सौन्दर्यलहरी ॥ .. saundaryalahari .. saundaryalahari · pdf...

17
॥ सौयलहरी ॥ .. saundaryalaharI .. sanskritdocuments.org August 2, 2016

Upload: lekhanh

Post on 06-Feb-2018

230 views

Category:

Documents


3 download

TRANSCRIPT

Page 1: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

॥ सौय लहरी ॥.. saundaryalaharI ..

sanskritdocuments.orgAugust 2, 2016

Page 2: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

.. saundaryalaharI ..

॥ सौय लहरी ॥

Document Information

Text title : saundaryalaharI

File name : saundaryalahari.itx

Category : laharI

Location : doc_devii

Author : Shankaracharya

Language : Sanskrit

Subject : philosophy/hinduism/religion

Transliterated by : Anshuman Pandey pandey at umich.edu

Proofread by : Sunder Hattangadi sunder at hotmail.com

Latest update : September 3, 1997, September 17, 2014

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personalstudy and research. The file is not to be copied or reposted forpromotion of any website or individuals or for commercial purposewithout permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org

Page 3: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

.. saundaryalaharI ..

॥ सौय लहरी ॥आनलहरी (१-४०)

िशवः शा युो यिद भवित शः ूभिवत ुंन चदेवें दवेो न ख कुशलः ितमुिप ।

अतामाराां हिरहरिविरािदिभरिपूणुं ोत ुं वा कथमकृतपुयः ूभवित ॥ १॥

तनीयासं ं पासं ुं तव चरणपेहभवंिविरििन ि्वरचयित लोकानिवकलम ।्

वहनें शौिरः कथमिप सहॐणे िशरसांहरंुनै ं भजित भिसतोूलनिविधम ॥् २॥

अिवानाम-ििमर-िमिहरीपनगरीजडानां चतै-बक-मकर-ॐिुतझरी ।

दिरिाणां िचामिणगणुिनका जजलधौिनमानां दंा मरुिरप-ुवराह भवित ॥ ३॥

दः पािणामभयवरदो दवैतगणःमकेा नवैािस ूकिटतवराभीिभनया ।

भयात ऽ्ात ुं दात ुं फलमिप च वाासमिधकंशरय े लोकानां तव िह चरणाववे िनपणुौ ॥ ४॥

हिरामारा ूणतजनसौभायजननपरुा नारी भूा परुिरपमुिप ोभमनयत ।्

रोऽिप ां ना रितनयनलेने वपषुामनुीनामः ूभवित िह मोहाय महताम ॥् ५॥

धनःु पौं मौव मधकुरमयी प िविशखाःवसः सामो मलयमदायोधनरथः ।

तथाकेः सव िहमिगिरसतु े कामिप कृपाम ्अपाा े ला जगिदद-मनो िवजयते ॥ ६॥

णाीदामा किरकलभकुननतापिरीणा मे पिरणतशरवदना ।

धनबुा णान प्ाशं सिृणमिप दधाना करतलःैपरुादाां नः परुमिथतरुाहोपुिषका ॥ ७॥

सधुािसोम े सरुिवटिपवाटीपिरवतृ ेमिणीप े नीपोपवनवित िचामिणगहृे ।

saundaryalahari.pdf 1

Page 4: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

॥ सौय लहरी ॥

