ramayana 03 aranya kanda iast

Upload: cipcipcipcipcipcip

Post on 28-Feb-2018

235 views

Category:

Documents


0 download

TRANSCRIPT

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    1/32

    | 1 praviya tu mahra ya da akra yam tmavn dadara rmo durdhar as tpasramama alam 2 kuacraparik ipta brhmy lak my samv tam yath pradpta durdhara gagane sryama alam 3 ara ya sarvabhtn susam jira sad pjita copan tta ca nityam apsaras ga ai 4 vilair agniara ai srugbh air ajinai kuai samidbhis toyakalaai phalamlai ca obhitam ra yai ca mahv k ai pu yai svduphalair v tam balihomrcita pu ya brahmagho aninditam ! pu pair vanyai parik ipta padminy ca sapadmay phalamlanair dntai crak jinmbarai " sryavaivnarbhai ca pur air munibhir v tam pu yai a niyathrai obhita paramar ibhi # tad brahmabhavanaprakhya brahmagho aninditam

    brahmavidbhir mahbhgair brhma air upaobhitam $ tad d v rghava rm s tpasramama alam abhyagacchan mahtej vijya k tv mahad dhanu 1% divyaj&nopapanns te rma d v mahar aya abhyagaccha s tad prt vaideh ca yaasvinm 11 te ta somam ivodyanta d v vai dharmacri a ma galni prayu&jn pratyag h an d havrat 12 rpasa hanana lak m saukumrya suve atm dad ur vismitkr rmasya vanavsina 13 vaideh lak ma a rma netrair animi air iva caryabhtn dad u sarve te vanacri a 14 atraina hi mahbhg sarvabhtahite rat atithi par aly rghava sa nyaveayan 1 tato rmasya satk tya vidhin pvakopam jahrus te mahbhg salila dharmacri a 1! mla pu pa phala vanyam rama ca mahtmana nivedaytv dharmaj&s tata pr&jalayo 'bruvan 1" dharmaplo janasysya ara ya ca mahya pjanya ca mnya ca rj da adharo guru 1# indrasyaiva caturbhga praj rak ati rghava rj tasmd vann bhogn bhu kte lokanamask ta 1$ te vaya bhavat rak y bhavadvi ayavsina nagarastho vanastho v tva no rj janevara 2% nyastada vaya rja& jitakrodh jitendriy rak itavys tvay avad garbhabhts tapodhan 21 evam uktv phalair mlai pu pair vanyai ca rghavam anyai ca vividhhrai salak ma am apjayan 22 tathnye tpas siddh rma vaivnaropam nyyav tt yathnyya tarpaym sur

    varam

    | 1 k ttithyo 'tha rmas tu sryasyodayana prati mantrya sa munn sarvn vanam evnvaghata 2 nnm gaga kr a rdlav kasevitam dhvastav k alatgulma durdara salilayam 3 ni kjannakuni jhillik ga anditam lak ma nugato rmo vanamadhya dadara ha 4 vanamadhye tu kkutsthas tasmin ghoram gyute dadara giri gbha puru da mahsvanam gabhrk a mahvaktra vika a vi amodaram bbhatsa vi ama drgha vik ta ghoradaranam ! vasna carmavaiyghra vasrdra rudhirok itam trsana sarvabhtn vyditsyam ivntakam " trn si h caturo vyghrn dvau v kau p atn daa savi a vasdigdha gajasya ca iro mahat # avasajyyase le vinadanta mahsvanam sa rmo lak ma a caiva st d v ca maithilm $ abhyadhvat susa kruddha praj kla ivntaka sa k tv bhairava nda clayann iva medinm 1% a gendya vaidehm apakramya tato 'bravt yuv ja cradharau sabhryau k ajvitau 11 pravi au da akra ya aracpsidhri au katha tpasayor v ca vsa pramaday saha 12 adharmacri au ppau kau yuv munid akau aha vanam ida durga virgho nma rk asa 13 carmi syudho nityam im sni

    bhak ayan iya nr varroh mama bhary bhavi yati yuvayo ppayo cha psymi rudhira m dhe 14 tasyaiva bruvato dh a virdhasya durtmana rutv sagarvita vkya sa bhrnt janaktmaj st prvepatodvegt pravte kadal yath 1 t d v rghava st virdh kagat ubhm abravl lak ma a vkya mukhena pariu yat 1! paya saumya narendrasya janakasytmasa bhavm mama bhry ubhcr virdh ke praveitm atyanta sukhasa v ddh rjaputr yaasvinm 1" yad abhipretam asmsu priya vara v ta ca yat kaikeyys tu susa v tta k ipram adyaiva lak ma a 1# y na tu yati rjyena putrrthe drghadarin yayha sarvabhtn hita prasthpito vanam adyedn sakm s y mt mama madhyam 1$ paraspart tu vaidehy na du khataram asti me pitur vint saumitre svarjyahara t tath 2% iti bruvati kkutsthe b paokapariplute abravl lak ma a kruddho ruddho nga iva vasan 21 antha iva bhtn nthas tva vsavopama may pre ye a kkutstha kimartha paritapsyase 22 are a nihatasydya may kruddhena rak asa virdhasya gatsor hi mah psyati o itam 23 rjyakme mama krodho bharate yo babhva ha ta virdhe vimok ymi vajr vajram ivcale 24 mama bhujabalavegavegita ( patatu aro 'sya mahn mahorasi vyapanayatu tano ca jvita ( patatu tata ca mah vighr ita

    | 1 athovca punar vkya virdha prayan vanam tmna p cchate brta kau yuv kva gami yatha 2 tam uvca tato rmo rk asa jvalitnanam p cchanta sumahtej ik vkukulam tmana 3 k atriyo v ttasa pannau viddhi nau vanagocarau tv tu veditum icchva kas tva carasi da akn 4 tam uvca virdhas tu rma satyaparkramam hanta vak ymi te rjan nibodha mama rghava putra kila jayasyha mt mama atahrad virdha iti mm hu p thivy sarvark as ! tapas cpi me prpt brahma o hi prasdaj astre vadhyat loke 'cchedybhedyatvam eva ca " uts jya pramadm enm anapek au yathgatam tvaram au playeth na v jvitam dade # ta rma pratyuvceda kopasa raktalocana rk asa vik tkra virdha ppacetasa $ k udra dhik tv tu hnrtha m tyum anve ase dhruvam ra e sa prpsyase ti ha na me jvan gami yasi 1% tata sajya dhanu k tv rma suniit& arn sughram abhisa dhya rk asa nijaghna ha 11 dhanu jygu avat saptab n mumoca ha rukmapu khn mahvegn supar nilatulyagn 12 te arra virdhasya bhittv barhi avsasa nipetu o itdigdh dhara y pvakopam 13 sa vinadya mahnda la akradhvajopamam

    prag hyobhata tad vyttnana ivntaka 14 tac chla vajrasa ka gagane jvalanopamam dvbhy arbhy ciccheda rma astrabh t vara 1 tasya raudrasya saumitrir bhu savya babha&ja ha rmas tu dak i a bhu taras tasya rak asa 1! sa bhagnabhu sa vigno nipaptu rk asa dhara y meghasa ko vajrabhinna ivcala ida provca kkutstha virdha puru ar abham 1" kausaly suprajs tta rmas tva vidito

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    2/32

    may vaideh ca mahbhg lak ma a ca mahya 1# abhipd aha ghor pravi o rk as tanum tumburur nma gandharva apto vaivara ena hi 1$ prasdyamna ca may so 'bravn m mahya yad darath rmas tv vadhi yati sa yuge 2% tad prak tim panno bhavn svarga gami yati iti vairava o rj rambhsaktam uvca ha 21 anupasthyamno m sa kruddho vyajahra ha tava prasdn mukto 'ham abhipt sudru t bhavana sva gami ymi svasti vo 'stu para tapa 22 ito vasati dharmtm arabha ga pratpavn adhyardhayojane tta mahar i sryasa nibha 23 ta k ipram abhigaccha tva sa te reyo vidhsyati ava e cpi m rma nik ipya kual vraja 24 rak as gatasattvnm e a dharma santana ava e ye nidhyante te lok santan 2 evam

    uktv tu kkutstha virdha arap ita babhva svargasa prpto nyastadeho mahbala 2! ta muktaka ham utk ipya a kukar a mahsvanam virdha prk ipac chvabhre nadanta bhairavasvanam 2" tatas tu tau k&canacitrakrmukau( nihatya rak a parig hya maithilm vijahratus tau muditau mahvane( divi sthitau candradivkarv iva

    | 1 hatv tu ta bhmabala virdha rk asa vane tata st pari vajya samvsya ca vryavn abravl lak ma rmo bhrtara dptatejasa 2 ka a vanam ida durga na ca smo vanagocar abhigacchmahe ghra arabha ga tapodhanam 3 rama arabha gasya rghavo 'bhijagma ha 4 tasya devaprabhvasya tapas bhvittmana sampe arabha gasya dadara mahad adbhutam vibhrjamna vapu sryavaivnaropamam asa sp anta vasudh dadara vibudhevaram ! suprabhbhara a deva virajo 'mbaradhri am tadvidhair eva bahubhi pjyamna mahtmabhi " haribhir vjibhir yuktam antarik agata ratham dadardratas tasya taru dityasa nibham # p urbhraghanaprakhya candrama alasa nibham apayad vimala chatra citramlyopaobhitam $ cmaravyajane cgrye rukmada e mahdhane g hte vananrbhy dhyamne ca

    mrdhani 1% gandharvmarasiddh ca bahava paramar aya antarik agata deva vgbhir agrybhir ire 11 d v atakratu tatra rmo lak ma am abravt ye hay puruhtasya pur akrasya na rut antarik agat divys ta ime harayo dhruvam 12 ime ca puru avyghra ye ti hanty abhito ratham ata ata ku alino yuvna kha gap aya 13 urodee u sarve hr jvalanasa nibh rpa bibhrati saumitre pa&cavi ativr ikam 14 etad dhi kila devn vayo bhavati nityad yatheme puru avyghr d yante priyadaran 1 ihaiva saha vaidehy muhrta ti ha lak ma a yvaj janmy aha vyakta ka e a dyutimn rathe 1! tam evam uktv saumitrim ihaiva sthyatm iti abhicakrma kkutstha arabha grama prati 1" tata samabhigacchanta prek ya rma acpati arabha gam anuj&pya vibudhn idam abravt 1# ihopayty asau rmo yvan m nbhibh ate ni h nayata tvat tu tato m dra um arhati 1$ jitavanta k trtha ca dra ham acird imam karma hy anena kartavya mahad anyai sudu karam 2% iti vajr tam mantrya mnayitv ca tpasa rathena hariyuktena yayau divam ari dama 21 prayte tu sahasrk e rghava saparicchada agnihotram upsna arabha gam upgamat 22 tasya pdau ca sa g hya rma st ca lak ma a ni edus tadanuj&t labdhavs nimantrit 23 tata akropayna tu paryap cchat sa rghava arabha ga ca tat sarva rghavya nyavedayat 24 mm e a varado rma brahmaloka

    nin ati jitam ugre a tapas du prpam ak ttmabhi 2 aha j&tv naravyghra vartamnam adrata brahmaloka na gacchmi tvm ad v priytithim 2! samgamya gami ymi tridiva devasevitam ak ay narardla jit lok may ubh brhmy ca nkap hy ca pratig h va mmakn 2" evam ukto naravyghra sarvastravirada i arabha gena rghavo vkyam abravt 2# aham evhari ymi sarv l lokn mahmune vsa tv aham icchmi pradi am iha knane 2$ rghave aivam uktas tu akratulyabalena vai arabha go mahprj&a punar evbravd vaca 3% sutk am abhigaccha tva ucau dee tapasvinam rama ye vanoddee sa te vsa vidhsyati 31 e a panth naravyghra muhrta paya tta mm yvaj jahmi gtr i jr a tvacam ivoraga 32 tato 'gni sa samdhya hutv cjyena mantravit arabha go mahtej pravivea hutanam 33 tasya rom i ke ca dadhgnir mahtmana jr a tvaca tathsthni yac ca m sa ca o itam 34 sa ca pvakasa ka kumra samapadyata utthygnicayt tasmc charabha go vyarocata 3 sa lokn hitgnnm ca mahtmanm devn ca vyatikramya brahmaloka vyarohata 3! sa pu yakarm bhuvane dvijar abha ( pitmaha snucara dadara ha pitmaha cpi samk ya ta dvija ( nananda susvgatam ity uvca ha

    | 1 arabha ge diva prpte munisa gh samgat abhyagacchanta kkutstha rma jvalitatejasa 2 vaikhnas vlakhily sa prak l marcip amaku ca bahava patrhr ca tpas 3 dantolkhalina caiva tathaivonmajjak pare munaya salilhr vyubhak s tathpare 4 kanilay caiva tath stha ilayina tathordhvavsino dnts tathrdrapa avsasa sajap ca taponitys tath pa&catapo'nvit sarve brhmy riy ju d hayogasamhit arabha grame rmam abhijagmu ca tpas ! abhigamya ca dharmaj& rma dharmabh t varam cu paramadharmaj&am isa gh samhit " tvam ik vkukulasysya p thivy ca mahratha pradhna csi ntha ca devn maghavn iva # virutas tri u loke u yaas vikrame a ca pit vratatva satya ca tvayi dharma ca pu kala $ tvm sdya mahtmna dharmaj&a dharmavatsalam arthitvn ntha vak ymas tac ca na k antum arhasi 1% adhrmas tu mah s tta bhavet tasya mahpate yo hared bali a bhga na ca rak ati putravat 11 yu&jna svn iva pr n pr air i n sutn iva nityayukta sad rak an sarvn vi ayavsina 12 prpnoti vat rma krti sa bahuvr ikm brahma a sthnam sdya tatra cpi mahyate 13 yat karoti para dharma munir mlaphalana tatra rj&a caturbhga praj dharme a rak ata 14 so 'ya brhma abhyi ho vnaprasthaga o mahn tvan ntho 'nthavad rma rk asair vadhyate bh am 1 ehi

    paya arr i munn bhvittmanm hatn rk asair ghorair bahn bahudh vane 1! pampnadnivsnm anumandkinm api citrak layn ca kriyate kadana mahat 1" eva vaya na m ymo viprakra tapasvinam kriyam a vane ghora rak obhir bhmakarmabhi 1# tatas tv ara rtha ca ara ya samupasthit pariplaya no rma vadhyamnn nicarai 1$ etac chrutv tu kkutsthas tpasn tapasvinm ida provca

