vdvwcj 2009 pi~ka skula vaa^ca - vasant valley · #aulao 15 agast pr saidyaaom ko banqana, mau@t...

4
2009 ihndI idvasa ihndI idvasa ihndI idvasa ihndI idvasa ihndI idvasa ihndI hmaarI raYT/ BaaYaa ihndI kao 14 isatmbar 1949 kao saMivaQaana saBaa nao ihndI kao Baart kI raYT/ BaaYaa Gaao iYat ikyaa. sana\ 1953 sao pUro Baart maoM 14 isatmbar kao hr saala ihndI idvasa ko $p maoM manaayaa jaanao lagaa. ihndI idvasa Wara janata ma o M yah sa M do Sa phu Ð caayaa jaata hO ik raYT/ BaaYaa ihndI ka p`yaaoga pUro Baart maoM haonaa caaihe. [sa idna k[- sarkarI saMsqaaaeÐ ihndI kao baZa,vaa donao kI GaaoYaNaaeÐ krtI hOM tqaa p`Na laotI hOM ik vao Apnaa saara kama ihndI ma o M kro M gaI. [sa trh ko kaya - Ëma do Sa ko ka o na o ka o na o ma o M manaae jaato hO M . Aaja AiQakaMSa BaartIya AMga`oja,I ko jaala maoM jakDo, hue hOM. iksaI BaI BaaYaa ka &ana baura nahIM haota pr ivadoSaI BaaYaa kao ApnaI maatRBaaYaa ka sammaana nahIM idyaa jaa sakta. AtÁ yah AavaSyak hO ik ihndI kao p`ao%saahna donao ko ilae ihndI ka p`yaaoga jaIvana ko hr ihssao maoM haonaa caaihe. maha%maa gaaÐQaI nao sahI kha qaa kao[- BaI doSa nakla krko bahut }pr ]z sakta hO pr mahana\ nahIM bana sakta. Baart kI 80 p`itSat janata gaaÐvaaoM maoM rhtI hO AaOr kovala ihndI baaolanaa jaanatI hO. tao @yaaoM na Aaja hma saba ihndI idvasa ko Avasar pr p`Na kroM ik hma hr kaoiSaSa krko ihndI BaaYaa kao kovala Baart maoM hI nahIM ivaSva maoM BaI sammaana idlaaeÐgao. yah khnaa hI haogaa maanasa Bavana maoM Aaya-jana¸ ijasakI ]taroM AartI. Bagavaana BaartvaYa- maoM¸ gaUÐjao hmaarI BaartI .. Armaana Aanand¸ kxaa Ch A mama ivaValaya : mama ivaValaya : mama ivaValaya : mama ivaValaya : mama ivaValaya : mama ivaValayao WadSakxaa: saint. Pa`at: kalao baalaa: iSaxaka: ca ek~M BaU%vaa namaint.tda baalaka: baailaka: ca kxaasau pzint. AQyaapka: Aip p`sannaa: Bavaint.Aismana\ ivaValayao ivaivaQavaNaa-ina puYpaiNa, ivaSaalama\ ]Vanama, SaaoBanaa: daolaa: ca saint. baalaa: pazSaalaayaama\ gaItaina gaayaint naR%yaint ca. vayama\ pT\Tgaondukma\ padknduk: pi~ËIDa yaiYTËIDa p`ixaPt-kndu k-ËIDa ca Aip ËIDama:. vayama\ sava-da svaivaValayaM smairYyaama:. vaMidta Knnaa 9 A 9 A 9 A 9 A 9 A pi~ka pi~ka pi~ka pi~ka pi~ka vDVwcj ihndI p~ laoKna p`ityaaoigata ihndI p~ laoKna p`ityaaoigata ihndI p~ laoKna p`ityaaoigata ihndI p~ laoKna p`ityaaoigata ihndI p~ laoKna p`ityaaoigata p`qama sqaana