyaiva %  japa %  k'tv! k'tap*j!diko budha& |

    tritattv!tm !hit!n buddh!n gatasa,go visarjayet ||54 116

    eva %  tattvad'(! mukta %  jagat k'tsna %  vilokya ca |pra"idhim !mukh$kury!t k'pay! taddhit!ya ca || 117

    sam !dhita& samutth!ya garva %  patyu& samudvahan |c!ragatas tu sa % buddhavi)ayai& sa % prap*jayet || 118

    (r$mañjuvajrasarv!tm ! svabh!vavi)ay!nug!n |

    vi)ay!n bh!vayann eva %  svasva(uddhy! prati)+hit!n || 119

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    11/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 11 of 35

    (!(vat!disvabh!v!% s t!n praty!tmadharmasa % sthit!n |(r$madvajradhar!k!r!n (uddhasattvasamanvita& || 120

    sarva %  sa % p!dayet k'tya %  sv!satsa % kalpavarjita& |saccakr!nantap*jeya %  sad!mey! suyogina& || 121

    svah'ccandre svacakre(a %  nijab$jai& svabhojanam |sam !lambya svah'ttattvai& sarvabuddh!m 'tat!yitam || 122

    sarvadharmatay! (uddha %  tritattvair abhimantritam |sv!dhidaivatasaccakra %  pr$"aya % s tena p*jayet || 123

    homo b!hyo 'numeyo 'ya %  cittam !tr!t tu m !nasa& |anuttaras tv aya %  jñ!n!gniskandhendhanad!hata& || 124

    k!mair eva %  samastai& sva %  svadaiv!tmasvabh!vajam |par!%( ca p*jayed eva %  samaya& sugatair mata& || 125

    tat tat k!y!di yat karma sarvabuddh!% s tu p*jayan |anur*pa %  jagat k!rya %  kury!n nitya %  sam !hita& || 126

    yat k!yav!,maya %  karma mudr!mantr!tmaka %  mahat |tat tat karma sam !s!dya sarvabuddh!% s tu p*jayet || 127

    vastuny ekatra sa % kalp! n!n!k!r!vabh!sina& |muktidu&khasukhotp!d!& karm !(e)! bhavanti yat || 128

    tasm !c chubh!(ubha %  karma k!y!dya %  kalpanodbhavam |sarvasatkalpanirmukte jñ!ne tatkalpan! katham || 129

    amoghavajrasaccakr$ samayotth!pan!ya tu |

    h'tkarmavajrakha %  dhy!tv! sarva(uddhy!bhi)ecayet || 130

    gurvavajñ!dike do)e sad!na %  bhojyam !vahet |b!hyasn!na %  svacakrastha& kury!t sekavidh!nata& || 131

    sandhy!ntare 'pi p*j!di japa %  k'tv! tu p*rvavat |h'dyantargatasaccakra& supy!t prajñ!k'p!nvita& || 132

    utth!nasamaye (r$m !n dev$sa % g$ticodita& |

    pr!tar utth!ya pr!gvat tu sa % japed !dikarmika& || 133

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    12/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 12 of 35

    mantras$lavratair yukta( cak)u&k!y!dyadhi)+hita& |jñ!ne kiñcitsam !ve($ japet sandhy!sv atandrita& || 134 sarv!k!rasuni)panna %  spharatsamh!rak!raka %  |pr!ptajñ!nava($ kiñcid ani(a %  yogam !(rayet || 135

    samyagjñ!nava($ dhy!yan kury!t k!rya %  jagaddhitam |dh!tva"vantas trisaccakrai& pratibimb!tmam *rtibhi& ||136

    sa % siddh!v asak'l labdhv! yog$ nimittam eva tu |tritattv!%  vidhivat p*j!%  k'tv! ma"#alam !likhet || 137

    cakrastho vidhivaj japtv! svaya %  v!dhye)ito 'pi v! |

    par!rtha %  gha+am !no 'pi nimitta   %  pr!pya sa % likhet || 138

    cakrimantra %  japel lak)a %  lak)am v! sv!dhidaivatam |anye)!m ayuta %  samyak cakri"!%  v!jñay! likhet || 139

    tritattvair garbhitotsarg!n any!n h'db$jagarbhit!n |s!nusv!r!dyavar"!% s tu n!mno mantr!n samuddharet || 140

    k!yav!kcittaguhy!khy! karmadharmamah!tmik! |triguhy! samay! mudr! b$ja %  h'dayam ucyate || 141

    karmakartr$ tu vidyokt! (!nty!dipraticodan!t |m !l!mantr!( ca vidyokt! sarvath! t!%  japet budha& || 142

    yath!yoga %  japa %  k'tv! labdhv!jñ!%  sv!dhip!dita& |nirodhacakram !bhujya svacitta(uddhito likhet || 143

    vighn!n uts!rya sa % k$ly!bhyuk)ya k)m !%  pr!rthya y!cayet|sam !dhitritaya %  k'tv! buddh!d$n adhiv!sya ca || 144

    dattv! balyargham !p*jya homair !py!yya khe nyaset |kh!nayet k)m !%  sunirvighn!%  gart!p*re 'pi aya %  krama& ||145

    !c$r"ap*rvasa % sevo mañjuvajr!tmayogav!n |

    sa % sk'tya ma"#alasth!na %  sa % h!ryai& p*jay!nvita& || 146

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    13/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 13 of 35

    vighn!ricakrayogastha& sv!bhi)eka %  sam !dadhet |du)+!n nik'ntayed eva %  yog!d v! sv!dhidaivat!t | 147

    o %  bh*& kham iti mantre"a viyadbh*t!%  vasundhar!m |h*%  la %  h*%  iti vajr!tma k)m !%  k'tv! t!m adhi)+hayet ||148

    o %  medini vajr$bhava vajrabandha h*m ||

    pr!gvad vighnaghnayog!tm ! sev!dyant!nur!ga"a& |!diyog$ s vacakra %  tu prots'jy!nt!m 'ta( ca sa& || 149

    cakrar!j!griyog!tm ! cakrakarmasukarmak't |karmar!j!griyog$ti sam !dhitrayam uttamam || 150

    etadyogastha !c!rya& sarvabuddh!tmam *rtika& |svabh!va(uddhavajr!tm ! cakrabh*madhyasa % sthita& || 151

    vajragha"+!dharo v$ro 'dhye)yas tricakranirmitau |sah!yair vajragha"+!grai& (!(vat!dy!tmam *rtibhi& || 152

    sarvat!th!gata %  (!nta %  sarvat!th!gat!layam |sarvadharm !granair!tmya %  de(a ma"#alam uttamam || 153

    sarvalak)a"asa % p*r"a %  sarv!lak)a"avarjitam |samantabhadrak!y!gra %  bh!)a ma"#alam uttamam || 154