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    3/32

    dharmtm sarvn eva tapasvina naivam arhatha m vaktum j&pyo 'ha tapasvinam 2% bhavatm arthasiddhyartham gato 'ha yad cchay tasya me 'ya vane vso bhavi yati mahphala tapasvin ra e atrn hantum icchmi rk asn 21 dattv vara cpi tapodhann ( dharme dh ttm sahalak ma ena tapodhanai cpi sahrya v tta ( sut k am evbhijagma vra

    | 1 rmas tu sahito bhrtr stay ca para tapa sutk asyramapada jagma saha tair dvijai 2 sa gatv dram

    adhvna nads trtva bahdak dadara vipula aila mahmegham ivonnatam 3 tatas tad ik vkuvarau satata vividhair drumai knana tau viviatu stay saha rghavau 4 pravi as tu vana ghora bahupu paphaladrumam dadarramam eknte cramlpari k tam tatra tpasam sna malapa kaja dharam rma sutk a vidhivat tapov ddham abh ata ! rmo 'ham asmi bhagavan bhavanta dra um gata tan mbhivada dharmaj&a mahar e satyavikrama " sa nirk ya tato vra rma dharmabh t varam samli ya ca bhubhym ida vacanam abravt # svgata khalu te vra rma dharmabh t vara ramo 'ya tvaykrnta santha iva smpratam $ pratk am as tvm eva nrohe 'ha mahyaa devalokam ito vra deha tyaktv mahtale 1% citrak am updya rjyabhra o 'si me ruta ihopayta kkutstho devarja atakratu sarv l lok& jitn ha mama pu yena karma 11 te u devar iju e u jite u tapas may matprasdt sabhryas tva viharasva salak ma a 12 tam ugratapasa dpta mahar i satyavdinam pratyuvctmavn rmo brahm am iva vsava 13 aham evhari ymi svaya lokn mahmune vsa tv aham icchmi pradi am iha knane 14 bhavn sarvatra kuala sarvabhtahite rata khyta arabha gena gautamena mahtman 1 evam uktas tu rme a mahar ir lokaviruta abravn madhura vkya har e a mahatpluta 1! ayam evramo rma gu avn ramyatm iha isa ghnucarita sad mlaphalair yuta 1"

    imam ramam gamya m gasa gh mahya a itv pratigacchanti lobhayitvkutobhay 1# tac chrutv vacana tasya mahar er lak ma graja uvca vacana dhro vik ya saara dhanu 1$ tn aha sumahbhga m gasa ghn samgatn hany niitadhre a are anivarcas 2% bhav s tatrbhi ajyeta ki syt k cchratara tata etasminn rame vsa cira tu na samarthaye 21 tam evam uktv varada rma sa dhym upgamat anvsya pacim sa dhy tatra vsam akalpayat 22 tata ubha tpasabhojyam anna ( svaya sutk a puru ar abhbhym tbhy susatk tya dadau mahtm( sa dhyniv ttau rajan samk ya

    | 1 rmas tu sahasaumitri sutk enbhipjita pari amya ni tatra prabhte pratyabudhyata 2 utthya tu yathkla rghava saha stay upsp at sutena jalenotpalagandhin 3 atha te 'gni sur caiva vaideh rmalak ma au klya vidhivad abhyarcya tapasviara e vane 4 udayannta dinakara d v vigatakalma sutk am abhigamyeda lak a vacanam abruvan sukho it sma bhagava s tvay pjyena pjit p cchma praysymo munayas tvarayanti na ! tvarmahe vaya dra u k tsnam ramama alam pu yaln da akra yavsinm " abhyanuj&tum icchma sahaibhir munipu gavai dharmanityais tapodntair

    viikhair iva pvakai # avi ahytapo yvat sryo ntivirjite amrge gat lak m prpyevnvayavarjita $ tvad icchmahe gantum ity uktv cara au mune vavande sahasaumitri stay saha rghava 1% tau sa sp antau cara v utthpya munipu gava g ham li gya sasneham ida vacanam abravt 11 ari a gaccha panthna rma saumitri saha stay cnay srdha chyayevnuv ttay 12 payramapada ramya da akra yavsinm e tapasvin vra tapas bhvittmanm 13 suprjyaphalamlni pu pitni vanni ca prantam gaythni ntapak iga ni ca 14 phullapa kaja a ni prasannasalilni ca kra avavikr ni ta kni sar si ca 1 drak yase d iramy i giriprasrava ni ca rama yny ara yni mayrbhirutni ca 1! gamyat vatsa saumitre bhavn api ca gacchatu gantavya ca te d v punar evrama mama 1" evam uktas tathety uktv kkutstha sahalak ma a pradak i a muni k t prasthtum upacakrame 1# tata ubhatare t dhanu cyatek a dadau st tayor bhrtro kha gau ca vimalau tata 1$ badhya ca ubhe t cpe cdya sasvane ni krntv ramd gantum ubhau tau rmalak ma au

    | 1 sutk enbhyanuj&ta prasthita raghunandanam vaideh snigdhay vc bhartram idam abravt 2 aya dharma susk me a vidhin prpyate mahn niv ttena ca akyo 'ya vyasant kmajd iha 3 tr y eva vyasanny atra kmajni bhavanty uta mithy vkya paramaka tasmd gurutarv ubhau paradrbhigamana vin vaira ca raudrat 4 mithyvkya na te bhta na bhavi yati rghava kuto 'bhila a a str pare dharmananam tac ca sarva mahbho akya vo hu jitendriyai tava vayendriyatva ca jnmi ubhadarana ! t tya yad ida raudra parapr bhihi sanam nirvaira kriyate moht tac ca te samupasthitam " pratij&tas tvay vra da akra yavsinm rak a rthya vadha sa yati rak asm # etannimitta ca vana da ak iti virutam prasthitas tva saha bhrtr dh tab aarsana $ tatas tv prasthita d v mama cintkula mana tvad v tta cintayanty vai bhaven ni reyasa hitam 1% na hi me rocate vra gamana da akn prati kra a tatra vak ymi vadanty ryat mama 11 tva hi b adhanu p ir bhrtr saha vana gata d v vanacarn sarvn kac cit kury aravyayam 12 k atriy m iha dhanur hutasyendhanni ca sampata sthita tejobalam ucchrayate bh am 13 pur kila mahbho tapasv satyavk uci kasmi cid abhavat pu ye vane ratam gadvije 14 tasyaiva tapaso vighna kartum indra acpati kha gap ir athgacchad rama bha a rpadh k 1 tasmi s tad

    ramapade nihita kha ga uttama sa nysavidhin datta pu ye tapasi ti hata 1! sa tac chastram anuprpya nysarak a atatpara vane tu vicaraty eva rak an pratyayam tmana 1" yatra gacchaty updtu mlni ca phalni ca na vin yti ta kha ga nysarak a atatpara 1# nitya astra parivahan krame a sa tapodhana cakra raudr sv buddhi tyaktv tapasi nicayam 1$ tata sa raudrbhirata pramatto 'dharmakar ita tasya astrasya

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    4/32

    sa vsj jagma naraka muni 2% snehc ca bahumnc ca smraye tv na ik aye na katha cana s kry h htadhanu tvay 21 buddhir vaira vin hantu rk asn da akritn apardha vin hantu lokn vra na kmaye 22 k atriy tu vr vane u niyattmanm dhanu kryam etvad rtnm abhirak a am 23 kva ca astra kva ca vana kva ca k tra tapa kva ca vyviddham idam asmbhir deadharmas tu pjyatm 24 tad ryakalu buddhir jyate astrasevant punar gatv tv ayodhyy k atradharma cari yasi 2 ak ay tu bhavet prti var vaurayor mama yadi rjya hi sa nyasya bhaves tva nirato muni 2! dharmd artha prabhavati dharmt prabhavate sukham dharme a labhate sarva dharmasram ida jagat 2" tmna niyamais tais tai

    kar ayitv prayatnata prpyate nipu air dharmo na sukhl labhyate sukham 2# nitya ucimati saumya cara dharma tapovane sarva hi vidita tubhya trailokyam api tattvata 2$ strcpald etad udh ta me( dharma ca vaktu tava ka samartha vicrya buddhy tu sahnujena( yad rocate tat kuru mcire a

    | 1 vkyam etat tu vaidehy vyh ta bhart bhaktay rutv dharme sthito rma pratyuvctha maithilm 2 hitam ukta tvay devi snigdhay sad a vaca kula vyapadianty ca dharmaj&e janaktmaje 3 ki tu vak ymy aha devi tvayaivoktam ida vaca k atriyair dhryate cpo nrtaabdo bhaved iti 4 te crt da akra ye munaya sa itavrat m ste svayam gamya ara y ara a gat vasanto dharmanirat vane mlaphalan na labhante sukha bht rk asai krrakarmabhi ! kle kle ca nirat niyamair vividhair vane bhak yante rk asair bhmair naram sopajvibhi " te bhak yam munayo da akra yavsina asmn abhyavapadyeti mm cur dvijasattam # may tu vacana rutv te m eva mukhc cyutam k tv cara aur vkyam etad udh tam $ prasdantu bhavanto me hrr e hi mamtul yadd air aha viprair upastheyair upasthita ki karomti ca may vyh ta dvijasa nidhau 1% sarvair eva samgamya vg iya samudh t rk asair da akra ye bahubhi

    kmarpibhi ardit sma bh a rma bhavn nas trtum arhati 11 homakle tu sa prpte parvakle u cnagha dhar ayanti sma durdhar rk as piitan 12 rk asair dhar itn ca tpasn tapasvinm gati m gayam n bhavn na param gati 13 kma tapa prabhvena akt hantu nicarn cirrjita tu necchmas tapa kha ayitu vayam 14 bahuvighna taponitya ducara caiva rghava tena pa na mu&cmo bhak yam ca rk asai 1 tad ardyamnn rak obhir da akra yavsibhi rak anas tva saha bhrtr tvannth hi vaya vane 1! may caitad vaca rutv krtsnyena pariplanam da akra ye sa ruta janaktmaje 1" sa rutya ca na ak ymi jvamna pratiravam munnm anyath kartu satyam i a hi me sad 1# apy aha jvita jahy tv v ste salak ma m na tu pratij& sa rutya brhma ebhyo vie ata 1$ tad avaya may kryam pariplanam anuktenpi vaidehi pratij&ya tu ki puna 2% mama snehc ca sauhrdd idam ukta tvay vaca paritu o 'smy aha ste na hy ani o 'nui yate sad a cnurpa ca kulasya tava obhane 21 ity evam uktv vacana mahtm( st priy maithila rjaputrm rmo dhanu mn sahalak ma ena( jagma ramy i tapovanni

