tieÄriyaepin;t.! -...

25
Taittiréya 1 . tE iÄrIyaepin;t! . àwma zI]av‘I ` z< nae ? im/ ÇZz< vé? [>, z< nae ? ÉvTvyR / ma, z< n/ #NÔae/ b& h/ Spit? >, z< nae/ iv:[u ? éé³/ m>, nmae / äü? [e , nm? Ste vayae , Tvme / v à/ Ty]</ äüa? is, Tvame/ v à/ Ty]</ äü? vid:yaim, \/ t< v? id:yaim, s/ Ty< v? id:yaim, tNmam? vtu , tÖ/ ´ar? mvtu , Av? tu / mam! , Av? tu v/ ´arm! š , ` zaiNt>/ zaiNt>/ ziNt>? . 1. om çaà no× miÞ traççaà varu× ëaù| çaà no× bhavatvaryaÞ mä | çaà naÞ indroÞ båhaÞ spati× ù | çaà noÞ viñëu× rurukraÞ maù | namoÞ brahma× ëe | nama× ste väyo | tvameÞ va praÞ tyakñaàÞ brahmä× si | tvämeÞ va praÞ tyakñaàÞ brahma× vadiñyämi | åÞ taà va× diñyämi | saÞ tyaà va× diñyämi | tanmäma× vatu | tadvaÞ ktära× mavatu | ava× tuÞ mäm | ava× tu vaÞ ktäram÷ | om çäntiùÞ çäntiùÞ çantiù || 1 || zI]a< Vyaš OyaSya/ m>, v[R / SSvr>, maÇa/ blm! , sam? sNta/ n>, #Tyu ´ZzIš ]aXya/ y> . 2. çékñäà vyä÷ khyäsyäÞ maù | varëaÞ ssvaraù | mäträÞ balam | säma× santäÞ naù | ityuktaççé÷ kñädhyäÞ yaù || 2 || s/ h naE / yz>, s/ h naE ä? üv/ cR s< , AwatSsg< ! ihtaya %pin;d< Vyaš OyaSya/ m>, pÂSvixk? r[e / ;u , Aixlae kmixJyaE it;mixiv*mixàj? mXya/ Tmm! , ta mhasg<! ihta #? Tyac/ ]te , Awa? ixlae / km! , p& iwvI pU š vR ê/ pm! , *aE éÄ? rê/ pm! , Aaka? zSs/ iNx>. 3. saÞ ha nauÞ yaçaù | saÞ ha nau bra× hmavaÞ rcasaà | athätassagàhitäyä upaniñadaà vyä÷ khyäsyäÞ maù | païcasvadhika× raëeÞ ñu | adhilokamadhijyautiñamadhividyam-adhipraja× madhyäÞ tmam | tä mahäsagagà hitä i× tyäcaÞ kñate | athä× dhiloÞ kam | påthivé pü÷ rvarüÞ pam | dyaurutta× rarüÞ pam | äkä× çassaÞ ndhiù || 3 ||

Upload: dodang

Post on 26-Aug-2018

220 views

Category:

Documents


0 download

TRANSCRIPT

Taittiréya 1

. tEiÄrIyaepin;t!. àwma zI]av‘I

` z< nae? im/ÇZz< vé?[>, z< nae? ÉvTvyR/ma, z< n/ #NÔae/ b&h/Spit?>, z< nae/

iv:[u?éé³/m>, nmae/ äü?[e, nm?Ste vayae, Tvme/v à/Ty]</ äüa?is, Tvame/v à/Ty]</ äü? vid:yaim, \/t< v?id:yaim, s/Ty< v?id:yaim, tNmam?vtu, tÖ/ ar?mvtu, Av?tu/ mam!, Av?tu v/ arm!š, ` zaiNt>/ zaiNt>/ ziNt>? . 1. om çaà no× miÞtraççaà varu×ëaù| çaà no× bhavatvaryaÞmä | çaà naÞ indroÞ båhaÞspati×ù | çaà noÞ viñëu×rurukraÞmaù | namoÞ brahma×ëe | nama×ste väyo | tvameÞva praÞtyakñaàÞ brahmä×si | tvämeÞva praÞtyakñaàÞ brahma× vadiñyämi | åÞtaà va×diñyämi | saÞtyaà va×diñyämi | tanmäma×vatu | tadvaÞktära×mavatu | ava×tuÞ mäm | ava×tu vaÞktäram÷ | om çäntiùÞ çäntiùÞ çantiù || 1 ||

zI]a< VyašOyaSya/m>, v[R/SSvr>, maÇa/ blm!, sam? sNta/n>, #Tyu ZzIš]aXya/y> . 2. çékñäà vyä÷khyäsyäÞmaù | varëaÞssvaraù | mäträÞ balam | säma× santäÞnaù | ityuktaççé÷kñädhyäÞyaù || 2 ||

s/h naE/ yz>, s/h naE ä?üv/cRs<, AwatSsg<!ihtaya %pin;d< VyašOyaSya/m>, pÂSvixk?r[e/;u, AixlaekmixJyaEit;mixiv*mixàj?mXya/Tmm!, ta mhasg<!ihta #?Tyac/]te, Awa?ixlae/km!, p&iwvI pUšvRê/pm!, *aEéÄ?rê/pm!, Aaka?zSs/iNx>. 3.

saÞha nauÞ yaçaù | saÞha nau bra×hmavaÞrcasaà | athätassagàhitäyä upaniñadaà vyä÷khyäsyäÞmaù | païcasvadhika×raëeÞñu | adhilokamadhijyautiñamadhividyam-adhipraja×madhyäÞtmam | tä mahäsagagà hitä i×tyäcaÞkñate | athä×dhiloÞkam | påthivé pü÷rvarüÞpam | dyaurutta×rarüÞpam | äkä×çassaÞndhiù || 3 ||

Taittiréya 2

vayu?SsNxa/nm!, #Ty?ixlae/km!, Awa?ixJyaE/it;m!, Ai¶> pUšvRê/pm!, AaidTy %Ä?rê/pm!, Aa?pSs/iNx>, vE*ut?SsNxa/nm!, #Ty?ixJyaE/it;m!, Awa?ixiv/*m!, AacayR> pUšvRê/pm!. 4.

väyu×ssandhäÞnam | itya×dhiloÞkam | athä×dhijyauÞtiñam | agniù pü÷rvarüÞpam

| äditya utta×rarüÞpam | ä×passaÞndhiù | vaidyuta×ssandhäÞnaà | itya×dhijyauÞtiñam | athä×dhiviÞdyam | äcäryaù pü÷rvarüÞpam || 4||

ANtevaSyuÄ?rê/pm!, iv?*a s/iNx>, àvcng?<! sNxa/nm!, #Ty?ixiv/*m!,

Awaix/àjm!, mata pUšvRê/pm!, iptaeÄ?rê/pm!, à?jas/iNx>, àjnng?<! sNxa/nm!, #Tyix/àjm!. 5.

anteväsyutta×rarüÞpam | vi×dyä saÞndhiù | pravacanagà× sandhäÞnam|

itya×dhiviÞdyam | athädhiÞprajam | mätä pü÷rvarüÞpam | pitotta×rarüÞpam | pra×jäsaÞndhiù | prajananagm× sandhäÞnam | ityadhiÞprajam || 5 ||

AwaXya/Tmm!, Axrahnu> pUšvê/pm!, %ÄrahnuéÄ?rê/pm!, vaKs/iNx>,

ijþa?sNxa/nm!, #TyXya/Tmm ! , #tIma m?has/g</!ihta>, y @vmeta mhasg<!ihta VyaOya?ta ve/d, sNxIyte àj?ya p/zuiÉ>, äüvcRsenaÚa*en suvGyeR[? laeke/n. 6.

athädhyäÞtmam | adharähanuù pü÷varüÞpam | uttarähanurutta×rarüÞpam |

väksaÞndhiù | jihvä×sandhäÞnam | ityadhyäÞtmam | itémä ma×häsaÞgàÞhitäù | ya evametä mahäsagàhitä vyäkhyä×tä veÞda | sandhéyate praja×yä paÞçubhiù | brahmavarcasenännädyena suvargyeëa× lokeÞna || 6 ||

Taittiréya 3

mexaidisÏ(waR AavhNtIhaemmÙa>mexaidisÏ(waR AavhNtIhaemmÙa>mexaidisÏ(waR AavhNtIhaemmÙa>mexaidisÏ(waR AavhNtIhaemmÙa> medhädisiddhyarthä ävahantéhomamanträù

yZDNd?sam&;/Éae iv/ñê?p>, DNdae/_yae=Xy/m&tašt! sMb/ÉUv?, s meNÔae? me/xyaš

Sp&[aetu, A/m&t?Sy dev/ xar?[ae ÉUyasm!, zrI?r< me/ ivc?;R[m!, ij/þa me/ mxu?mÄma, k[aRš_ya/< ÉUir/ ivïu?vm!, äü?[> kae/zae?=is me/xya ip?iht>, ïu/t< me? gaepay, Aa/vh?NtI ivt/Nvana. 7.