p`qama sqaana p`qama sqaana p`qama sqaana p`qama sqaana iWtIya sqaana iWtIya sqaana iWtIya sqaana iWtIya sqaana iWtIya sqaana tRtIya sqaana tRtIya sqaana tRtIya sqaana tRtIya sqaana tRtIya sqaana kxaa 6: ?YaBa poirvaala Armaana AanaMd Aanyaa AanaMd kxaa 7: Aanyaa jaOna SauBaI ravala tranaa gauPta p`Inaa^na majaUmadar kxaa 8: vasauQaa gaaOr dIixat saMjanaa jaOna Aasqaa kamara kxaa 9: raiQaka purI iryaa jaOna Aaojala KaNDpur kxaa10: iritma vaaohra Ad\ivaka gauPta AakiYa-ta Qavana Ada ga`ovaala ihndI sualoaK p`ityaaoigata ihndI sualoaK p`ityaaoigata ihndI sualoaK p`ityaaoigata ihndI sualoaK p`ityaaoigata ihndI sualoaK p`ityaaoigata p`qama sqaana p`qama sqaana p`qama sqaana p`qama sqaana p`qama sqaana iWtIya sqaana iWtIya sqaana iWtIya sqaana iWtIya sqaana iWtIya sqaana tRtIya sqaana tRtIya sqaana tRtIya sqaana tRtIya sqaana tRtIya sqaana kxaa 4: gaaOrIka BaarWaja idyaa ibasvaasa doivaka vaIr [iSata malhao~a manasvaI Aga`vaala AaSaISa kaOr Aaid%ya kpUr ivaha Samaa- AaSaISa ibaMd`a kxaa 5: iryaa kaozarI ip`yaaMSaI kumaar hirvaMSa Dalaimayaa yaSaisvanaI ijaMdla ja,aoyaa isaMh idyaa naarMga idgjaya isaMh [-SvarI dasagauPta vaIr Ajau-na kpUr saMskRt Sabd &ana p`ityaaoigata saMskRt Sabd &ana p`ityaaoigata saMskRt Sabd &ana p`ityaaoigata saMskRt Sabd &ana p`ityaaoigata saMskRt Sabd &ana p`ityaaoigata p`qama sqaana p`qama sqaana p`qama sqaana p`qama sqaana p`qama sqaana iWtIya sqaana iWtIya sqaana iWtIya sqaana iWtIya sqaana iWtIya sqaana tRtIya sqaana tRtIya sqaana tRtIya sqaana tRtIya sqaana tRtIya sqaana kxaa 9: AmaIra isaMh vaMidta Knnaa gaaOrI Knnaa kxaa 10: iSaxaa kamara inaiQa jaOna AaojasvaI jaOna manaaoiva&ana samaUh cacaa- manaaoiva&ana samaUh cacaa- manaaoiva&ana samaUh cacaa- manaaoiva&ana samaUh cacaa- manaaoiva&ana samaUh cacaa- p`qama sqaana p`qama sqaana p`qama sqaana p`qama sqaana p`qama sqaana iWtIya sqaana iWtIya sqaana iWtIya sqaana iWtIya sqaana iWtIya sqaana tRtIya sqaana tRtIya sqaana tRtIya sqaana tRtIya sqaana tRtIya sqaana Aa$SaI kumaar kxaa 12 p`Vut kSyaup kxaa 12 saMjanaa malhao~a 11 tnvaI TNDna kxaa 11 isaMiQayaa skUla p`Snaao<arI : maohula A~I AaOr ixaitja SarNa nao dUsara sqaana p`aPt ikyaa. vaa[- pI esa piTyaalaa vaad ivavaad p`ityaaoigata: vasaMt vaOlaI skUla p`qama Aayaa. saara caTjaI- sava-EaoYz va@ta qaI. skU la vaa ^ ca skU la vaa ^ ca skU la vaa ^ ca skU la vaa ^ ca skU la vaa ^ ca