    | 1 agrata prayayau rma st madhye sumadhyam p hatas tu dhanu p ir lak ma o 'nujagma ha 2 tau payamnau vividh& ailaprasthn vanni ca nad ca vividh ramy jagmatu saha stay 3 sras cakravk ca nadpulinacri a sar si ca sapadmni yutni jalajai khagai 4 ythabaddh ca p atn madonmattn vi ina mahi ca varh ca gaj ca drumavairi a te gatv dram adhvna lambamne divkare dad u sahit ramya ta ka yojanyatam ! padmapu karasa bdha gajaythair ala k tam srasair ha sakdambai sa kula jalacribhi " prasannasalile ramyatasmin sarasi uruve gtavditranirgho o na tu ka cana d yate # tata kauthald rmo lak ma a ca mahratha muni dharmabh ta nma pra u samupacakrame $ idam atyadbhuta rutv sarve no mahmune kauthala mahaj jta kim ida sdhu kathyatm 1% tenaivam ukto dharmtm rghave a munis tad prabhva sarasa k tsnam khytum upacakrame 11 ida pa&cpsaro nma ta ka srvaklikam nirmita tapas rma munin m akar in 12 sa hi tepe tapas tvra m akar ir mahmuni daavar asahasr i vyubhak o jalraya 13 tata pravyathit sarve dev sgnipurogam abruvan vacana sarve paraspara samgat asmaka kasya cit sthnam e a prrthayate muni 14 tata kartu tapovighna

    sarvair devair niyojit pradhnpsarasa pa&cavidyuccalitavarcasa 1 apsarobhis tatas tbhir munir d aparvara nto madanavayatva sur kryasiddhaye 1! t caivpsarasa pa&camune patntvam gat ta ke nirmita tsm asminn antarhita g ham 1" tatraivpsarasa pa&canivasantyo yathsukham ramayanti tapoyogn muni yauvanam sthitam 1# ts sa kr amnnm e a vditrani svana ryate bh a onmiro gtaabdo manohara 1$ caryam iti tasyaitad vacana bhvittmana rghava pratijagrha saha bhrtr mahya 2% eva kathayamnasya dadarramama alam kuacraparik ipta nnv k asamv tam 21 praviya saha vaidehy lak ma ena ca rghava tad tasmin sa kkutstha rmaty ramama ale 22 u itv susukha tatra prjyamno mahar ibhi jagma cram s te paryye a tapasvinm 23 ye m u itavn prva sake sa mahstravit kva cit paridan msn eka sa vatsara kva cit 24 kva cic ca caturo msn pa&ca a cparn kva cit aparatrdhikn msn adhyardham adhika kva cit 2 trn msn a ams ca rghavo nyavasat sukham tath sa vasatas tasya munnm rame u vai ramata cnukulyena yayu sa vatsar daa 2! paris tya ca dharmaj&o rghava saha stay sutk asyrama rmn punar evjagma ha 2" sa tam ramam gamya munibhi pratipjita tatrpi nyavasad rma ka cit klam ari dama 2# athramastho vinayt kad cit ta mahmunim upsna sa kkutstha

    sutk am idam abravt 2$ asminn ara ye bhagavann agastyo munisattama vasatti may nitya kath kathayat rutam 3% na tu jnmi ta dea vanasysya mahattay kutrramapada pu ya mahar es tasya dhmata 31 prasdt tatra bhavata snuja saha stay agastyam abhigaccheyam abhivdayitu munim 32 manoratho mahn e a h di sa parivartate yad aha ta munivara ur eyam api svayam 33 iti rmasya sa muni rutv dharmtmano

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    5/32

    vaca sutk a pratyuvceda prto daarathtmajam 34 aham apy etad eva tv vaktukma salak ma am agastyam abhigaccheti stay saha rghava 3 di y tv idnm arthe 'smin svayam eva brav i mm aham khysi te vatsa yatrgastyo mahmuni 3! yojanny ramt tta yhi catvri vai tata dak i ena mah& rmn agastyabhrtur rama 3" sthalaprye vanoddee pippalvanaobhite bahupu paphale ramye nnakunindite 3# padminyo vividhs tatra prasannasalil iv ha sakra avkr cakravkopaobhit 3$ tatraik rajanm u ya prabhte rma gamyatm dak i diam sthya vanakha asya prvata 4% tatrgastyramapada gatv yojanam antaram rama ye vanoddee bahupdapa sa v te ra syate tatra vaideh lak ma a ca tvay saha 41 sa hi ramyo

    vanoddeo bahupdapasa kula yadi buddhi k t dra um agastya ta mahmunim adyaiva gamane buddhi rocayasva mahyaa 42 iti rmo mune rutv saha bhrtrbhivdya ca pratasthe 'gastyam uddiya snuja saha stay 43 payan vanni citr i parvap cbhrasa nibhn sar si sarita caiva pathi mrgavanug 44 sutk enopadi ena gatv tena path sukham ida paramasa h o vkya lak ma am abravt 4 etad evramapada nna tasya mahtmana agastyasya muner bhrtur d yate pu yakarma a 4! yath hme vanasysya j&t pathi sahasraa sa nat phalabhare a pu pabhre a ca drum 4" pippaln ca pakvn vand asmd upgata gandho 'ya pavanotk ipta sahas ka ukodaya 4# tatra tatra ca d yante sa k ipt k hasa cay ln ca pathi d yante darbh vaidryavarcasa 4$ etac ca vanamadhyastha k bhraikharopamam pvakasyramasthasya dhmgra sa prad yate % vivikte u ca trthe u k tasnn dvijtaya pu popahra kurvanti kusumai svayam rjitai 1 tat sutk asya vacana yath saumya may rutam agastyasyramo bhrtur nnam e a bhavi yati 2 nig hya taras m tyu lokn hitakmyay yasya bhrtr k teya dik ara y pu yakarma 3 ihaikad kila krro vtpir api celvala bhrtarau sahitv st brhma aghnau mahsurau 4 dhrayan brhma a rpam ilvala sa sk ta vadan mantrayati viprn sa rddham

    uddiya nirgh a bhrtara sa sk ta bhrt tatas ta me arpi am tn dvijn bhojaym sa rddhad ena karma ! tato bhuktavat te vipr m ilvalo 'bravt vtpe ni kramasveti svare a mahat vadan " tato bhrtur vaca rutv vtpir me avan nadan bhittv bhitv arr i brhma n vini patat # brhma n sahasr i tair eva kmarpibhi vinitni sa hatya nityaa piitanai $ agastyena tad devai prrthitena mahar i anubhya kila rddhe bhak ita sa mahsura !% tata sa pannam ity uktv dattv hastvasecanam bhrtara ni kramasveti ilvala so 'bhyabh ata !1 ta tath bh am a tu bhrtara vipraghtinam abravt prahasan dhmn agastyo munisattama !2 kuto ni kramitu aktir may jr asya rak asa bhrtus te me a rpasya gatasya yamasdanam !3 atha tasya vaca rutv bhrtur nidhanasa ritam pradhar ayitum rebhe muni krodhn nicara !4 so 'bhyadravad dvijendra ta munin dptatejas cak u nalakalpena nirdagdho nidhana gata ! tasyyam ramo bhrtus ta kavanaobhita viprnukampay yena karmeda du kara k tam !! eva kathayamnasya tasya saumitri saha rmasysta gata srya sa dhyklo 'bhyavartata !" upsya pacim sa dhy saha bhrtr yathvidhi praviveramapada tam i cbhyavdayan !# samyak pratig htas tu munin tena rghava nyavasat t nim ek prya mlaphalni ca !$ tasy rtry vyatty vimale sryama ale

    bhrtara tam agastyasya mantrayata rghava "% abhivdaye tv bhagavan sukham adhyu ito nim mantraye tv gacchmi guru te dra um agrajam "1 gamyatm iti tenokto jagma raghunandana yathoddi ena mrge a vana tac cvalokayan "2 nvrn panas s tl s timin va&juln dhavn ciribilvn madhk ca bilvn api ca tindukn "3 pu pitn pu pitgrbhir latbhir anuve itn dadara rma ataas tatra kntrapdapn "4 hastihastair vim ditn vnarair upaobhitn mattai akunisa ghai ca ataa pratinditn " tato 'bravt sampastha rmo rjvalocana p hato 'nugata vra lak ma a lak mivardhanam "! snigdhapatr yath v k yath k nt m gadvij ramo ntidrastho mahar er bhvittmana "" agastya iti vikhyto loke svenaiva karma ramo d yate tasya parirnta rampaha "# prjyadhmkulavana cramlpari k ta prantam gaytha ca nnakunindita "$ nig hya taras m tyu lokn hitakmyay dak i dik k t yena ara y pu yakarma #% tasyedam ramapada prabhvd yasya rk asai dig iya dak i trsd d yate nopabhujyate #1 yad prabh ti ckrnt dig iya pu yakarma tad prabh ti nirvair prant rajancar #2 nmn ceya bhagavato dak i dik pradak i prathit tri u loke u durdhar krrakarmabhi #3 mrga niroddhu satata bhskarasycalottama sa dea playa s tasya vindhyaaulo na vardhate #4 aya drghyu as tasya loke virutakarma a

    agastyasyrama rmn vintam gasevita # e a lokrcita sdhur hite nitya rata satm asmn adhigatn e a reyas yojayi yati #! rdhayi ymy atrham agastya ta mahmunim e a ca vanavsasya saumya vatsymy aha prabho #" atra dev sagandharv siddh ca paramar aya agastya niyathra satata paryupsate ## ntra jven m vd krro v yadi v a ha n a sa kma v tto v munir e a tathvidha #$ atra dev ca yak ca ng ca patagai saha vasanti niyathro dharmam rdhayi ava $% atra siddh mahtmno vimnai sryasa nibhai tyaktv dehn navair dehai svaryt paramar aya $1 yak atvam amaratva ca rjyni vividhni ca atra dev prayacchanti bhtair rdhit ubhai $2 gat smramapada saumitre pravigrata nivedayeha m prptam aye saha stay

    | 1 sa praviyramapada lak ma o rghavnuja agastyai yam sdya vkyam etad uvca ha 2 rj daaratho nma jye has tasya suto bal rma prpto muni dra u bhryay saha stay 3 lak ma o nma tasyha bhrt tv avarajo hita anukla ca bhakta ca yadi te rotram gata 4 te vaya vanam atyugra pravi pit sant dra um icchmahe sarve bhagavanta nivedyatm tasya tadvacana rutv lak ma asya tapodhana tathety

    uktvgniara a pravivea niveditum ! sa praviya muni re ha tapas du pradhar a am k t&jalir uvceda rmgamanam a&jas " putrau daarathasyemau rmo lak ma a eva ca pravi v ramapada stay saha bhryay # dra u bhavantam ytau ur rtham ari damau yad atrnantara tattvam j&payitum arhasi $ tata i yd uparutya prpta rma salak ma am vaideh ca mahbhgm ida vacanam abravt 1% di y rma cirasydya

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    6/32

    dra u m samupgata manas k k ita hy asya maypy gamana prati 11 gamyat satk to rma sabhrya sahalak ma a praveyat sampa me ki csau na praveita 12 evam uktas tu munin dharmaj&ena mahtman abhivdybravc chi yas tatheti niyat&jali 13 tato ni kramya sa bhrnta i yo lak ma am abravt kvsau rmo muni dra um etu praviatu svayam 14 tato gatvramapada i ye a sahalak ma a daraym sa kkutstha st ca janaktmajm 1 ta i ya prarita vkyam agastyavacana bruvan prveayad yathnyya satkrrtha susatk tam 1! pravivea tato rma stay sahalak ma a prantahari kr am rama hy avalokayan 1" sa tatra brahma a sthnam agne sthna tathaiva ca vi o sthna mahendrasya sthna

    caiva vivasvata 1# somasthna bhagasthna sthna kauberam eva ca dhtur vidhtu sthna ca vyo sthna tathaiva ca 1$ tata i yai pariv to munir apy abhini patat ta dadargrato rmo munn dptatejasa abravd vacana vro lak ma a lak mivardhanam 2% e a lak ma a ni krmaty agastyo bhagavn i audrye vagacchmi nidhna tapasm imam 21 evam uktv mahbhur agastya sryavarcasa jagrha paramaprtas tasya pdau para tapa 22 abhivdya tu dharmtm tasthau rma k t&jali stay saha vaidehy tad rma salak ma a 23 pratig hya ca kkutstham arcayitvsanodakai kualapranam uktv ca syatm iti so 'bravt 24 agni hutv pradyrghyam atithi pratipjya ca vnaprasthena dharme a sa te bhojana dadau 2 prathama copaviytha dharmaj&o munipu gava uvca rmam sna pr&jali dharmakovidam 2! anyath khalu kkutstha tapasv samudcaran du sk va pare loke svni m sni bhak ayet 2" rj sarvasya lokasya dharmacr mahratha pjanya ca mnya ca bhavn prpta priytithi 2# evam uktv phalair mlai pu pai cnyai ca rghavam pjayitv yathkma punar eva tato 'bravt 2$ ida divya mahac cpa hemavajravibh itam vai ava puru avyghra nirmita vivakarma 3% amogha sryasa ko brahmadatta arottama datto mama mahendre a t ck ayasyakau 31 sa pr au niitair b air jvaladbhir iva pvakai mahrjata koo 'yam asir hemavibh ita