yaçchanda×sämåñaÞbho viÞçvarü×paù | chandoÞbhyo'dhyaÞmåtä÷t sambaÞbhüva× | sa mendro× meÞdhayä÷ spåëotu | aÞmåta×sya devaÞ dhära×ëo bhüyäsam | çaré×raà meÞ vica×rñaëam | jiÞhvä meÞ madhu×mattamä | karëä÷ bhyäÞà bhüriÞ viçru×vam | brahma×ëaù koÞço× 'si meÞdhayä pi×hitaù | çruÞtaà me× gopäya | äÞvaha×nté vitaÞnvänä || 7 ||

k…/vaR/[acIr?ma/Tmn?>, vasag!??<is/ mm/ gav?í , A/Ú/pa/ne c? svR/da, ttae? me/ iïy/mav?h, lae/m/za< p/zuiÉ?Ss/h Svahaš, Aama?yNtu äüca/ir[/SSvahaš, ivma?==yNtu äüca/ir[/SSvahaš, àma?==yNtu äüca/ir[/SSvahaš, dma?yNtu äüca/ir[/Svahaš, zma?yNtu äüca/ir[/SSvahaš. 8.

kuÞrväÞëäcéra×mäÞtmana×ù | väsäg×àsiÞ mamaÞ gäva×çca | aÞnnaÞpäÞne ca× sarvaÞdä | tato× meÞ çriyaÞmäva×ha | loÞmaÞçäà paÞçubhi×ssaÞha svähä÷ | ämä×yantu brahmacäÞriëaÞssvähä÷ | vimä×''yantu brahmacäÞriëaÞssvähä÷| pramä×''yantu brahmacäÞriëaÞssvähä÷ | damä×yantu brahmacäÞriëaÞsvähä÷ | çamä×yantu brahmacäÞriëaÞssvähä÷ || 8 ||

yzae/ jne?=sain/ Svahaš, ïeya/n!/ vSy?sae=sain/ Svahaš, t< Tva? Ég/ àiv?zain/ Svahaš, s ma? Ég/ àiv?z/ Svahaš, tiSmn!š s/hö?zaoe, inÉ?ga/=h< Tviy? m&je/ Svahaš,

Taittiréya 4

ywa==p/> àv?ta/==yiNt?, ywa/ masa? AhjR/rm!, @/v< ma< ä?üca/ir[?>, xat/ray?Ntu s/vRt/SSvahaš, à/it/ve/zae?=is/ à ma? Éaih/ à ma? p*Sv. 9.

yaçoÞ jane×'säniÞ svähä÷ | çreyäÞnÞ vasya×so'säniÞ svähä÷ | taà tvä× bhagaÞ pravi×çäniÞ

svähä÷ | sa mä× bhagaÞ pravi×çaÞ svähä÷ | tasmin÷ saÞhasra×çäkhe | nibha×gäÞ'haà tvayi× måjeÞ svähä÷ | yathä''paÞù prava×täÞ''yanti× | yathäÞ mäsä× aharjaÞram | eÞvaà mäà bra×hmacäÞriëa×ù | dhätaÞräya×ntu saÞrvataÞssvähä÷ | praÞtiÞveÞço×'siÞ pra mä× bhähiÞ pra mä× padyasva || 9 ||

VyaùTyupasn<VyaùTyupasn<VyaùTyupasn<VyaùTyupasn< Vyähåtyupäsanaà

ÉUÉuRv/Ssuv/irit/ va @/taiSt/öae Vyaù?ty>, tasa?mu h SmE/ta< c?tu/wIRm!, maha?cmSy/> àve?dyte, mh/ #it?, tÓ+ü?, s Aa/Tma, A¼ašNy/Nya de/vtaš>, ÉUirit/ va A/y< lae/k>, Éuv/ #Ty/Ntir?]m!, suv/irTy/saE lae/k>. 10.

bhürbhuvaÞssuvaÞritiÞ vä eÞtästiÞsro vyähå×tayaù | täsä×mu ha smaiÞtäà ca×tuÞrthém | mähä×camasyaÞù prave×dayate | mahaÞ iti× | tadbrahma× | sa äÞtmä | aìgä÷nyaÞnyä deÞvatä÷ù | bhüritiÞ vä aÞyaà loÞkaù | bhuvaÞ ityaÞntari×kñam | suvaÞrityaÞsau loÞkaù || 10 ||

mh/ #Tya?id/Ty>, Aa/id/Tyen/ vav sveR? lae/ka mhI?yNte, ÉUirit/ va A/i¶>, Éuv/ #it? va/yu>, suv/irTya?id/Ty>, mh/ #it? c/NÔmaš>, c/NÔm?sa/ vav svaR?i[/ JyaetIg!<?i;/ mhI?yNte, ÉUirit/ va \c?>, Éuv/ #it/ sama?in, suv/irit/ yjUg!<?i;. 11.

mahaÞ ityä×diÞtyaù | äÞdiÞtyenaÞ väva sarve× loÞkä mahé×yante | bhüritiÞ vä aÞgniù | bhuvaÞ iti× väÞyuù | suvaÞrityä×diÞtyaù | mahaÞ iti× caÞndramä÷ù | caÞndrama×säÞ väva sarvä×ëiÞ jyotégà×ñiÞ mahé×yante | bhüritiÞ vä åca×ù | bhuvaÞ itiÞ sämä×ni| suvaÞritiÞ yajügà×ñi || 11 ||

Taittiréya 5

mh/ #it/ äü?, äü?[a/ vav sveR? ve/da mhI?yNte, ÉUirit/ vE àa/[>, Éuv/ #Ty?pa/n>, suv/irit? Vya/n>, mh/ #TyÚm!š, AÚe?n/ vav sveRš àa/[a mhI?yNte, ta va @/taít?öítu/xaR, ct?öítöae/ Vyaù?ty>, ta yae ved?, s ve?d/ äü?, sveRš=SmE de/va b/ilmav?hiNt. 12.

mahaÞ itiÞ brahma× | brahma×ëäÞ väva sarve× veÞdä mahé×yante | bhüritiÞ vai

präÞëaù | bhuvaÞ itya×päÞnaù | suvaÞriti× vyäÞnaù | mahaÞ ityannam÷ | anne×naÞ väva sarve÷ präÞëä mahé×yante | tä vä eÞtäçcata×sraçcatuÞrdhä | cata×sraçcatasroÞ vyähå×tayaù | tä yo veda× | sa ve×daÞ brahma× | sarve÷'smai deÞvä baÞlimäva×hanti || 12 ||

mnaemyTvaidmnaemyTvaidmnaemyTvaidmnaemyTvaid----gu[kgu[kgu[kgu[k----äüaepasnya SvarJyäüaepasnya SvarJyäüaepasnya SvarJyäüaepasnya SvarJy----isiÏ>isiÏ>isiÏ>isiÏ> manomayatvädi- guëaka-brahmopäsanayä svärajya-siddhiù

s y @/;aeš=NtùR?dy Aaka/z>, tiSm?Ú/y< pué?;ae mnae/my?>, Am&?tae ihr/{my?>, ANt?re[/ talu?ke, y @/; Stn? #vav/lMb?te, sešNÔyae/in>, yÇa/saE ke?za/Ntae iv/vtR?te, Vy/paeý? zI;Rkpa/le, ÉUirTy/¶aE àit?itóit, Éuv/ #it? va/yaE . 13.

sa ya eÞño÷'ntarhå×daya äkäÞçaù | tasmi×nnaÞyaà puru×ño manoÞmaya×ù | amå×to

hiraÞëmaya×ù | anta×reëaÞ tälu×ke | ya eÞña stana× ivävaÞlamba×te | se÷ndrayoÞniù | yaträÞsau ke×çäÞnto viÞvarta×te | vyaÞpohya× çérñakapäÞle | bhürityaÞgnau prati×tiñöhati | bhuvaÞ iti× väÞyau || 13 ||

suv/irTya?id/Tye, mh/ #it/ äü?i[, Aa/ßaeit/ SvarašJym!, Aa/ßaeit/ mn?s/Spitm!š, vaKp?it/í]u?:pit>, ïaeÇ?pitivR/}an?pit>, @/tÄtae? Évit,

Taittiréya 6

Aa/ka/zz?rIr/< äü?, s/TyaTm? àa/[ara?m/< mn? AanNdm!, zaiNt?sm&Ï/mm&tm!š, #it? àacIn yae/GyaepašSv. 14.