Upload: donga

Post on 07-Nov-2018

218 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: vDVwcj 2009 pi~ka skUla vaa^ca - Vasant Valley · #aulao 15 Agast pr saidyaaoM ko banQana, mau@t hu[- caotnaa Qaara kI, AaOr ]%saah sao banao QartI ko janagaNa! ijae^M sada ]saI ko

2009

ihndI idvasaihndI idvasaihndI idvasaihndI idvasaihndI idvasaihndI hmaarI raYT/ BaaYaa ihndI kao 14 isatmbar 1949 kao saMivaQaanasaBaa nao ihndI kao Baart kI raYT/BaaYaa GaaoiYat ikyaa. sana\ 1953sao pUro Baart maoM 14 isatmbar kaohr saala ihndI idvasa ko $p maoMmanaayaa jaanao lagaa. ihndI idvasaWara janata maoM yah saMdoSa phuÐcaayaajaata hO ik raYT/ BaaYaa ihndIka p`yaaoga pUro Baart maoM haonaacaaihe. [sa idna k[- sarkarIsaMsqaaaeÐ ihndI kao baZa,vaa donaokI GaaoYaNaaeÐ krtI hOM tqaa p`NalaotI hOM ik vao Apnaa saara kama ihndI maoM kroMgaI. [sa trh ko kaya-Ëma doSa ko kaonao kaonao maoM manaae jaato hOM.Aaja AiQakaMSa BaartIya AMgaoja,I ko jaala maoM jakDo, hue hOM. iksaIBaI BaaYaa ka &ana baura nahIM haota pr ivadoSaI BaaYaa kao ApnaImaatRBaaYaa ka sammaana nahIM idyaa jaa sakta. AtÁ yah AavaSyakhO ik ihndI kao p`ao%saahna donao ko ilae ihndI ka p`yaaoga jaIvana kohr ihssao maoM haonaa caaihe. maha%maa gaaÐQaI nao sahI kha qaa kao[- BaIdoSa nakla krko bahut }pr ]z sakta hO pr mahana\ nahIM banasakta. Baart kI 80 p`itSat janata gaaÐvaaoM maoM rhtI hO AaOrkovala ihndI baaolanaa jaanatI hO.tao @yaaoM na Aaja hma saba ihndI idvasa ko Avasar pr p`Na kroM ikhma hr kaoiSaSa krko ihndI BaaYaa kao kovala Baart maoM hI nahIMivaSva maoM BaI sammaana idlaaeÐgao. yah khnaa hI haogaa

maanasa Bavana maoM Aaya-jana¸ ijasakI ]taroM AartI.Bagavaana BaartvaYa- maoM gaUÐjao hmaarI BaartI ..

Armaana Aanand¸ kxaa Ch A

mama ivaValaya :mama ivaValaya :mama ivaValaya :mama ivaValaya :mama ivaValaya :mama ivaValayao WadSakxaa: saint. Pa`at: kalao baalaa: iSaxaka: caek~M BaU%vaa namaint.tda baalaka: baailaka: ca kxaasau pzint.AQyaapka: Aip p`sannaa: Bavaint.Aismana\ ivaValayao ivaivaQavaNaa-inapuYpaiNa, ivaSaalama\ ]Vanama, SaaoBanaa: daolaa: ca saint. baalaa:pazSaalaayaama\ gaItaina gaayaint naR%yaint ca. vayama\ pT\Tgaondukma\padknduk: pi~ËIDa yaiYTËIDa p`ixaPt-knduk-ËIDa ca AipËIDama:. vayama\ sava-da svaivaValayaM smairYyaama:.

vaMidta Knnaa 9 A9 A9 A9 A9 A

pi~kapi~kapi~kapi~kapi~kavDVwcj

ihndI p~ laoKna p`ityaaoigataihndI p~ laoKna p`ityaaoigataihndI p~ laoKna p`ityaaoigataihndI p~ laoKna p`ityaaoigataihndI p~ laoKna p`ityaaoigatap`qama sqaanap`qama sqaanap`qama sqaanap`qama sqaanap`qama sqaana iWtIya sqaanaiWtIya sqaanaiWtIya sqaanaiWtIya sqaanaiWtIya sqaana tRtIya sqaanatRtIya sqaanatRtIya sqaanatRtIya sqaanatRtIya sqaana

kxaa 6: ?YaBa poirvaala Armaana AanaMd Aanyaa AanaMdkxaa 7: Aanyaa jaOna SauBaI ravala tranaa gauPta

p`Inaa^na majaUmadarkxaa 8: vasauQaa gaaOr dIixat saMjanaa jaOna Aasqaa kamarakxaa 9: raiQaka purI iryaa jaOna Aaojala KaNDpurkxaa10: iritma vaaohra Ad\ivaka gauPta AakiYa-ta Qavana

Ada gaovaalaihndI sualoaK p`ityaaoigataihndI sualoaK p`ityaaoigataihndI sualoaK p`ityaaoigataihndI sualoaK p`ityaaoigataihndI sualoaK p`ityaaoigata

p`qama sqaanap`qama sqaanap`qama sqaanap`qama sqaanap`qama sqaana iWtIya sqaanaiWtIya sqaanaiWtIya sqaanaiWtIya sqaanaiWtIya sqaana tRtIya sqaanatRtIya sqaanatRtIya sqaanatRtIya sqaanatRtIya sqaanakxaa 4: gaaOrIka BaarWaja idyaa ibasvaasa doivaka vaIr

