sri kanaka dhara stotram

5
ŚRĪ KANAKADHĀRĀ STOTRAM agaharepulaka bhūṣaa māśrayantī bhṛṅgāṅga neva mukulā bharaatamālam | agī ktākhila vibhūti rapāṅga līlā māṅgaya dā'stu mama magaa devatāyāḥ 1mugdhā muhur vidadhatī vadane murāreprematrapā prai hitāni gatāgatāni | mālā dṛśor madhu karīva mahotpale yā sā me śriyadiśatu sāgara sabhavāyāḥ 2āmīli tāka madhigamya mudā mukundaānanda kanda manimea managa tantram | ākekara sthita kanīnika pakma netrabhūtyai bhaven mama bhujaga śayāṅga nāyāḥ 3bāhvantare madhujitaśrita kaustubhe yā hārāvaḻīva hari nīḻamayī vibhāti | kāmapradā bhagavato'pi kaṭāka mālā kalyāṇa māvahatu me kamalā layāyāḥ 4

Upload: karthik145

Post on 04-Dec-2015

266 views

Category:

Documents


6 download

DESCRIPTION

Sri Kanaka Dhara Stotram goddess lakshmi sanskrit slokha

TRANSCRIPT

Page 1: Sri Kanaka Dhara Stotram

ŚRĪ KANAKADHĀRĀ STOTRAM aṅgaṃ hareḥ pulaka bhūṣaṇa māśrayantī

bhṛṅgāṅga neva mukulā bharaṇaṃ tamālam | aṅgī kṛtākhila vibhūti rapāṅga līlā

māṅgaḻya dā'stu mama maṅgaḻa devatāyāḥ ‖1‖ mugdhā muhur vidadhatī vadane murāreḥ

prematrapā praṇi hitāni gatāgatāni | mālā dṛśor madhu karīva mahotpale yā

sā me śriyaṃ diśatu sāgara saṃbhavāyāḥ ‖2‖ āmīli tākṣa madhigamya mudā mukundaṃ ānanda kanda manimeṣa manaṅga tantram |

ākekara sthita kanīnika pakṣma netraṃ bhūtyai bhaven mama bhujaṅga śayāṅga nāyāḥ ‖3‖

bāhvantare madhujitaḥ śrita kaustubhe yā

hārāvaḻīva hari nīḻamayī vibhāti | kāmapradā bhagavato'pi kaṭākṣa mālā

kalyāṇa māvahatu me kamalā layāyāḥ ‖4‖

Page 2: Sri Kanaka Dhara Stotram

kālāmbu dāḻi lalitorasi kaiṭabhāreḥ dhārādhare sphurati yā taḍidaṅga neva |

mātus samasta jagatāṃ mahanīya mūrtiḥ bhadrāṇi me diśatu bhārgava nandanāyāḥ ‖5‖

prāptaṃ padaṃ prathamataḥ khalu yat prabhāvāt

māṅgaḻya bhāji madhu māthini manmathena | mayyā patet tadiha manthara mīkṣaṇārdhaṃ

mandālasañca makarālaya kanyakāyāḥ ‖6‖ viśvāmarendra pada vibhrama dānadakṣaṃ ānanda hetu radhikaṃ mura vidviṣo'pi |

īṣanniṣī datu mayi kṣaṇa mīkṣaṇārdham indī varodara sahodara mindirāyāḥ ‖7‖

iṣṭā viśiṣṭa matayo'pi yayā dayārdra

dṛṣṭyā triviṣṭa papadaṃ sulabhaṃ labhante | dṛṣṭiḥ prahṛṣṭa kamalodara dīpti riṣṭāṃ

puṣṭiṃ kṛṣīṣṭa mama puṣkara viṣṭarāyāḥ ‖8‖ dadyāddayā nupavano draviṇāmbu dhārāṃ

asminn akiñcana vihaṅga śiśau viṣaṇṇe | duṣkarma gharma mapanīya cirāya dūraṃ

nārāyaṇa praṇayinī nayanāmbu vāhaḥ ‖9‖

Page 3: Sri Kanaka Dhara Stotram

gīrdevateti garuḍadhvaja sundarīti śākambarīti śaśi śekhara vallabheti |

sṛṣṭi sthiti praḻaya keḻiṣu saṃsthitāyai tasyai namas tribhuvanaika guro staruṇyai ‖10‖

śrutyai namo'stu śubha karma phala prasūtyai

ratyai namo'stu ramaṇīya guṇārṇa vāyai | śaktyai namo'stu śatapatra niketanāyai

puṣṭyai namo'stu puruṣottama vallabhāyai ‖11‖ namo'stu nāḻīka nibhānanāyai

namo'stu dugdho dadhi janmabhūmyai | namo'stu somāmṛta sodarāyai

namo'stu nārāyaṇa vallabhāyai ‖12‖ namo'stu hemāmbuja pīṭhikāyai

namo'stu bhūmaṇḍala nāyikāyai | namo'stu devādi dayāparāyai

namo'stu śārṅgā yudha vallabhāyai ‖13‖ namo'stu devyai bhṛgu nandanāyai

namo'stu viṣṇoru rasi sthitāyai | namo'stu lakṣmyai kamalālayāyai

namo'stu dāmodara vallabhāyai ‖14‖

Page 4: Sri Kanaka Dhara Stotram

namo'stu kāntyai kamalekṣaṇāyai namo'stu bhūtyai bhuvana prasūtyai |

namo'stu devādibhi rarcitāyai namo'stu nandātmaja vallabhāyai ‖15‖

sampatkarāṇi sakalendriya nandanāni

sāmrājya dāna vibhavāni saroruhākṣi | tvadvanda nāni duritā haraṇodya tāni

māmeva mātara niśaṃ kalayantu mānye ‖16‖ yat kaṭākṣa samupāsanā vidhiḥ

sevakasya sakalārtha sampadaḥ | santanoti vacanāṅga mānasaiḥ

tvāṃ murāri hṛdayeśvarīṃ bhaje ‖17‖ sarasija nilaye saroja haste

dhavaḻa tamāṃ śuka gandha mālya śobhe | bhagavati hari vallabhe manojñe

tribhuvana bhūtikari prasīda mahyam ‖18‖ dig hastibhiḥ kanaka kuṃbha mukhā vasṛṣṭa

svarvāhinī vimala cāru jalā plutāṅgīm | prātar namāmi jagatāṃ jananī maśeṣa

lokādi nātha gṛhiṇīm amṛtābdhi putrīm ‖19‖

Page 5: Sri Kanaka Dhara Stotram

kamale kamalākṣa vallabhe tvaṃ karuṇā pūra taraṅgitaira pāṅgaiḥ |

avalokaya mām akiñcanānāṃ prathamaṃ pātrama kṛtrimaṃ dayāyāḥ ‖20‖

stuvanti ye stuti bhiramī bhiranvahaṃ

trayīmayīṃ tribhuvana mātaraṃ ramām | guṇādhikā gurutara bhāgya bhāgino

bhavanti te bhuvi budha bhāvi tāśayāḥ ‖21‖ ‖ iti śrīmad śaṅkarācārya kṛta śrī kanakadhārā stotraṃ saṃpūrṇam ‖

Please Note: This stotram has been rendered in standard English transliteration. The longer Sanskrit compound words have been broken up to make chanting easier. Because they have not been broken up according to grammar or meaning, please do not use this document for purposes of translation or interpretation. Also, even though long words have been broken up for ease of learning, they are meant to be chanted in an unbroken stream of sound and breath. Please listen to a recording for the correct pronunciation and rhythm.