suvaÞrityä×diÞtye | mahaÞ itiÞ brahma×ëi | äÞpnotiÞ svärä÷jyam | äÞpnotiÞ mana×saÞspatim÷ | väkpa×tiÞçcakñu×ñpatiù| çrotra×patirviÞjïäna×patiù | eÞtattato× bhavati | äÞkäÞçaça×réraÞà brahma× | saÞtyätma× präÞëärä×maÞà mana× änandam | çänti×samåddhaÞmamåtam÷ | iti× präcéna yoÞgyopä÷sva || 14 ||

p&iwVya*upaixkp&iwVya*upaixkp&iwVya*upaixkp&iwVya*upaixk----pÂpÂpÂpÂ----äüaepasnm!äüaepasnm!äüaepasnm!äüaepasnm! Påthivyädyupädhika-païca-brahmopäsanam

p&/iw/Vy?Ntir?]</ *aEidRzae?=vaNtrid/za>, A/i¶vaR/yura?id/Tyí/NÔma/ n]?Çai[, Aap/ Aae;?xyae/ vn/Spt?y Aaka/z Aa/Tma, #Ty?ixÉU/tm!, AwaXya/Tmm!, àa/[ae Vya/nae?=pa/n %?da/nSs?ma/n>, c]u/ZïaeÇ</ mnae/ vakœ Tvkœ, cmR?ma//g!</sGg! õava=iSw? m/¾a, @/td?ixiv/xay/ \i;/rvae?ct!, pa“</ va #/dg<! svRm!š, pa“e?nE/v pa“G<g!? Sp&[ae/tIit? . 15. påÞthiÞvya×ntari×kñaàÞ dyaurdiço×'väntaradiÞçäù | aÞgnirväÞyurä×diÞtyaçcaÞndramäÞ nakña×träëi | äpaÞ oña×dhayoÞ vanaÞspata×ya äkäÞça äÞtmä | itya×dhibhüÞtam | athädhyäÞtmam | präÞëo vyäÞno×'päÞna u×däÞnassa×mäÞnaù | cakñuÞççrotraàÞ manoÞ väk tvak | carma×mäÞgàÞg sagg snävä'sthi× maÞjjä | eÞtada×dhiviÞdhäyaÞ åñiÞravo×cat | päìktaàÞ vä iÞdagaìg sarvam÷ | päìkte×naiÞva päìktaggì× spåëoÞtéti× l|| 15 ||

Taittiréya 7

à[vaepasnm!à[vaepasnm!à[vaepasnm!à[vaepasnm! Praëavopäsanam

Aaeimit/ äü? , AaeimtI/dg<! svRm!š, AaeimTye/td?nuk«it h Sm/ va A/Pyae ïa?v/yeTyaïa?vyiNt, Aaeimit/ sama?in gayiNt, Aaeg<! zaeimit? z/ôai[? zg<!siNt, AaeimTy?Xv/yuR> à?itg/r< àit?g&[ait, Aaeimit/ äüa/ àsaE?it, AaeimTy?i¶hae/Çmnu?janait, Aaeimit? äaü/[> à?v/úyÚa?h/ äüaepašßva/nIit?, äüE/vaepašßaeit. 16. omitiÞ brahma× | omitéÞdagaìg sarvam÷ | omityeÞtada×nukåti ha smaÞ vä aÞpyo çrä×vaÞyetyäçrä×vayanti | omitiÞ sämä×ni gäyanti | ogamg çomiti× çaÞsträëi× çagamm santi | omitya×dhvaÞryuù pra×tigaÞraà prati×gåëäti | omitiÞ brahmäÞ prasau×ti | omitya×gnihoÞtramanu×jänäti | omiti× brähmaÞëaù pra×vaÞkñyannä×haÞ brahmopä÷pnaväÞnéti× | brahmaiÞvopä÷pnoti || 16 ||

SvaXyaySvaXyaySvaXyaySvaXyay----àz<saàz<saàz<saàz<sa Svädhyäya-praçaàsä

\t< c SvaXyayàv?cne/ c, sTy< c SvaXyayàv?cne/ c, tpí SvaXyayàv?cne/ c, dmí SvaXyayàv?cne/ c, zmí SvaXyayàv?cne/ c, A¶yí SvaXyayàv?cne/ c, Ai¶haeÇ< c SvaXyayàv?cne/ c, Aitwyí SvaXyayàv?cne/ c, manu;< c SvaXyayàv?cne/ c, àja c SvaXyayàv?cne/ c, àjní SvaXyayàv?cne/ c, àjaití SvaXyayàv?cne/ c, sTyimit

Taittiréya 8

sTyvca? rawI/tr>, tp #it tpaeinTy> paE?éiz/iò>, SvaXyay àvcne @veit nakae? maEÌ/Ly>, tiÏ tp?StiÏ/ tp> . 17. åtaà ca svädhyäyaprava×caneÞ ca | satyaà ca svädhyäyaprava×caneÞ ca | tapaçca svädhyäyaprava×caneÞ ca | damaçca svädhyäyaprava×caneÞ ca | çamaçca svädhyäyaprava×caneÞ ca | agnayaçca svädhyäyaprava×caneÞ ca | agnihotraà ca svädhyäyaprava×caneÞ ca | atithayaçca svädhyäyaprava×caneÞ ca | mänuñaà ca svädhyäyaprava×caneÞ ca | prajä ca svädhyäyaprava×caneÞ ca | prajanaçca svädhyäyaprava×caneÞ ca | prajätiçca svädhyäyaprava×caneÞ ca | satyamiti satyavacä× räthéÞtaraù | tapa iti taponityaù pau×ruçiÞñöiù | svädhyäya pravacane eveti näko× maudgaÞlyaù | taddhi tapa×staddhiÞ tapaù || 17 ||

äü}anäü}anäü}anäü}an----àkazkàkazkàkazkàkazk----mÙ>mÙ>mÙ>mÙ> brahmajïäna-prakäçaka-mantraù

A/h< v&/]Sy/ reir?va, kI/itR> p&/ó< ig/reir?v, ^/XvRp?ivÇae va/ijnI?v Sv/m&t?miSm, Ôiv?[/‡ sv?cRsm!, sumexa A?m&tae/=i]t>, #it iÇz»aeveRda?nuv/cnm! . 18. aÞhaà våÞkñasyaÞ reri×vä | kéÞrtiù påÞñöhaà giÞreri×va | üÞrdhvapa×vitro väÞjiné×va svaÞmåta×masmi | dravi×ëaÞð sava×rcasam | sumedhä a×måtoÞ'kñitaù | iti triçaìkorvedä×nuvaÞcanam || 18 ||

iz:iz:iz:iz:yanuzasnm!yanuzasnm!yanuzasnm!yanuzasnm! Çiñyänuçäsanam

vedmnUCyacyaeR=Ntevaisnm?nuza/iSt, sTy</ vd, xm¡/ cr, SvaXyayašNma à/md>, AacayaRy iày< xnmaùTy àjatNtu< ma Vy?vCDe/TsI>, sTyaÚ

Taittiréya 9

àm?idt/Vym!, xmaRÚ àm?idt/Vym!, k…zlaÚ àm?idt/Vym!, ÉUTyE n àm?idt/Vym!, SvaXyayàvcna_ya< n àm?idt/Vym!. 19. vedamanücyäcaryo'nteväsinama×nuçäÞsti | satyaàÞ vada | dharmaàÞ cara | svädhyäyä÷nmä praÞmadaù | äcäryäya priyaà dhanamähåtya prajätantuà mä vya×vaccheÞtséù | satyänna prama×ditaÞvyam | dharmänna prama×ditaÞvyam | kuçalänna prama×ditaÞvyam| bhütyai na prama×ditaÞvyam | svädhyäyapravacanäbhyäà na prama×ditaÞvyam || 19 ||

devipt&kayaR_ya< n àm?idt/Vym!, mat&?devae/ Év, ipt&?devae/ Év, AacayR?devae/ Év, Aitiw?devae/ Év, yaNynv*ain? kmaR/i[, tain seiv?tVya/in, nae #?tra/i[, yaNySmakg<! suc?irta/in, tain Tvyae?paSya/in. 20.

devapitåkäryäbhyäà na prama×ditaÞvyam | mätå×devoÞ bhava | pitå×devoÞ

bhava | äcärya×devoÞ bhava | atithi×devoÞ bhava | yänyanavadyäni× karmäÞëi | täni sevi×tavyäÞni | no i×taräÞëi | yänyasmäkagà suca×ritäÞni | täni tvayo×päsyäÞni || 20 ||

nae #?tra/i[, ye ke caSmCÀeyag<?!sae äa/ü[a>, te;a< Tvya==sne n àñ?ist/Vym!, ïÏ?ya de/ym!, AïÏ?ya=de/ym!, iï?ya de/ym!, iÿ?ya de/ym!, iÉ?ya de/ym!, s<iv?da de/ym!, Aw yid te kmRivicikTsa va v&Äivicik?Tsa va/ Syat!. 21.

