bthitayanno.files.wordpress.com  · web viewājñāta āyuṣmatā kauṇḍinyena dharma iti...

8
Lampiran 4 Saṅghabhedavastu Saṃyuktāgama Sphuṭārthā Abhidharmakośavyākhyā tatra bhagavān pañcakān bhikṣūn āmantrayate sma : dvāv imau bhikṣavo 'ntau pravrajitena na sevitavyau, na vaktavyau, na paryupāsitavyau; katamau dvau; yaś ca kāmeṣu kāmasukhālayānuyogo hīno grāmyaḥ prākṛtaḥ pārthagjanikaḥ; yaś cātmaklamathānuyogo duḥkho 'nāryo 'narthopasaṃhitaḥ; ity etāv ubhāv antāv anupagamya asti madhyamā pratipac cakṣuṣkaraṇī jñānakaraṇī upaśamasaṃvartanī abhijñāyaiva saṃbhodhaye nirvāṇāya saṃvartate; Evaṃ mayā śrutaṃ ekasmiṃ samaye bhagavāṃ bārāṇasyāṃ viharati ṛṣivasane mṛgadāve / Tatra bhagavān pañcakān bhikṣūn āmantrayati / bhagavān bārāṇāsyāṃ viharati sma ṛṣipatane mṛgadāve. tatra bhagavān paṃcakāṃ bhikṣūn āmaṃtrayate sma. madhyamā pratipat katamā? āryāṣṭāṅgo mārgaḥ; tasya samyagdṛṣṭiḥ, samyaksaṅkalpaḥ, samyagvāk, samyakkarmāntaḥ, samyagājīvaḥ; samyagvyāyāmaḥ, samyaksmṛtiḥ, samyaksamādhiḥ; aśakad bhagavān pañcakān bhikṣūn anayā saṃjaptyā saṃjñapayitum; dvau ca bhagavān pañcakānāṃ bhikṣūṇāṃ pūrvabhakte 1

Upload: leminh

Post on 14-Jul-2019

221 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: bthitayanno.files.wordpress.com  · Web viewājñāta āyuṣmatā kauṇḍinyena dharma iti bhaumā yakṣāḥ śabdam udīrayaṃti, ghoṣam anuśrāvayaṃti etan māriṣā

Lampiran 4

Saṅghabhedavastu Saṃyuktāgama Sphuṭārthā Abhidharmakośavyākhyā

tatra bhagavān pañcakān bhikṣūn āmantrayate sma :

dvāv imau bhikṣavo 'ntau pravrajitena na sevitavyau, na vaktavyau, na paryupāsitavyau;

katamau dvau; yaś ca kāmeṣu kāmasukhālayānuyogo hīno grāmyaḥ prākṛtaḥ pārthagjanikaḥ; yaś cātmaklamathānuyogo duḥkho 'nāryo 'narthopasaṃhitaḥ;

ity etāv ubhāv antāv anupagamya asti madhyamā pratipac cakṣuṣkaraṇī jñānakaraṇī upaśamasaṃvartanī abhijñāyaiva saṃbhodhaye nirvāṇāya saṃvartate;

Evaṃ mayā śrutaṃ ekasmiṃ samaye bhagavāṃ bārāṇasyāṃ viharati ṛṣivasane mṛgadāve /

Tatra bhagavān pañcakān bhikṣūn āmantrayati /

bhagavān bārāṇāsyāṃ viharati sma ṛṣipatane mṛgadāve.

tatra bhagavān paṃcakāṃ bhikṣūn āmaṃtrayate sma.

madhyamā pratipat katamā?

āryāṣṭāṅgo mārgaḥ; tasya samyagdṛṣṭiḥ, samyaksaṅkalpaḥ, samyagvāk, samyakkarmāntaḥ, samyagājīvaḥ; samyagvyāyāmaḥ, samyaksmṛtiḥ, samyaksamādhiḥ;

aśakad bhagavān pañcakān bhikṣūn anayā saṃjaptyā saṃjñapayitum; dvau ca bhagavān pañcakānāṃ bhikṣūṇāṃ pūrvabhakte avavadati; trayo grāmaṃ piṇḍāya praviśanti; yat trivargo 'bhinirharati tena ṣaḍvargo yāpayati; trīṃś ca bhagavān pañcakānāṃ bhikṣūṇāṃ paścādbhakte avavadati; dvau grāmaṃ piṇḍāya praviśataḥ; yad dvivargo 'bhinirharati tena pañcavargo yāpayati; tathāgataḥ pratiyaty eva kālabhojī