    (!ntadharm !grasa % bh*ta %  jñ!nacary!vi(odhakam |samantabhadrav!c!gra %  bh!)a ma"#alam uttamam || 155

    sarvasattvamah!citta %  (uddha %  prak'tinirmalam |

    samantabhadracitt!grya %  gho)a ma"#alas!rathe || 156

    v$k)y!to mañjur!# kruddha& sattvadh!tu %  tami(ritam |h*%  vajrotti)+heti svak)a( cakram utk)ipya nirmitam ||157

    ma+k!racandra(*ry!k)a& sarv!dhvadik)u d$payan |jagad !lokayan dh$m !%( cakrabh*mau parikramet || 158

    p!datalajvaladvajro vajroll!lanatatpara& |l$l!vajrapada %  n'tyan sada %)+rotka+a-h*% -k'ta& || 159

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    14/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 14 of 35

    prots!rayet pradu)+augh!n dev!dy!n vighnama"#al!n |('"vantu sarvavighnaugh!& k!yav!kcittasa % sthit!& || 160

    aha %  mañjurava& (r$m !n rak)!cakraprayojaka& |vajre"!d$ptavapu)! sph!lay!mi trik!yaj!n || 161

    la,ghayed me vi($ryet!tra n!nyath! |93bh*me& parigraha %  k'tv! nirvighn!ya prak$layet | 162

    o %  gha gha gh!taya 2 sarvadu)+!n pha+ k$laya 2sarvap!p!n pha+ h*%  h*%  h*%  vajrak$la vajradharo!jñ!payati sarvadu)+ak!yav!kcittavajra %  k$laya h*%  pha+  ||

    adha&(*lordhvavighn!ri %  dhiy! madhye prak$layet |vighnaugh!n gh!tayet sarv!n da(adiksa % vyavasthit!n ||163

    sa % v$k)ya k)m !%  sunirvighn!%  t$k)"ajv!l!kulaprabh!m |s$m !pr!k!radigbandh!n dhiy! k'tv!dhiv!sayet || 164

    tva %  devi s!k)ibh*t!si sarvabuddh!n!%  t!yin!m |cary!nayavi(e)e)u bh*mip!ram $t!su ca || 165

    yath! m !rabala %  bhagna %  (!kyasi % hena t!yin! |tath! m !rabala %  jitv! ma"#ala %  lelikh!my aham || 166

    k)m !%  sa % lipya sugandhadyai( citrai& pu)pai& prak$rya ca|candr!dyai( cakri"!%  sth!ne prakury!n ma"#ala %  budha& ||

    167

    tatr!v!hya tu saccakra %  k'tv! s$m !dibandhanam |p*j!stuty!m 't!sv!da %  kala(!n adhiv!sayet || 168

    vastr!cch!ditasadgr$v!%( c*t!dipallav!nvit!n |kala(!n m !"#aley!n!%  tanmantrair adhiv!sayet || 169 pañcavr$hyau)adh$ratnagandh!mbucakrasa % cayam |(ragbaddhavajram *rdh!na %  cakre(ena japa %  japet || 170

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    15/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 15 of 35

    argha %  dattv! sam !p*jya prak)ipya sitapu)pakam |dh*p!dhiv!sita %  tatra sadgandh!dyabjabh!janam || 171

    pratidina %  trisandhy!su bali %  dattv! tath! japet |te ca cakrabahi)ko"e jaya( cakre(asavyata& || 172

    tebhyo 'rghabh!jane toya %  k)iptv! ten!bhi)ecan!t |!tmana& sarva(i)y!"!%  jal!bhi)ecana %  bhavet || 173

    cakrap*j!%  puna& k'tv! dh*pam utk)ipya p!"in! |cakre(a %  pr!rthayed dh$m !n buddh!%( ca j!nusa % sthita& ||174

    bhagavan mañjusadvajra vidy!r!ja namo 'stu te |

    icch!mi likhitu %  n!tha ma"#ala %  karu"!tmaka || 175

    (i)y!"!m anukamp!yai yu)m !ka %  p*jan!ya ca |tan me bhaktasya bhagavan pras!da %  kartum arhasi || 176

    samanv!harantu m !%  buddh! jagaccakrakriy!rthad!& |phalasth! bodhisattv!( ca y!( c!ny! mantradevat!& || 177

    devat! lokap!l!( ca bh*t!& sambodhi(!sit!& |(!san!bhirat!& sattv! ye kecid vajracak)u)a& || 178

    amuko 'ha %  mah!vajr$ mañju(ryudayama"#alam |likhi)y!mi jagacchuddhyai yath!(aktyupac!rata& || 179

    anukamp!m up!d!ya sa(i)yasya tu tan mama |ma"#ale sahit!& sarve s!% nidhya %  kartum arhatha || 180

    nimantryaiva %  triv!r!% s t!n k'tv! p*j!dika %  vibho& |sam !rak)ya bahir gatv! sva(i)y!n srakkaragrah!n || 181

    man$)i"o mahots!h!n k'tajñaniraha % k't!n |kulino gu"ina& (r!ddh!n r*pavar"avayonvit!n || 182

    arthina( c!bhiyukt!%( ca saugat!n mantras!dhane |vir*p!n nirgu"!%( c!pi h$n!n apy adhiv!sayet || 183

    catur"!m apy anujñ!ta& par)ad!%  ma"#ale vidhi& |(ik)!su sv!su yukt!n!%  mah!y!narat!tman!m || 184

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    16/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 16 of 35

    mantrasiddhyarthina& kecit pravi(ant$ha ma"#ale |pu"yak!m !s tato 'nye ca paralok!rthino 'pare || 185

    paraloka %  samuddi)ya (raddh!%  k'tv! ca bh*yas$m |pravi(en ma"#ala %  dh$m !n naihikam phalam $hayet || 186

    aihika %  k!,k)am !"asya na tath! p!ralaukikam |paralok!rthina& pu % sa& pu)kala %  tv aihika %  phalam || 187

    evam uktv! tu t!n (i)y!n dhiy! sv!ntar nive(it!n |pr!gvad vajr!bjasa %(uddh!n iha dv!re tu y!cayet || 188

    tvam me (!st! mah!rata

    icch!my aha %  mah!n!tha mah!bodhinaya %  d'#ham || 189

    dehi me samaya %  tattva %  bodhicitta %  ca dehi me |buddha %  dharma %  ca sa % gha %  ca dehi me (ara"atrayamprave(ayasva m !%  n!tha mah!mok)apura %  varam | 190

    trir ucc!rya ca t!n (i)y!n jñ!tv! sadbhaktivatsal!n |pradh!na %  (i)yam eka %  tu k'tv! br*y!d ida %  vaca& || 191

