méñâwéxéô£üqéç - · pdf...

11
mÉÑÂwÉxÉÔ£üqÉç Purushasuktam xÉýWûxÉëþ zÉÏUçwÉÉý mÉÑÂþwÉÈ| sahasra shirsha purushaha| xÉýWûýxÉëÉý¤ÉÈ xÉýWûxÉëþmÉÉiÉç | sahasrakshas sahasrapat xÉ pÉÔÍqÉþÇ ÌuÉýμÉiÉÉãþ uÉ×ýiuÉÉ | sa bhumim vishvato vritva| AirÉþÌiɸ¬zÉÉÇaÉÑþsÉqÉç | atyatishthad dhashangulam| mÉÑÂþwÉ LãýuÉãSaÇ xÉuÉïqÉçþ | purusha evedagam sarvam| rÉ°ÕþiÉÇ rÉŠý pÉurÉqÉçÿ | yadbhutam yaccha bhavyam| EýiÉÉqÉ×þiÉýiuÉxrÉãzÉÉþlÉÈ | utamritatva syeshanaha| rÉS³ÉãþlÉÉÌiÉýUÉãWûþÌiÉ | yadanne natirohati|

Upload: buinhi

Post on 31-Jan-2018

224 views

Category:

Documents


0 download

TRANSCRIPT

  • mwxq

    Purushasuktam

    xWx zUw mw|

    sahasra shirsha purushaha|

    xWx xWxmi |

    sahasrakshas sahasrapat

    x pq ui uiu |

    sa bhumim vishvato vritva|

    Airizasq |

    atyatishthad dhashangulam|

    mw LuSa xuq |

    purusha evedagam sarvam|

    ri r purq |

    yadbhutam yaccha bhavyam|

    Eiqiiuxrzl |

    utamritatva syeshanaha|

    rSliUWi |

    yadanne natirohati|

  • Liulxr qWq |

    etavanasya mahima

    Ai erra mw ||1

    Ato jyayagashcha purushaha

    mSxr u pil |

    padosya vishva bhutani|

    mSxrqi Su |

    tripadasya mritam divi|

    mSku ESimw |

    tripadurdhva udaitpurushaha|

    mSxrWpuiml |

    padosyeha bhavatpunaha|

    ii uwuXurqi |

    tato vishvajya kramat|

    xzllzl Ap |

    sashana ashane abhi|

    ixqUQeri |

    tasmad viradajayata|

  • uUe Ak mw |

    virajo adhi purushah|

    x ei AirUcri |

    sa jato atyarichyata|

    mqqj mU || 2

    pashchad bhumimatho puraha |

    rimwh Wuw |

    yatpurushena havisha|

    Su rqilui |

    deva yajnam atanvata|

    uxi AxrxSerq |

    vasanto asyasidajyam|

    awq CkqzzUu |

    grishma idhmash sharaddhavihi|

    xmixrxlmUkr |

    saptasyasan paridhayaha|

    xxmi xqk Mi |

    trissapta samidhaha krataha|

    Su r ilul |

    deva yadjajnam tanvanaha|

  • Aokllmw mzq |

    abadhnan purusham pashum|

    i r oUWw ml |

    tam yajnam barhishipraukshan|

    mw eiqai ||3

    purusham jatamagrataha|

    il Su Arei |

    tena deva ayajantaha|

    xkr Gwr r |

    sadhya rishayashchaye|

    ixqixuWi |

    tasmad yajnat sarvahutaha|

    xpi mwSer |

    sambhritam vrishadajyam

    mzaxia ururl |

    pashugasta gashchakre vayavyan|

    AUhrlaqr r |

    aranyan gramyashcaye|

    ixqixuWi |

    tasmad yajnat sarvahutaha|

  • Gc xql eU |

    richa ssamani jagnire

    NSax eU ixqi |

    chandhagamsi jagnire tasmat|

    rexixqSeri || 4

    yajus tasmad ajayata|

    ixqS Aeri |

    tasmadashva ajayanta|

    r M cprSi |

    ye ke chobhaya dataha|

    au W eU ixqi |

    gavo ha jagnire tasmat|

    ixqi Aeur |

    tasmad jnata ajavayaha|

    rimw urSk |

    yatpurusham vyadadhuhu|

    Mik urMsmrl |

    kadhita vyakalpayan|

    qZ Mqxr M oW |