    32 anena dhanu rma hatv sa khye mahsurn jahra riya dpt pur vi ur divaukasm 33 tad dhanus tau ca t rau ara kha ga ca mnada jayya pratig h va vajra vajradharo yath 34 evam uktv mahtej samasta tad varyudham dattv rmya bhagavn agastya punar abravt

    | 1 rma prto 'smi bhadra te paritu o 'smi lak ma a abhivdayitu yan m prptau stha saha stay 2 adhvarame a v khedo bdhate pracurarama vyaktam utka hate cpi maithil janaktmaj 3 e hi sukumr ca du khai ca na vimnit prjyado a vana prapt bhart snehapracodit 4 yathai ramate rma iha st tath kuru du kara k tavaty e vane tvm anugacchat e hi prak ti str m s e raghunandana samastham anurajyante vi amastha tyajanti ca ! atahradn lolatva astr tk at tath garu nilayo aighryam anugacchanti yo ita " iya tu bhavato bhry do air etair vivarjit lghy ca vyapadey ca yath dev hy arundhat # ala k to 'ya dea ca yatra saumitri saha vaidehy cnay rma vatsyasi tvam ari dama $ evam uktas tu munin rghava sa yat&jali uvca prarita vkyam i dptam ivnalam 1% dhanyo 'smy anug hto 'smi yasya me munipu gava gu ai sabhrt bhryasya varada paritu yati 11 ki tu vydia me dea sodaka bahuknanam

    yatrramapada k tv vaseya nirata sukham 12 tato 'bravn muni re ha rutv rmasya bh itam dhytv muhrta dharmtm dhro dhratara vaca 13 ito dviyojane tta bahumlaphalodaka deo bahum ga rmn pa&cava y abhiviruta 14 tatra gatvramapada k tv saumitri saha ramasva tva pitur vkya yathoktam anuplayan 1 vidito hy e a v ttnto mama sarvas tavnagha tapasa ca prabhvena snehd daarathasya ca 1! h dayastha ca te chando vij&tas tapas may iha vsa pratij&ya may saha tapovane 1" ata ca tvm aha brmi gaccha pa&cava m iti sa hi ramyo vanoddeo maithil tatra ra syate 1# sa dea lghanya ca ntidre ca rghava godvary sampe ca maithil tatra ra syate 1$ prjyamlaphalai caiva nndvija ga air yuta vivikta ca mahbho pu yo ramyas tathaiva ca 2% bhavn api sadra ca akta ca parirak a e api ctra vasan rmas tpasn playi yasi 21 etad lak yate vra madhukn mahad vanam uttare sya gantavya nyagrodham abhigacchat 22 tata sthalam upruhya parvatasyvidrata khyta pa&cava ty eva nityapu pitaknana 23 agastyenaivam uktas tu rma saumitri saha stk tymantraym sa tam i satyavdinam 24 tau tu tenbhyanuj&tau k tapdbhivandanau tadramt pa&cava jagmatu saha stay 2 g htacpau tu nardhiptmajau( vi aktat samare v aktarau yathopadi ena path mahar i ( prajagmatu pa&cava samhitau

    | 1 atha pa&cava gacchann antar raghunandana sasda mahkya g dhra bhmaparkramam 2 ta d v tau mahbhgau vanastha rmalak ma au mente rk asa pak i bruv au ko bhavn iti 3 sa tau madhuray vc saumyay pr ayann iva uvca vatsa m viddhi vayasya pitur tmana 4 sa ta pit sakha buddhv pjaym sa rghava sa tasya kulam avyagram atha papraccha nma ca rmasya vacana rutv kulam tmnam eva ca cacak e dvijas tasmai sarvabhtasamudbhavam ! prvakle mahbho ye prajpatayo 'bhavan tn me nigadata sarvn dita u rghava " kardama prathamas te vik tas tadanantaram e a ca sa raya caiva bahuputra ca vryavn # sth ur marcir atri ca kratu caiva mahbala pulastya c gir caiva pracet pulahas tath $ dak o vivasvn aparo 'ri anemi ca rghava kayapa ca mahtejs te m sc ca pacima 1% prajpates tu dak asya babhvur iti na rutam a ir duhitaro rma yaasvinyo mahyaa 11 kayapa pratijagrha tsm a au sumadhyam aditi ca diti caiva danm api ca klakm 12 tmr krodhava caiva manu cpy analm api ts tu kanys tata prta kayapa punar abravt 13 putr s trailokyabhart n vai janayi yatha mat samn aditis tan man rma diti ca danur eva ca 14 klak ca mahbho e s tv amanaso 'bhavan adity jaj&ire devs trayastri ad

    ari dama 1 dity vasavo rudr avinau ca para tapa ditis tv ajanayat putrn daity s tta yaasvina 1! te m iya vasumat purst savanr av danus tv ajanayat putram avagrvam ari dama 1" naraka klaka caiva klakpi vyajyata krau&c bhs tath yen dh tar r tath ukm 1# tmrpi su uve kany pa&cait lokavirut ulk& janayat krau&c bhs bhsn vyajyata 1$ yen yen ca g dhr ca vyajyata sutejasa

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    7/32

    dh tar r tu ha s ca kalaha s ca sarvaa 2% cakravk ca bhadra te vijaj&e spi bhmin uk nat vijaj&e tu naty vinat sut 21 daakrodhava rma vijaj&e 'py tmasa bhav m g ca m gamand ca har bhadramadm api 22 mta gm atha rdl vet ca surabh tath sarvalak a asa pann suras kadrukm api 23 apatya tu m g sarve m gy naravarottama k ca m gamandy s mar camars tath 24 tatas tv irvat nma jaj&e bhadramad sutm tasys tv airvata putro lokantho mahgaja 2 hary ca harayo 'patya vnar ca tapasvina gol gl ca rdl vyghr cjanayat sutn 2! mta gys tv atha mta g apatya manujar abha digaja tu vetk a vet vyajanayat sutam 2" tato duhitarau rma surabhir devy ajyata rohi

    nma bhadra te gandharv ca yaasvinm 2# rohi y ajanayad g vai gandharv vjina sutn surasjanayan ngn rma kadr ca pannagn 2$ manur manu y& janayat kayapasya mahtmana brhma n k atriyn vaiy& dr ca manujar abha 3% mukhato brhma jt urasa k atriys tath rubhy jaj&ire vaiy padbhy dr iti ruti 31 sarvn pu yaphaln v k n analpi vyajyata vinat ca uk pautr kadr ca suras svas 32 kadrr ngasahaskra tu vijaj&e dhara dharam dvau putrau vinatys tu garu o 'ru a eva ca 33 tasmj jto 'ham aru t sa pti ca mamgraja ja yur iti m viddhi yenputram ari dama 34 so 'ha vsasahyas te bhavi ymi yadcchasi st ca tta rak i ye tvayi yte salak ma e 3 ja yu a tu pratipjya rghavo( mud pari vajya ca sa nato 'bhavat pitur hi urva sakhitvam tmav&( ja yu sa kathita puna puna 3! sa tatra st paridya maithil ( sahaiva tentibalena pak i jagma t pa&cava salak ma o( ripn didhak a& alabhn ivnala

    | 1 tata pa&cava gatv nnvylam gyutm uvca bhrtara rmo lak ma a dptatejasa 2 gat sma yathoddi am amu dea mahar i aya pa&cava dea saumya pu pitaknana 3 sarvata cryat d i

    knane nipu o hy asi rama katarasmin no dee bhavati sa mata 4 ramate yatra vaideh tvam aha caiva lak ma a td o d yat dea sa nik ajalaya vanarma yaka yatra jalarma yaka tath sa nik a ca yatra syt samitpu pakuodakam ! evam uktas tu rme a lakma a sa yat&jali st samak a kkutstham ida vacanam abravt " paravn asmi kkutstha tvayi var aata sthite svaya tu rucire dee kriyatm iti m vada # suprtas tena vkyena lak ma asya mahdyuti vim an rocaym sa dea sarvagu nvitam $ sa ta ruciram kramya deam ramakarma i haste g htv hastena rma saumitrim abravt 1% aya dea sama rmn pu pitair tarubhir v ta ihramapada saumya yathvat kartum arhasi 11 iyam dityasa kai padmai surabhigandhibhi adre d yate ramy padmin padmaobhit 12 yathkhytam agastyena munin bhvittman iya godvar ramy pu pitais tarubhir v t 13 ha sakra avkr cakravkopaobhit ntidre na csanne m gaythanip it 14 mayrandit ramy pr avo bahukandar d yante giraya saumya phullais tarubhir v t 1 sauvar e rjatais tmrair dee dee ca dhtubhi gavk it ivbhnti gaj paramabhaktibhi 1! slais tlais tamlai ca kharjrai panasmrakai nvrais timiai caiva pu ngai copaobhit 1" ctair aokais tilakai campakai ketakair api pu pagulmalatopetais tais tais tarubhir v t 1# candanai syandanair npai panasair lakucair api

    dhavvakar akhadirai amki ukap alai 1$ ida pu yam ida medhyam ida bahum gadvijam iha vatsyma saumitre srdham etena pak i 2% evam uktas tu rme a lak ma a paravrah acire rama bhrtu cakra sumahbala 21 par al suvipul tatra sa ghtam ttikm sustambh maskarair drghai k tava suobhanm 22 sa gatv lak ma a rmn nad godvar tad sntv padmni cdya saphala punar gata 23 tata pu pabali k tv nti ca sa yathvidhi daraym sa rmya tad ramapada k tam 24 sa ta d v k ta saumyam rama saha stay rghava par aly har am hrayat param 2 susa h a pari vajya bhubhy lak ma a tad atisnigdha ca g ha ca vacana cedam abravt 2! prto 'smi te mahat karma tvay k tam ida prabho pradeyo yannimitta te pari va go may k ta 2" bhvaj&ena k taj&ena dharmaj&ena ca lak ma a tvay putre a dharmtm na sa v tta pit mama 2# eva lak ma am uktv tu rghavo lak mivardhana tasmin dee bahuphale nyavasat sa sukha va 2$ ka cit kla sa dharmtm stay lak ma ena ca anvsyamno nyavasat svargaloke yathmara

    | 1 vasatas tasya tu mukha rghavasya mahtmana aradvyapye hemanta tur i a pravartate 2 sa kad cit prabhty arvary raghunandana prayayv abhi ekrtha ramya godvar nadm 3 prahva kalaahastas ta stay saha vryavn p hato 'nuvrajan bhrt saumitrir idam abravt 4 aya sa kla sa prpta priyo yas te priya vada ala k ta ivbhti yena sa vatsara ubha nhraparu o loka p hiv sasyamlin jalny anupabhogyni subhago havyavhana ! navgraya a pjbhir abhyarcya pit devat k tgraya ak kle santo vigatakalma " prjyakm janapad sa pannataragoras vicaranti mahpl ytrrtha vijig ava # sevamne d ha srye diam antakasevitm vihnatilakeva str nottar dik prakate $ prak ty himako hyo drasrya ca smpratam yathrthanm suvyakta himavn himavn giri 1% atyantasukhasa cr madhyhne sparata sukh divas subhagdity chysaliladurbhag 11 m dusry sanhr pa ut samrut nyra y himadhvast divas bhnti smpratam 12 niv ttkaayan pu yant himru t v ddhataryms triym ynti smpratam 13 ravisa krntasaubhbyas tu rru ama ala ni vsndha ivdara candram na prakate 14 jyotsn tu ramalin paur amsy na rjate steva ctapa ym lak yate na tu obhate 1 prak ty talasparo himaviddha ca smpratam pravti pacimo vyu kle dvigu atala 1! b pacchannn ara yni yavagodhmavanti

    ca obhante 'bhyudite srye nadadbhi krau&casrasai 1" kharjrapu pk tibhi irobhi pr ata ulai obhante ki cidlamb laya kanakaprabh 1# maykhair upasarpadbhir himanhrasa v tai dram abhyudita srya a ka iva lak yate 1$ agrhyavrya prvh e madhyhne sparata sukha sa rakta ki cid p ur tapa obhate k itau 2% avayyaniptena ki cit praklinnadval vann obhate bhmir nivi ataru tap 21

