शी रतनतय पूजा Śrī ratnatraya-pūjā · 70 : पूजन...

4
70 : पूजन-पाठ-दीप शी रतनतय-जा Śrī Ratnatraya-Pūjā कववशी दयानतराय Kaviśrī Dyānatarāya (दोहा) (dōhā) चह गत-फतन-वष-हरन-मण, :-पावक जल-धार | शव--धा-सरोवरी, समयक् -तयी तनहार || ॐ हीं शी समयक् रतनतय धर! अत अवतर अवतर संवौषट! (आहवाननर ् ) ॐ हीं शी समयक् रतनतय धर! अत तषठ तषठ : :! (सथापनर ् ) ॐ हीं शी समयक् रतनतय धर! अत रर सननहहतो भव भव वषट! (सननधधकरणर् ) C ahum̐ gati-phani-viṣa-harana-maṇi, du:Kha-pāvaka jala-dhāra | Śiva-sukha-sudhā-sarōvarī, samyak-trayī nihāra || Om hrīṁ śrī samyakratnatrāya dharma! Atrā avatara avatara sanvauṣaṭ ! (āhvāna na m) Om hrīṁ śrī samyakratnatrāya dharma! Atrā tiṣṭha tiṣṭha ṭha: Ṭha: ! (Sthāpanam) Om hrīṁ śrī samyakratnatrāya dharma! Atrā mama sa nn ihitō bhava bhava vaṣaṭ ! (sa nn idhikaraṇam) अषटक (सोरठा छनद) aṣṭaka (sōraṭhā chanda) कीरोदधउनहार, उजजवल-जल अत-सोहनो | जनम-रोग तनरवार, समयक् रतनतय भज || ॐ हीं शी समयक् रतनतयाय जनर-जरा-तयु-वनाशनाय जलं तनवरपारीतसवाहा ।१। Kṣīrōdadhi unahāra, ujjvala-jala ati-sōhanō | Janama-rōga niravāra, samyak ratnatraya bhajūm̐ || Om hrīṁ śrī samyakratnatrāyāya janma-jarā-mr̥ tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1| चंदन-के सर गार, पररमल-महा-गंधमय | जनम-रोग तनरवार, समयक् रतनतय भज || ॐ हीं शी समयक् रतनतयाय भवताप-वनाशनाय चंदनं तनवरपारीतसवाहा ।२। Candana-kēsara gāri, parimala-mahā-sugandhamaya | Janama-rōga niravāra, samyak ratnatraya bhajūm̐ || Om hrīṁ śrī samyakratnatrāyāya bhavatāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2| तंद अमल धचतार, बासमती-खदास के | जनम-रोग तनरवार, समयक् रतनतय भज || हीं शी समयक् रतनतयाय अकयपद-ापतये अकतान ् तनवरपारीतसवाहा ।३। Tandula amala citāra, bāsamatī-sukhadāsa kē | Janama-rōga niravāra, samyak ratnatraya bhajūm̐ || Om hrīṁ śrī samyakratnatrāyāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3| महके अपार, अशल जे जयो करे | जनम-रोग तनरवार, समयक् रतनतय भज || हीं शी समयक् रतनतयाय कारबाण- वधवंसनाय पुषपं तनवरपारीतसवाहा ।४। Mahakēṁ phūla apāra, ali gun jen jyōṁ thuti ka re ṁ | Janama-rōga niravāra, samyak ratnatraya bhajūm̐ || Om hrīṁ śrī samyakratnatrāyāya kāmabāṇa- vidhvansanāya puṣpa m nirvapāmīti svāhā |4| Www.jinvanisangrah.com 5. 70. Pg 285 Shri Ratantraye Pooja (Dhyanat rai) All copyrights reserved © 2Alotus version: 1/2014 Page 1 of 4

Upload: nguyennhan

Post on 29-Aug-2019

216 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: शी रतनतय पूजा Śrī Ratnatraya-Pūjā · 70 : पूजन -पाठ-प्रदीप शी रतनतय-पूजा Śrī Ratnatraya-Pūjā कववशी

70 : पूजन-पाठ-प्रदीप

शी रतनतय-पजूाŚrī Ratnatraya-Pūjā

कववशी दयानतरायKaviśrī Dyānatarāya

(दोहा)(dōhā)

चहँुगतत-फतन-ववष-हरन-मणण, द:ुख-पावक जल- धार |

शशव-सुख-सुधा-सरोवरी, समयक्-तयी तनहार || ॐ हीं शी समयक् रतनतय धरर! अत अवतर अवतर संवौषट! (आहवाननर)्

ॐ हीं शी समयक् रतनतय धरर! अत ततषठ ततषठ ठ: ठ:! (सथापनर)् ॐ हीं शी समयक् रतनतय धरर! अत रर सनननहहतो भव भव वषट! (सनननधधकरणर)्

Cahum̐gati-phani-viṣa-harana-maṇi, du:Kha-pāvaka jala-dhāra |Śiva-sukha-sudhā-sarōvarī, samyak-trayī nihāra ||