    mukham kimasya kau bahu|

    Mu mSucri |

    kavuru padavuchayate|

  • ohxr qZqxi |

    brahmanosya mukhamasit|

    oW Uelr Mi ||5

    bahu rajanyah kritaha|

    FiSxr rzr |

    uru tadasya yadvaishyaha|

    mSpra zS Aeri |

    padhyagam shudro ajayata|

    cSq qlx ei |

    chandrama manaso jataha|

    c xr Aeri |

    chakshoh suryo ajayata|

    qZSSal |

    mukhad indrash chagnishcha|

    mhrUeri |

    pranadvayur ajayata|

    lpr AxSiUq |

    nabhya asidantariksham|

    zwh xquii |

    shirshno dyauh samavartata|

  • mSpr pqSz i |

    padhyam bhumirdishash shrotrat|

    ij sMa AMsmrl || 6

    tada lokagamm akalpayan|

    uSWqi mw qWi |

    vedahametam purusham mahantam|

    ASiruh iqxximU |

    adityavarnam tamasastu pare|

    xuh mh ucir kU |

    sarvani rupani vichitya dhiraha|

    lql MiupuSl, rSxi |

    namani kritvabhivadan yadaste|

    ki mUxiqSeWU |

    dhata purastadya mudajahara|

    z mul mSzix |

    shakrah pravidvan pradishashcha tasraha|

    iqu ulqi CW pui |

    tamevam vidvan amrita iha bhavati|

    llr mj Arlr ui |

    nanyah pantha ayanaya vidyate|

  • rl rqrei Su |

    yajnena yajnamayajanta devaha|

    il kqh mjqlrxl |

    tani dharmani pradhamanyasan|

    i W lM qWql xci |

    te ha nakam mahimanas sachante|

    r mu xkr xi Su || 7

    yatra purve sadhyah santi devaha|

    ASpr xpi mjur Ux |

    adbhya sambhutah prithivyai rasaachh|

    uMqh xquiik |

    vishvakarmanas samavartatadhi|

    ixr iu uSkSmqi |

    tasya tvashta vidadha drupameti|

    iimwxr uqelqa |

    tatpurushasya vishvamajanamagre|

    uSWqi mw qWi |

    vedahametam purusham mahantam|

    ASiruh iqx mUxii |

    adityavarnam tamasah parastat|

  • iqu ulqi CW pui |

    tamevam vidvan amrita iha bhavati|

    llr mj uirlr |

    nanyah pantha vidyate yanaya|

    memiUi ap Ai |

    prajapatishcharati garbhe antaha|

    Aerql oWk ueri || 8

    ajayamano bahudha vijayate|

    ixr kU mUeli rlq |

    tasya dhirah parijananti yonim|

    qUcl mSqcNi ukx |

    marichinam padamicchanti vedhasaha|

    r Supr Aimi| |

    yo devebhya atapati |

    r Sul mUWi |

    yo devanam purohitaha|

    mu r Supr ei |

    purvo yo devebhyo jataha|

    lq cr or |

    namo ruchaya brahmaye|

  • c o elri |

    rucham brahmam janayantaha|

    Su Aa iSoul |

    deva agre tadabruvan|

    rxiuu oh ui |

    yastvaivam brahmano vidyat|

    ixr Su Axl uz||9

    tasya deva asanvashe|

    i sq mr |

    hrishcha te lakshmishcha patnyau |

    AWU m |

    ahoratre parshve|

    lh m |

    nakshatrani rupam|

    Al ur |

    ashvinau vyattam|

    C qlwh |

    ishtam manishana|

    Aq qlwh |

    amun manishana|

  • xu qlwh ||10

    sarvam manishana|

    A zi zi zi ||

    Om shanti shanti shantihi|

    Untitled