no i×taräÞëi | ye ke cäsmacchreyägaà×g so bräÞhmaëäù | teñäaà tvayä''sane

na praçva×sitaÞvyam | çraddha×yä deÞyam| açraddha×yä'deÞyam | çri×yä deÞyam | hri×yä deÞyam | bhi×yä deÞyam | saàvi×dä deÞyam | atha yadi te karmavicikitsä vä våttaviciki×tsä väÞ syät || 21 ||

Taittiréya 10

ye tÇ äaü[ašSs</mrœ/izn>, yu a? Aayu/ a>, AlU]a? xmR?kama/SSyu>, ywa te? tÇ? vteR/rn!, twa tÇ? vteR/wa>, Awa_yašOyate/;u, ye tÇ äaü[ašSs</mrœ/izn>, yu a? Aayu/ a>, AlU]a? xmR?kama/SSyu>, ywa te? te;u? vteR/rn!, twa te;u? vteR/wa>, @;? Aade/z>, @; %?pde/z>, @;a ve?daep/in;t!, @td?nuza/snm!, @vmupa?ist/Vym!, @vmucEt?Êpa/Sym!. 22. ye tatra brähmaëä÷ssaàÞmarÞçinaù | yuktä× äyuÞktäù | alükñä× dharma×kämäÞssyuù | yathä te× tatra× varteÞran | tathä tatra× varteÞthäù | athäbhyä÷khyäteÞñu | ye tatra brähmaëä÷ssaàÞmarÞçinaù | yuktä× äyuÞktäù | alükñä× dharma×kämäÞssyuù | yathä te× teñu× varteÞran | tathä teñu× varteÞthäù | eña× ädeÞçaù | eña u×padeÞçaù | eñä ve×dopaÞniñat | etada×nuçäÞsanam | evamupä×sitaÞvyam | evamucaita×dupäÞsyam || 22 ||

%ÄrzaiNtpaQ>%ÄrzaiNtpaQ>%ÄrzaiNtpaQ>%ÄrzaiNtpaQ> uttaraçäntipäöhaù

z< nae? im/ÇZz< vé?[>, z< nae? ÉvTvyR/ma, z< n/ #NÔae/ b&h/Spit?>, z< nae/ iv:[u?éé³/m>, nmae/ äü?[e, nm?Ste vayae, Tvme/v à/Ty]</ äüa?is, Tvame/v à/Ty]</ äüava?id;m!, \/tm?vaid;m!, s/Tym?vaid;m!, tNmama?vIt!, tÖ/ ar?mavIt!, AavI/Nmam!, AavIšÖ/´arm!š , ` zaiNt/> zaiNt/> zaiNt?>. çaà no× miÞtraççaà varu×ëaù | çaà no× bhavatvaryaÞmä | çaà naÞ indroÞ båhaÞspati×ù | çaà noÞ viñëu×rurukraÞmaù | namoÞ brahma×ëe | nama×ste väyo | tvameÞva praÞtyakñaàÞ brahmä×si | tvämeÞva praÞtyakñaàÞ brahmävä×diñam | åÞtama×vädiñam | saÞtyama×vädiñam | tanmämä×vét | tadvaÞktära×mävét | ävéÞnmäm | ävé÷dvaÞktäram÷ | om çäntiÞù çäntiÞù çänti×ù ||

Taittiréya 11

iÖtIya äüanNdv‘IiÖtIya äüanNdv‘IiÖtIya äüanNdv‘IiÖtIya äüanNdv‘I dvitéyä brahmänandavallé

` s/h na?vvtu, s/hnaE? Éun …, s/h vI/y¡? krvavhE, te/j/iSvna/vxI?tmStu/ ma iv?iÖ;a/vhEš,

` zaiNt/> zaiNt/> zaiNt?>. om saÞha nä×vavatu | saÞhanau× bhunaktu | saÞha véÞryaà× karavävahai | teÞjaÞsvinäÞvadhé×tamastuÞ mä vi×dviñäÞvahai÷ |

om çäntiÞù çäntiÞù çänti×ù ||

%pin;Tsars<¢h> upaniñatsärasaìgrahaù

` ä/ü/ivdašßaeit/ prm!š, tde/;a=_yu? a, s/Ty< }a/nm?n/Nt< äü?, yae ved/ inih?t/< guha?ya< pr/me Vyae?mn!, saeš=îute/ svaR/n! kamašNs/h, äü?[a ivp/iíteit? , tSma/Öa @/tSma?da/Tmn? Aaka/zSs<ÉU?t>, Aa/ka/zaÖa/yu>, va/yaer/i¶>, A/¶erap?>, A/Ñ(> p&?iw/vI, p&/iw/Vya Aae;?xy>, Aae;?xI/_yae=Úm!š, AÚa/Tpué?;>, s va @; pué;ae=Ú?rs/my>, tSyed?mev/ izr>, Ay< di]?[> p/]>, AymuÄ?r> p/]>, AymaTmaš , #d< puCD<? àit/óa, tdPye; ðae?kae É/vit. 1. om braÞhmaÞvidä÷pnotiÞ param÷| tadeÞñä'bhyu×ktä| saÞtyaà jïäÞnama×naÞntaà brahma× | yo vedaÞ nihi×taÞà guhä×yäà paraÞme vyo×man | so÷'çnuteÞ sarväÞn kämä÷nsaÞha | brahma×ëä vipaÞçciteti× | tasmäÞdvä eÞtasmä×däÞtmana× äkäÞçassambhü×taù | äÞkäÞçädväÞyuù | väÞyoraÞgniù | aÞgneräpa×ù | aÞdbhyaù på×thiÞvé | påÞthiÞvyä oña×dhayaù | oña×dhéÞbhyo'nnam÷ | annäÞtpuru×ñaù | sa vä eña puruño'nna×rasaÞmayaù | tasyeda×mevaÞ çiraù | ayaà dakñi×ëaù paÞkñaù | ayamutta×raù paÞkñaù | ayamätmä÷ | idaà pucchaà× pratiÞñöhä | tadapyeña çlo×ko bhaÞvati || 1 ||

Taittiréya 12

pÂkaezivvr[m!pÂkaezivvr[m!pÂkaezivvr[m!pÂkaezivvr[m! païcakoçavivaraëam

AÚa/ÖE à/ja> à/jay?Nte, ya> kaí? p&iw/vIg<!iï/ta>, Awae/ AÚe?vE/v jI?viNt, AwE?n/dip?yNTyNt/t>, AÚg<!/ ih ÉU/tana/< Jyeóm!š, tSmašTsvaER;/xmu?Cyte, sv¡/ vE te=Ú?maßuviNt, ye=Ú/< äüae/pas?te, AÚ/g</! ih ÉU/tana/< Jyeóm!š, tSmašt! svaER;/xmu?Cyte, AÚašÑƒ/tain/ jay?Nte, jata/NyÚe?n vxRNte, A*te=iÄ c? ÉUta/in, tSmadÚ< tÊCy?t #/it, tSmaÖa @tSmadÚ?rs/myat!, ANyae=Ntr AaTmaš àa[/my>, tenE?; pU/[R>, s va @; pué;ivx @/v, tSy pué?;iv/xtam!, ANvy?< pué;/ivx>, tSy àa[? @v/ izr>, Vyanae di]?[> p/]>, Apan %Ä?r> p/]>, Aaka?z Aa/Tma, p&iwvI puCD?< àit/óa, tdPye; ðae?kae É/vit. 2.

annäÞdvai praÞjäù praÞjäya×nte | yäù käçca× påthiÞvégàg çriÞtäù | athoÞ

anne×vaiÞva jé×vanti | athai×naÞdapi×yantyantaÞtaù | annaÞgàÞ hi bhüÞtänäÞà jyeñöham÷ | tasmä÷tsarvauñaÞdhamu×cyate | sarvaàÞ vai te'nna×mäpnuvanti | ye'nnaÞà brahmoÞpäsa×te| annaÞàÞg hi bhüÞtänäÞà jyeñöham÷ | tasmä÷t sarvauñaÞdhamu×cyate | annä÷dbhüÞtäniÞ jäya×nte | jätäÞnyanne×na vardhante | adyate'tti ca× bhütäÞni | tasmädannaà taducya×ta iÞti | tasmädvä etasmädanna×rasaÞmayät | anyo'ntara ätmä÷ präëaÞmayaù | tenai×ña püÞrëaù | sa vä eña puruñavidha eÞva | tasya puru×ñaviÞdhatäm | anvaya×à puruñaÞvidhaù | tasya präëa× evaÞ çiraù | vyäno dakñi×ëaù paÞkñaù | apäna utta×raù paÞkñaù | äkä×ça äÞtmä | påthivé puccha×à pratiÞñöhä | tadapyeña çlo×ko bhaÞvati || 2 ||

àa/[< de/va Anu/àa[?iNt, m/nu/:yaš> p/zv?í/ ye, àa/[ae ih ÉU/tana/mayu?>, tSmašTsvaRyu/;mu?Cyte, svR?me/v t/ Aayu?yRiNt , ye àa/[< äüae/pas?te, àa[ae ih