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    8/32

    avayyatamonaddh nhratamasv t prasupt iva lak yante vipu p vanarjaya 22 b pasa channasalil rutavij&eyasras himrdravlukais trai sarito bhnti smpratam 23 tu rapatanc caiva m dutvd bhskarasya ca aityd aggrastham api prye a rasavaj jalam 24 jarjarjaritai par ai r akesarakar ikai nlae himadhvast na bhnti kamalkar 2 asmi s tu puru avyghra kle du khasamanvita tapa carati dharmtm tvadbhakty bharata pure 2! tyaktv rjya ca mna ca bhog ca vividhn bahn tapasv niyathra ete te mahtale 2" so 'pi velm im nnam abhi ekrtham udyata v ta prak tibhir nitya prayti saray nadm 2# atyantasukhasa v ddha sukumro himrdita katha tv aparartre u saraym avaghate 2$ padmapatrek a a

    yma rmn nirudaro mahn dharmaj&a satyavd ca hr ni edho jitendriya 3% priybhibh madhuro drghabhur ari dama sa tyajya vividhn saukhyn rya sarvtmanrita 31 jita svargas tava bhrtr bharatena mahtman vanastham api tpasye yas tvm anuvidhyate 32 na pitryam anuvarntante mt ka dvipad iti khyto lokapravdo 'ya bharatennyathk ta 33 bhart daaratho yasy sdhu ca bharata suta katha nu smb kaikey td krradarin 34 ity eva lak ma e vkya snehd bruvati dharmike parivda jananys tam asahan rghavo 'bravt 3 na te 'mb madhyam tta garhitavy katha cana tm evek vkunthasya bharatasya kath kuru 3! nicitpi hi me buddhir vanavse d havrat bharatasnehasa tapt bli kriyate puna 3" ity eva vilapa s tatra prpya godvar nadm cakre 'bhi eka kkutstha snuja saha stay 3# tarpayitvtha salilais te pit n daivatni ca stuvanti smodita srya devat ca samhit 3$ k tbhi eka sa rarja rma ( stdvitya saha lak ma ena k tbhi ekas tv agarjaputry( rudra sanandir bhagavn ivea

    | 1 k tbhi eko rmas tu st saumitrir eva ca tasmd godvartrt tato jagmu svam ramam 2 rama tam

    upgamya rghava sahalak ma a k tv paurvh ika karma par alm upgamat 3 sa rma par alym sna saha stay virarja mahbhu citray candram iva lak ma ena saha bhrtr cakra vividh kath 4 tadsnasya rmasya kathsa saktacetasa ta dea rk as k cid jagma yad cchay s tu rpa akh nma daagrvasya rak asa bhagin rmam sdya dadara tridaopamam ! si horaska mahbhu padmapatranibhek a am sukumra mahsattva prthivavya&jannvitam " rmam indvarayma kandarpasad aprabham babhvendropama d v rk as kmamohit # sumukha durmukh rma v ttamadhya mahodar vilk a virpk sukea tmramrdhaj $ priyarpa virp s susvara bhairavasnav taru a dru v ddh dak i a vmabh i 1% nyyav tta sudurv tt priyam apriyadaran arrajasamvi rk as rmam abravt 11 ja tpasarpe a sabhrya aracpadh k gatas tvam ima dea katha rk asasevitam 12 evam uktas tu rk asy rpa akhy para tapa jubuddhitay sarvam khytum upacakrame 13 sd daaratho nma rj tridaavikrama tasyham agraja putro rmo nma janai ruta 14 bhrtya lak ma o nma yavyn mm anuvrata iya bhry ca vaideh mama steti virut 1 niyogt tu narendrasya pitur mtu ca yantrita dharmrtha dharmak k ca vana vastum ihgata 1! tv tu veditum

    icchmi kathyat ksi kasya v iha v ki nimitta tvam gat brhi tattvata 1" sbravd vacana rutv rk as madanrdit ryat rma vak ymi tattvrtha vacana mama 1# aha rpa akh nma rk as kmarpi ara ya vicarmdam ek sarvabhaya kar 1$ rva o nma me bhrt rk aso rk asevara prav ddhanidra ca sad kumbhakar o mahbala 2% vibh a as tu dharmtm na tu rk asace ita prakhytavryau ca ra e bhrtarau kharad a au 21 tn aha samatikrnt rma tvprvadarant samupetsmi bhvena bhartra puru ottamam cirya bhava bhart me stay ki kari yasi 22 vik t ca virp ca na seya sad tava aham evnurp te bhry rpe a paya mm 23 im virpm asat karl nir atodarm anena saha te bhrtr bhak ayi ymi mnu m 24 tata parvata g i vanni vividhni ca payan saha may knta da akn vicari yasi 2 ity evam ukta kkutstha prahasya madirek a m ida vacanam rebhe vaktu vkyavirada

    | 1 t tu rpa akh rma kmapvapitm svecchay lak ay vc smitaprvam athbravt 2 k tadro 'smi bhavati bhryeya dayit mama tvadvidhn tu nr sudu kh sasapatnat 3 anujas tv e a me bhrt

    lavn priyadarana rmn ak tadra ca lak ma o nma vryavn 4 aprv bhryay crth taru a priyadarana anurpa ca te bhart rpasysya bhavi yati ena bhaja vilk i bhartra bhrtara mama asapatn varrohe merum arkaprabh yath ! iti rme a s prokt rk as kmamohit vis jya rma sahas tato lak ma am abravt " asya rpasya te yukt bhryha varavar in may saha sukha sarvn da akn vicari yasi # evam uktas tu saumitr rk asy vkyakovida tata rpa akh smitv lak ma o yuktam abravt $ katha dsasya me ds bhry bhavitum icchasi so 'ham rye a paravn bhtr kamalavar in 1% sam ddhrthasya siddhrth muditmalavar in ryasya tva vilk i bhry bhava yavyas 11 et virpm asat karl nir atodarm bhry v ddh parityajya tvm evai a bhaji yati 12 ko hi rpam ida re ha sa tyajya varavar ini mnu e u varrohe kuryd bhva vicak a a 13 iti s lak ma enokt karl nir atodar manyate tad vaca satya parihsvicak a 14 s rma par alym upavi a para tapam stay saha durdhar am abravt kmamohit 1 im virpm asat karl nir atodarm v ddh bhrym ava abhya na m tva bahu manyase 1! adyem bhak ayi ymi payatas tava mnu m tvay saha cari ymi ni sapatn yathsukham 1" ity uktv m gavk m altasad ek a abhyadhvat susa kruddh maholk rohi m iva 1# t m tyupapratimm patant mahbala

    nig hya rma kupitas tato lak ma am abravt 1$ krrair anryai saumitre parihsa katha cana na krya paya vaideh katha cit saumya jvatm 2% im virpm asatm atimatt mahodarm rk as puru avyghra virpayitum arhasi 21 ity ukto lak ma as tasy kruddho rmasya payata uddh tya kha ga ciccheda kar ansa mahbala 22 nik ttakar ans tu visvara s vinadya ca yathgata pradudrva ghor rpa akh vanam 23 s

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    9/32

    virp mahghor rk as o itok it nanda vividhn ndn yath prv i toyada 24 s vik arant rudhira bahudh ghoradaran prag hya bh garjant pravivea mahvanam 2 tatas tu s rk asasa gha sa v ta ( khara janasthnagata virpit upetya ta bhrtaram ugratejasa ( papta bhmau gagand yathani 2! tata sabhrya bhayamohamrchit( salak ma a rghavam gata vanam virpa a ctmani o itok it( aa sa sarva bhagin kharasya s

    | 1 t tath patit d v virp o itok itm bhagin krodhasa tapta khara papraccha rk asa 2

    balavikramasa pann kmag kmarpi imm avasth nt tva kenntakasam gat 3 devagandharvabhtnm ca mahtmanm ko 'yam eva mahvryas tv virp cakra ha 4 na hi paymy aha loke ya kuryn mama vipriyam antarena sahasrk a mahendra pkasanam adyha mrga ai pr n dsye jvitntakai salile k ram sakta ni pibann iva srasa ! nihatasya may sa khye arasa k ttamarma a saphena rudhira rakta medin kasya psyati " kasya patrarath kyn m sam utk tya sa gat prah bhak ayi yanti nihatasya may ra e # ta na dev na gandharv na pic na rk as maypak a k pa a akts trtu mahhave $ upalabhya anai sa j& ta me a situm arhasi yena tva durvintena vane vikramya nirjit 1% iti bhrtur vaca rutv kruddhasya ca vie ata tata rpa akh vkya sab pam idam abravt 11 taru au rpasa pannau sukmrau mahbalau pu arkavilk au crak jinmbarau 12 gandharvarjapratimau prthivavya&jannvitau devau v mnu au v tau na tarkayitum utsahe 13 taru rpasa pann sarvbhara abh it d tatra may nr tayor madhye sumadhyam 14 tbhym ubhbhy sa bhya pramadm adhik tya tm imm avasth ntha yathnthsat tath 1 tasy cn juv ttys tayo ca hatayor aham saphena ptum icchmi rudhira ra amrdhani 1! e a me prathama kma k tas tta tvay bhavet tasys tayo ca rudhira pibeyam aham have 1" iti tasy

    bruv y caturdaa mahbaln vydidea khara kruddho rk asn antakopamn 1# mnu au astrasa pannau crak jinmbarau pravi au da akra ya ghora pramaday saha 1$ tau hatv t ca durv ttm upvartitum arhatha iya ca rudhira te bhagin mama psyati 2% manoratho 'yam i o 'sy bhaginy mama rk as ghra sa padyat gatv tau pramathya svatejas 21 iti pratisamdi rk ass te caturdaa tatra jagmus tay srdha ghan vterit yath

    | 1 tata rpa akh ghor rghavramam gat rak asm cacak e tau bhrtarau saha stay 2 te rma par alym upavi a mahbalam dad u stay srdha vaidehy lak ma ena ca 3 tn d v rghava rmn gat t ca rk asm abravd bhrtara rmo lak ma a dptatejasa 4 muhrta bhava saumitre sty pratyanantara imn asy vadhi ymi padavm gatn iha vkyam etat tata rutv rmasya vidittmana tatheti lak ma o vkya rmasya pratyapjayat ! rghavo 'pi mahac cpa cmkaravibh itam cakra sajya dharmtm tni rak si cbravt " putrau daarathasyv bhrtarau rmalak ma au pravi au stay srdha ducara

    da akvanam # phalamlanau dntau tpasau dharmacri au vasantau da akra ye kimartham upahi satha $ yu mn pptmakn hantu viprakrn mahvane tu niyogena prpto 'ha saarsana 1% ti hataivtra sa tu nopasarpitum arhatha yadi pr air ihrtho vo nivartadhva nicar 11 tasya tadvacana rutv rk ass te caturdaa cur vca susa kruddh brahmaghna lap aya 12 sa raktanayan ghor rma raktntalocanam paru madhurbh a h d aparkramam 13 krodham utpdya no bhartu kharasya sumahtmana tvam eva hsyase pr n adysmbhir hato yudhi 14 k hi te aktir ekasya bahn ra amrdhani asmkam agrata sthtu ki punar yoddhum have 1 ebhir bhuprayuktair na parighai lapa iai pr s tyak yasi vrya ca dhanu ca karap itam 1! ity evam uktv sa rabdh rk ass te caturdaa udyatyudhanistri rmam evbhidudruvu cik ipus tni lni rghava prati durjayam 1" tni lni kkutstha samastni caturdaa tvadbhir eva ciccheda arai k&canabh a ai 1# tata pacn mahtej nrcn sryasa nibhn jagrha paramakruddha caturdaa ilitn 1$ g htv dhanur yamya lak yn uddiya rk asn mumoca rghavo b n vajrn iva atakratu 2% rukmapu kh ca viikh pradpt hemabh a antarik e maholkn babhvus tulyavarcasa 21 te bhittv rak as vegd vak si rudhirplut vini petus tad bhmau nyamajjantanisvan 22 te bhinnah day bhmau

    chinnaml iva drum nipetu o itrdr g vik t vigatsava 23 tn bhmau patitn d v rk as krodhamrchit paritrast punas tatra vyas jad bhairava ravam 24 s nadant mahnda javc chrpa akh puna upagamya khara s tu ki cit sa u ka o it papta punar evrt saniryseva vallar 2 niptitn prek ya ra e tu rk asn( pradhvit rpa akh punas tata vadha ca te nikhilena rak as ( aa sa sarva bhagin kharasya s

    | 1 sa puna patit d v krodhc chrpa akh khara uvca vyaktat vc tm anarthrtham gatm 2 may tv idn rs te rk as rudhiran tvatpriyrtha vinirdi kimartha rudyate puna 3 bhakt caivnurakt ca hit ca mama nityaa ghnanto 'pi na nihantavy na na kuryur vaco mama 4 kim etac chrotum icchmi kra a yatk te puna h ntheti vinardant sarpavad ve ase k itau anthavad vilapasi ki nu nthe mayi sthite utti hotti ha m bhai r vaiklavya tyajyatm iha ! ity evam ukt durdhar khare a parisntvit vim jya nayane ssre khara bhrtaram abravt " pre it ca tvay r rk ass te caturdaa nihantu rghava ghor

    matpriyrtha salak ma am # te tu rme a smar lapa iap aya samare nihat sarve syakair marmabhedibhi $ tn bhmau patitn d v k a enaiva mahbaln rmasya ca mahat karma mah s trso 'bhavan mama 1% ssmi bht samudvign vi a ca nicara ara a tv puna prpt sarvato bhayadarin 11 vi danakrdhyu ite paritrsormimlini ki m na tryase magn vipule okasgare 12 ete ca nihat bhmau

