kamakhya abhishek

8
oṃ gaṅgādyāḥ saritaḥ sarvāḥ samudrāśca sarāṃsi ca | sarve samudrāḥ saritaḥ sarāṃsi jaladā nadāḥ || 26 || hṛdāḥ prasravaṇāḥ puṇyāḥ svargapātālabhūgatāḥ | sarvatīrthāni puṇyāni ghaṭe kurvantu sannidhim || 27 || ramābījena japtena pallavaṃ pratipādayet | kūrcena phaladānaṃ syād gandhavastrahṛdātmanā || 28 || lalanayaiva sindūraṃ puṣpaṃ dadyāt tu kāmataḥ | mūlena dūrvāṃ praṇavaiḥ kuryādabhyukṣaṇaṃ tataḥ || 29 || huṃ phaṭ svāheti mantreṇa kuryād darbhaiśca tāḍanam | vicintya mūlapīṭhaṃ tu tatra saṃyojya pūjayet || 30 || svatantroktavidhānena prārthayedamunā budhaiḥ | tadghaṭe hastamāropya śiṣyaṃ paśyan guruśca saḥ || 31 || uttiṣṭha brahmakalaśa devatābhīṣṭadāyaka | sarvatīrthāmbusaṃpūrṇa pūrayāsya manoratham || 32 || abhiṣiñcet guruḥ śiṣyaṃ tato mantraiśca pārvati | maṅgalairnikhilairdravyaiḥ sādhakaiḥ śaktibhiḥ saha || 33 || pallavairāmrakādyaiśca natimacchiṣyameva ca | ānandaiḥ parameśāni bhaktānāṃ hitakāriṇī || 34 ||

Upload: ajaya-belanoff

Post on 14-Sep-2015

5 views

Category:

Documents


1 download

TRANSCRIPT

o gagdy sarita sarv samudrca sarsi ca |

sarve samudr sarita sarsi jalad nad || 26 ||

hd prasrava puy svargaptlabhgat |

sarvatrthni puyni ghae kurvantu sannidhim || 27 ||

rambjena japtena pallava pratipdayet |

krcena phaladna syd gandhavastrahdtman || 28 ||

lalanayaiva sindra pupa dadyt tu kmata |

mlena drv praavai kurydabhyukaa tata || 29 ||

hu pha svheti mantrea kuryd darbhaica tanam |

vicintya mlapha tu tatra sayojya pjayet || 30 ||

svatantroktavidhnena prrthayedamun budhai |

tadghae hastamropya iya payan guruca sa || 31 ||

uttiha brahmakalaa devatbhadyaka |

sarvatrthmbusapra praysya manoratham || 32 ||

abhiicet guru iya tato mantraica prvati |

magalairnikhilairdravyai sdhakai aktibhi saha || 33 ||

pallavairmrakdyaica natimacchiyameva ca |

nandai parameni bhaktn hitakri || 34 ||

kalash sthapana

asybhiekamantrasya dakimrti i, anuuchanda, aktirdevat, amukasya sarvasakalpasiddhaye viniyoga |