Taittiréya 13

ÉUta?nama/yu>, tSmaTsvaRyu;muCy?t #/it, tSyE; @v zarI?r Aa/Tma, y?> pUvR/Sy, tSmaÖa @tSmašt! àa[/myat! , ANyae=Ntr AaTma? mnae/my>, tenE?; pU/[R>, s va @; pué;iv?x @/v, tSy pué?;iv/xtam!, ANvy?< pué;/ivx>, tSy yju?rev/ izr>, \Gdi]?[> p/]>, samaeÄ?r> p/]>, Aade?z Aa/Tma, AwvaRi¼rs> puCD<? àit/óa, tdPye; ðae?kae É/vit. 3.

präÞëaà deÞvä anuÞpräëa×nti | maÞnuÞñyä÷ù paÞçava×çcaÞ ye | präÞëo hi

bhüÞtänäÞmayu×ù | tasmä÷tsarväyuÞñamu×cyate | sarva×meÞva taÞ äyu×ryanti | ye präÞëaà brahmoÞpäsa×te | präëo hi bhütä×nämäÞyuù | tasmätsarväyuñamucya×ta iÞti | tasyaiña eva çäré×ra äÞtmä | ya×ù pürvaÞsya | tasmädvä etasmä÷t präëaÞmayät | anyo'ntara ätmä× manoÞmayaù | tenai×ña püÞrëaù | sa vä eña puruñavi×dha eÞva | tasya puru×ñaviÞdhatäm | anvaya×à puruñaÞvidhaù | tasya yaju×revaÞ çiraù | ågdakñi×ëaù paÞkñaù | sämotta×raù paÞkñaù | äde×ça äÞtmä | atharväìgirasaù pucchaà× pratiÞñöhä | tadapyeña çlo×ko bhaÞvati || 3 ||

ytae/ vacae/ inv?tRNte, AàašPy/ mn?sa s/h, AanNd< äü?[ae iv/Öan!, n ibÉeit kda?cne/it, tSyE; @v zarI?r Aa/Tma, y?> pUvR/Sy, tSmaÖa @tSmašNmnae/myat!, ANyae=Ntr AaTma iv?}an/my>, tenE?; pU/[R>, s va @; pué;iv?x @/v, tSy pué?;iv/xtam!, A/Nvy?< pué;/ivx>, tSy ï?ÏEv/ izr>, \t< di]?[> p/]>, sTymuÄ?r> p/]>, yae?g Aa/Tma, mh> puCD?< àit/óa, tdPye; ðae?kae É/vit. 4. yatoÞ väcoÞ niva×rtante | aprä÷pyaÞ mana×sä saÞha | änandaà brahma×ëo viÞdvän | na bibheti kadä×caneÞti | tasyaiña eva çäré×ra äÞtmä | ya×ù pürvaÞsya | tasmädvä etasmä÷nmanoÞmayät | anyo'ntara ätmä vi×jïänaÞmayaù | tenai×ña püÞrëaù | sa vä eña puruñavi×dha eÞva | tasya puru×ñaviÞdhatäm | aÞnvaya×à puruñaÞvidhaù | tasya

Taittiréya 14

çra×ddhaivaÞ çiraù | åtaà dakñi×ëaù paÞkñaù | satyamutta×raù paÞkñaù | yo×ga äÞtmä | mahaù puccha×à pratiÞñöhä | tadapyeña çlo×ko bhaÞvati || 4 ||

iv/}an?< y/}< t?nute, kmaR?i[ tnu/te=ip? c, iv/}an?< de/vaSsveRš, äü/ Jyeó/mupa?ste, iv/}an/< äü/ ceÖed?, tSma/½eÚ à/ma*?it, z/rIre? paPm?nae ih/Tva, svaRn! kaman! smîu?t #/it, tSyE; @v zarI?r Aa/Tma, y?> pUvR/Sy, tSmaÖa @tSmaiÖ?}an/myat!, ANyae=Ntr AaTma?==nNd/my>, tenE?; pU/[R>, s va @; pué;iv?x @/v, tSy pué?;iv/xtam!, ANvy?< pué;/ivx>, tSy iày?mev/ izr>, maedae di]?[> p/]>, àmaed %Ä?r> p/]>, Aan?nd Aa/Tma, äü puCD?< àit/óa, tdPye; ðae?kae É/vit.5.

viÞjïäna×à yaÞjïaà ta×nute | karmä×ëi tanuÞte'pi× ca | viÞjïäna×à deÞvässarve÷|

brahmaÞ jyeñöhaÞmupä×sate | viÞjïänaÞà brahmaÞ cedveda× | tasmäÞccenna praÞmädya×ti | çaÞrére× päpma×no hiÞtvä | sarvän kämän samaçnu×ta iÞti | tasyaiña eva çäré×ra äÞtmä | ya×ù pürvaÞsya | tasmädvä etasmädvi×jïänaÞmayät | anyo'ntara ätmä×''nandaÞmayaù | tenai×ña püÞrëaù | sa vä eña puruñavi×dha eÞva | tasya puru×ñaviÞdhatäm | anvaya×à puruñaÞvidhaù | tasya priya×mevaÞ çiraù | modo dakñi×ëaù paÞkñaù | pramoda utta×raù paÞkñaù | äna×nada äÞtmä | brahma puccha×à pratiÞñöhä | tadapyeña çlo×ko bhaÞvati ||5 ||

As?Úe/v s? Évit, As/dœ-äüeit/ ved/ cet!, AiSt äüeit? ceÖe/d, sNtmen< ttae iv?Êir/it, tSyE; @v zarI?r Aa/Tma, y?> pUvR/Sy, Awatae?=nuà/îa>, %/taiv/ÖaÚ/mu< lae/k< àeTy?, kí/n g?CD/tI 3, Aahae? iv/Öan/mu< lae/k< àeTy?, kií/Tsm?îu/ta 3 %//, sae?=kamyt, b/÷Sya</ àja?ye/yeit?, s tpae?=tPyt, s tp?St/Þva, #/dg<! svR?ms&jt, yid/d< ikÂ?, tTs&/:qœva, tde/vanu/àaiv?zt!,

Taittiréya 15

td??nuà/ivZy? s½/ Ty½a?Évt!, in/é </ cain?é < c, in/ly?n</ cain?lyn< c, iv/}an</ caiv?}an< c, sTy< can&t< c s?Tym/Évt!, yid?d< ik</c, tTsTyim?Tyac/]te, tdPye; ðae?kae É/vit. 6.

asa×nneÞva sa× bhavati | asaÞd-brahmetiÞ vedaÞ cet | asti brahmeti× cedveÞda | santamenaà tato vi×duriÞti | tasyaiña eva çäré×ra äÞtmä | ya×ù pürvaÞsya | athäto×'nupraÞçnäù | uÞtäviÞdvännaÞmuà loÞkaà pretya× | kaçcaÞna ga×cchaÞté 3 | äho× viÞdvänaÞmuà loÞkaà pretya× | kaçci×tsama×çnuÞtä 3 uÞ | so×'kämayata | baÞhusyäàÞ prajä×yeÞyeti× | sa tapo×'tapyata | sa tapa×staÞptvä| iÞdagà sarva×masåjata | yadiÞdaà kiïca× | tatsåÞñövä | tadeÞvänuÞprävi×çat | tada××nupraÞvishya× saccaÞ tyaccä×bhavat | niÞruktaàÞ cäni×ruktaà ca | niÞlaya×naàÞ cäni×layanaà ca | viÞjïänaàÞ cävi×jïänaà ca | satyaà cänåtaà ca sa×tyamaÞbhavat | yadi×daà kiàÞca | tatsatyami×tyäcaÞkñate | tadapyeña çlo×ko bhaÞvati || 6 ||

AÉyAÉyAÉyAÉyàitóaàitóaàitóaàitóa Abhayapratiñöhä

As/Öa #/dm¢? AasIt!, ttae/ vE sd?jayt, tdaTmanGg<! Svy?mk…/ét, tSmaÄTsuk«tmuCy?t #/it, yÖE? tTsu/k«tm!, r?sae vE/ s>, rsGg<! ýevay< lBXva==n?NdI É/vit, kae ýevaNyašt! k> àa/{yat!, yde; Aakaz Aan?Ndae n/ Syat!, @; ýevan?Ndya/it, y/da ýe?vE;/ @tiSmÚ†Zye=naTMye=iné e= inlyne=Éy< àit?óa< iv/Ndte, Aw sae=Éy< g?tae É/vit, y/da ýe?vE;/ @tiSmÚudrmNt?r< k…/éte, Aw tSy É?y< É/vit, tÅvev Éy< ivÊ;ae=m?Nvan/Sy, tdPye; ðae?kae É/vit. 7. asaÞdvä iÞdamagra× äsét | tatoÞ vai sada×jäyata | tadätmänaggà svaya×makuÞruta | tasmättatsukåtamucya×ta iÞti | yadvai× tatsuÞkåtam | ra×so vaiÞ saù | rasaggà hyeväyaà labdhvä''na×ndé bhaÞvati | ko hyevänyä÷t kaù präÞëyät | yadeña äkäça äna×ndo naÞ syät | eña hyeväna×ndayäÞti | yaÞdä hye×vaiñaÞ