1

Page 2: bthitayanno.files.wordpress.com  · Web viewājñāta āyuṣmatā kauṇḍinyena dharma iti bhaumā yakṣāḥ śabdam udīrayaṃti, ghoṣam anuśrāvayaṃti etan māriṣā

tatra bhagavān dvir api pañcakān bhikṣūn āmantrayate sma: catvārīmāni bhikṣava āryasatyāni; katamāni catvāri? duḥkham āryasatyaṃ, duḥkhasamudayo duḥkhanirodho duḥkhanirodhagāminī pratipad āryasatyam; 1) duḥkham āryasatyaṃ katamat? jātir duḥkhaṃ, jarā duḥkhaṃ, vyādhir duḥkhaṃ, maraṇaṃ duḥkham, priyaviprayogo duḥkham, apriyasaṃprayogo duḥkham, yad apīcchan paryeṣamāṇo na labhate tad api duḥkham; saṅkṣepataḥ pañca ime upādānaskandhā duḥkham; tasya parijñāyai āryāṣṭaṅgo mārgo bhāvayitavyaḥ;

2) duḥkhasamudayam āryasatyaṃ katamat? tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī; tasyāḥ prahāṇāya āryāṣṭāṅgo mārgo bhāvayitavyaḥ;

3) duḥkhanirodham āryāsatyaṃ katamat? yad asyā eva tṛṣṇāyāḥ paunarbhavikyāḥ nandīrāgasaha-gatāyās tatra tatrābhinandinyā aśeṣaprahāṇaṃ pratinisargo vāntībhāvaḥ kṣayo virāgo nirodho (SBV I 138) vyupaśamaḥ astaṅgamaḥ; tasya sākṣātkriyāyai āryāṣṭāṅgo mārgo bhāvayitavyaḥ;

4) duḥkhanirodhagāminī pratipad āryasatyaṃ katamat? āryāṣṭāṅgo mārgaḥ; tadyathā, samyag-dṛṣṭiḥ, samyaksaṅkalpaḥ; samyagvāk, samyakkar-māntaḥ; samyagājīvaḥ; samyagvyāyāmaḥ; samyak-smṛtiḥ; samyaksamādhiḥ; so 'pi bhāvayitavyaḥ

tatra bhagavān pañcakān bhikṣūn āmantrayate sma: 1) idaṃ duḥkham āryasatyam iti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi; jñānaṃ vidyā buddhir udapādi;

ayaṃ duḥkhasamudayaḥ,

idaṃ duḥkham āryasatyam iti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasikurvataś cakṣur udapādi jñānaṃ vidyā buddhir udapādi /

idaṃ duḥkham āryasatyam iti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśomanasikurvataś cakṣur udapādi jñānaṃ vidyā buddhir udapādi.

2

Page 3: bthitayanno.files.wordpress.com  · Web viewājñāta āyuṣmatā kauṇḍinyena dharma iti bhaumā yakṣāḥ śabdam udīrayaṃti, ghoṣam anuśrāvayaṃti etan māriṣā

ayaṃ duḥkhanirodhaḥ;

iyaṃ duḥkhanirodhagāminī pratipat āryasatyam iti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi jñānaṃ vidyā buddhir udapādi;

tat khalu duḥkham āryasatyam abhijñayā parijñeyaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi;

tat khalu duḥkhasamudayam āryasatyam abhijñayā prahātavyaṃ mayeti bhikṣavaḥ pūrvam (A 391b) ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi;

tat khalu duḥkhanirodham āryasatyam abhijñayā sākṣātkartavyaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi;

tat khalu duḥkhanirodhagāminī pratipad āryasatyam abhijñayā bhāvayitavyaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi

tat khalu duḥkham āryasatyam abhijñāyā parijñātaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi;

tat khalu duḥkhasamudayam āryasatyam abhijñayā prahīṇaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi;

ayaṃ duḥkhasamudayaḥ /

ayaṃ duḥkhanirodha /

iyaṃ duḥkhanirodhagaminī pratipat āryasatyam iti bhikṣavo yāvad buddhir udapādi /

tat khalu duḥkham āryasatyam abhijñāya parijñātavyaṃ me iti bhikṣavo yāvad buddhir udapādi /

tat khalu duḥkhasamudayam āryasatyam abhijñāyā prahātavyaṃ me iti bhikṣavo yāvad buddhir udapādi /

tat khalu duḥkhanirodham āryasatyam abhijñayā sākṣātkartavyan me iti bhikṣavo yāvad buddhir udapādi /

tat khalu duḥkhanirodhagāminī pratipad āryasatyam abhijñāya bhāvayitavyaṃ me iti bhikṣavo yāvad buddhir udapādi /

tat khalu duḥkham āryasatyam abhijñāya parijñātaṃ me iti bhikṣavo yāvad buddhir udapādi /

tat khalu duḥkhasamudayāryasatyam abhijñayā

ayaṃ duḥkhasamudayaḥ.

ayaṃ duḥkhanirodhaḥ.