Om hrīṁ śrī samyakratnatrāya dharma! Atrā avatara avatara sanvauṣaṭ! (āhvānanam)Om hrīṁ śrī samyakratnatrāya dharma! Atrā tiṣṭha tiṣṭha ṭha: Ṭha:! (Sthāpanam)

Om hrīṁ śrī samyakratnatrāya dharma! Atrā mama sannihitō bhava bhava vaṣaṭ! (sannidhikaraṇam)

अषटक (सोरठा छनद)aṣṭaka (sōraṭhā chanda)

कीरोदधध उनहार, उजजवल-जल अतत- सोहनो |

जनम-रोग तनरवार, समयक् रतनतय भजूँ || ॐ हीं शी समयक् रतनतयाय जनर-जरा-रतृयु-ववनाशनाय जलं तनवरपारीतत सवाहा ।१।

Kṣīrōdadhi unahāra, ujjvala-jala ati-sōhanō |Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||

Om hrīṁ śrī samyakratnatrāyāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

चंदन-केसर गारर, पररमल-महा- सुगंधमय |

जनम-रोग तनरवार, समयक् रतनतय भजूँ || ॐ हीं शी समयक् रतनतयाय भवताप-ववनाशनाय चंदनं तनवरपारीतत सवाहा ।२।

Candana-kēsara gāri, parimala-mahā-sugandhamaya | Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||

Om hrīṁ śrī samyakratnatrāyāya bhavatāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

तंदलु अमल धचतार, बासमती-सुखदास के |

जनम-रोग तनरवार, समयक् रतनतय भजूँ || ॐ हीं शी समयक् रतनतयाय अकयपद-प्रापतये अकतान ् तनवरपारीतत सवाहा ।३।

Tandula amala citāra, bāsamatī-sukhadāsa kē |Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||

Om hrīṁ śrī samyakratnatrāyāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

महके फूल अपार, अशल गंुजे जयो थुतत करे |

जनम-रोग तनरवार, समयक् रतनतय भजूँ || ॐ हीं शी समयक् रतनतयाय कारबाण- ववधवंसनाय पुषपं तनवरपारीतत सवाहा ।४।

Mahakēṁ phūla apāra, ali gunjen jyōṁ thuti kareṁ |

Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||

Om hrīṁ śrī samyakratnatrāyāya kāmabāṇa- vidhvansanāya puṣpam nirvapāmīti

svāhā |4|

Www.jinvanisangrah.com 5. 70. Pg 285 Shri Ratantraye Pooja (Dhyanat rai) All copyrights reserved © 2Alotus version: 1/2014 Page 1 of 4

Page 2: शी रतनतय पूजा Śrī Ratnatraya-Pūjā · 70 : पूजन -पाठ-प्रदीप शी रतनतय-पूजा Śrī Ratnatraya-Pūjā कववशी

70 : पूजन-पाठ-प्रदीप

लाडू बहु ववसतार, चीकन शमषट सगुंधयुत |

जनम-रोग तनरवार, समयक् रतनतय भजूँ || ॐ हीं शी समयक् रतनतयाय कुधारोग-ववनाशनाय नैवेदयं तनवरपारीतत सवाहा ।५।

Lāḍū bahu vistāra, cīkana miṣṭa sugandhayuta |Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||

Om hrīṁ śrī samyakratnatrāyāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

दीप रतनमय सार, जोत पकाशे जगत ् मे |जनम-रोग तनरवार, समयक् रतनतय भजूँ ||

ॐ हीं शी समयक् रतनतयाय रोहांधकार-ववनाशनाय दीपं तनवरपारीतत सवाहा ।६।Dīpa ratanamaya sāra, jōta prakāśe jagat mēṁ |

Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||Om hrīṁ śrī samyakratnatrāyāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

धूप सुवास ववथार, चंदन अगर कपूर की |जनम-रोग तनरवार, समयक् रतनतय भजूँ ||

ॐ हीं शी समयक् रतनतयाय अषटकरर- दहनाय धूपं तनवरपारीतत सवाहा ।७।Dhūpa suvāsa vithāra, candana agara kapūra kī |

Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||Om hrīṁ śrī samyakratnatrāyāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

फल शोभा अधधकार, लौग छुहारे जायफल |जनम-रोग तनरवार, समयक् रतनतय भजूँ ||

ॐ हीं शी समयक् रतनतयाय रोकफल-प्रापतये फलं तनवरपारीतत सवाहा ।८।Phala śōbhā adhikāra, lauṅga chuhārē jāyaphala |

Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||Om hrīṁ śrī samyakratnatrāyāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

आठ दरब तनरधार, उतम सो उतम शलये |जनम-रोग तनरवार, समयक् रतन-तय भजूँ ||

ॐ हीं शी समयक् रतनतयाय अनरयरपद-प्रापतये अरयर तनवरपारीतत सवाहा ।९।Āṭha daraba niradhāra, uttama sōṁ uttama liyē |