िशवाकारे म े परमिशवपय िनलयांभजि ां धाः कितचन िचदानलहरीम ॥् ८॥

मह मलूाधारे कमिप मिणपरूे तवहंितं ािधान े िद मतमाकाशमपुिर ।

मनोऽिप ॅमूे सकलमिप िभा कुलपथंसहॐारे पे सह रहिस पा िवहरस े ॥ ९॥

सधुाधारासारैरणयगुलािव गिलतःैूपं िसी पनुरिप रसाायमहसः ।

अवा ां भिूमं भजुगिनभमुवलयंमाानं कृा िपिष कुलकुडे कुहिरिण ॥ १०॥

चतिुभ ः ौीकठैः िशवयवुितिभः पिभरिपूिभािभः शोन विभरिप मलूूकृितिभः ।

चतुािरंशसदुलकलाौिऽवलय-िऽरखेािभः साध तव शरणकोणाः पिरणताः ॥ ११॥

दीयं सौय तिुहनिगिरके तलुियत ुंकवीाः के कथमिप िविरिूभतृयः ।

यदालोकौुादमरललना याि मनसातपोिभापामिप िगिरशसायुपदवीम ॥् १२॥

नरं वषयासं ं नयनिवरसं नम स ु जडंतवापाालोके पिततमनधुावि शतशः ।

गलणेीबाः कुचकलशिवॐिसचयाहठात ऽ्ुाो िवगिलतकूला यवुतयः ॥ १३॥

ितौ षाशद ् िसमिधकपाशदकेताशे ाषितरुिधकपाशदिनले ।

िदिव ििंशनिस च चतुििरित य ेमयखूाषेामपुिर तव पादाजुयगुम ॥् १४॥

शरोाशुां शिशयतुजटाजटूमकुटांवरऽासऽाणिटकघिटकापुककराम ।्

सकृ ा ना कथिमव सतां सिंदधतेमधुीरिाामधिुरमधरुीणाः भिणतयः ॥ १५॥ var फिणतयः

कवीाणां चतेःकमलवनबालातपिचंभजे य े सः कितिचदणामवे भवतीम ।्

िविरिूयेाणतरारलहरी-

2 sanskritdocuments.org

Page 5: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

.. saundaryalaharI ..

गभीरािभवा ििव दधित सतां रनममी ॥ १६॥सिवऽीिभवा चां शिशमिणिशलाभिचिभःविशाािभां सह जनिन सिंचयित यः ।

स कता काानां भवित महतां भििचिभःवचोिभवा दवेीवदनकमलामोदमधरुःै ॥ १७॥

तनुायािभे तणतरिणौीसरिणिभःिदवं सवा मवुमिणमिन मां रित यः ।

भव ऽनहिरणशालीननयनाःसहोव ँ या वँयाः कित कित न गीवा णगिणकाः ॥ १८॥

मखुं िबं कृा कुचयगुमध तदधोहराध ायेो हरमिहिष त े मथकलाम ।्

स सः संोभं नयित विनता इितलघ ुिऽलोकीमाश ु ॅमयित रवीनयगुाम ॥् १९॥

िकरीमेः िकरणिनकुरामतृरसंिद ामाधे िहमकरिशलामिूत िमव यः ।

स सपा णां दप शमयित शकुािधप इवरुान ्ा सखुयित सधुाधारिसरया ॥ २०॥

तिटेखात तपनशिशवैानरमयिनषणां षणामपुिर कमलानां तव कलाम ।्

महापाटां मिृदतमलमायने मनसामहाः पँयो दधित परमाादलहरीम ॥् २१॥

भवािन ं दास े मिय िवतर िं सकणा-िमित ोत ुं वान क्थयित भवािन िमित यः ।

तदवै ं तै िदशिस िनजसायुपदवमकुुॄेुटमकुटनीरािजतपदाम ॥् २२॥

या ा वामं वपरुपिरतृने मनसाशरीराध शोरपरमिप शे तमभतू ।्

यदतेिूपं सकलमणाभं िऽनयनंकुचाामानॆं कुिटलशिशचडूालमकुटम ॥् २३॥

जगतूे धाता हिररवित िः पयतेितरुव तेमिप वपरुीशिरयित ।

सदापवू ः सव तिददमनगुृाित च िशव-

saundaryalahari.pdf 3

Page 6: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

॥ सौय लहरी ॥

वाामाल णचिलतयोॅू लितकयोः ॥ २४॥ऽयाणां दवेानां िऽगणुजिनतानां तव िशवेभवते प्जूा पजूा तव चरणयोया िवरिचता ।