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    10/32

    rme a niitai arai ye ca me padav prpt rk as piitan 13 mayi te yady anukroo yadi rak a su te u ca rme a yadi aktis te tejo vsti nicara da akra yanilaya jahi rk asaka akam 14 yadi rma mammitram adya tva na vadhi yasi tava caivgrata pr s tyak ymi nirapatrap 1 buddhyham anupaymi na tva rmasya sa yuge sthtu pratimukhe akta sacpasya mahra e 1! ramn na ras tva mithyropitavikrama mnu au yan na akno i hantu tau rmalak ma au 1" apayhi janasthnt tvarita sahabndhava ni sattvasylpavryasya vsas te kd as tv iha 1# rmatejo'bhibhto hi tva k ipra vinai yasi sa hi teja samyukto rmo daarathtmaja bhrt csya mahvryo yena csmi virpit

    | 1 evam dhar ita ra rpa akhy kharas tad uvca rak as madhye khara kharatara vaca 2 tavpamnaprabhava krodho 'yam atulo mama na akyate dhrayitu lava mbha ivotthitam 3 na rma ga aye vryn mnu a k ajvitam tm ducaritai pr n hato yo 'dya vimok yati 4 b pa sa hriyatm e a sa bhrama ca vimucyatm aha rma saha bhrtr naymi yamasdanam paravadhahatasydya mandapr asya bhtale rmasya rudhira raktam u a psyasi rk asi ! s prah v vaca rutv kharasya vadanc cyutam praaa sa punar maurkhyd bhrtara rak as varam " tay paru ita prva punar eva praa sita abravd d a a nma khara senpati tad # caturdaa sahasr i mama cittnuvartinm rak as bhmavegn samare v anivartinm $ nlajmtavar n ghor krrakarma m lokasi hvihr balinm ugratejasm 1% te rdladarp mahsyna mahaujasm sarvodyogam udr n rak as saumya kraya 11 upasthpaya me k ipra ratha saumya dhan i ca ar ca citrn kha g ca akt ca vividh it 12 agre nirytum icchmi paulastyn mahtmanm vadhrtha durvintasya rmasya ra akovida 13 iti tasya bruv asya

    sryavar a mahratham sadavai abalair yuktam cacak e 'tha d a a 14 ta meruikharkra taptak&canabh a am hemacakram asa bdha vaidryamaya kbaram 1 matsyai pu pair drumai ailai candrasryai ca k&canai m galyai pak isa ghai ca trbhi ca samv tam 1! dhvajanistri asa panna ki ki kavibh itam sadavayukta so 'mar d ruroha ratha khara 1" nimya ta rathagata rak as bhmavikram tasthu sa parivryaina d a a ca mahbalam 1# kharas tu tn mahe vsn ghoracarmyudhadhvajn nirytety abravd d v rathastha sarvark asn 1$ tatas tad rk asa sainya ghoracarmyudhadhvajam nirjagma janasthnn mahnda mahjavam 2% mudgarai pa iai lai sutk ai ca paravadhai kha gai cakrai ca hastasthair bhrjamnai ca tomarai 21 aktibhi patighair ghorair atimtrai ca krmukai gadsimusalair vajrair g htair bhmadaranai 22 rk asn sughor sahasr i caturdaa nirytni janasthnt kharacittnuvartinm 23 t s tv abhidravato d v rk asn bhmavikramn kharasypi ratha ki cij jagma tadanantaram 24 tatas t& abaln av s taptak&canabh itn kharasya matam j&ya srathi samacodayat 2 sa codito ratha ghra kharasya ripughtina abdenpraym sa dia ca pratias tath 2! prav ddhamanyus tu khara kharasvano( ripor vadhrtha tvarito yathntaka accudat srathim unnadan punar( mahbalo megha

    ivmavar avn

    | 1 tat prayta bala ghoram aiva o itodakam abhyavar an mahmeghas tumulo gardabhru a 2 nipetus turags tasya rathayukt mahjav same pu pacite dee rjamrge yad cchay 3 yma rudhiraparyanta babhva parive a am altacakrapratima pratig hya divkaram 4 tato dhvajam upgamya hemada a samucchritam samkramya mahkyas tasthau g dhra sudru a janasthnasampe ca samkramya kharasvan visvarn vividh cakrur m sd m gapak i a ! vyjahru ca padpty dii vai bhairavasvanam aiv ytu dhn iv ghor mahsvan " prabhinnagirisa ks toyao itadhri a ka tad anka cakrur bhm balhak # babhva timira ghoram uddhata romahar a am dio v vidio vpi suvyakta na cakire $ k atajrdrasavar bh sa dhykla vin babhau kharasybhimukha nedus tad ghor m g khag 1% nityivakar yuddhe iv ghoranidaran nedur balasybhimukha jvlodgribhir nanai 11 kabandha parighbhso d yate bhskarntike jagrha srya svarbhnur aparva i mahgraha 12 pravti mruta ghra ni prabho 'bhd divkara utpetu ca vin rtri tr khadyotasaprabh 13 sa lnamnavihag nalinya

    pu papa kaj tasmin k a e babhvu ca vin pu paphalair drum 14 uddhta ca vin vta re ur jaladharru a vckcti vyanto babhvus tatra srik 1 ulk cpi sanirgho nipetur ghoradaran pracacla mah cpi saailavanaknan 1! kharasya ca rathasthasya nardamnasya dhmata prkampata bhuja savya khara csyvasajjata 1" ssr sa padyate d i payamnasya sarvata lal e ca ruj jt na ca mohn nyavartata 1# tn samk ya mahotptn utthitn romahar a n abravd rk asn sarvn prahasan sa kharas tad 1$ mahotptn imn sarvn utthitn ghoradarann na cintaymy aha vryd balavn durbaln iva 2% tr api arais tk ai ptayeya nabhastalt m tyu mara adharme a sa kruddho yojaymy aham 21 rghava ta balotsikta bhrtara cpi lak ma am ahatv syakais tk air nopvartitum utsahe 22 sakm bhagin me 'stu ptv tu rudhira tayo yannimitta tu rmasya lak ma asya viparyaya 23 na kva cit prptaprvo me sa yuge u parjaya yu mkam etat pratyak a nn ta kathaymy aham 24 devarjam api kruddho mattairvatayyinam vajrahasta ra e hany ki punas tau ca mnu au 2 s tasya garjita rutv rk asasya mahcam prahar am atula lebhe m tyupvapit 2! sameyu ca mahtmno yuddhadaranak k i a ayo devagandharv siddh ca saha cra ai 2" sametya coru sahits te 'nyya pu yakarma a svasti gobrhma ebhyo 'stu lokn ye ca sa mat 2# jayat rghavo

    yuddhe paulastyn rajancarn cakr hasto yath yuddhe sarvn asurapu gavn 2$ etac cnyac ca bahuo bruv paramar aya dad ur vhin te rk asn gatyu m 3% rathena tu kharo vegt sainyasygrd vini s ta ta d v rk asa bhyo rk as ca vini s t 31 yena gm p thugrvo yaj&aatrur viha gama durjaya karavrk a paru a klakrmuka 32 meghaml mahml sarpsyo rudhirana dvdaaite mahvry

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    11/32

    pratasthur abhita kharam 33 mahkapla sthlk a pramth triirs tath catvra ete sengry d a a p hato 'nvayu 34 s bhmaveg samarbhikm( sudru rk asavra sen tau rjaputrau sahasbhyupet( mlgrah m iva candrasryau

    | 1 rama prati yte tu khare kharaparkrame tn evautptikn rma saha bhrtr dadara ha 2 tn utptn mahghorn utthitn romahar a n prajnm ahitn d v vkya lak ma am abravt 3 imn paya mahbho

    sarvabhtpahri a samutthitn mahotptn sa hartu sarvark asn 4 am rudhiradhrs tu vis janta kharasvann vyomni megh vivartante paru gardabhru sadhm ca ar sarve mama yuddhbhinandina rukmap hni cpni vive ante ca lak ma a ! yd iha kjanti pak i o vanacri a agrato no bhaya prpta sa ayo jvitasya ca " sa prahras tu sumahn bhavi yati na sa aya ayam khyti me bhu sphuram o muhur muhu # sa nikar e tu na ra jaya atro parjayam suprabha ca prasanna ca tava vaktra hi lak yate $ udyatn hi yuddhrtha ye bhavati lak ma a ni prabha vadana te bhavaty yu parik aya 1% angatavidhna tu kartavya ubham icchat pada a kamnena puru e a vipacit 11 tasmd g htv vaideh arap ir dhanurdhara guhm rayaailasya durg pdapasa kulm 12 pratiklitum icchmi na hi vkyam ida tvay pito mama pdbhy gamyat vatsa mciram 13 evam uktas tu rme a lak ma a saha stay arn dya cpa ca guh durg samrayat 14 tasmin pravi e tu guh lak ma e saha stay hanta niryuktam ity uktv rma kavacam viat 1 s tengninikena kavacena vibh ita babhva rmas timire vidhmo 'gnir ivotthita 1! sa cpam udyamya mahac charn dya vryavn babhvvasthitas tatra jysvanai prayan dia 1" tato dev sagandharv siddh ca saha cra ai cu paramasa trast guhyak ca parasparam 1# caturdaa

    sahasr i rak as bhmakarma m eka ca rmo dharmtm katha yuddha bhavi yati 1$ tato gambhranirhrda ghoravarmyudhadhvajam anka ytudhnn samantt pratyad yata 2% si handa vis jatm anyonyam abhigarjatm cpni vispharayat j mbhat cpy abhk aa 21 vipraghu asvann ca dundubh cpi nighnatm te sutumula abda praym sa tad vanam 22 tena abdena vitrast vpad vanacri a dudruvur yatra ni abda p hato nvalokayan 23 tat tv anka mahvega rma samupasarpata gh tannprahara a gambhra sgaropamam 24 rmo 'pi craya cak u sarvato ra apa ita dadara kharasainya tad yuddhbhimukham udyatam 2 vitatya ca dhanur bhma t y coddh tya syakn krodham hrayat tvra vadhrtha sarvarak asm 2! du prek ya so 'bhavat kruddho yugntgnir iva jvalan ta d v tejasvi a prvyathan vanadevat 2" tasya kruddhasya rpa tu rmasya dad e tad dak asyeva kratu hantum udyatasya pinkina

    | 1 ava abdhadhanu rma kruddha ca ripughtinam dadarramam gamya khara saha pura sarai 2 ta d v sagu a cpam udyamya kharani svanam rmasybhimukha sta codyatm ity acodayat 3 sa

    kharasyj&ay stas turagn samacodayat yatra rmo mahbhur eko dhunvan dhanu sthita 4 ta tu ni patita d v sarve te rajancar nardamn mahnda saciv paryavrayan sa te ytudhnn madhye rato gata khara babhva madhye tr lohit ga ivodita ! tatas ta bhmadhanvna kruddh sarve nicar rma nnvidhai astrair abhyavar anta durjayam " mudgarair yasai lai prsai kha gai paravadhai rk as samare rma nijaghn ro atatpar # te balhakasa k mahnd mahbal abhyadhvanta kkutstha rma yuddhe jigh sava $ te rme aravar i vyas jan rak as gu ailendram iva dhrbhir var am mahdhan 1% sa tai pariv to ghorai rghavo rak as ga ai tithi v iva mahdevo v ta pri ad ga ai 11 tni muktni astr i ytudhnai sa rghava pratijagrha viikhair nadyoghn iva sgara 12 sa tai prahara air ghorair bhinnagtro na vivyathe rma pradptair bahubhir vajrair iva mahcala 13 sa viddha k atajdigdha sarvagtre u rghava babhva rma sa dhybhrair divkara ivv ta 14 vi edur devagandharv siddh ca paramar aya eka sahastrair bahubhis tad d v samv tam 1 tato rma susa kruddho ma alk takrmuka sasarja niitn b & atao 'tha sahasraa 1! durvrn durvi ahn klapopamn ra e mumoca llay rma ka kapatrn ajihmagn 1" te ar atrusainye u mukt rme a llay dad rak as pr n

    p klak t iva 1# bhittv rk asadeh s t s te ar rudhirplut antarik agat rejur dptgnisamatejasa 1$ asa khyeys tu rmasya syak cpama alt vini petur atvogr rak a pr pahri a 2% tair dhan i dhvajgr i varm i ca ir si ca bahn sahastbhara n rn karikaropamn 21 tato nlkanrcais tk grai ca vikar ibhi bhmam rtasvara cakrur bhidyamn nicar 22 tat sainya niitair b air ardita marmabhedibhi rme a na sukha lebhe u ka vanam ivgnin 23 ke cid bhmabal r ln kha gn paravadhn cik ipu paramakruddh rmya rajancar 24 tni b air mahbhu astr y vrya rghava jahra samare pr ciccheda ca irodharn 2 avai ca ye tatra vi a ca nicar kharam evbhyadhvanta ara rtha arrdit 2! tn sarvn punar dya samvsya ca d a a abhyadhvata kkutstha kruddho rudram ivntaka 2" niv tts tu puna sarve d a rayanirbhay rmam evbhyadhvanta slatlailyudh 2# tad babhvdbhuta yuddha tumula romahar a am rmasysya mahghora punas te ca rak asm

    | 1 tad drum iln ca var a pr ahara mahat pratijagrha dharmtm rghavas tk asyakai 2

    pratig hya ca tad vara nimlita ivar abha rma krodha para bheje vadhrtha sarvarak asm 3 tata krodhasamvi a pradpta iva tejas arair abhyakirat sainya sarvata sahad a am 4 tata senpati kruddho d a a atrud a a jagrha giri gbha parigha romahar a am ve ita k&canai pa air devasainybhimardanam yasai a kubhis tk ai kr a paravasok itm ! vajranisamaspara