Janama-rōga niravāra, samyak ratna-traya bhajūm̐ ||Om hrīṁ śrī samyakratnatrāyāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

समयक् दरशन जान, वत शशव-मग तीनो मयी |पार उतारन यान, ‘दयानत’ पूजूं वत- सहहत ||

ॐ हीं शी समयक् रतनतयाय पूणाररयर तनवरपारीतत सवाहा ।१०।Samyak daraśana jñāna, vrata śiva-maga tīnōṁ mayī |

Pāra utārana yāna, ‘dyānata’ pūjuṁ vrata-sahita ||

Om hrīṁ śrī samyakratnatrāyāya pūrṇārghyaṁ nirvapāmīti svāhā |10|

Www.jinvanisangrah.com 5. 70. Pg 285 Shri Ratantraye Pooja (Dhyanat rai) All copyrights reserved © 2Alotus version: 1/2014 Page 2 of 4

Page 3: शी रतनतय पूजा Śrī Ratnatraya-Pūjā · 70 : पूजन -पाठ-प्रदीप शी रतनतय-पूजा Śrī Ratnatraya-Pūjā कववशी

70 : पूजन-पाठ-प्रदीप

समुचचय-जयमालाSamuccaya-Jayamālā

(दोहा)(dōhā)

समयकदरशन-जान-वत, इन बबन मुकतत न होय |

अनध पंगु अर आलसी, जुदे जले दव- लोय ||१||Samyakdaraśana-jñāna-vrata, ina bina mukati na hōya |

Andha paṅgu aru ālasī, judē jaleṁ dava-lōya ||1||

(चौपारर 16 राता)(Caupāi 16 mātrā)

जा पे धयान सुधथर बन आवे, ताके करम-बंध कट जावे | ता सो शशव-ततय पीतत बढावे, जो समयक् रतनतय धयावे ||२||

Jā pe dhyāna suthira bana āve, tākē karama-bandha kaṭa jāvei |

Tā soṁ śiva-tiya prīti baṛhāve, jō samyak ratnatraya dhyāve ||2||

ताको चहँु-गतत के द:ुख नाहीं, सो न परे भवसागर माहीं |

जनम-जरा-मतृ दोष शमटावे, जो समयक् रतनतय धयावे ||३||Tākō cahum̐-gati kē du:Kha nāhīṁ, sō na parē bhavasāgara māhīṁ |

Janama-jarā-mr̥ta dōsā miṭāve, jō samyak ratnatraya dhyāve ||3||

सोइर दशलचछन को साधे, सो सोलह कारण आराधे |

सो परमातम-पद उपजावे, जो समयक् रतनतय धयावे ||४||Sōi daśalacchana kō sādhe, sō sōlaha kāraṇa ārādhe |

Sō paramātama-pada upajāve, jō samyak ratnatraya dhyāve ||4||

सोइर शक-चककपद लेइर, तीन लोक के सुख ववलसेइर |

सो रागाहदक भाव बहावे, जो समयक् रतनतय धयावे ||५||Sōi śakra-cakripada lēi, tīna lōka kē sukha vilasēi |

Sō rāgādika bhāva bahāve, jō samyak ratnatraya dhyāve ||5||

सोइर लोकालोक तनहारे, परमानंद दशा ववसतारे |

आप ततरे औरन ततरवावे, जो समयक् रतनतय धयावे ||६||Sōi lōkālōka nihārē, paramānanda daśā vistāre |

Āpa tire aurana tiravāve, jō samyak ratnatraya dhyāve ||6||

Www.jinvanisangrah.com 5. 70. Pg 285 Shri Ratantraye Pooja (Dhyanat rai) All copyrights reserved © 2Alotus version: 1/2014 Page 3 of 4

Page 4: शी रतनतय पूजा Śrī Ratnatraya-Pūjā · 70 : पूजन -पाठ-प्रदीप शी रतनतय-पूजा Śrī Ratnatraya-Pūjā कववशी

70 : पूजन-पाठ-प्रदीप

(दोहा)(Dōhā)

एक सवरप-पकाश तनज, वचन कहयो नहह ं जाय |

तीन भेद वयोहार सब, ‘दयानत’ को सुखदाय ||७|| ॐ हीं शी समयगदशरन-समयगजान-समयकचाररतभेय: सरुचचय-जयराला –पूणाररयर तनवरपारीतत सवाहा ।

Eka svarūpa-prakāśa nija, vacana kahyō nahiṁ jāya |Tīna bhēda vyōhāra saba, ‘dyānata’ kō sukhadāya ||7||

Om hrīṁ śrī samyagdarśana-samyagjñāna-samyakcāritrōbhya: Samuccaya-jayamālā –pūrṇārghyaṁnirvapāmīti svāhā |

।। रतयाशीवारद: पुषपांजलल ं ककपेत ् ।। || Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

Www.jinvanisangrah.com 5. 70. Pg 285 Shri Ratantraye Pooja (Dhyanat rai) All copyrights reserved © 2Alotus version: 1/2014 Page 4 of 4