तथा िह ादोहनमिणपीठ िनकटेिता ते े शकुुिलतकरोसंमकुटाः ॥ २५॥

िविरिः पं ोजित हिरराोित िवरितंिवनाशं कीनाशो भजित धनदो याित िनधनम ।्

िवती माहेी िवतितरिप समंीिलतशामहासहंारऽेिन ि्वहरित सित ितरसौ ॥ २६॥

जपो जः िशं सकलमिप मिुािवरचनागितः ूादियबमणमशनााितिविधः ।

ूणामवंशेखुमिखलमााप णशासपया पया यव भवत ु ये िवलिसतम ॥् २७॥

सधुामाा ूितभयजरामृहुिरणिवपे िवे िविधशतमखाा िदिवषदः ।

करालं यलंे कबिलतवतः कालकलनान शोलंू तव जनिन ताटमिहमा ॥ २८॥

िकरीटं विैरं पिरहर परुः कैटभिभदःकठोरे कोटीरे लिस जिह जािरमकुुटम ।्

ूणॆेतेषे ु ूसभमपुयात भवनंभवाुान े तव पिरजनोििव जयते ॥ २९॥

दहेोूतािभघृ िणिभरिणमाािभरिभतोिनषे े िनेामहिमित सदा भावयित यः ।

िकमाय त िऽनयनसमिृं तणृयतोमहासवंता ििव रचयित िनराजनिविधम ॥् ३०॥

चतुा तःै सकलमितसधंाय भवुन ंितििूसवपरतःै पशपुितः ।

पनुिब ादिखलपुषाथकघटना-तं त े तं ििततलमवातीतरिददम ॥् ३१॥

िशवः शिः कामः िितरथ रिवः शीतिकरणःरो हंसः शबदन ुच परामारहरयः ।

अमी ेखािभिसिृभरवसानषे ु घिटताभजे वणा े तव जनिन नामावयवताम ॥् ३२॥

4 sanskritdocuments.org

Page 7: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

.. saundaryalaharI ..