[iSata malhao~a manasvaI Aga`vaala AaSaISa kaOrAaid%ya kpUr ivaha Samaa- AaSaISa ibaMd`a

kxaa 5: iryaa kaozarI ip`yaaMSaI kumaar hirvaMSa DalaimayaayaSaisvanaI ijaMdla ja,aoyaa isaMh idyaa naarMgaidgjaya isaMh [-SvarI dasagauPta vaIr Ajau-na kpUr

saMskRt Sabd &ana p`ityaaoigatasaMskRt Sabd &ana p`ityaaoigatasaMskRt Sabd &ana p`ityaaoigatasaMskRt Sabd &ana p`ityaaoigatasaMskRt Sabd &ana p`ityaaoigatap`qama sqaanap`qama sqaanap`qama sqaanap`qama sqaanap`qama sqaana iWtIya sqaanaiWtIya sqaanaiWtIya sqaanaiWtIya sqaanaiWtIya sqaana tRtIya sqaanatRtIya sqaanatRtIya sqaanatRtIya sqaanatRtIya sqaana

kxaa 9: AmaIra isaMh vaMidta Knnaa gaaOrI Knnaakxaa 10: iSaxaa kamara inaiQa jaOna AaojasvaI jaOna

manaaoiva&ana samaUh cacaa-manaaoiva&ana samaUh cacaa-manaaoiva&ana samaUh cacaa-manaaoiva&ana samaUh cacaa-manaaoiva&ana samaUh cacaa-p`qama sqaanap`qama sqaanap`qama sqaanap`qama sqaanap`qama sqaana iWtIya sqaanaiWtIya sqaanaiWtIya sqaanaiWtIya sqaanaiWtIya sqaana tRtIya sqaanatRtIya sqaanatRtIya sqaanatRtIya sqaanatRtIya sqaana

Aa$SaI kumaar kxaa 12 p`Vut kSyaup kxaa 12 saMjanaa malhao~a 11tnvaI TNDna kxaa 11

isaMiQayaa skUla p`Snaao<arI : maohula A~I AaOr ixaitja SarNa nao dUsara sqaanap`aPt ikyaa. vaa[- pI esa piTyaalaa vaad ivavaad p`ityaaoigata: vasaMtvaOlaI skUla p`qama Aayaa. saara caTjaI- sava-EaoYz va@ta qaI.

skUla vaacaskUla vaacaskUla vaacaskUla vaacaskUla vaaca

Page 2: vDVwcj 2009 pi~ka skUla vaa^ca - Vasant Valley · #aulao 15 Agast pr saidyaaoM ko banQana, mau@t hu[- caotnaa Qaara kI, AaOr ]%saah sao banao QartI ko janagaNa! ijae^M sada ]saI ko

bahta panaI @yaa khta hObahta panaI @yaa khta hObahta panaI @yaa khta hObahta panaI @yaa khta hObahta panaI @yaa khta hOmaOM kSmaIr maoM nadI ko iknaaro baOzI qaI AaOr Aasapasa ko dRSya kI SaaoBaa kao inahar rhIqaI. maOMnao bahtI nadI kao doKkr saa ocaa ikbahta panaI hmaoM iktnaI saIK dota hO. jaOsaoija ,ndgaI ma o M Ana ok baaQaaeÐ Aa saktI hOMlaoikna hmaoM ]nasao Drnaa nahI M caaihe‚ ]nabaaQaaAaoM kao zolakr caUr krko Aagao baZ,tojaanaa caaihe.bahta panaI hmaoM yah BaI isaKata hO ik Agarhmaaro laxya ko rasto maoM ca unaa Oityaa Ð Aae ÐgaI]nakao svaIkar kr ihmmat rKnaI caaihe. kBaI har na maananaI caaihe. nadI kIAnaok sahayak QaaraeÐ haotI hOM. nadI ka yah pxa hmaoM yah isaKata hO ik hmaaravyavahar Baod–Baava pUNa- nahIM haonaa caaihe. hmao sabako saaqa samaana vyavahar krnaacaaihe.hmaarI ija,ndgaI ek nadI kI trh hO. hmaoM ApnaI maohnat sao kmaayaa Qana AaOr &anaja,$rtmaMdaoM kao baaÐTnaa caaihe.icaiD,yaa kI cahcahahT saunakr maOM #y,aalaaoM kI duinayaa sao Aa ga[-. sacamauca maOMnao nadI saoAaja bahut kuC saIKa.