Taittiréya 16

etasminnadåçye'nätmye'nirukte' nilayane'bhayaà prati×ñöhäà viÞndate | atha so'bhayaà ga×to bhaÞvati | yaÞdä hye×vaiñaÞ etasminnudaramanta×raà kuÞrute | atha tasya bha×yaà bhaÞvati | tattveva bhayaà viduño'ma×nvänaÞsya | tadapyeña çlo×ko bhaÞvati || 7 ||

äüanNdmIma<saäüanNdmIma<saäüanNdmIma<saäüanNdmIma<sa brahmänandamémäàsä

ÉI/;a=Sma/Öat?> pvte, ÉI/;aede?it/ sUyR?>, ÉI;a=Smadi¶?íeNÔ/í, m&TyuxaRvit pÂ?m #/it, sE;a==nNdSy mImag<!?sa É/vit, yuva SyaTsaxu yu?vaXya/yk>, Aaizóae †iFóae? bil/ó>, tSyey< p&iwvI svaR ivÄSy? pU[aR/ Syat!, s @kae manu;? Aan/Nd>, te ye zt< manu;a? Aan/Nda>, s @kae mnu:ygNxvaR[a?man/Nd>, ïaeiÇySy cakam?ht/Sy, te ye zt< mnu:ygNdvaR[a?man/Nda>, s @kae devgNxvaR[a?man/Nd>, ïaeiÇySy cakam?ht/Sy, te ye zt< devgNxvaR[a?man/Nda>, s @k> ipt&[a< icrlaeklaekana?man/Nd>, ïaeiÇySy cakam?ht/Sy, te ye zt< ipt&[a< icrlaek laekana?man/Nda>, s @k Aajanjana< devana?man/Nd>, ïaeiÇySy cakam?ht/Sy, te ye ztmajanjana< devana?man/Nda>, s @k> kmR devana< devana?man/Nd>, ye kmR[a devan?ipy/iNt, ïaeiÇySy cakam?ht/Sy, te ye zt< kmR devana< devana?man/Nda>, s @kae devana?man/Nd>, ïaeiÇySy cakam?ht/Sy, te ye zt<devana?man/Nda>, s @k #NÔ?Syan/Nd>, ïaeiÇySy cakam?ht/Sy, te ye ztimNÔ?Syan/Nda>, s @kae b&hSpte?ran/Nd>, ïaeiÇySy cakam?ht/Sy, te ye zt< b&hSpte?ran/Nda>, s @k> àjapte?ran/Nd>, ïaeiÇySy cakam?ht/Sy, te ye zt< àjapte?ran/Nda>, s @kae

Taittiréya 17

äü[? Aan/Nd>, ïaeiÇySy cakam?ht/Sy, s yía?y< pu/é;e, yíasa?vaid/Tye, s @k?>, s y? @v</ivt!, ASma‘ae?kaTàe/Ty, @tmÚmymaTmanmup?s<³a/mit, @t< àa[mymaTmanmup?s<³a/mit, @t< mnaemymaTmanmup?s<³a/mit, @t< iv}anmyaTmanmup?s<³a/mit, @tmanNdmymaTmanmup?s<³a/mit, tdPye; ðae?kae É/vit. 8. bhéÞñä'smäÞdväta×ù pavate | bhéÞñode×tiÞ sürya×ù | bhéñä'smädagni×çcendraÞçca | måtyurdhävati païca×ma iÞti | saiñä''nandasya mémäg×àsä bhaÞvati | yuvä syätsädhu yu×vädhyäÞyakaù | äçiñöho dåòhiñöho× baliÞñöhaù | tasyeyaà påthivé sarvä vittasya× pürëäÞ syät | sa eko mänuña× änaÞndaù | te ye çataà mänuñä× änaÞndäù | sa eko manuñyagandharväëä×mänaÞndaù | çrotriyasya cäkäma×hataÞsya | te ye çataà manuñyagandarväëä×mänaÞndäù | sa eko devagandharväëä×mänaÞndaù | çrotriyasya cäkäma×hataÞsya| te ye çataà devagandharväëä×mänaÞndäù | sa ekaù pitåëäà ciralokalokänä×mänaÞndaù | çrotriyasya cäkäma×hataÞsya | te ye çataà pitåëäà ciraloka lokänä×mänaÞndäù | sa eka äjänajänäà devänä×mänaÞndaù | çrotriyasya cäkäma×hataÞsya | te ye çatamäjänajänäà devänä×mänaÞndäù | sa ekaù karma devänäà devänä×mänaÞndaù | ye karmaëä deväna×piyaÞnti | çrotriyasya cäkäma×hataÞsya | te ye çataà karma devänäà devänä×mänaÞndäù | sa eko devänä×mänaÞndaù | çrotriyasya cäkäma×hataÞsya | te ye çatandevänä×mänaÞndäù | sa eka indra×syänaÞndäù | çrotriyasya cäkäma×hataÞsya | te ye çatamindra×syänaÞndaù | sa eko båhaspate×ränaÞndaù | çrotriyasya cäkäma×hataÞsya | te ye çataà båhaspate×ränaÞndäù | sa ekaù prajäpate×ränaÞndaù | çrotriyasya cäkäma×hataÞsya | te ye çataà prajäpate×ränaÞndäù | sa eko brahmaëa× änaÞndaù | çrotriyasya cäkäma×hataÞsya | sa yaçcä×yaà puÞruñe | yaçcäsä×vädiÞtye | sa eka×ù | sa ya× evaàÞvit | asmällo×kätpreÞtya | etamannamayamätmänamupa×saìkräÞmati | etaà präëamayamätmänamupa×saìkräÞmati | etaà manomayamätmänam upa×saìkräÞmati | etaà vijïänamayätmänam upa×saìkräÞmati | etamänandamayamätmänamupa×saìkräÞmati | tadapyeña çlo×ko bhaÞvati || 8 ||

ytae/ vacae/ inv?tRNte, AàašPy/ mn?sa s/h, AanNd< äü?[ae iv/Öan!, n ibÉeit k…t?íne/it, @tg<! h vav? n t/pit, ikmhg<! saxu? nak/rvm!, ikmh<

Taittiréya 18

papmkr?vim/it, s y @v< ivÖanete AaTma?nGg! Sp&/[ute, %/Ée ýe?vE;/ @te AaTma?nGg! Sp&/[ute. y @/v< ved?, #Tyu?p/in;?t!. 9. yatoÞ väcoÞ niva×rtante | aprä÷pyaÞ mana×sä saÞha | änandaà brahma×ëo viÞdvän | na bibheti kuta×çcaneÞti | etagaìg ha väva× na taÞpati | kimahagaìg sädhu× näkaÞravam | kimahaà päpamakara×vamiÞti | sa ya evaà vidvänete ätmä×nagg spåÞëute | uÞbhe hye×vaiñaÞ ete ätmä×nagg spåÞëute || ya eÞvaà veda× | ityu×paÞniña×t || 9 ||

` s/h na?vvtu, s/hnaE? Éun …, s/h vI/y¡? krvavhE, te/j/iSvna/vxI?tmStu/ ma iv?iÖ;a/vhEš, ` zaiNt/> zaiNt/> zaiNt?>. om saÞha nä×vavatu | saÞhanau× bhunaktu | saÞha véÞryaà× karavävahai | teÞjaÞsvinäÞvadhé×tamastuÞ mä vi×dviñäÞvahai÷ | om çäntiÞù çäntiÞù çänti×ù ||

Taittiréya 19

t&tIya É&t&tIya É&t&tIya É&t&tIya É&guv‘Iguv‘Iguv‘Iguv‘I tåtéyä bhåguvallé

` s/h na?vvtu, s/hnaE? Éun …, s/h vI/y¡? krvavhE, te/j/iSvna/vxI?tmStu/ ma iv?iÖ;a/vhEš,