रं योिन ं ल िऽतयिमदमादौ तव मनो-िन धायकेै िने िनरविधमहाभोगरिसकाः ।

भजि ां िचामिणगनुिनबावलयाःिशवाौ जुः सरुिभघतृधाराितशतःै ॥ ३३॥

शरीरं ं शोः शिशिमिहरवोहयगुंतवाानं मे भगवित नवाानमनघम ।्

अतँशषेँशषेीयमभुयसाधारणतयाितः सबंो वां समरसपरानपरयोः ॥ ३४॥

मनं ोम ं मदिस मारिथरिसमापं भिूमिय पिरणतायां न िह परम ।्

मवे ाानं पिरणमियत ुं िववपषुािचदानाकारं िशवयवुित भावने िबभषृ े ॥ ३५॥

तवााचबं तपनशिशकोिटिुतधरंपरं शुं वे पिरिमिलतपा परिचता ।

यमारान भ्ा रिवशिशशचुीनामिवषयेिनरालोकेऽलोके िनवसित िह भालोकभवन े॥ ३६॥

िवशुौ त े शुिटकिवशदं ोमजनकंिशवं सवे े दवेीमिप िशवसमानविसताम ।्

ययोः काा यााः शिशिकरणसासरण-ेिवधतूाा ा िवलसित चकोरीव जगती ॥ ३७॥

समुीलत स्िंवत क्मलमकरकैरिसकंभजे हंसं िकमिप महतां मानसचरम ।्

यदालापादादशगिुणतिवापिरणित-य दाद े दोषाद ्गणुमिखलमः पय इव ॥ ३८॥

तव ािधान े तवहमिधाय िनरतंतमीडे सवंत जनिन महत तां च समयाम ।्

यदालोके लोकान द्हित महित बोधकिलतेदयािा या िः िशिशरमपुचारं रचयित ॥ ३९॥

तिटं शा ितिमरपिरपिफुरणयाुरानाराभरणपिरणेधनषुम ।्

तव ँयामं मघे ं कमिप मिणपरूकैशरणंिनषवे े वष ं हरिमिहरतं िऽभवुनम ॥् ४०॥

saundaryalahari.pdf 5

Page 8: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

॥ सौय लहरी ॥

तवाधारे मलेू सह समयया लापरयानवाानं मे नवरसमहाताडवनटम ।्

उभाामतेाामदुयिविधमिुँय दययासनाथाां जे जनकजननीमगिददम ॥् ४१॥

सौय लहरीगतमैा िणं गगनमिणिभः साघिटतंिकरीटं त े हमैं िहमिगिरसतु े कीत यित यः ।

स नीडयेायारणशबलं चशकलंधनःु शौनासीरं िकिमित न िनबाित िधषणाम ॥् ४२॥

धनुोत ुां निुलतदिलतेीवरवनंघनिधं िचकुरिनकुं तव िशवे ।

यदीयं सौरं सहजमपुल ुं समुनसोवसिन म्े वलमथनवाटीिवटिपनाम ॥् ४३॥

तनोत ु में नव वदनसौय लहरी-परीवाहॐोतःसरिणिरव सीमसरिणः ।

वही िसरं ूबलकबरीभारितिमर-िषां बृबै ीकृतिमव नवीनाक िकरणम ॥् ४४॥

अरालःै ाभाादिलकलभसौीिभरलकैःपरीतं त े वं पिरहसित पेहिचम ।्

दररेे यिन द्शनिचिकिचरेसगुौ माि रदहनचमु धिुलहः ॥ ४५॥

ललाटं लावयिुतिवमलमाभाित तव य-ितीयं ते मकुटघिटतं चशकलम ।्

िवपया सासाभयमिप सभंयू च िमथःसधुालेपिूतः पिरणमित राकािहमकरः ॥ ४६॥

ॅवुौ भु े िकंिचवुनभयभसिनिनदीय े नऽेाां मधकुरिचां धतृगणुम ।्

धनमु े सतेरकरगहृीतं रितपतःेूकोे मुौ च गयित िनगढूारममु े ॥ ४७॥

अहः सतू े सं तव नयनमका कतयािऽयामां वामं त े सजृित रजनीनायकतया ।

ततृीया त े िद रदिलतहमेाजुिचःसमाधे संां िदवसिनशयोररचरीम ॥् ४८॥

6 sanskritdocuments.org

Page 9: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

.. saundaryalaharI ..