    ehi vatsa mah!y!na %  mantracary!naya %  vidhim |de(ayi)y!mi te samyak bh!janas tva %  mah!naye || 192

    buddh!s triyadhvasa % bh*t!& k!yav!kcittavajri"a& |sa % pr!pt! jñ!nam atula %  vajramantraprabh!vanai& || 193

    mantraprayogam atula %  yena bhagna %  mah!balam |m !rasainya %  mah!ghora %  s!kyasi % h!dibhir varai& || 194

    lok!nuv'ttim !gamya cakra %  pravartya nirv't!& |tasm !n matim im !%  vatsa kuru sarvajñat!ptaye || 195

    de(an!di % s tridh!l!py! bodhicitta %  tato guru& |utp!dayed anutpannam utpanna %  sm !rayet puna& || 196

    sarvakarmak't!rak)ya dhy!y!d dh'tka"+ham *rdhasu |vajra %  abja %  tath! cakra %  h*%  !& o %  te)u vinyaset || 197

    gandh!mbuvajrasanmu)+y! h*%  o %  !& eva %  !pa+han |

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    17/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 17 of 35

    h'cchira&ka"+ham !labhya dady!t pu)p!dika %  kram !t || 198

    pu)pa %  m *rdhni puro dh*pa %  d$pa %  gandha %  punar h'di |dady!t sarvak't! japta %  (i)yebhyo yatir !dar!t || 199

    dv!da(!,gulapu)p!gram ak$+!p!+it!vra"am |a(vatthodumbur!vakra %  pradady!d dantadh!vanam || 200

    pr!guda,mukhasa % sthais tai& kh!dayitvaiva prak)ipet |gocarmam !trabh*lipte siddhi %  (!nty!dik!%  di(et || 201

    !camya tricalup!na %  dattv! b!hye nive(ya ca |ku(!n (ayyopadh!n!ya b!hus*trai& surak)ayet || 202 

    tricalup!namantra& ||o %  hr$& vi(uddhadharma sarvap!p!ni c!sya (odhayasarvavikalp!n apanaya h*m ||

    sarvajñ!n!%  kad! loke sambhavo j!yate na v! |udumbarasyeva kusuma %  kad!cit karhicid bhavet || 203

    tato 'pi durlabhotp!do mantracary!nayasya hi |yena sattv!rtham atula %  kartu %  (akt! hy anirv't!& || 204

    anekakalpako+$bhir yat k'+am p!pakam pur! |tat sarva %  hi k)aya %  y!ti d')+v! ma"#alam $d'(a %  || 205

    kim ut!nantaya(as!%  mantracary!naye sthita& |pada %  hy anuttara %  y!ti japan vai mantra t!yin!m || 206

    ucchinn! durgatis te)!%  sarvadu&khasya sambhav! |

    ye)!%  cary!vare hy asmin matir atyantanirmal! || 207

    adya yu)m !bhir atul! l!bh! labdh! mah!tmabhi& |yena y*ya %  jinai& sarvai& saputrair iha (!sane || 208

    sarve parig'h$t! stha j!yam !n! mah!tmabhi& |tena y*ya %  mah!y!ne (vo j!t! hi bhavi)yatha || 209

    e)a m !rgavara& (r$m !n mah!y!namahodaya& |

    yena y*ya %  gami)yanto bhavi)yatha tath!gat!& || 210

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    18/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 18 of 35

    k'tv!tha de(an!%  rak)!%  sv!payet ku(asa % stare |yat ki % cit pa(yatha svapne pr!tar me kathayi)yatha ||211

    rak)!dhi)+h!dika %  k'tv! taj japet s!rvakarmikam |pañcakulatricakr!"!%  ku"#ali& s!rvakarmika& || 212

    p')+v! (ubh!(ubha %  svapna %  hatv! ku"#alin!(ubham |(i)y!n sa % rak)ya t!n yogy!n sa % vara %  gr!hayet tata& ||213

    cakre 'vaivartyasa % seka %  dattv! n!tha vadasva me |cakradevatayos tattvam !c!ryaparikarma ca || 214 

    samaya %  sarvabuddh!n!%  sa % vara %  guhyam uttaram |!c!rya& sy!m aha   %  nitya %  sarvasattv!rthak!ra"!t || 215

    !c!ryat!rthina& (i)y!n gr!hayitv! tu sa % varam |yogam !dh!ya saccakra %  sa % p*jya khe dhiy! nyaset || 216

    (!(vat!disvar*p!bha %  tadvar"ab$jasa % bhavam |pañcajñ!n!nvita %  s*tra %  pañcavi %(atibheditam || 217

    ya&k!ras*ryacandr!k)o mañjuvajr!tmavigraha& |d$ptad')+ya,ku(!k')ta %  svavar"!ntar nive(itam || 218

    vairocan!dih'jjñ!nas*tra %  sarvak't! saha |prayaccha (!(vata s*tra %  svacakras*tra"!ya ca || 219

    tritattvagarbhita %  caiva y!vad ak)obhyam arthayan |anyony!nugat!& sarvadharm ! ity!dy anusmaran || 220

    cakradvigu"ato d$rgha %  dv!ravi %(atibh!gikam |pañc!m 'tasugandhena temayitv!pi rak)ita %  || 221

    tryak)ar!ntargata %  yog$ c!layet s*tradh!ri"! |trir jja&k!rais tam !pre)ya jja& jja& jja& ity apisvaya %  puna& || 222

    v!mamu)+igraho n!bhau prat$cyav!gdi(i sthita& |

    khas*tra %  p!tayec chr$m !% s tathaiv!dha& pras*trayet ||223

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    19/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 19 of 35

    o %  vajrasamayas*tra %  m !tikrama h*%  ||

    sattv!rthe bhavat!%  k!lo viyadvy!pitath!gat!n |codayet s*tradhvanin! tad ih!gaman!ya tu || 224

    yak)apretendran!ge(adi,mukho 'gnyanil!(rita& |pr!kprat$cyuttar!v!kcaturdigbahi& pras*trya ca || 225

    ko"as*tra %  sam !s*trya c!gneyanair'tisthita& |pr!kprat$cyuttar!v!gdik tathaiv! )+akama"#alam || 226

    dvigu"$k'tya tat s*tra %  cakramadhye vidh!rya ca |cakr!k!ra %  tato b!hya %  vajras*tradvaya %  puna& || 227

    ai(!ny!%  cakrav!#a %  ca sv!nup*rvy! pradak)i"!t |s*tre"a s*trayet pr!jña& sarvadiksamat!%  vahan || 228 animittair asiddhi& sy!t s*tracchede guro& k)aya& |h$n!bhiriktato rog! di,mohe (i)yavibhrama& || 229