[-Saa gauPta kxaa 7 ba

pya%na inarMtr krto rhnaapya%na inarMtr krto rhnaapya%na inarMtr krto rhnaapya%na inarMtr krto rhnaapya%na inarMtr krto rhnaasaflata ka rasta ek hOM,p`ya%na inarMtr krnaa hOM.

jaba inaYflata kao hma nahIM maanaoMgao,AaOr hma p`ya%na inarMtr kroMgao,

naamaumaikna kao maumaikna pirvait-t krnaa,duvaao-Qa kama ifr nahIM rhogaa.jaao pu$Yaaqa- krta rhogaa,

vah Asaflata kao dUr kr sakogaa.jaba rah maoM kaÐTo bahut AiQak hOM,

jaba har maananao ko Alaavaa ivaklp nahIM hOM,tao rasta ]saka hI inaiva-Gna banaogaa,jaao AMt tk caoYTa krta rhogaa.jaao caoYTa kI gait kao QaImaI krogaa

]sao saflata ko rasto maoM ivaGna idKogaa.Asafla haonao kI Baar ja,$r hOM BaarI,

magar yah Baar nahIM hOM sqaayaI,ija,ndgaI kI hOM kafI laMbaa[-,kMz sao pdk ja,$r laTkogaa.har kao ijasanao svaIkar ikyaa,

]sao saflata nahIM idKa[- idyaa.KUna psaInaa bahanao sao,

iksaana Anaaja ]pjaata hO,kudala maayaUsaI sao foooMknao pr,

@yaa Anaaja ]pjaanaa saMBava hO?saflata ka rasta ek hO,p`ya%na inarMtr krnaa hO.

saMjanaa saUyaa- 8 ba

baatcaItbaatcaItbaatcaItbaatcaItbaatcaItbaatcaIt ka Aqa- hO – maaOiKk trIko sao ApnaoivacaaraoM kao poSa krnaa : vaata-laap krnaa.baatcaIt ek saaQana hO,ijasasao hma ek dUsarokI BaavanaaAaMo kao jaana sakto hMO.baatcaIt vahAs~ hO,ijasasao yauw Sau$ hao sakta hO AaOr baMdBaI hhhhhao sakta hO. [sa As~ kI Sai@t prmaaNaubama sao BaI jyaada hO @yaaoMik yah laaogaaoM kao SaarIirktaOr pr nahIM maanaisak taOr pr p`Baaivat krtI hO. [sasaoo maUK- tao maUK- ivaWana BaI nahIMinakla pato hOM.

baatcaIt ka bahut mah<va hO. hma ek dUsaro ko baaro maoM jaanakr saMbaMQaaoM kao sauQaarsakto hOM. jaba hmaaro samaaja ko pasa syaahI AaOr kagaja, jaOsaI caIja,o nahIM qaIM tbabaatcaIt hI ek dUsaro sao saMpk- krnao ka trIka qaa. Aaja BaI Apnao daostaoM kaoK,t yaa [- maola ilaKnao sao jyaada hma f,aona pr baatcaIt krnaa psaMd krto hOM.

baatcaIt sao yauw kI saMBaavanaaeM banatI hOM. [sailae laaoga baaolanao sao phlao saaocanao kIsalaah dotoM hOM. AMt BaI baatcaIt sao haota hOM.[sasao ivavaad saulaJa jaato hOM AaOr iksaIkao haina BaI nahIM phuMcatI hO.

maha%maa gaaMQaI nao iksa trh ApnaI baat caIt sao iksaI kao haina na phuuMcaakr,Apnaogaulaama doSa kao Aaja,ad ikyaa qaa.

tmannaa ]PPala kxaa 7

AsmaakM saMsaar:AsmaakM saMsaar:AsmaakM saMsaar:AsmaakM saMsaar:AsmaakM saMsaar:

Asma ak M iv aSva:Aitsaundr: Aist.Aavaama\ A~ Kgaa: vaRxaa: ca PaSyaama:. [tstt:ku@kura: Qaavaint Kolaint ca. p`itgaRho ek:kuSala: pirvaar: vasait. P`aat: kalao savao-janaa:]Vanao Ba`maNaaya gacCint. AsmaakM saMsaar: sava-EaoYz: Aist.

Aaojala KaNDpur 9 A

○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○

vasaMt vaOlaI pi~ka pRYz 2

Page 3: vDVwcj 2009 pi~ka skUla vaa^ca - Vasant Valley · #aulao 15 Agast pr saidyaaoM ko banQana, mau@t hu[- caotnaa Qaara kI, AaOr ]%saah sao banao QartI ko janagaNa! ijae^M sada ]saI ko

ihndI maoM maorI $icaihndI maoM maorI $icaihndI maoM maorI $icaihndI maoM maorI $icaihndI maoM maorI $icaihndI maoM maorI phlao $ica nahIM qaI, maora laoKBaI AcCa nahIM qaa. maorI maatajaI nao maoroilae ihndI kI khanaI tqaa saulaoK kI pustkoMlaakr dIM. maorI dadIjaI nao mauJao samaJaayaaik Agar Aap Qyaana sao pZ,a[- kraogaI taosaflata AvaSya imalaogaI. maOM inayaimat $psao mana lagaakr pZ,nao lagaI. Aba mauJao ihndIpZ,naa AaOr ilaKnaa AcCa laganao lagaa. AbaihndI maoM maorI $ica hao ga[- hO AaOr maOM kxaa maoMbahut AcCa krnao lagaI hMU. [sailae taokha gayaa hOkrt krt AByaasa ko, jaD,mait haot saujaana.rsarI Aavat jaat to, isala pr prt inaSaana..