िवशाला काणी ुटिचरयोा कुवलयःैकृपाधाराधारा िकमिप मधरुाभोगवितका ।

अवी िे बनगरिवारिवजयाीवुं तामवहरणयोया िवजयते ॥ ४९॥

कवीनां सदंभ बकमकरकैरिसकंकटाापेॅमरकलभौ कण यगुलम ।्

अमुौ ा तव नवरसाादतरला-वसयूाससंगा दिलकनयनं िकंिचदणम ॥् ५०॥

िशवे ारािा तिदतरजन े कुनपरासरोषा गायां िगिरशचिरत े िवयवती ।

हरािहो भीता सरिसहसौभायजियनीसखीष ुरेा त े मिय जननी िः सकणा ॥ ५१॥

गते कणा ण गत इव पािण दधतीपरुां भेिुूशमरसिविावणफले ।

इमे नऽे े गोऽाधरपितकुलोसंकिलकेतवाकणा कृरशरिवलासं कलयतः ॥ ५२॥

िवभऽवैय ितकिरतलीलानतयािवभाित ऽेिऽतयिमदमीशानदियते ।

पनुः ॐु ं दवेान िु्िहणहिरिानपुरतान ्रजः सं िबॅम इित गणुानां ऽयिमव ॥ ५३॥

पिवऽीकत ु नः पशपुितपराधीनदयेदयािमऽनै ऽरैणधवलँयामिचिभः ।

नदः शोणो गा तपनतनयिेत ीवुमम ुंऽयाणां तीथा नामपुनयिस सभंदेमनघम ॥् ५४॥

िनमषेोषेाां ूलयमदुयं याित जगतीतवेाः सो धरिणधरराजतनये ।

षेाातं जगिददमशषें ूलयतःपिरऽात ुं शे पिरतिनमषेाव शः ॥ ५५॥

तवापण कणजपनयनपशैुचिकतािनलीये तोय े िनयतमिनमषेाः शफिरकाः ।

इयं च ौीब दपटुकवाटं कुवलयम ्जहाित ूषू े िनिश च िवघट ूिवशित ॥ ५६॥

saundaryalahari.pdf 7

Page 10: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

॥ सौय लहरी ॥

शा िाघीया दरदिलतनीलोलचादवीयासं ं दीन ं पय कृपया मामिप िशवे ।

अननेायं धो भवित न च ते हािनिरयतावन े वा ह वा समकरिनपातो िहमकरः ॥ ५७॥

अरालं त े पालीयगुलमगराजतनयेन केषामाधे कुसमुशरकोदडकुतकुम ।्

ितरीनो यऽ ौवणपथमु िवलस-पाासो िदशित शरसधंानिधषणाम ॥् ५८॥

ुरडाभोगूितफिलतताटयगुलंचतुबं मे तव मखुिमदं मथरथम ।्

यमा िुविनरथमकचरणंमहावीरो मारः ूमथपतये सितवते ॥ ५९॥

सराः सूीरमतृलहरीकौशलहरीःिपबाः शवा िण ौवणचुकाामिवरलम ।्

चमाराघाचिलतिशरसः कुडलगणोझणारैारःै ूितवचनमाच इव ते ॥ ६०॥

असौ नासावशंिुहनिगिरवशंजपिटदीयो नदेीयः फलत ु फलमाकमिुचतम ।्

वहमुाः िशिशरतरिनासगिलतंसमृा यासां बिहरिप च मुामिणधरः ॥ ६१॥

ूकृा रायाव सदुित ददचःेूवे साँयं जनयत ु फलं िविुमलता ।

न िबं तिूितफलनरागादिणतंतलुामारोढुं कथिमव िवलते कलया ॥ ६२॥

ितोाजालं तव वदनच िपबतांचकोराणामासीदितरसतया चजुिडमा ।

अते शीताशंोरमतृलहरीमचयःिपबि ं िनिश िनिश भशृं कािकिधया ॥ ६३॥

अिवौां पगु ुणगणकथाॆडेनजपाजपापुाया तव जनिन िजा जयित सा ।

यदमासीनायाः िटकषदिवमयीसरा मिूत ः पिरणमित मािणवपषुा ॥ ६४॥

रणे िजा दैानपतिशरःै कविचिभर-्

8 sanskritdocuments.org

Page 11: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

.. saundaryalaharI ..

िनवृैडाशंिऽपरुहरिनमा िवमखुःै ।िवशाखेोपेःै शिशिवशदकपू रशकलािवलीये मातव वदनतालूकबलाः ॥ ६५॥