    caturasra %  caturdv!ra %  catustora"abh*)itam |catu&s*trasam !yukta %  pa++asragd!mabh*)itam || 230

    ko"abh!ge)u sarve)u dv!raniry*hasandhi)u |khacita %  vajraratnais tu s*trayed b!hyama"#alam || 231

    tasy!bhyantarata( cakram a)+ama"#alakopamam |ardhena b!hyacakrasya samant!t parima"#alam || 232

    cakrastambh!dyaracita %  vajr!valy!v'ta %  (ubham |

    vibhajec ca tato dv!ra %  hr$&k!rakrodhad')+ita& || 233

    cakr!)+abh!gika %  dv!ra %  vedik!rahita %  matam |dv!rapram !"! niry*h! devat!pa++ik!s tath! || 234

    dv!r!rdh! sarvato ved$ kapola& pak)akas tath! |har!rdhah!racandr!rk! pa++asragd!mapa++ik!& || 235

    rajobh*mis tadardhena m *las*trabhuvo bahi& |

    cakr!dyastambhas*tr!"!%  bh*mis tuly! rajobhuv! || 236

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    20/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 20 of 35

    tora"a %  trigu"a %  dv!r!t pat!k!gha"+ay!nvitam |sagha"+! m !rutoddh*+! pat!k! b!hyako"ata& || 237

    cakr!nur*pato 'nye)!%  yath!(obha %  prakalpan! |sa % buddhajñ!nak!yatv!d v!gm $ vajrakule sm 'ta& || 238

    dharmak!y!tmasa %(uddhau cittama"#alam asya tu |sattv!(aya %  sam !s!dya m !n!diniyama& k'ta& |prajñop!yodbhav! siddhir j!ty!diniyamena kim || 239

    tad ekahastam !rabhya y!vad dhastasahasrakam |evam !s*trya tac cakra %  d$ptad')+y! raj!% si tu |pr!kkramajñ!nasadd$pty! samuttejy!bhimantrayet || 240

    o %  vajracitra samaya h*m ||

    dharmadh!tur aya %  (uddha& sattvadh!tupramocaka& |svaya %  mañjuravo r!j! sarvatath!gat!laya& || 241

    sarvado)avinirmukta( cakr!bhyantarasa % sthita& |ai(!n$%  di(am !(ritya gurur v!mena mu)+in! || 242

    (veta %  p$ta %  tath! rakta %  harita %  k')"am eva ca |samapradak)i"!cchinn!vakr!%  rekh!%  prap!tayet || 243

    sam !%  ca p!tayed rekh!%  dv!ravi %(atibh!gik!m |sth*lap!te bhaved vy!dhi& k'(ay! dhanan!(anam ||244

    vidve)o vakray! m 'tyu( chinnay! guru(i)yayo& |apradak)i"ap!te tu rajas!%  k$lana %  bhavet || 245

    (vetavajramay$ s*c$ sauvar"!lamban!par! |padmar!gamay$ s*c$ tath! marakat!par! || 246

    k')"!bhyantarato jñey! e)a ra,gakramo 'sya tu |p*rve"a tu mah!(veta %  dak)i"e p$tasa % yutam || 247

    lohita %  pa(cimabh!ga %  mañji)+hottarasa % yutam |madhyato bh*mibh!ga %  tu indran$laprabh!svaram || 248

    prajñop!y!tmako nitya %  sa % likhet susam !hita& |yavam !tr!ntar! rekh! p!tan$ya parasparam || 249

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    21/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 21 of 35

    ku"#al!m 'tavajre"a sarvadu)+!n pramardayan |mah!mudr!sya dam )+rokt! du)+a(atru( ca mantrar!# || 250

    nama& samantak!yav!kcittavajr!"!%  namo vajrakrodh!yamah!da %)+rotka+abhairav!ya asimu)alapar(up!(ahast!ya o %   am 'taku"#ali kha 2 kh!hi 2 ti)+ha 2 bandha 2 hana 2 daha2 garja 2 vispho+aya 2 sarvavighnavin!yak!nmah!ga"apatij$vit!ntakar!ya h*%  pha+ ||

    eva %  ma"#alam !likhya candras*ryak't!sanam |madhye kha#ga %  likhet sy!ma %  suvi(uddh!dibh!svaram ||251

    p*rve"!)+!rasaccakram !dar(!disamujjvalam |savye ratna %  har$t!bha %  nav!%(a %  samatonnatam || 252

    pa(cime ')+adala %  padma %  pratyavek)!diraktakam |uttare tu satkha#ga %  k'ty!dipratima"#itam || 253

    up!yair netram !gneyy!%  nair'ty!%  vajram arthan!t |v!yavy!%  vika+!sya %  tu bal!t padma %  sakandakam || 254

    ai(!ny!m utpala %  jñ!n!t p$ta %  n$l!bha(obhanam |!gney!dicatu)ko"e p*rvadv!radvip!r(vayo& || 255

    darpa"a %  ca tath! v$"!%  gandha(a,khara(!yanam |vastra %  dharmodaya %  caiva d!na($l!di(odhitam || 256

    (raddh!dimudgara %  da"#a %  padma %  vajra %  caturthakam |dv!re)u sarvath! jñ!tv! sphu+a %  dhy!tv! svacakrakam ||

    257

    pr!gvat prajñ!,gasa % yog!d buddh!n sv!ntar nive(ya ca |saccittena viyad vy!pya cakrap!r(vak't!spad!n || 258

    tai& sam !y!tavighn!% s t!n samuts!ry!bhirak)ya ca |yam !ry!dibhir !k')y!ve(ya baddhv! va(a %  nayet || 259

    cak)u&k!y!dy adhi)+h!y!rgh!bhi)ek!bhip*janam |

    k'tv! stutv!tha sa % pr$"ya japtv! vibh!vya to)ayet || 260

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    22/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 22 of 35

    pr!gvat satpadmabh!"#e tu k'tv! jñ!n!m 't!m 'tam |dikp!l!n svasvayogasth!n prap*jya ma"#ala %  vi(et || 261

    trailokyavijayo bh*tv! yath!pty!bhara"!mbara& |k'tapradak)i"a( cakra %  natv! homena p*rayet || 262

    catura,gulam !tyajya tanm !n!bjapraphullay! |vedy! hast!rdhahast!dha( cakravat s!rvakarmikam || 263

    dairgh!d ucchrayata& kha#ga %  a)+aik!,gulam !nakam |ku"#amadhye likhec cakraratn!bjakha#gamadhyagam || 264

    bahirve)+itavajr!l$%  yog$ p*rvamukhasthita& |japtv! sarvak't!rak)ya v!me 'rgh!dy anyad anyat || 265

    nyasyopakara"a %  prok)ya mañjuvajr!tmayogav!n |k)$rav'k)endhan!d$ptam agni %  tryak)ararecitam || 266

    prajv!lya vyañjan!gh!tai& ku(!n dady!t pradak)i"am |!dyajah'tsaratrya(r!bjastha %  r*% b$jasa % bhavam || 267

    dhy!tv! p$ta %  trivaktra %  tu p$na %  prajñ!ngasa,ginam |ku"#ik!bhayada"#!k)am !l!karam ih!nalam || 268