AsaIsa kaOr caar AsaIsa kaOr caar AsaIsa kaOr caar AsaIsa kaOr caar AsaIsa kaOr caar - ba ba ba ba ba

maorI phlaI ha[kU kivatamaorI phlaI ha[kU kivatamaorI phlaI ha[kU kivatamaorI phlaI ha[kU kivatamaorI phlaI ha[kU kivata(jaapanaI kivata SaOlaIjaapanaI kivata SaOlaIjaapanaI kivata SaOlaIjaapanaI kivata SaOlaIjaapanaI kivata SaOlaI)

jaapanajaapanajaapanajaapanajaapanajaapana hO @yaalaaoga hMO maohnatIdoto hOM saIK]jjvalaa yaadva pa^Mca]jjvalaa yaadva pa^Mca]jjvalaa yaadva pa^Mca]jjvalaa yaadva pa^Mca]jjvalaa yaadva pa^Mca- sa sa sa sa sa

maaormaaormaaormaaormaaormaaor Aae hOMKuiSayaa^M saaqa laaehmaoM BaI Baae.

EaIkIit- Samaa- pa^Mca EaIkIit- Samaa- pa^Mca EaIkIit- Samaa- pa^Mca EaIkIit- Samaa- pa^Mca EaIkIit- Samaa- pa^Mca- sa sa sa sa sa

dIpaoM ka %yaaohardIpaoM ka %yaaohardIpaoM ka %yaaohardIpaoM ka %yaaohardIpaoM ka %yaaohardIpavalaI pr dIpaoM saoo hma Gar kao sajaatohOMM. caInaI ko iKlaaOnao banaae jaato hOM.laxmaI jaI kI pUjaa haotI hO. ramajaIAyaaoQyaa vaaipsa Aato hOM. pTaKo calaaejaato hOM.

SauBama klaMtrI daoSauBama klaMtrI daoSauBama klaMtrI daoSauBama klaMtrI daoSauBama klaMtrI dao- A A A A A

[sa idna rama jaI AyaaoQyaa vaapsa laaOTkr Aae qao [sailae hma GaI ko idejalaato hOM. GaraoM kao sajaato hOM. [saidna saBaI gaNaoSa AaOr laxmaI jaI kIpUjaa krto hOM.hma Apnao daostaoM ko Garjaato hOM AaOr imaza[yaa^ Kaato hOM. qaaoD,oqaaoDo pTaKo BaI calaato hOM.

Aismata Saah dova dao Aismata Saah dova dao Aismata Saah dova dao Aismata Saah dova dao Aismata Saah dova dao - ba ba ba ba ba

AadSa- Baart maorI naja,r maoMAadSa- Baart maorI naja,r maoMAadSa- Baart maorI naja,r maoMAadSa- Baart maorI naja,r maoMAadSa- Baart maorI naja,r maoMmaorI naja,r maoM AadSa- Baart hO jahaM kao[-garIba nahIM hO. maoro AadSa- Baart maoM saba pomasao rhto hMO AaOr kao[- laD,a[- JagaD,a nahIMkrta hO. saba laaoga Apnao Aasapasa kIjagah kao saaf, sauqara rKto hMO. hmaaro doSako naota saba mana lagaakr kama krto hO. hrnaagairk ApnaI ija,mmaodarI zIk sao inaBaakrdoSa kI ]nnait maoM Baaga laota hO.Baart ko baccao BaI bahut ija,mmaodar hOM. vaovah caaho iktnao BaI CaoTo haoM prntu ApnaIija,mmaodarI samaJato hOM. vah poD, lagaanao maMosahayata krto hMO. panaI AaOr ibajalaI kIbacat krnao maoM BaI sahayata krto hMO. yahsaba hmaaro doSa kao pUrI duinayaa maoM sabasao AagaoAaOr taktvar banaaegaa.