िवपा गायी िविवधमपदान ं पशपुतःेयारे वंु चिलतिशरसा साधवुचन े ।

तदीयमैा धयु रपलिपततीकलरवांिनजां वीणां वाणी िनचलुयित चोलेन िनभतृम ॥् ६६॥

करामणे ृं तिुहनिगिरणा वलतयािगरीशनेोदं मुरधरपानाकुलतया ।

करमां शोम ुखमकुुरवृं िगिरसतु ेकथारं ॄमूव िचबकुमौपरिहतम ॥् ६७॥

भजुाषेान ि्नं परुदमियतःु कटकवतीतव मीवा धे मखुकमलनालिौयिमयम ।्

तः तेा कालागुबलजालमिलनामणृालीलािलम व्हित यदधो हारलितका ॥ ६८॥

गले रखेािॐो गितगमकगीतकैिनपणु ेिववाहानूगणुगणुसंाूितभवुः ।

िवराजे नानािवधमधरुरागाकरभवुांऽयाणां मामाणां िितिनयमसीमान इव ते ॥ ६९॥

मणृालीमृीनां तव भजुलतानां चतसणृांचतिुभ ः सौय सरिसजभवः ौित वदनःै ।

नखेः सन ्ू थममथनादकिरपो-तणुा शीषा णां सममभयहाप णिधया ॥ ७०॥

नखानामुोतनै वनिलनरागं िवहसतांकराणां त े कािं कथय कथयामः कथममु े ।

कयािचा सां भजत ु कलया ह कमलंयिद बीडीचरणतललाारसछणम ॥् ७१॥

समं दिेव िपवदनपीतं नयगुंतवदें नः खदें हरत ु सततं ूतुमखुम ।्

यदालोाशाकुिलतदयो हासजनकःकुौ हरेः पिरमशृित हने झिडित ॥ ७२॥

अमू त े वोजावमतृरसमािणकुतपुौन सदंहेो नगपितपताके मनिस नः ।

saundaryalahari.pdf 9

Page 12: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

॥ सौय लहरी ॥

िपबौ तौ यादिविदतवधसूरिसकौकुमारावािप िरदवदनबौदलनौ ॥ ७३॥

वहरेमदनजुकुूकृितिभःसमारां मुामिणिभरमलां हारलितकाम ।्

कुचाभोगो िबाधरिचिभरः शबिलतांूतापािमौां परुदमियतःु कीित िमव त े ॥ ७४॥

तव ं मे धरिणधरके दयतःपयःपारावारः पिरवहित सारतिमव ।

दयावा दं ििवडिशशरुाा तव यत ्कवीनां ूौढानामजिन कमनीयः कवियता ॥ ७५॥

हरबोधालाविलिभरवलीढने वपषुागभीरे त े नाभीसरिस कृतसो मनिसजः ।

समुौ तादचलतनये धमूलितकाजनां जानीत े तव जनिन रोमाविलिरित ॥ ७६॥

यदतेत क्ािलीतनतुरतराकृित िशवेकृशे मे िकंिचनिन तव याित सिुधयाम ।्

िवमदा दोऽं कुचकलशयोररगतंतनभूतूं ोम ूिवशिदव नािभं कुहिरणीम ॥् ७७॥

िरो गावत ः नमकुुलरोमाविललता-कलावालं कुडं कुसमुशरतजेोतभजुः ।

रतलेलागारं िकमिप तव नािभिग िरसतु ेिबलारं िसिेग िरशनयनानां िवजयते ॥ ७८॥

िनसग ीणनतटभरणे मजषुोनमतूना रीितलक शनकैुत इव ।

िचरं त े म ऽिुटततिटनीतीरतणासमावाेो भवत ु कुशलं शलैतनये ॥ ७९॥

कुचौ सःिटघिटतकूपा सिभरौकषौ दोमू ले कनककलशाभौ कलयता ।

तव ऽात ुं भादलिमित वलं तनभुवुािऽधा नं दिेव िऽविल लवलीवििभिरव ॥ ८०॥

गुं िवारं िितधरपितः पाव ित िनजा-ितादाि िय हरणपणे िनदध े ।

अते िवीण गुरयमशषेां वसमुत

10 sanskritdocuments.org

Page 13: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

.. saundaryalaharI ..