` zaiNt/> zaiNt/> zaiNt?>. om saÞha nä×vavatu | saÞhanau× bhunaktu | saÞha véÞryaà× karavävahai | teÞjaÞsvinäÞvadhé×tamastuÞ mä vi×dviñäÞvahai÷ |

om çäntiÞù çäntiÞù çänti×ù ||

äüij}asaäüij}asaäüij}asaäüij}asa brahmajijïäsä

É&/gu/vER va?é/i[>, vé?[</ ipt?r/mup?ssar, AxI?ih Égvae/ äüeit?, tSma? @/tt! àae?vac, AÚ<? àa/[< c]u/ZïaeÇ</ mnae/ vac/imit?, tg<! hae?vac, ytae/ va #/main/ ÉUta?in/ jay?Nte, yen/ jata?in/ jIv?iNt, yTày?NTy/iÉs<iv?ziNt, tiÖij?}asSv, tÓ+üeit?, s tpae?=tPyt, s tp?St/Þva. 1. bhåÞguÞrvai vä×ruÞëiù | varu×ëaàÞ pita×raÞmupa×sasära | adhé×hi bhagavoÞ brahmeti× | tasmä× eÞtat pro×väca | annaà× präÞëaà cakñuÞççrotraàÞ manoÞ väcaÞmiti× | tagà ho×väca | yatoÞ vä iÞmäniÞ bhütä×niÞ jäya×nte| yenaÞ jätä×niÞ jéva×nti | yatpraya×ntyaÞbhisaàvi×çanti | tadviji×jïäsasva | tadbrahmeti× | sa tapo×'tapyata | sa tapa×staÞptvä || 1 ||

Taittiréya 20

pÂkaezaNt>iSwtpÂkaezaNt>iSwtpÂkaezaNt>iSwtpÂkaezaNt>iSwt----äüinêp[äüinêp[äüinêp[äüinêp[m!m!m!m! païcakoçäntaùsthita-brahmanirüpaëam

AÚ/< äüeit/ Vy?janat!, A/ÚÏ(e?v oiLv/main/ ÉUta?in/ jay?Nte, AÚe?n/ jata?in/ jIv?iNt, AÚ/< ày?NTy/iÉs<iv?z/NtIit?, tiÖ/}ay?, pun?re/v vé?[</ ipt?r/mup?ssar, AxI?ih Égvae/ äüeit?, tg<! hae?vac, tp?sa/ äü/ ivij?}asSv, tpae/ äüeit?, s tpae?=tPyt, stp?St/Þva. 2. annaÞà brahmetiÞ vya×jänät | aÞnnaddhye×va khalviÞmäniÞ bhütä×niÞ jäya×nte | anne×naÞ jätä×niÞ jéva×nti | annaÞà praya×ntyaÞbhisaàvi×çaÞntéti× | tadviÞjïäya× | puna×reÞva varu×ëaàÞ pita×raÞmupa×sasära | adhé×hi bhagavoÞ brahmeti× | tagÞà ho×väca | tapa×säÞ brahmaÞ viji×jïäsasva | tapoÞ brahmeti× | sa tapo×'tapyata | satapa×staÞptvä || 2 ||

àa/[ae ä/üeit/ Vy?janat!, àa/[aÏ(e?v oiLv/main/ ÉUta?in/ jay?Nte, àa/[en/ jata?in/ jIv?iNt, àa/[< ày?NTy/iÉs<iv?z/NtIit?, tiÖ/}ay?, pun?re/v vé?[/< ipt?r/mup?ssar, AxI?ih Égvae/ äüeit?, tg<! hae?vac, tp?sa/ äü/ ivij?}asSv, tpae/ äüeit?, s tpae?=tPyt, s tp?St/Þva.3. präÞëo braÞhmetiÞ vya×jänät | präÞëäddhye×va khalviÞmäniÞ bhütä×niÞ jäya×nte | präÞëenaÞ jätä×niÞ jéva×nti | präÞëaà praya×ntyaÞbhisaàvi×çaÞntéti× | tadviÞjïäya× | puna×reÞva varu×ëaÞà pita×raÞmupa×sasära | adhé×hi bhagavoÞ brahmeti× | tagà ho×väca | tapa×säÞ brahmaÞ viji×jïäsasva | tapoÞ brahmeti× | sa tapo×'tapyata | sa tapa×staÞptvä ||3||

mnae/ äüeit/ Vy?janat!, mn?sae/ ýe?v oiLv/main/ ÉUta?in/ jay?Nte, mn?sa/ jata?in/ jIv?iNt, mn/> ày?NTy/iÉs<iv?z/NtIit?, tiÖ/}ay?, pun?re/v vé?[/<

Taittiréya 21

ipt?r/mup?ssar, AxI?ih Égvae/ äüeit?, tg<! hae?vac, tp?sa/ äü/ ivij?}asSv, tpae/ äüeit?, s tpae?=tPyt, s tp?St/Þva.4. manoÞ brahmetiÞ vya×jänät | mana×soÞ hye×va khalviÞmäniÞ bhütä×niÞ jäya×nte | mana×säÞ jätä×niÞ jéva×nti | manaÞù praya×ntyaÞbhisaàvi×çaÞntéti× | tadviÞjïäya× | puna×reÞva varu×ëaÞà pita×raÞmupa×sasära | adhé×hi bhagavoÞ brahmeti× | tagà ho×väca | tapa×säÞ brahmaÞ viji×jïäsasva | tapoÞ brahmeti× | sa tapo×'tapyata | sa tapa×staÞptvä ||4||

iv/}an/< äüeit/ Vy?janat!, iv/}ana/Ï(e?v oiLv/main/ ÉUta?in/ jay?Nte, iv/}ane?n/ jata?in/ jIv?iNt, iv/}an/< ày?NTy/iÉs<iv?z/NtIit?, tiÖ/}ay?, pun?re/v vé?[/< ipt?r/mup?ssar, AxI?ih Égvae/ äüeit?, tg<! hae?vac, tp?sa/ äü/ ivij?}asSv, tpae/ äüeit?, s tpae?=tPyt, s tp?St/Þva. 5. viÞjïänaÞà brahmetiÞ vya×jänät | viÞjïänäÞddhye×va khalviÞmäniÞ bhütä×niÞ jäya×nte | viÞjïäne×naÞ jätä×niÞ jéva×nti | viÞjïänaÞà praya×ntyaÞbhisaàvi×çaÞntéti× | tadviÞjïäya× | puna×reÞva varu×ëaÞà pita×raÞmupa×sasära | adhé×hi bhagavoÞ brahmeti× | tagà ho×väca | tapa×säÞ brahmaÞ viji×jïäsasva | tapoÞ brahmeti× | sa tapo×'tapyata | sa tapa×staÞptvä || 5 ||

Aa/n/Ndae ä/üeit/ Vy?janat!, Aa/nNda/Ï(e?v oiLv/main/ ÉUta?in/ jay?Nte, Aa/n/Nden/ jata?in/ jIv?iNt, Aa/n/Nd< ày?NTy/iÉs<iv?z/NtIit?, sE;a ÉašgR/vI va?é/[I iv/*a, p/r/me Vyae?m/n! àit?ióta, y @/v< ved/ àit?itóit, AÚ?vanÚa/dae É?vit, m/han! É?vit à/jya? p/zuiÉ?äRüvcR/sen?, m/han! kI/TyaR. 6. äÞnaÞndo braÞhmetiÞ vya×jänät | äÞnandäÞddhye×va khalviÞmäniÞ bhütä×niÞ jäya×nte | äÞnaÞndenaÞ jätä×niÞ jéva×nti | äÞnaÞndaà praya×ntyaÞbhisaàvi×çaÞntéti× | saiñä bhä÷rgaÞvé vä×ruÞëé viÞdyä | paÞraÞme vyo×maÞn prati×ñöhitä | ya eÞvaà vedaÞ prati×tiñöhati | anna×vänannäÞdo bha×vati | maÞhän bha×vati praÞjayä× paÞçubhi×rbrahmavarcaÞsena× | maÞhän kéÞrtyä || 6 ||

Taittiréya 22

AÚäüaepasnm!AÚäüaepasnm!AÚäüaepasnm!AÚäüaepasnm! Annabrahmopäsanam

AÚ/< n in?N*at!, tÖ+/tm!, àa/[ae va AÚm!š, zrI?rmÚa/dm!, àa/[e zrI?r/< àit?iótm!, zrI?re àa/[> àit?iót>, tde/tdÚ/mÚe/ àit?iótm!, s y @/tdÚ/mÚe/ àit?iót/< ved/ àit?itóit, AÚ?vanÚa/dae É?vit, m/han! É?vit à/jya? p/zuiÉ?äRüvcR/sen?, m/han! kI/TyaR. 7. annaÞà na ni×ndyät | tadvraÞtam | präÞëo vä annam÷ | çaré×ramannäÞdam | präÞëe çaré×raÞà prati×ñöhitam | çaré×re präÞëaù prati×ñöhitaù | tadeÞtadannaÞmanneÞ prati×ñöhitam | sa ya eÞtadannaÞmanneÞ prati×ñöhitaà vedaÞ prati×tiñöhati | anna×vänannäÞdo bha×vati | maÞhän bha×vati praÞjayä× paÞçubhi×rbrahmavarcaÞsena× | maÞhän kéÞrtyä || 7 ||