sanaaM iSaraomaNaI pa^casanaaM iSaraomaNaI pa^casanaaM iSaraomaNaI pa^casanaaM iSaraomaNaI pa^casanaaM iSaraomaNaI pa^ca- sa sa sa sa sa

khanaI saunakr maja,a Aa gayaakhanaI saunakr maja,a Aa gayaakhanaI saunakr maja,a Aa gayaakhanaI saunakr maja,a Aa gayaakhanaI saunakr maja,a Aa gayaa,

saunaI hmanao khanaI baccaaoM kI ja,ubaanaIsaunaI hmanao khanaI baccaaoM kI ja,ubaanaIsaunaI hmanao khanaI baccaaoM kI ja,ubaanaIsaunaI hmanao khanaI baccaaoM kI ja,ubaanaIsaunaI hmanao khanaI baccaaoM kI ja,ubaanaIkxaa pa^Mca va fa]kxaa pa^Mca va fa]kxaa pa^Mca va fa]kxaa pa^Mca va fa]kxaa pa^Mca va fa]NNNNNDoSanaDoSanaDoSanaDoSanaDoSana

idvaalaI Aa rhI hO,KuiSayaaÐ laa rhI hO.dukanaMo saja rhI hOM,

imaza[yaaÐ bana rhI hMO.jaga maga bai%tyaaÐ kr rhI hOM,

gahnao ibak rho hOM.laxmaI Aa rhI hMO KuiSayaaÐ laa rhI hOM.

AsaIsa ibaMd`a caarAsaIsa ibaMd`a caarAsaIsa ibaMd`a caarAsaIsa ibaMd`a caarAsaIsa ibaMd`a caar- A A A A A

idvaalaIidvaalaIidvaalaIidvaalaIidvaalaI

○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○

puratna kala maoM Baart kao saaonao kI icaiD,yaako naama sao jaanaa jaata qaa. Baart saaOMdya-,samaRiw AaOr saMskRit ka ptIk qaa. Aajamaora doSa BauKmarI, BaYTacaar baala - EamaAaOr AatMkvaad jaOsaI k[- gamBaIr samasyaaAaoMsao jaUJa rha hO.maoro AadSa- Baart maoM kao[- BaI BaartvaasaIBaUKa nahIM saaoegaa. ihMdU,, mauislama,, isaK,AaOr [-saa[- Aapsa maoM Amana AaOr SaaMit saorhoMgao. Baart ko hr baccao kao iSaxaa paPthaogaI AaOr hmaara doSa baala - Eama sao mau@thaogaa. mMaoro AadSa- Baart maoM hmaoM BaYT naotaAaoMsao CuTkara imalaogaa. hmaara doSa svacC AaOrsauMdr haogaa. hma jaanavar AaOr pixayaaoM kaonahIM maaroMgao AaOr Apnao doSa ka sammaana kroMgao.kao[- AatMkvaadI nahIM haogaa AaOr saba laaogaBaart maoM KuSa rhoMgao. yahI maora AadSa- Baarthaogaa.

ja,aoyaa isaMh paMcaja,aoyaa isaMh paMcaja,aoyaa isaMh paMcaja,aoyaa isaMh paMcaja,aoyaa isaMh paMca- ba ba ba ba ba

[saka jaadU Ca gayaa.[saka jaadU Ca gayaa.[saka jaadU Ca gayaa.[saka jaadU Ca gayaa.[saka jaadU Ca gayaa.

○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○ ○

vasaMt vaOlaI pi~ka pRYz 3

Page 4: vDVwcj 2009 pi~ka skUla vaa^ca - Vasant Valley · #aulao 15 Agast pr saidyaaoM ko banQana, mau@t hu[- caotnaa Qaara kI, AaOr ]%saah sao banao QartI ko janagaNa! ijae^M sada ]saI ko

phoilayaaÐphoilayaaÐphoilayaaÐphoilayaaÐphoilayaaÐ1. maoro dao haqa hO, pr maOM ilaK nahIM sakta.maoro caar pOr hOM, pr maOM cala nahIM sakta. maOMkaOna hÐU?2. maora Gar hra hO, ]sako AMdr saf,od dIvaaroMAaOr ]sako AMdr laala har. Gar ko AMdrbahut baccao hOM. maOM kaOna hÐU ?3. maoro bahut PaOr hOM pr maOM cala nahIM sakta. maOMkaOna hÐU ?