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    12/32

    paragopuradra am ta mahoragasa ka prag hya parigha ra e d a o 'bhyapatad rma krrakarm nicara " tasybhipatamnasya d a asya sa rghava dvbhy arbhy ciccheda sahastbhara au bhujau # bhra as tasya mahkya papta ra amrdhani parigha chinnahastasya akradhvaja ivgrata $ sa karbhy vikr bhy papta bhuvi d a a vi bhy vir bhy manasvva mahgaja 1% d v ta patita bhmau d a a nihata ra e sdhu sdhv iti kkutstha sarvabhtny apjayan 11 etasminn antare kruddhs traya sengrayyina sa hatybhyadravan rma m tyupvapit mahkapla sthlk a pramth ca mahbala 12 mahkaplo vipula lam udyamya rk asa sthlk a pa ia g hya pramth ca paravadham 13

    d vaivpatatas t s tu rghava syakai itai tk grai pratijagrha sa prptn atithn iva 14 mahkaplasya ira ciccheda raghuna gana asa khyeyais tu b aughai pramamtha pramthinam 1 sthlk asyk i tk ai praym sa syakai sa papta hato bhmau vi apva mahdruma 1! tata pvakasa kair hemavajravibh itai jaghanae a tejasv tasya sainyasya syakai 1" te rukmapu kh viikh sadhm iva pvak nijaghnus tni rak si vajr iva mahdrumn 1# rak as tu ata rma atenaikena kar in sahasra ca sahasre a jaghna ra amrdhani 1$ tair bhinnavarmbhara chinnabhinnaarsan nipetu o itdigdh dhara y rajancar 2% tair muktakeai samare patitai o itok itai str vasudh k tsn mahvedi kuair iva 21 k a ena tu mahghora vana nihatark asa babhva niraya prakhya m sao itakardamam 22 caturdaa sahasr i rak as bhmakarma m hatny ekena rme a mnu e a padtin 23 tasya sainyasya sarvasya khara e o mahratha rk asas triir caiva rma ca ripusdana 24 tatas tu tad bhmabala mahhave( samk ya rme a hata balyas rathena rma mahat kharas tata ( samsasdendra ivodyatani

    | 1 khara tu rmbhimukha praynta vhinpati rk asas triir nma sa nipatyedam abravt 2 m niyojaya vikrnta sa nivartasva shast paya rma mahbhu sa yuge viniptitam 3 pratijnmi te satyam yudha cham labhe yath rma vadhi ymi vadhrha sarvarak asm 4 aha vsya ra e m tyur e a v samare mama vinivartya ra otsha muhrta prniko bhava prah o v hate rme janasthna praysyasi mayi v nihate rma sa yugyopaysyasi ! kharas triiras tena m tyulobht prasdita gaccha yudhyety anuj&to rghavbhimukho yayau " triir ca rathenaiva vjiyuktena bhsvat abhyadravad ra e rma tri ga iva parvata # aradhr samhn sa mahmegha ivots jan vyas jat sad a nda jalrdrasyeva dundubhe $ gacchanta triirasa rk asa prek ya rghava dhanu pratijagrha vidhunvan syak& itn 1% sa sa prahras tumulo rma triirasor mahn babhvtva balino si haku&jarayor iva 11 tatas triiras b air lal e t itas tribhi amar kupito rma sa rabdham idam abravt 12 aho vikramarasya rk asasyed a balam pu pair iva arair yasya lal e 'smi parik ata mampi pratig h va ar cpagu acyutn 13 evam uktv tu sa rabdha arn vi opamn triiro vak asi kruddho nijaghna caturdaa 14 caturbhis turagn asya arai sa nataparvabhi nyaptayata tejasv caturas tasya vjina 1 a abhi syakai sta rathopasthe nyaptayat rma ciccheda b ena dhvaja csya

    samucchritam 1! tato hataratht tasmd utpatanta nicaram bibheda rmas ta b air h daye so 'bhavaj ja a 1" syakai cprameytm smar as tasya rak asa ir sy aptayat tr i vegavadbhis tribhi atai 1# sa bhmau o itodgr rmab bhip ita nyapatat patitai prva svairobhir nicara 1$ hatae s tato bhagn rk as kharasa ray dravanti sma na ti hanti vyghratrast m g iva 2% tn kharo dravato d v nivartya ru ita svayam rmam evbhidudrva rhu candramasa yath

    | 1 nihata d a a d v ra e triiras saha kharasypy abhavat trso d v rmasya vikramam 2 sa d v rk asa sainyam avi ahya mahbalam hatam ekena rme a d a as triir api 3 tad bala hatabhyi ha viman prek ya rk asa sasda kharo rma namucir vsava yath 4 vik ya balavac cpa nrcn raktabhojann khara cik epa rmya kruddhn vi n iva jy vidhunvan subahua ik aystr i darayan cacra samare mrg& arai rathagata khara ! sa sarv ca dio b ai pradia ca mahratha praym sa ta d v rmo 'pi sumahad dhanu " sa syakair durvi ahai sasphuli gair ivgnibhi nabha cakrvivara parjanya iva v ibhi # tad babhva itair b ai khararmavisarjitai parykam anka sarvata arasa kulam $

    arajlv ta sryo na tad sma prakate anyonyavadhasa rambhd ubhayo sa prayudhyato 1% tato nlkanrcais tk grai ca vikar ibhi jaghna ra e rma totrair iva mahdvipam 11 ta rathastha dhanu p i rk asa paryavasthitam dad u sarvabhtni pahastam ivntakam 12 ta si ham iva vikrnta si havikrntagminam d v nodvijate rma si ha k udram ga yath 13 tata sryanikena rathena mahat khara sasda ra e rma pata ga iva pvakam 14 tato 'sya saara cpa mu idee mahtmana khara ciccheda rmasya darayan p ilghavam 1 sa punas tv aparn sapta arn dya varma i nijaghna ra e kruddha akranisamaprabhn 1! tatas tat prahata b ai kharamuktai suparvabhi papta kavaca bhmau rmasydityavarcasa 1" sa arair arpita kruddha sarvagtre u rghava rarja samare rmo vidhmo 'gnir iva jvalan 1# tato gambhranirhrda rma atrunibarha a cakrntya sa ripo sajyam anyan mahad dhanu 1$ sumahad vai ava yat tad atis a mahar i vara tad dhanur udyamya khara samabhidhvata 2% tata kanakapu khais tu arai sa nataparvabhi ciccheda rma sa kruddha kharasya samare dhvajam 21 sa daranyo bahudh vicchinna k&cano dhvaja jagma dhara sryo devatnm ivj&ay 22 ta caturbhi khara kruddho rma gtre u mrga ai vivydha h di marmaj&o mta gam iva tomarai 23 sa rmo bahubhir b ai

    kharakrmukani s tai viddho rudhirasikt go babhva ru ito bh am 24 sa dhanur dhanvin re ha prag hya paramhave mumoca parame vsa a arn abhilak itn 2 irasy ekena b ena dvbhy bhvor athrpayat tribhi candrrdhavaktrai ca vak asy abhijaghna ha 2! tata pacn mahtej nrcn bhskaropamn jigh s rk asa kruddhas trayodaa ilitn 2" tato 'sya yugam ekena caturbhi caturo hayn a hena ca ira sa khye

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    13/32

    ciccheda kharasrathe 2# tribhis trive u balavn dvbhym ak a mahbala dvdaena tu b ena kharasya saara dhanu chittv vajranikena rghava prahasann iva trayodaenendrasamo bibheda samare kharam 2$ prabhagnadhanv viratho hatvo hatasrathi gadp ir avaplutya tasthau bhmau kharas tad 3% tat karma rmasya mahrathasya( sametya dev ca mahar aya ca apjayan pr&jalaya prah s( tad vimngragat samet

    | 1 khara tu viratha rmo gadp im avasthitam m duprva mahtej paru a vkyam abravt 2 gajvarathasa bdhe bale mahati ti hat k ta sudru a karma sarvalokajugupsitam 3 udvejanyo bhtn

    n a sa ppakarmak t tray m api loknm varo 'pi na ti hati 4 karma lokaviruddha tu kurv a k a adcara tk a sarvajano hanti sarpa du am ivgatam lobht ppni kurv a kmd v yo na budhyate bhra a payati tasynta brhma karakd iva ! vasato da akra ye tpasn dharmacri a ki nu hatv mahbhgn phala prpsyasi rk asa " na cira ppakarm a krr lokajugupsit aivarya prpya ti hanti r aml iva drum # avaya labhate kart phala ppasya karma a ghora parygate kle druma pu pam ivrtavam $ nacirt prpyate loke ppn karma phalam savi m ivnnn bhuktn k a adcara 1% ppam ccarat ghora lokasypriyam icchatm aham sdito rj pr n hantu nicara 11 adya hi tv may mukt ar k&canabh a vidrya nipati yanti valmkam iva pannag 12 ye tvay da akra ye bhak it dharmacri a tn adya nihata sa khye sasainyo 'nugami yasi 13 adya tv nihata b ai payantu paramar aya nirayastha vimnasth ye tvay hi sit pur 14 prahara tva yathkma kuru yatna kuldhama adya te ptayi ymi iras tlaphala yath 1 evam uktas tu rme a kruddha sa raktalocana pratyuvca tato rma prahasan krodhamrchita 1! prk tn rk asn hatv yuddhe daarathtmaja tman katham tmnam apraasya praa sasi 1" vikrnt balavanto v ye bhavanti narar abh kathayanti na te ki cit tejas svena

    garvit 1# prk ts tv ak ttmno loke k atriyap san nirarthaka vikatthante yath rma vikatthase 1$ kula vyapadian vra samare ko 'bhidhsyati m tyukle hi sa prpte svayam aprastave stavam 2% sarvath tu laghutva te katthanena vidaritam suvar apratirpe a tapteneva kugnin 21 na tu mm iha ti hanta payasi tva gaddharam dhardharam ivkampya parvata dhtubhi citam 22 parypto 'ha gadp ir hantu pr n ra e tava tray m api lokn pahasta ivntaka 23 kma bahv api vaktavya tvayi vak ymi na tv aham asta gacched dhi savit yuddhavighras tato bhavet 24 caturdaa sahasr i rk asn hatni te tvadvint karomy adya te m arupramrjanam 2 ity uktv paramakruddhas t gad param gadm khara cik epa rmya pradptm aani yath 2! kharabhupramukt s pradpt mahat gad bhasmav k ca gulm ca k tvgt tatsampata 2" tm patant jvalit m tyupopam gad antarik agat rma ciccheda bahudh arai 2# s vir arair bhinn papta dhara tale gadmantrau adhibalair vylva viniptit

    | 1 bhittv tu t gad b ai rghavo dharmavatsala smayamna khara vkya sa rabdham idam abravt 2 etat te balasarvasva darita rk asdhama aktihnataro matto v th tvam upagarjitam 3 e b avinirbhinn gad

    bhmitala gat abhidhnapragalbhasya tava pratyayaghtin 4 yat tvayokta vina nm idam arupramrjanam rk asn karomti mithy tad api te vaca ncasya k udralasya mithyv ttasya rak asa pr n apahari ymi garutmn am ta yath ! adya te bhinnaka hasya phenabudbudabh itam vidritasya madb air mah psyati o itam " p sur itasarv ga srastanyastabhujadvaya svapsyase g samli ya durlabh pramadm iva # prav ddhanidre ayite tvayi rk asap sane bhavi yanty aara yn ara y da ak ime $ janasthne hatasthne tava rk asamaccharai nirbhay vicari yanti sarvato munayo vane 1% adya viprasari yanti rk asyo hatabndhav b prdravadan dn bhayd anyabhayvah 11 adya okarasaj&s t bhavi yanti nicara anurpakul patnyo ys tva patir d a 12 n a sala k udrtman nitya brhma aka aka tvatk te a kitair agnau munibhi ptyate havi 13 tam evam abhisa rabdha bruv a rghava ra e kharo nirbhartsaym sa ro t kharatara svana 14 d ha khalv avalipto 'si bhaye v api ca nirbhaya vcyvcya tato hi tva m tyuvayo na budhyase 1 klapaparik ipt bhavanti puru hi ye krykrya na jnanti te nirasta a indriy 1! evam uktv tato rma sa rudhya bh ku i tata sa dadara mahslam avidre nicara 1" ra e prahara asyrthe sarvato hy avalokayan sa tam utp aym sa sa d ya daanacchadam 1# ta samutk ipya bhubhy vinarditv mahbala rmam