    !v!hya jñ!nasadvahni %  pr!gvat tritattva+akkin! |abhyuk)a"!dika %  tasya k'tv!sananive(anam|| 269

    sruksruve hastada"#!dho vajraratne tad*rdhvata& |caturasr!,gul! p!tr$ dvya,gulakh!tavajradh! || 270

    catura,gulavajr!ntar ante padmadal!k'ti& |

    antar vajr!,gula %  kh!ta %  dvya,gul!bjadala %  sruvam || 271

    dhy!tv! svadaivata %  b$ja %  prad$pta %  sruksruv!nane |dady!t p*r"!huti %  tasmai repha %  vinyasya tanmukhe || 272

    juhv$ta samidho dhany!& samiddhe 'gnau gh'ta %  til!n |d*rv!kha"da %  tu dadhyanna %  ku(!n vidhikram !d ata& || 273

    tathat!jñ!nasadvahner h'ccandre ma % -bhav!dhipam |

    saccakra %  juhuy!d dhy!tv! b!hyap*j!di p*rvakam || 274

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    23/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 23 of 35

    o %  agnaye sv!h! || gh'tasya ||o %  sarvap!padahanavajr!ya sarvap!pa %  daha sv!h! ||til!n!m ||o %  vajr!yu)e sv!h! || d*rv!y!& ||o %  vajrapu)+aye sv!h! || akha"#ata"#ul!n!m ||o %  sarvasampade sv!h! || dadhyannasya ||o %  apratihatavajr!ya sv!h! || ku(!n!m ||

    pu)+i(!ntiva(!kar)e dve)occ!+!bhic!ruke ||o %  sv!h! ho& ja& hu %  h*%  pha+ mantr!nte c!pi codan!  ||275

    h'tsattv!t sv!dhip!t sarv!& pr$"yante devat! iti |dhy!ya %( candr!dikair anyair dravyai& sa % tarpya p*rvavat

    || 276

    h'ccandracakrasajjihvam ante p*r"!huti %  tath! |abhyuk)ya caman!rgha %  dattv!p*jya stutv! visarjayet ||277

    (e)a %  havya %  svayog!tm ! vahnau hutv!tha ta %  tath! |visarjya pr!gvidh!nena cakram !p*jya sa % vi(et || 278

    (i)yaprave(avidhin! pravi(y!dau svaya %  k't$ |ni)p!dya sekaparyanta %  pr!py!nujñ!%  kul!dhip!t || 279

    mah!r!godbhava %  tattva %  cakra %  ca pratibimbavat |pure (i)yaprave(!rtha %  tattva %  satya %  ca (r!vayet || 280

    !k!(otp!dacihnatv!d an!dinidhana& para& |mah!vajramaya& sattvo mañjuvajr!dya siddha me || 281

    sarvottamamah!siddhi m !hai(vary!dhidaivata |sarvavajradharo r!j! siddha me param !k)ara || 282

    nirdo)a& (!(vata( c!si sarvar!g!nur!ga"a |tattvena siddha me bhagavan mah!r!go mah!rata || 283

    atyanta(uddha sarv!gra !dimuktas tath!gata& |samantabhadra sarv!tm ! bodhisattva prasiddha me || 284

    sarvottamamah!siddhi m !hai(vary!gramudray! |

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    24/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 24 of 35

    siddha vajra mahotkar)!t vajragarv!pate mama || 285

    sarvasattvamanovy!p$ sarvasattvah'd$sthita& |sarvasattvapit! caiva k!mo 'grya& samay!gri"!%  || 286

    yena satyena sajjñ!na %  prajñop!y!tmama"#ala %  |tena satyena me n!tha k!m !% s tva %  parip*raya || 287

    pratibimbasam ! dharm ! acch!& (uddh! hy an!vil!& |agr!hy! anabhil!py!( ca hetukarmasamudbhav!& || 288

    tathat!tattvaniry!t! iti satyena ma"#ale |pratibimba %  sphu+a %  (i)y!& sarve pa(yantv akalma)!& ||289

    s!m !nyasa % vara %  (i)ya %  pr!gvat k!y!dibh!svara %  |jaman$k!ntara %  prokta sarvak'tkala(!mbhas! || 290

    rakt!mbara %  tad!sya %  ca p'cchet kas tvam iti priya |(i)ye"!pi tato v!cya %  subhago 'ham iti priya || 291

    sa % p*jya srakkara %  dv!ri tathaiv!dattadak)i"am |yogacitta %  samutp!dya h'di vajra %  h'd! nyaset || 292

    mantra& ||o %  sarvayogacittam utp!day!mi surate samayas tva %  ho&  sidhya vajra yath!sukha %  |

    adya tva %  sarvatath!gat!dhi)+hito bhavi)yasi |na ca tvayedam sarvatath!gataparamarahasyamama"#alapravi)+!ya vaktavya %  na c!(raddh!tavyam iti

    v!cya %  ||

    yam !ry!disvasanmantrai& sam !k')ya prave(ya ca |pañc!k)arair ath!py eva %  v!cya %  satsa % varagrahe || 293

    adya tva %  sarvatath!gatakule pravi)+a& | tad aha %  tevajrajñ!nam utp!day!mi yena jñ!nena tva %   sarvatath!gatasiddh$r api pr!psyasi kim ut!ny!& siddh$&  | na ca tvay!d')+ama"#alasya purato vaktavya %  | m ! te

    samayo vyathed iti tad dh'di vajram !sth!pya |

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    25/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 25 of 35

    o %  vajrasattva& svaya %  te 'dya h'daye samavasthita& |nirbhidya tatk)a"a %  y!y!d yadi br*y! ima %  nayam | 294

    padmastha %  tryak)arojjvala %  p!yayed am 'ta %  pañca ||

    ida %  te n!raka %  v!ri samay!tikram !d dahet |samayarak)a"!t siddhi& piba vajr!m 'todakam || 295

    o %  vajrodaka +ha& ||d'#hapratijñam ida %  vadet ||adya prabh'ti tav!ha %  vajrap!"ir yad aha %  br*y!m ida %   kuru tat tvay! kartavya %  na c!ham avamantavyo m ! tevi)am !parih!re"a k!lakriy!%  k'tv! narakapatana %  sy!t |br*y!d br*hi tata& (i)y!n