o rjarjevaraktirbhairav klabhairav

manabhairav dev tripurnandabhairav || 35 ||

triku tripur dev tath tripurasundar |

tripure mahdev tath triuramlik || 36 ||

tripurnandin dev tathaiva tripurtan |

etstvmabhiicantu mantraptena vri || 37 ||

chinnamast mahdev tathaivaikajaevar |

tr ca jayadurg ca lin bhuvanevar || 38 ||

tvaritkhy mahdev tathaiva ca trikhaik |

nity ca nityarp ca vajraprastri tath || 39 ||

etstvmabhiicantu mantraptena vri |

avrh maheni tath mahiamardin || 40 ||

durg ca navadurg ca rdurg bhagamlin |

tath bhagandar dev bhagaklinn tath par || 41 ||

sarvacakrevar dev tath nlasarasvat |

sarvasiddhikar dev siddhagandharvasevit || 42 ||

ugratr mahdev tath ca bhadraklik |

etstvmabhiicantu mantraptena vri || 43 ||

kemakar mahmy cniruddhasarasvat |

mtagin cnnapr rjarjevar tath || 44 ||

etstvmabhiicantu mantraptena vri |

ugraca praca ca caogr caanyik || 45 ||

ca caavat caiva caarp'ticaik |

etstvmamiicantu mantraptena vri || 46 ||

ugradar mahdatr ubhadar kaplin |

bhmanetr vilk magal vijay jay || 47 ||

etstvmabhiicantu mantraptena vri |

magal nandin bhadr lakm krtiryaasvin || 48 ||

puirmedh iv sdhv ya obh jay dhti |

rnand ca sunand ca nandin nandapjit || 49 ||

etstvmabhiicantu mantaptena vri |

vijay magal bhadr dhti nti iv kam || 50 ||

siddhistuirum pui r ddhica ratistath |

dpt kntiryaolakmrvar buddhireva ca || 51 ||

cakr jayvat brhm jayant c'parjit |

ajit mnav vet ditic'ditireva ca || 52 ||

my caiva mahmy mohin kobhi tath |

kamal vimal gaur arayambudhisundar || 53 ||

durg kriy'rundhat ca ghakar kaplin |

raudr kl ca myr trinetr c'parjit || 54 ||

surp bahurp ca tathaiva vigrahtmik |

carcik cpar jey tathaiva surapjit || 55 ||

vaivasvat ca kaumr tath mhevar par |

vaiav ca mahlakm krtik kauik tath || 56 ||

ivadt ca cmu muaml vibhit |

etstvmabhiicantu mantraptena vri || 57 ||

indro'gnica yamacaiva ni-tirvaruastath |

pavano dhanadenau brahm'nanto digvar || 58 ||

etstvmabhiicantu mantraptena vri |

savatsaracyanau ca ms pakau dinni ca || 59 ||

tithayac'bhiicantu mantraptena vri |

ravi soma kuja saumyo guru ukra anaicara |

rhu ketuca satatamabhiicantu te grah || 60 ||

nakatra karaa yogo'mta siddhistata param |

dagdha ppa tath bhadr yog vr kastath || 61 ||

vravel klavel daarydayastath |

abhiicantu satata mantraptena vri || 62 ||

asitgo rurucaa krodha unmattasajaka |

kapl bhakhyaca sahro'au ca bhairav || 63 ||

abhiicantu satata mantraptena vri |

kinputrakcaiva rkiputrakstath || 64 ||

lkinputrakcnye kkinputrak pare |

kinputrak bhyo hkinputrakstath || 65 ||

tataca dakiputr devputrstata param |

mt ca tath putr rdhvamukhy sutca vai || 66 ||

adhomukhy sutcaiva unmukhyca sut pare |

abhiicantu te sarve mantraptena vri || 67 ||

brahm viuca rudraca varaca sadiva |

ete tvmabhiicantu mantraptena vri || 68 ||

purua prakticaiva vikrcaiva oaa |

tm'ntartm paramajntmna prakrtit || 69 ||

tmanaca gucaiva sthl skmca ye'pare |

ete tvmabhiicantu mantraptena vri || 70 ||

veddibja hubja strbja mnaketanam |

aktibja rambja mybja sudhkaram || 71 ||

cintmairmahbja nrasiha ca karam |

mrtaabhairava daurga bja rpuruottamam || 72 ||

gapatya ca vrha klbja bhaypaham |

etni cbhiicantu mantraptena vri || 73 ||

gag godvar rev yamun ca sarvasvat |

trey bhrat caiva sarayrgaak tath || 74 ||

karatoy candrabhg vetagag ca kauik |

bhogavat ca ptle svarge mandkin tath || 75 ||

etstvmabhiicantu mantraptena vri |

bhairavo bhmarpaca oo gharghara eva ca || 76 ||

sindhucaiva hdacaiva tath ptlasambhav |

ete tvmabhiicantu mantraptena vri || 77 ||

yni kni ca trthni puynyyatanni ca |

tni tvmabhiicantu mantraptena vri || 78 ||

matica vallabh vahnervaakrcamata param |

vauakra tu phakramabhiicantu sarvad || 79 ||

jambudvpdayo dvp sgar lavadaya |

anantdystath ng sarp ye takakdaya || 80 ||

ete tvmabhiicantu mantraptena vri |

nayantu pretakm rkas dnavca ye || 81 ||

pic guhyak bht abhiekea tit |

alakm klakar ca ppni ca mahnti ca || 82 ||

nayantu cbhiekea trbjena tit |

rog okca dridryadaurbalya cittavikriy || 83 ||

nayantu cbhiekea vgbjenaiva tit |

tejohrso balahrso buddhihrsastathaiva ca || 84 ||

nayantu cbhiekea aktibjena tit |

vi'pamtyurogca kinydibhaya tath || 85 ||

ghorbhicr krrca grah ngstath pare |

nayantu cbhiekea klbjena tit || 86 ||

nayantu vipada sarv sampada santu susthir |

abhiekea ktena pr santu manorath || 87 ||

tato guru prptamantra dkayet punareva hi |

tad siddhirbhavet satya nnyath vacana mama || 88 ||

tato dev guru caiva praamed bahudh mud |

daki gurave dadyt svarakcanamnata || 89 ||

nnvastrairalakrairgandhamlydibhistath |

toayet stutivkyaica praamet punareva hi || 90 ||

kyena manas vc guru kuryt tathia |

vtsalyairvividhai iya grhayet tattvamuttamam || 91 ||

guruca bhairavai srdha aktibhirviharenmud |

bhairav aktayacpi kuryur suyatnata || 92 ||

tath tridivasa vypya bhojayed bhairavn budha |

aame divase iya puna kuryt tu secanam || 93 ||

tmraptrodakairdevi vidy rj japan sudh |

kundukca tath saptasampattihetave priye || 94 ||

aktibhyo bhairavebhyo'pi tato vastrdibhaam |

dadyt prayatnata sdhurviddhi devi sampanam || 95 ||