AgalaI baar ]%tr dooiKe .rohana AaOrrohana AaOrrohana AaOrrohana AaOrrohana AaOr ivaËma 6ivaËma 6ivaËma 6ivaËma 6ivaËma 6-bababababa

]%saah]%saah]%saah]%saah]%saahjaao BaavaaoM sao Bara hO,

bahtI ijasamaoM rsaQaar hO,vah p%qar nahIM )dya hO,

vah ]%saah ka ek inarntr hO.

fUlaaoM sao lad gae idSaa-xaNa,Baart Ambar gau^ Mjana,

pulakaoM maoM hsa ]za sahja mana,inaJa-r krto ]%saah ko gaayana.

[sa saaonao kI QartI ko,#aulao 15 Agast pr saidyaaoM ko banQana,

mau@t hu[- caotnaa Qaara kI,AaOr ]%saah sao banao QartI ko janagaNa!

ijae^M sada ]saI ko ilae,yah AiBamaana rho, yah ]%saah,inaCavar kr do hma sava-sva,hmaara Pyaara BaartvaYa-.

kdma – kdma baZ,ae calaao,gaIt ]nnait ko gaato calaao,doSa ka JaMDa lahrae calaao,

AaOr ]%saah sao Aagao baZ,to calaao.

AkaMxaa DIna 8AkaMxaa DIna 8AkaMxaa DIna 8AkaMxaa DIna 8AkaMxaa DIna 8-bababababa

vasaMt vaOlaI pi~ka pRYz 4

yaadoMyaadoMyaadoMyaadoMyaadoMsaaocaa nahIMjaata

jaagaa jaata nahIMhr jaIivat xaNa pla lamhabasa ek [ntja,ar .mana ko hr #,yaala maoMidla kI hr saaÐsa maoM

SarIr kI hr QaD,kna maoMvahI puranaI yaadsaba saaocaao taolagata hO –@yaa huAa qaa

@yaa galat ikyaa qaaP`aSna tao Aasaana haoto hOM

prMtu, ]nako ]<arimalanao kuC mauiSkla .

hr jaIivat caIja,hr paOQaa, AadmaI, jaanavar

saba idmaaga ko saaqaidla ko saaqa

ifr @yaaoM duKto hOM idla@yaaoM idKato hOM idla

]<ar tao Aaja imalaa nahIMAba ek AaOr ratgaujaa,rnao ko baad

kla ek nayaa idna, nae ]<arAiWka gauPta 10AiWka gauPta 10AiWka gauPta 10AiWka gauPta 10AiWka gauPta 10

cauTkulaocauTkulaocauTkulaocauTkulaocauTkulao

1. Saor - caIMTI, caIMTI tuma daOD,I khaÐ jaarhI hao? caIMTI - haqaI Gaayala hao gayaa hO,]sao KUna donao jaa rhI hUÐ.

2. AQyaapk - bataAao ramaU ² sabasao }Ðcaapva-t khaÐ hO? ramaU - mauJao nahIM maalaUma.AQyaapk- saIT pr KD,o hao . ramaU- (KD,ohaokr) sar! ABaI BaI nahIM idK rha.

3. ek AadmaI - eo laD,ko² tora naama @yaa hO? dUsara laD,ka - vah gaUÐgaa hO. AadmaI- taoifr vah baaolata @yaaoM nahIM ik vah gaÐUgaa hO!

4. vaIr- yah makD,I maoro saUp maoM @yaa kr rhIhO ? TInaa – vah ma@KI kao DUbanao sao bacaa rhIhO.

5. laalaU- Agar tuma bataAao ik [sa baOga maoM@yaa hO, tao saaro AMDo tumharo.Agar bataAaoik iktnao AMDo hOM, tao Aaz ko Aaz AMDotumharo, AaOr Agar tuma bataAao ik yah AMDoiksako hO tao maugaI- BaI tumharI.laalaIjaI- kao[-ihMT dao na²

lEikndh; cksMZlEikndh; cksMZlEikndh; cksMZlEikndh; cksMZlEikndh; cksMZ

ofUnrk [kUuk] vf[kyk [kUuk]

vehjk flag] _"kHk izdk'k]

bZ'kku ljnslkbZ] efYydk iky]

jE;k vkgwtk] lqfojk pM~Zk]

rstfLork flag] ok.kh Js;k]

osfndk csjh] vk;'kk efyd]

fuf[ky ik¡/kh] latuk eYgks=k]

rkjk lsu] vk:f"k dqekj]

dq.kky nRrk] es?kuk eku]

fj;k lk/k] lkjk pVthZ]

oaf'kdk ok/kok]

lEiknd lEiknd lEiknd lEiknd lEiknd % Hkkfod flag Hkkfod flag Hkkfod flag Hkkfod flag Hkkfod flag