    sarvatath!gat!( c!dhiti)+hant!m vajrasattvo me !vi(atu |

    v!cayitv! ca tad dh'di |

    vajr!,kako"am !hendre h*%  dhy!y!t p$ta-la % -bhave |v!ru"a %  va % -bhava %  (ukla %  gha+!,ka %  parima"#alam || 296

    n$ladhvaj!,kadhanv!bha %  v!yavya %  ya % -bhava %  calam |k!ye v!ci tayor ha& !& p!d!dho jhai& samujjvala %  || 297

    v!yavye ra % -bhava tryasre"odd$pya (i)yam !vi(et || 298

    !ve(aya stobhaya ra ra ra ra c!laya 2 h*%  ha& !& jhai&  ||

    jihv!y!%  raktam !&-k!ra %  dhy!tv!vi)+a %  punar vadet |r!gavajra %  tam !bhujya br*hi vajra (ubh!(ubham || 299

    tam !ve(a %  d'dh$kurvan ti)+ha vajreti ta %  lapet |prak)epayet sraja %  cakre

    prat$ccha vajra ho& ||

    t!%  (irasi bandhayet || 300

    pratigh'h"a tvam ima %  sattva %  mah!bala ||

    cihne cihnasam $pe v! srakprapann!prapannayo& |

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    26/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 26 of 35

    pated rucy!pi tadyoga %  dady!d bhavyatay!tha v! || 301

    sajv!la %  pra"ava %  netre dhyatv! |

    o %  vajrasattva svaya %  te 'dya cak)*dgh!+anatatpara& |udgh!+ayati sarv!k)o vajracak)ur anuttaram || 302

    dhy!tv! cakra %  pradar(ayet |

    cakr!dhipa %  sam !rabhya y!vad am 'taku"#alim |secayed ambun! m *rdhni vajr!bhisiñca v!gbruvan || 303

    secayen maulin! pr!gvad dattv! c!dhipadaivata %  |h'di sa % gr!hya tad vajra %  vajre"!py abhi)ecayet || 304

    ady!bhi)iktas tvam asi buddhair vajr!bhi)ekata& |ida %  tat sarvabuddhatva %  g'h"a vajra %  susiddhaye || 305

    !li,gya vajragha"+!bhy!%  sv!dhip!t |

    o %  vajr!dhipati tv!m abhi)iñc!mi ti)+ha vajra samayastva %  ||m *rdhni n!mata& ||o %  vajrasattva tv!m abhi)iñc!mi vajran!m !bhi)ekata& ||he amukavajra ||

    yad yad bh!ti svasarvasva %  mukhya %  tan mañjur!+ svaya %  |dharm !& (uddh!& prak'ty! yad buddhajñ!nacaya& sa hi ||306

    svasyaiva cakravartitve (r$dhvanir n!mna !dita& |

    sarve sarv!dhipaty!t tu vajr!nt! he-niyojit!& || 307

    abdh!tu(uddhir ak)obhyo maku+a& samat!tmaka& |vajra %  satpratyavek)!tm !dhipa& k'tyakaro 'rthada& || 308

    jñ!na %  vidy!tra vajra %  sy!d dh!tur gotra %  va($ hy ata& |vratavy!kara"!(v!s! vidy!seke 'pi n!mny m $ || 309

    ida %  tat sarvabuddhatva %  vajrasattvakare sthitam |

    tvay!pi hi sad! dh!rya %  vajrp!"id'#havratam || 310

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    27/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 27 of 35

    o %  sarvatath!gatasiddhivajrasamaye ti)+ha e)a tv!%   dh!ray!mi h$& hi hi hi hi h*%  ||

    sarv!n vajravrata %  dattv! vajra %  tattvena gr!hayet |an!dinidhana& sattvo vajrasattvo mah!rata& |samantabhadra sarv!tm ! vajragarv!pati& pati& | 311

    gha"+!%  tattvena sa % gr!hya

    iya %  s! sarvabuddh!n!%  prajñ!gho)!nug! sm 't! |tvay!pi hi sad! dh!ry! bodhir agr! jinair mat! | 312

    t!%  taddharme"a v!dayet || 313

    svabh!va(uddho hi bhava& svabh!vair vibhav$k'ta& |svabh!va(uddhai& satsattvai& kriyate paramo bhava& ||314

    adhi)+h!ya mah!mudr!%  h'dbhi& sev!dik$rtitai& |samayai& k!mar*p!dyair japen mantram avya,gata& || 315

    svasa % vedyasvabh!vais tai& sarvadiktryadhvasa % sthitai& |sv!dhidaivatayogena sva %  par!%( caiva p*jayet || 316

    du)karair niyamais tair yat sevyam !nair na siddhaya& |sidhyante 'ntardhyabhijñ!khac!riv!kcittak!yaj!& || 317

    tasm !d buddh!( ca satsattv! mantracary!grac!ri"a& |pr!pt! dharm !k)ara %  (re)+ha %  sarvak!mopasevanai& || 318

    sevayan k!magu"!n pañca sukhadu&khobhay!tmak!n |

    jñ!n!rth$ r!gi"!%  yog!t s!dhayet sarvam eva hi || 319

    k!yav!kcittasa % siddher y!( c!ny! h$naj!& sm 't!& |sidhyante mantraj!p!t tu k!yav!kcittabh!vanai& || 320

    yadukta %  

    vajra %  tattvena sa % g'hya gha"+!%  dharme"a v!dya ca |samayena mah!mudr!m adhi)+h!ya h'd! japed iti || 321

    tat pratyuktam ||

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    28/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 28 of 35

    g'h$tasamvara %  (i)ya %  tathaiv!dattadak)i"am |y!cayed abhi)ek!ya pra"amyaiva %  tu g!thay! || 322

    bodhivajre"a buddh!n!%  yath! datto mah!maha& |mam !pi tr!"an!rth!ya khavajr!dya dad!hi me || 323

    prave(adv!rap$+hasth!)+adal!bje)+ayoginam |sarvadiktryadhvakhavy!pibuddhacakrai& svah'dbhavai& ||324

    v!dyagandh!dyupetais tai& pr!gvad vidy!bhi)eki"am |mah!vajr!bhi)eke"a secayed iti g!thay! || 325

    abhi)eka %  mah!vajra %  traidh!tukanamask'tam |dad!mi sarvabuddh!n!%  triguhy!layasa % bhavam || 326

    dattv!vivartyasa % seka %  cakratattva %  tu dar(ayet |caturasram avai)amy!d buddh!buddhasamatvata& || 327

    k!yav!kcittadharm !"!%  n!naikatv!dyayogata& |tatsm 'tis tatra y! (raddh! pr!gdv!ra %  bodhaye matam ||328

    bh*tabh!vivipary!sah!nyanutpattaye tata& |abh*totpannatathyasya cotpattisthitaye puna& || 329

    arv!gdv!ra %  caturv$rya %  chandots!hasthitir mati& |pa(cima %  'ddhip!d!s tu dv!ra %  tatsm 'tir atra tu || 330