AÚ/< n pir?c]It, tÖ+/tm!, Aapae/ va AÚm!š, Jyaeit?rÚa/dm!, A/Psu Jyaeit/> àit?iótm!, Jyaeit/:yap/> àit?ióta>, tde/tdÚ/mÚe/ àit?iótm!, s y @/tdÚ/mÚe/ àit?iót</ ved/ àit?itóit, AÚ?vanÚa/dae É?vit, m/han! É?vit à/jya? p/zuiÉ?äRüvcR/sen?, m/han! kI/TyaR. 8. annaÞà na pari×cakñéta | tadvraÞtam | äpoÞ vä annam÷ | jyoti×rannäÞdam | aÞpsu jyotiÞù prati×ñöhitam | jyotiÞñyäpaÞù prati×ñöhitäù | tadeÞtadannaÞmanneÞ prati×ñöhitam | sa ya eÞtadannaÞmanneÞ prati×ñöhitaàÞ vedaÞ prati×tiñöhati | anna×vänannäÞdo bha×vati| maÞhän bha×vati praÞjayä× paÞçubhi×rbrahmavarcaÞsena× | maÞhän kéÞrtyä || 8 ||

AÚ?< b/÷ k…?vIRt, tÖ+/tm!, p&iw/vI va AÚšm!, Aa/ka/zaeš=Úa/d>, p&/iw/Vyama?ka/z> àit?iót>, Aa/ka/ze p&?iw/vI àit?ióta, tde/tdÚ/mÚe/ àit?iótm!, s y @/tdÚ/mÚe/

Taittiréya 23

àit?iót/< ved/ àit?itóit, AÚ?vanÚa/dae É?vit, m/han! É?vit à/jya? p/zuiÉ?äRüvcR/sen?, m/han! kI/TyaR. 9. anna×à baÞhu ku×rvéta | tadvraÞtam | påthiÞvé vä anna÷m | äÞkäÞço÷'nnäÞdaù | påÞthiÞvyämä×käÞçaù prati×ñöhitaù | äÞkäÞçe på×thiÞvé prati×ñöhitä | tadeÞtadannaÞmanneÞ prati×ñöhitam | sa ya eÞtadannaÞmanneÞ prati×ñöhitaÞà vedaÞ prati×tiñöhati | anna×vänannäÞdo bha×vati | maÞhän bha×vati praÞjayä× paÞçubhi×rbrahmavarcaÞsena× | maÞhän kéÞrtyä || 9 ||

sdacaràdzRnm!, äüanNdanuÉv>sdacaràdzRnm!, äüanNdanuÉv>sdacaràdzRnm!, äüanNdanuÉv>sdacaràdzRnm!, äüanNdanuÉv> sadäcärapradarçanam | brahmänandänubhavaù

n k<cn vstaE àTya?c]I/t, tdœ ì/tm!, tSma*ya kya c ivxya bþ?Ú< àa/ßuyat!, AraXySma AÚim?Tyac/]te, @tÖE muotaeš=Úg<! ra/Ïm!, muotae=Sma A?Úg<! ra/Xyte, @tÖE mXytaeš=Úg<! ra/Ïm!, mXytae=Sma A?Úg<! ra/Xyte, @tÖa ANttaeš=Úg<! ra/Ïm!, ANttae=Sma A?Úg<! ra/Xyte, y @?v< ve/d, ]em #?it va/ic, yaeg]em #it àa?[apa/nyae>, kmeR?it h/Styae>, gitir?it pa/dyae>, ivmui´ir?it pa/yaE, #it manu;IšSsma/}a>, Aw dE/vI>, t&iÝir?it v&/òaE, blim?it iv/*uit,yz #?it p/zu;u, Jyaeitirit n?]Çe/;u, àjaitrm&tmanNd #?Tyup/Swe, svRim?Tyaka/ze, tt! àitóeTyu?pasI/t, àitóavan! É/vit, tNmh #Tyu?pasI/t, m?han! É/vit, tNmn #Tyu?pasI/t, man?van! É/vit, tÚm #Tyu?pasI/t, nMyNteš=SmE ka/ma>, tÓ+üeTyu?pasI/t, äü?van! É/vit, tdœ äü[> pirmr #Tyu?pasI/t, pyeR[< ièyNte iÖ;Nt?Ssp/Æa>,pir yeš=iàyaš æat&/Vya>, s yía?y< pu/é;e, yíasa?vaid/Tye, s @k?>, s y? @v</ivt!, ASma‘ae?kat! àe/Ty,

Taittiréya 24

@tmÚmymaTmanmup?s<³/My, @t< àa[mymaTmanmup?s<³/My, @t< mnaemymaTmanmup?s<³/My, @t< iv}anmymaTmanmup?s<³/My, @tmanNdmymaTmanmup?s<³/My, #man! laekan! kamaÚI kamêPy?nus</crn!, @tTsam ga?yÚa/Ste, ha 3 vu/ ha 3 vu/ ha 3 vu ?, A/hmÚm/hmÚm/hmÚm!, A/hmÚa/dae 2 =/hmÚa/dae 2 =/hmÚa/d>, A/hGg! ðaek/k«d/hGg! ðaek/k«d/hGg! ðaek/k«t!, A/hmiSm àwmja \ta 3 Sy/, pUv¡ deve_yae Am&tSy na 3 Éa/#/, yae ma ddait s #dev ma 3 va/>, A/hmÚ/mÚ?m/dNt/ma 3 iÒ/, A/h< ivñ/< Éuv?n/m_y?É/vam!, suv/nR JyaetIš>, y @/v< ved?, #Tyu?p/in;?t!. 10. na kaïcana vasatau pratyä×cakñéÞta | tad vraÞtam | tasmädyayä kayä ca vidhayä bahva×nnaà präÞpnuyät | arädhyasmä annami×tyäcaÞkñate | etadvai mukhato÷'nnagà räÞddham | mukhato'smä a×nnagà räÞdhyate| etadvai madhyato÷'nnagà räÞddham | madhyato'smä a×nnagà räÞdhyate | etadvä antato÷'nnagà räÞddham | antato'smä a×nnagà räÞdhyate | ya e×vaà veÞda | kñema i×ti väÞci | yogakñema iti prä×ëäpäÞnayoù | karme×ti haÞstayoù | gatiri×ti päÞdayoù | vimuktiri×ti päÞyau | iti mänuñé÷ssamäÞjïäù | atha daiÞvéù | tåptiri×ti våÞñöau | balami×ti viÞdyuti |yaça i×ti paÞçuñu | jyotiriti na×kñatreÞñu | prajätiramåtamänanda i×tyupaÞsthe | sarvami×tyäkäÞçe | tat pratiñöhetyu×päséÞta | pratiñöhävän bhaÞvati | tanmaha ityu×päséÞta | ma×hän bhaÞvati | tanmana ityu×päséÞta | mäna×vän bhaÞvati | tannama ityu×päséÞta | namyante÷'smai käÞmäù | tadbrahmetyu×päséÞta | brahma×vän bhaÞvati | tad brahmaëaù parimara ityu×päséÞta | paryeëaà mriyante dviñanta×ssapaÞtnäù | pari ye÷'priyä÷ bhrätåÞvyäù | sa yaçcä×yaà puÞruñe | yaçcäsä×vädiÞtye | sa eka×ù | sa ya× evaàÞvit | asmällo×kät preÞtya | etamannamayamätmänamupa×saìkraÞmya | etaà präëamayamätmänamupa×saìkraÞmya | etaà manomayamätmänam upa×saìkraÞmya| etaà vijïänamayamätmänamupa×saìkraÞmya | etam änandamayamätmänamupa×saìkraÞmya | imän lokän kämänné kämarüpya×nusaàÞcaran |etatsäma gä×yannäÞste | hä 3 vuÞ hä 3 vuÞ hä 3 vu × | aÞhamannamaÞhamannamahaÞnnam | aÞhamannäÞdo 2 'ÞhamannäÞdo 2 'ÞhamannäÞdaù | aÞhagg çlokaÞkådaÞhagg çlokaÞkådaÞhagg çlokaÞkåt | aÞhamasmi prathamajä åtä 3 syaÞ | pürvaà devebhyo amåtasya nä 3 bhäÞiÞ | yo mä dadäti sa ideva mä 3 väÞù |

Taittiréya 25

aÞhamannaÞmanna×maÞdantaÞmä 3 dmiÞ | aÞhaà viçvaÞà bhuva×naÞmabhya×bhaÞväm | suvaÞrna jyoté÷ù | ya eÞvaà veda× | ityu×paÞniña×t || 10 ||

` s/h na?vvtu, s/hnaE? Éun …, s/h vI/y¡? krvavhE, te/j/iSvna/vxI?tmStu/ ma iv?iÖ;a/vhEš,

` zaiNt/> zaiNt/> zaiNt?>. om saÞha nä×vavatu | saÞhanau× bhunaktu | saÞha véÞryaà× karavävahai | teÞjaÞsvinäÞvadhé×tamastuÞ mä vi×dviñäÞvahai÷ |

om çäntiÞù çäntiÞù çänti×ù ||