    uddiya cik epa hatas tvam iti cbravt 1$ tam patanta b aughai chittv rma pratpavn ro am hrayat tvra nihantu samare kharam 2% jtasvedas tato rmo ro d raktntalocana nirbibheda sahasre a b n samare kharam 21 tasya b ntard rakta bahu susrva phenilam gire prasrava asyeva toyadhrparisrava 22 vihvala sa k to b ai kharo rme a sa yuge matto rudhiragandhena tam evbhyadravad drutam 23 tam patanta sa rabdha k tstro rudhirplutam apasarpat pratipada ki cit tvaritavikrama 24 tata pvakasa ka badhya samare aram kharasya rmo jagrha brahmada am ivparam 2 sa tad datta maghavat surarjena dhmat sa dadhe ca sa dharmtm mumoca ca khara prati 2! sa vimukto mahb o nirghtasamani svana rme a dhanur udyamya kharasyorasi cpatat 2" sa papta kharo bhmau dahyamna argnin rudre aiva vinirdagdha vetra ye yathndhaka 2# sa v tra iva vajre a phenena namucir yatha balo vendranihato nipapta hata khara 2$ tato rjar aya sarve sa gat paramar aya sabhjya mudit rmam ida vacanam abruvan 3% etadartha mahtej mahendra pkasana arabha grama pu yam jagma pura dara 31 ntas tvam ima deam upyena mahar ibhi e vadhrtha krr rak as ppakarma m 32 tad ida na k ta krya tvay daarathtmaja sukha dharma cari yanti da ake u mahar aya 33 etasminn antare vro lak ma a saha stay

    giridurgd vini kramya sa viverama sukh 34 tato rmas tu vijay pjyamno mahar ibhi praviverama vro lak ma enbhivdita 3 ta d v atruhantra mahar sukhvaham babhva h vaideh bhartra pari asvaje

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    14/32

    | 1 tata rpa akh d v sahasr i caturdaa hatny ekena rme a rak as bhmakarma m 2 d a a ca khara caiva hata triirasa ra e d v punar mahnda nanda jaladopam 3 s d v karma rmasya k tam anyai sudu karam jagma paramaudvign la k rva aplitm 4 sa dadara vimngre rva a dptatejasa upopavi a sacivair marudbhir iva vsavam sna sryasa ke k&cane paramsane rukmavedigata prjya jvalantam iva pvakam ! devagandharvabhtnm ca mahtmanm ajeya samare ra vyttnanam ivntakam " devsuravimarde u vajranik tavra am airvatavi grair utk aki avak asa # vi adbhuja

    daagrva daranyaparicchadam vilavak asa vra rjalak ma alak itam $ snigdhavaidryasa ka taptak&canaku alam subhuja ukladaana mahsya parvatopamam 1% vi ucakraniptai ca atao devasa yuge hat ga samastai ca devaprahara ais tath 11 ak obhy samudr k obha a k iprakri am k eptra parvatgr sur ca pramardanam 12 ucchettra ca dharm paradrbhimaranam sarvadivystrayoktra yaj&avighnakara sad 13 pur bhogavat gatv parjitya ca vsukim tak akasya priy bhry parjitya jahra ya 14 kailsa parvata gatv vijitya naravhanam vimna pu paka tasya kmaga vai jahra ya 1 vana caitraratha divya nalin nandana vanam vinayati ya krodhd devodynni vryavn 1! candrasryau mahbhgv utti hantau para tapau nivrayati bhubhy ya ailaikharopama 1" daavar asahasr i tapas taptv mahvane pur svayambhuve dhra ir sy upajahra ya 1# devadnavagandharvapicapatagoragai abhaya yasya sa grme m tyuto mnu d te 1$ mantrar abhitu a pu yam adhvare u dvijtibhi havirdhne u ya somam upahanti mahbala 2% ptayaj&ahara krra brahmaghna du acri am karkaa niranukroa prajnm ahite ratam rva a sarvabhtn sarvalokabhayvaham 21 rk as bhrtara krra s dadara mahbalam ta divyavastrbhara a

    divyamlyopaobhitam rk asendra mahbhga paulastya kulanandanam 22 tam abravd dptavilalocana ( pradarayitv bhayamohamrchit sudru a vkyam abhtacri ( mahtman rpa akh virpit

    | 1 tata rpa akh dn rva a lokarva am amtyamadhye sa kruddh paru a vkyam abravt 2 pramatta kmabhoge u svairav tto nira kua samutpanna bhaya ghora boddhavya nvabudhyase 3 sakta grmye u bhoge u kmav tta mahpatim lubdha na bahu manyante mangnim iva praj 4 svaya kry i ya kle nnuti hati prthiva sa tu vai saha rjyena tai ca kryair vinayati ayuktacra durdaram asvdhna nardhipam varjayanti nar drn nadpa kam iva dvip ! ye na rak anti vi ayam asvdhn nardhipa te na v ddhy prakante giraya sgare yath " tmavadbhir vig hya tva devagandharvadnavai ayuktacra capala katha rj bhavi yasi # ye cra ca koa ca naya ca jayat vara asvdhn narendr prk tais te janai sam $ yasmt payanti drasthn sarvn arthn nardhip cre a tasmd ucyante rjno drghacak u a 1% ayuktacra manye tv prk tai sacivair v tam svajana ca janasthna hata yo nvabudhyase 11 caturdaa

    sahasr i rak as bhmakarma m hatny ekena rme a khara ca sahad a a 12 m abhaya datta k tak em ca da ak dhar ita ca janasthna rme kli akarma 13 tva tu lubdha pramatta ca pardhna ca rva a vi aye sve samutpanna bhaya yo nvabudhyase 14 tk am alpapradtra pramatta garvita a ham vyasane sarvabhtni nbhidhvanti prthivam 1 atimninam agrhyam tmasa bhvita naram krodhana vyasane hanti svajano 'pi nardhipam 1! nnuti hati kry i bhaye u na bibheti ca k ipra rjyc cyuto dnas t ais tulyo bhavi yati 1" u kak hair bhavet krya lo air api ca p subhi na tu sthnt paribhra ai krya syd vasudhdhipai 1# upabhukta yath vsa srajo v m dit yath eva rjyt paribhra a samartho 'pi nirarthaka 1$ apramatta ca yo rj sarvaj&o vijitendriya k taj&o dharmala ca sa rj ti hate ciram 2% nayanbhy prasupto 'pi jgarti nayacak u vyaktakrodhaprasda ca sa rj pjyate janai 21 tva tu rva adurbuddhir gu air etair vivarjita yasya te 'vidita crai rak as sumahn vadha 22 parvamant vi aye u sa gato( nadea klapravibhga tattvavit ayuktabuddhir gu ado anicaye( vipannarjyo na cird vipatsyate 23 iti svado n parikrtit s tay( samk ya buddhy k a adcarevara dhanena darpe a balena cnvito( vicintaym sa cira sa rva a

    | 1 tata rpa akh kruddh bruvat paru a vaca amtyamadhye sa kruddha paripapraccha rva a 2 ka ca rma katha vrya ki rpa ki parkrama kimartha da akra ya pravi a ca suducaram 3 yudha ki ca rmasya nihat yena rk as khara ca nihata sa khye d a as triirs tath 4 ity ukt rk asendre a rk as krodhamrchit tato rma yathnyyam khytum upacakrame drghabhur vilk a crak jinmbara kandarpasamarpa ca rmo daarathtmaja ! akracpanibha cpa vik ya kanak gadam dptn k ipati nrcn sarpn iva mahvi n " ndadna arn ghorn na mu&canta mahbalam na krmuka vikar anta rma paymi sa yuge # hanyamna tu tat sainya paymi arav ibhi indre aivottama sasyam hata tv amav ibhi $ rak as bhmavry sahasr i caturdaa nihatni arais tk ais tenaikena padtin 1% ardhdhikamuhrtena khara ca sahad a a m abhaya datta k tak em ca da ak 11 ek katha cin muktha paribhya mahtman strvadha a kamnena rme a vidittman 12 bhrt csya mahtej gu atas tulyavikrama anurakta ca bhakta ca lak ma o nma vryavn 13 amar durjayo jet vikrnto buddhimn

    bal rmasya dak i e bhur nitya pr o bahi cara 14 rmasya tu vilk dharmapatn yaasvin st nma varroh vaideh tanumadhyam 1 naiva dev na gandharv na yak na ca ki nar tathrp may nr d aprv mahtale 1! yasya st bhaved bhry ya ca h pari vajet atijvet sa sarve u loke v api pura dart 1" s sul vapu lghy rpe pratim bhuvi tavnurp bhry s tva ca tasys tath pati 1# t tu vistr ajaghan

  • 7/25/2019 Ramayana 03 Aranya Kanda Iast

    15/32

    pnottu gapayodharm bhryrthe tu tavnetum udyatha varnanm 1$ t tu d vdya vaideh pr acandranibhnanm manmathasya ar ca tva vidheyo bhavi yasi 2% yadi tasym abhipryo bhryrthe tava jyate ghram uddhriyat pdo jayrtham iha dak i a 21 kuru priya tath te rak as rk asevara vadht tasya n a sasya rmasyramavsina 22 ta arair niitair hatv lak ma a ca mahratham hatanth sukha st yathvad upabhok yase 23 rocate yadi te vkya mamaitad rk asevara kriyat nirvia kena vacana mama rghava 24 niamya rme a arair ajihmagair( hat& janasthnagatn nicarn khara ca buddhv nihata ca d a a ( tvam adya k tya pratipattum arhasi

    | 1 tata rpa akh vkya tac chrutv romahar a am sacivn abhyanuj&ya krya buddhv jagma ha 2 tat kryam anugamytha yathvad upalabhya ca do ca gu n ca sa pradhrya balbalam 3 iti kartavyam ity eva k tv nicayam tmana sthirabuddhis tato ramy ynal jagma ha 4 ynal tato gatv pracchanna rk asdhipa sta sa codaym sa ratha sa yujyatm iti evam ukta k a enaiva srathir laghuvikrama ratha sa yojaym sa tasybhimatam uttamam ! k&cana ratham sthya kmaga ratnabh itam picavadanair yukta kharai kanakabh a ai " meghapratimandena sa tena dhanadnuja rk asdhipati rmn yayau nadanadpatim # sa vetablavyasana vetacchatro danana snigdhavaidryasa kas taptak&canabh a a $ dasyo vi atibhujo daranya paricchada tridarir munndraghno daar a ivdrir 1% kmaga ratham sthya uubhe rk asdhipa vidyunma alavn megha sabalka ivmbare 11 saaila sgarnpa vryavn avalokayan nnpu paphalair v k air anukr a sahasraa 12 tama galatoybhi padminbhi samantata vilair ramapadair vedimadbhi samv tam 13 kadaly hakisa bdha nlikeropaobhitam slais tlais tamlai ca tarubhi ca supu pitai 14 atyantaniyathrai obhita paramar ibhi ngai supar air gandharvai ki narai ca

    sahasraa 1 jitakmai ca siddhai ca cma ai copaobhitam jair vaikhnasair m air vlakhilyair marcipai 1! divybhara amlybhir divyarpbhir v tam kr ratividhij&bhir apsarobhi sahasraa 1" sevita devapatnbhi rmatbhi riy v tam devadnavasa ghai ca carita tv am tibhi 1# ha sakrau&caplavkr a srasai sa pra ditam vaidryaprastara ramya snigdha sgaratejas 1$ p ur i vilni divyamlyayutni ca tryagtbhiju ni vimnni samantata 2% tapas jitalokn kmagny abhisa patan gandharvpsarasa caiva dadara dhanadnuja 21 nirysarasamln candann sahasraa vanni payan saumyni ghr at ptikar i ca 22 agar ca mukhyn vanny upavanni ca takkoln ca jtyn phaln ca sugandhinm 23 pu p i ca tamlasya gulmni maricasya ca muktn ca samhni u yam ni trata 24 a khn prastara caiva pravlanicaya tath k&canni ca ailni rjatni ca sarvaa 2 prasrav i manoj&ni prasannni hradni ca dhanadhnyopapannni strratnair v tni ca 2! hastyavarathag hni nagar y avalokayan ta sama sarvata snigdha m dusa sparamrutam 2" anpa sindhurjasya dadara tridivopamam ta