    (raddh!v$ryasm 'tidhy!naprajñendriyabal!tulam |

    sam !dhir uttara %  tv eva %  caturdv!ra %  sm 't$ndriyai& ||331

    pratham !dicaturdhy!nai( catustora"avad bhavet |(*ra,gamakhagañj!disam !dhir vedik!& sm 't!& || 332

    vedy!%  p*j!karavyagragranth!didh!ri"$caya& |yac citr!bhara"a %  tasm !t sarv!(!parip*ra"am || 333

    vinayoddh*tasaddharmanav!,garavasarvagam |m !rutoddh*tavi(v!grapat!k!gha"+an!ditam || 334

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    29/35

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    30/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 30 of 35

    praty!tmavedyadharmatv!d bhed!bhed!dyasa % sthitam |eva %  prapañcite bhr!ntiphal!& p!ram $t!daya& || 349

    samay!gry! tato yoga %  r*p!bdagu"ayuktay! |k'tv!c!ryo 'tra sa % vi(ya jñ!n!ve(a %  prakalpayet || 350

    vajre"a padmam !spho+ya buddh!n sv!ntar nive(ya ca |sthir$k'tya ca padmasth!n pr!py!nujñ!%  kul!dhip!t || 351

    svan!mocc!rya vajr!tm ! spharayec cakrayogata& |vajr!bjadhvanibhir buddh!n !n$ya cakrap!r(vata& || 352

    vighn!n uts!rya sa % rak)ya dattv!rgha %  pratip*jya ca |

    sa % stutya dv!ribhir dv!rakarma k'tv!tra s!dhayet || 353

    cak)u&k!y!dyadhi)+h!nasekap*j!dikalpite |vijñ!payet sarvasattv!rtha %  kurudhva %  sarvasiddhaye ||354

    cakra %  sa % likhya samyak pr!k prati)+h!y!%  tv aya %  vidhi&  |pratim !pustak!d$n!%  pauru)!ntas tu sekata& || 355

    sakal!rghavit!n!di rak)!hom !di yat sm 'tam |tripañc!k)arasanmantrair mantrair v! pr!k samuddh'tai&  || 356

    k!rayitv! bahi& sn!na %  cakravart$va tat svayam |uttama %  tattvam etad dhi prajñop!y!tmaka %  tu yat || 357

    jalamaul$ tu ni)yanda& p!ko vajr!dhip!&vak!& |sa % buddhai& pauru)a& seko vaimalyo guhyayogata& || 358

    tato r*p!disampann!%  svabhyastacakrayogin$m |samayasa % varasth!%  t!%  cakre mudr!m adhi)+hya ca || 359

    mun$ndrav'nda %  vajr!nta& sam !ve(ya ca satsukham |prap$#y!n!majye)+h!bhy!%  (i)yavaktre prap!tayet || 360

    (i)yo d'#hamati& sarva %  pibet vairocan!tman! |sa bhaved vi(vavad vi(vo 'tr!ho sukheti v!g bruvan ||

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    31/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 31 of 35

    361

    prajñ!sa % parkata& (r$m !n tattva %  samupalak)ayet |iya %  te dh!ra"$ ramy! sevy! buddhai& prakalpit! || 362

    cakrakramaprayoge"a sam !sv!daya satsukham |vajraparya,kata( citta %  ma"yantargatam $k)ayan || 363

    ma"#ala %  devat!tattvam !c!ryaparikarma ca |sa % kathya guhyaprajñ!bhy!%  siktv! tattva %  samuddi(et ||364

    yad !ha ||

    na tath! bodhicary!dyair anyair v!pi na yai& (ubhai& |pr!pyante sarvabuddh!dy! yath!bhi)ek!d ito nay!t || 365

    samaya %  rak)ayed bhartu& sa % vara %  p!layet sad! |pañcam !% s!m 'ta %  bhak)ya %  rak)o 'nya& samayo 'py ata& ||366

    ratnaghnagh!tasarvastr$parasv!d!na %  v!, m ')! |etad dhi vidhivat rak)ya %  yogatantre ca yat sm 'tam ||367

    tatas tath!gato bh*tv! vy!kury!d udgatay!nay! |h'nmu)+ic$var! v!m ! dak)i"! tu varaprad! || 368

    o %  es!ha %  vy!karomi tv!%  vajrasattvas tath!gata& |bhavadurgatitoddh'tya atyantabhavasiddhaye || 369

    he vajran!ma tath!gata siddhaye bh*r bh*va& sva& ||

    vy!kriyate 'nay! yas tu mantr$ sarvajagatpati& |bodh!v anuttar!y!%  hi vy!kury!t sugatair api || 370

    yath! yath! hi vinaya %  sattv! y!nti svabh!vata& |tath! tath! hi sattv!rtham kury!d r!g!dibhi& (uci& ||371

    pratidina %  catu&sandhya %  sam !dhitrayayogav!n |bh*tv! s!dhaya sa % siddhi %  s!m !nyetarabh!van$m || 372

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    32/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 32 of 35

    antardhir dh!tus!hasre dvis!hasre)v abhijñaka& |vidy!dharas tris!hasre vajr$ sarvajagatpati& || 373

    (!ntipu)+y!di yat karma tadanyad v! yad $psitam |cakr!nur!gayogena s!dhayan sidhyate laghu || 374

    tad uktam ||

    vajr!dhipataya& sarve r!gatattv!rthacintak!& |kurvanti r!gaj!%  bodhi %  sarvasattvahitai)ini$%  || 375

    ato bodhyarthiko mantr$ k!yav!kcittace)+itam |karma kury!d vidh!nena sarva %  tad bodhaye matam || 376

    yath! pravi)+a(i)yebhyo 'nu(a % s!rthibhya ity api |sam !(v!s!%  trisamayam ato dady!d vidh!nata& || 377

    d')+v! pravi)+v! parama %  rahasyottamama"#alam |sarvap!pair vinirmukt! bhavanto 'dyaiva susthit!& || 378

    na bh*yo mara"a %  vo 'sti y!n!d asm !n mah!sukh!t |adh')y!( c!py abaddh!( ca ramadhvam akutobhay!& || 379

    niv'tta %  bhavadu&kha %  vo 'tyantabhava(uddhaye |sa % bh*t!& (!sin!m agr! atyantabhavasiddhaye || 380

    aya %  va& satata %  rak)ya& siddha& samayasa % vara& |sarvabuddhai& sama %  prokt! !jñ! parama(!(vat$ || 381

    bodhicitta %  na vai ty!jya %  yad vajram iti mudray! |

    yasyotp!danam !tre"a buddha eva na sa %(aya& || 382

    saddharmo na pratik)epyo na ca ty!jya& kad!cana |ajñ!n!d v!tha moh!d v! na vai viv'"uy!t sa tu || 383

    svam !tm !na %  parity!jya tapobhir na ca p$#ayet |yath!sukha %  sukha %  dh!rya %  sa % buddho 'yam an!gata& ||384

    vajra %  gha"+! ca mudr! ca na vai ty!jy! kad!cana |ac!ryo n!vamantavya& sarvabuddhasamo hy asau || 385