िनतूाारः गयित लघुं नयित च ॥ ८१॥करीाणां शुडान क्नककदलीकाडपटली-मभुाामूामभुयमिप िनिज भवती ।

सवुृाां पःु ूणितकिठनाां िगिरसतु ेिविधे जानुां िवबधुकिरकुयमिस ॥ ८२॥

पराजते ुं िं िगणुशरगभ िगिरसतु ेिनषौ जे त े िवषमिविशखो बाढमकृत ।

यदम े ँये दशशरफलाः पादयगुली-नखामानः सरुमकुटशाणकैिनिशताः ॥ ८३॥

ौतुीनां मधूा नो दधित तव यौ शखेरतयाममातेौ मातः िशरिस दयया धिेह चरणौ ।

ययोः पां पाथः पशपुितजटाजटूतिटनीययोला ालीरणहिरचडूामिणिचः ॥ ८४॥

नमोवाकं ॄमूो नयनरमणीयाय पदयो-वाै ाय ुटिचरसालकवते ।

असयूं यदिभहननाय हृयतेपशनूामीशानः ूमदवनकेिलतरवे ॥ ८५॥

मषृा कृा गोऽलनमथ वलैनिमतंललाटे भता रं चरणकमले ताडयित त े ।

िचरादःशं दहनकृतमुिूलतवतातलुाकोिटाणःै िकिलिकिलतमीशानिरपणुा ॥ ८६॥

िहमानीहं िहमिगिरिनवासकैचतरुौिनशायां िनिाणं िनिश चरमभाग े च िवशदौ ।

वरं लीपाऽं िौयमितसजृौ समियनांसरोजं ादौ जनिन जयतिऽिमह िकम ॥् ८७॥

पदं त े कीतनां ूपदमपदं दिेव िवपदांकथं नीतं सिः किठनकमठीकप रतलुाम ।्

कथं वा बाामपुयमनकाले परुिभदायदादाय ं षिद दयमानने मनसा ॥ ८८॥

नखनैा कीणां करकमलसकंोचशिशिभ-णां िदानां हसत इव ते चिड चरणौ ।

फलािन ःेः िकसलयकरामणे ददतांदिरिेो भिां िौयमिनशमाय ददतौ ॥ ८९॥

saundaryalahari.pdf 11

Page 14: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

॥ सौय लहरी ॥

ददान े दीनेः िौयमिनशमाशानसुशी-ममं सौय ू करमकरम ि्विकरित ।

तवािन म्ारबकसभुग े यात ु चरणेिनमीवः करणचरणः षरणताम ॥् ९०॥

पदासबीडापिरचयिमवारमुनसःलेखलंे भवनकलहंसा न जहित ।

अतषेां िशां सभुगमिणमीररिणत-लादाचाणं चरणकमलं चाचिरत े ॥ ९१॥

गताे मं िुिहणहिरिेरभतृःिशवः ायाघिटतकपटूदपटः ।

दीयानां भासां ूितफलनरागाणतयाशरीरी ारो रस इव शां दोिध कुतकुम ॥् ९२॥

अराला केशषे ु ूकृितसरला महिसतेिशरीषाभा िचे षपलशोभा कुचतटे ।

भशृं ती मे पथृुरिसजारोहिवषयेजगात ुं शोज यित कणा कािचदणा ॥ ९३॥कलः करूी रजिनकरिबं जलमयंकलािभः कपू रमै रकतकरडं िनिबिडतम ।्

अतोगने ूितिदनिमदं िरकुहरंिविधभू यो भयूो िनिबडयित ननू ं तव कृत े ॥ ९४॥

परुारातरेःपरुमिस ततरणयोःसपया मया दा तरलकरणानामसलुभा ।

तथा ते े नीताः शतमखमखुाः िसिमतलुांतव ारोपािितिभरिणमाािभरमराः ॥ ९५॥

कलऽं वधैाऽं कितकित भजे न कवयःिौयो देाः को वा न भवित पितः कैरिप धनःै ।

महादवें िहा तव सित सतीनामचरमेकुचाामासः कुरवकतरोरसलुभः ॥ ९६॥

िगरामादव िुिहणगिृहणीमागमिवदोहरःे प पां हरसहचरीमिितनयाम ।्

तरुीया कािप ं रिधगमिनःसीममिहमामहामाया िवं ॅमयिस परॄमिहिष ॥ ९७॥

कदा काले मातः कथय किलतालकरसं

12 sanskritdocuments.org

Page 15: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

.. saundaryalaharI ..