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    33/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 33 of 35

    yo v!vamanyet!c!rya %  sarvabuddhasama %  gurum |sarvabuddh!pam !nena sa nitya %  du&kha %  !pnuy!t || 386

    jvarair garair vi)air rogair #!kinyupadravair grahai& |vighnair vin!yakair ghorair m !rito naraka %  vrajet || 387

    tasm !t sarvaprayatnena vajr!c!rya %  mah!gurum |pracchannavarakaly!"a %  n!vamanyet kad!cana || 388

    anur*pa %  ca te deya %  gurubhakta %  sadak)i"am |tato jvar!dayas t!p! na bh*ya& prabhavanti hi || 389

    nitya %  svasamaya& s!dhyo nitya %  p*jy!s tath!gat!& |

    nitya %  ca gurave deya %  sarvabuddhasamo hy asau || 390

    tadd!n!t pu"yasa % bh!ra& sa % bh!r!d bodhir uttam ! |286datte 'smai sarvabuddhebhyo datta %  bhavati (!(vatam ||391

    adya va& saphala %  janma yad asmin suprati)+hit!& |sam !& samayadev!n!%  bhavit! stha na sa %(aya& || 392

    ady!bhi)ikt! !yu)manta& sarvabuddhai& savajribhi& |traidh!tukamah!r!jya %  r!j!dhipataya& sthir!& | 393

    adya m !r!n vinirjitya pravi)+!& parama %  puram |pr!ptam adyaiva buddhatva %  bhavadbhir n!tra sa %(aya& ||394

    iti kuruta mana& pras!davajra %  svasamayam

    ak)ayasaukhada %  bhajadhvam |jagati laghu sukhe 'dya vajrasattvapratisama(!(vatat!mgat! bhavanta& || 395

    pra"ipatya guro& padau (i)y!& sadbhaktivatsal!& |br*yur eva %  kari)y!mo yath!jñ!payase vibho || 396

    saty eva sa % bhave te)!%  pratyeka %  v!map!"in! |savy!,gu)+hakam !g'hya (!nti %  kury!d vidh!nata& || 397

    trisapt!hutim ek!%  v! r!jño v! bh*pater atha |

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    34/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    Page 34 of 35

    dikp!lasv!tma(!ntau ca hutv! y!ceta dak)i"!m || 398

    sarvasattv!rthakarttavye (rut!dau v! prati prati |bh*gaj!disuvar"!dau svasiddhau v! sah!yat!m || 399

    sa % g'hya yat tad uts')+a %  sa % to)ya dattadak)i"!n |sarv!h!ravih!rais tai& svaparai( cakram arcayet || 400

    sa % g'hya yogyasacchi)y!n vicitraparam !yubhi& |sa % tarpya copasa % h'tya mu&-k!r!ntai( ca tryak)arai& ||401

    !k!rety!dimantre"a (*nya %  tac cakram uttamam |dattv!rthine raja& stoka %  mahat toye raja& s'jet || 402

    gartt!p*re prati)+h!y!%  home cakre ca yad dhanam |!c!ryasyaiva tat sarvam ity !ha varavajradh'k || 403

    ity!dikarmikasy!yam ukta( cakravidhi& sphu+a& |jñ!n!ve(asulabdhasya tv !ve(enaiva kathyate || 404

    dv!da(!bde sam !ve(ya sa % p*jya b!lab!like |t!bhy!%  yad racayec cakra %  cittav!kk!yika %  matam || 405

    citte tv ak)obhyam !makyor !de(a& samud!h'ta& |p!"#ar!mitayor v!ci k!ye (!(vatalocane || 406

    cittav!kk!yasa % stobh!d racan!t tv iyam adbhut! |cittastobh!t parijñ!na %  v!kstobh!n mantrabh!)a"am || 407

    k!yastobh!c ca khesth!na %  stobh!ve(e vidhis tv ayam |

    !c!rya(i)yaseko 'tra pr!,ny!yenaiva sa % sthita& || 408

    pr!ptajñ!nava($kury!c cetasaiva tricakrakam |tadadhi)+h!nata( cakra %  d'(yate svaparair yata& || 409

    prave(o 'tr!bhyanujñata& spa)+asvapnavad i)yate |yatas tenottamo jñeya( cittam *rtid'#hatvata& || 410

    triyog!n!m api pr!gvad vidhir v!kk!yacakrayo& |

    tatsth!ne 'k)obhyacihna %  sy!d v!kk!yaguhya(uddhaye ||411

  • 8/17/2019 Guhyasamājamaṇḍavidhi by Dīpaṃkarabhadra (tantric studies e-text)

    35/35

    8/20/11 8:36 PMhttp://www.tantric-studies.org/e-texts/bauddha/GuSaMaVi.txt

    jñ!n!dikarmisa % ve(isa % pr!ptava(in!m api |cetasaiva vidhi& sarvas taddh$no naiva sidhyati || 412

    vajr!c!ry!gra(i)y!"!%  ni)yand!dirat!tman!m |manasokto vidhi& (re)+ho v!,m !tre"!tra ki %  bhavet || 413

    v'ttam !tr!n na buddhatva %  (rutam !tr!c ca no bhavet |cintay!pi na y!vac ca bh!van!to nirucyate || 413

    yad !ha ||

    ala %  bahuvisarpi"y! kathay! mantrav!din!m |ceta& s!dhya %  vi(e)e"a citt!t sa % bodhisambhava& || 414

    yad uktam ||

    yat phala %  bodhicitta %  tad buddhajñ!nam anuttaram |vajrasattvamaya %  tasya dharmasa % bhoganirmitam || 415

    pr!k'takalpan!v'tter n!nyad du&kha %  bhav!tmakam |s!k)!d asya virodhy eva %  prajñop!y!tma [...] 416