िपबयें िवाथ तव चरणिनणजनजलम ।्ूकृा मकूानामिप च किवताकारणतयाकदा धे वाणीमखुकमलतालूरसताम ॥् ९८॥

सरा ला िविधहिरसपो िवहरत ेरतःे पाितों िशिथलयित रणे वपषुा ।

िचरं जीववे िपतपशपुाशितकरःपरानािभम र्सयित रसं जनवान ॥् ९९॥

ूदीपालािभिदवसकरनीराजनिविधःसधुासतूेोपलजललवरैरचना ।

कीयरैोिभः सिललिनिधसौिहकरणंदीयािभवा िव जनिन वाचां िुतिरयम ॥् १००॥

समानीतः पां मिणमकुुरतामरमिण-भ यादःििमतिकरणौिेणमसणृः ।

दधाित ंूितफलनमौािवकचंिनरातं चािजदयपेहिमव ॥ १०१॥

समूुतलूनभरमरुा हिसतंकटा े कप ः कितचन कदिुत वपःु ।

हर ािं मनिस जनयाम ् िवमलाभवा ये भाः पिरणितरमीषािमयममु े ॥ १०२॥

िनध े िनरेे िनरविधगणु े नीितिनपणु ेिनराघातान े िनयमपरिचकैिनलये ।

िनया िनम ुे िनिखलिनगमािुतपदेिनराते िने िनगमय ममािप िुतिममाम ॥् १०३॥

॥ इित ौीमरमहंसपिरोाजकाचाय ौीगोिवभगवूपादिशौीमरभगवतः कृतौ सौय लहरी सणूा

॥ ॐ तत ॥्

Notes:The Saundaryalahari, a devotional poem of one hundred hymns,isascribed to the great teacher Shankaracharya. Thepoem is divided into two parts; the first part, comprised ofverses

saundaryalahari.pdf 13

Page 16: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

॥ सौय लहरी ॥

1 through 41, is called the Anandalahari, or Wave of Bliss, andverses 42 through 100 comprise the Saundaryalahari, or Waveof Beauty.There are three additional verses, found as verses 101 through103, which are considered to be interpolations of other schol-ars,but are included in recensions of the whole work. The hymn,written in the shikhariNI metre, extols in theAnandalahari, the dynamic aspect of Brahman, as Shakti,manifestations for worship, and the modes of internal medita-tion.The second part, the Saundaryalahari, contains a magnificentexposition of the beauties of the charming form of the DivineMother.The exact number of verses of the Saundaryalahari is debated.Some versions give only one hundred verses, while others addthree orfour more verses to this number. In editing this electronicedition Icross-referenced the verses herein against ten printed editions,comparedthe texts, and arrived at one hundred and three verses. Thisnumber iswhat the majority of the printed editions have also listed, sothis numberis what I shall give as well. Thus, this edition contains all versestraditionally given in the Saundaryalahari. The order of theverses alsovaries according to some editions. Again I compared the orderto othereditions and the order given herein is the order which themajority ofthose editions have set the verses in.Encoded and proofread by: Anshuman Pandey (16 April 1996)pandey at umich.edu

14 sanskritdocuments.org

Page 17: सौन्दर्यलहरी ॥ .. saundaryalaharI .. saundaryalahari · PDF file॥सौ यलहरी ॥ िशवाकारेम ेपरमिशवपय िनलया

.. saundaryalaharI ..

Reproofread by Sunder Hattangadi sunderh @ hotmail.com

.. saundaryalaharI ..was typeset on August 2, 2016

Please send corrections to [email protected]

saundaryalahari.pdf 15