iyaṃ duḥkhanirodhagāminī pratipad āryasatyam iti. pūrvam ananuśruteṣu dharmeṣu yoniśomanasikurvataś cakṣur udapādi jñānaṃ vidyā buddhir udapādi.

tat khalu duḥkham āryasatyam abhijñayā parijñātavyaṃ mayeti pūrvam ananuśruteṣu dharmeṣu yoniśomanasikurvataś cakṣur udapādīti pūrvavat.

tat khalu duḥkhasamudaya āryasatyam abhijñayā prahātavyaṃ mayeti pūrvam ananuśruteṣu dharmeṣu pūrvavat.

tat khalu duḥkhanirodha āryasatyam abhijñayā sākṣātkartavyaṃ mayeti pūrvam ananuśruteṣu dharmeṣu pūrvavat.

tat khalu duḥkhanirodhagāminī pratipad āryasatyam abhijñayā bhāvayitavyaṃ mayeti pūrvam ananuśruteṣu dharmeṣu pūrvavat. [Tib. 243a]

tat khalu duḥkham āryasatyam abhijñayā parijñātaṃ mayeti pūrvam ananuśruteṣu dharmeṣu pūrvavat.

tat khalu duḥkhasamudaya āryasatyam abhijñayā

3

Page 4: bthitayanno.files.wordpress.com  · Web viewājñāta āyuṣmatā kauṇḍinyena dharma iti bhaumā yakṣāḥ śabdam udīrayaṃti, ghoṣam anuśrāvayaṃti etan māriṣā

tat khalu duḥkhanirodham āryasatyam abhijñayā sākṣātkṛtaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu dharmesu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi;

tat khalu duḥkhanirodhagāminī pratipad āryasatyam abhijñayā bhāvitaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi;

prahīṇaṃ me iti bhikṣavo yāvad buddhir udapādi /

tat khalu duḥkhanirodham āryasatyam abhijñayā sākṣātkṛtaṃ me iti bhikṣavo yāvad buddhir udapādi /

tat khalu duḥkhanirodhagāminī pratipad āryasatyam abhijñayā bhāvitaṃ me iti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi /

prahīṇaṃ mayeti pūrvam ananuśruteṣu dharmeṣu pūrvavat.

tat khalu duḥkhanirodha āryasatyam abhijñayā sākṣātkṛtaṃ mayeti pūrvam ananuśruteṣu dharmeṣu pūrvavat.

tat khalu punar duḥkhanirodhagāminī pratipad āryasatyam abhijñayā bhāvitaṃ mayeti pūrvam ananuśruteṣu dharmeṣu pūrvavat.

yāvac ca (SBV I 136) mama bhikṣava eṣu caturṣv āryasatyeṣv evaṃ triparivartaṃ dvādaśākāraṃ na cakṣur udapādi, na jñānaṃ <na> vidyā na buddhir udapādi, na tāvad aham asmād bhikṣavaḥ sadevakāl lokāt, samārakāt, sabrahmakāt, saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāyā mukto nisṛto visaṃyukto vipramukto viparyāsāpagatena cetasā bahulaṃ vyāhārṣam; na tāvad ahaṃ bhikṣavaḥ anuttarāṃ samyaksaṃbodhim abhisaṃbuddho 'smīty adhyajñāsiṣam;

yāvac ca mama bhikṣava eṣu caturṣv āryasatyeṣv evaṃ triparivartaṃ dvādaśākāraṃ na cakṣur udapādi, na jñānaṃ na vidyā na buddhir udapādi na tāvad aham asmād bhikṣavaḥ sadevakāl lokāt, samārakāt sabrahmakāt, saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāyāḥ mukto niḥsṛto visaṃyukto vipramukto viparyāsāpagatena cetasā bahulaṃ vyahārṣam na tāvad ahaṃ bhikṣavo ’nuttarāṃ samyaksaṃbodhim abhisaṃbuddho 'smīty adhyajñāsiṣam /

yāvac ca mama bhikṣava eṣu caturṣv āryasatyeṣv evaṃ triparivartaṃ dvādaśākāraṃ na cakṣur udapādi. na jñānaṃ na vidyā na buddhir udapādi. na tāvad aham asmāt sadevakāl lokāt samārakāt sabrahmakāt saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyā mukto niḥsṛto visaṃyukto viprayukto viparyāsāpagatena cetasā bahulaṃ vyahārṣaṃ. na tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbuddho 'smīty adhyajñāsiṣaṃ.

yataś ca mama bhikṣava eṣu caturṣv āryasatyeṣv evaṃ triparivartaṃ dvādaśākāraṃ cakṣur udapādi, jñānaṃ vidyā buddhir udapādi, tato 'ham asmāt sadevakāl lokāt samārakāt sabrahmakāt, saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāyā mukto nisṛto visaṃyukto vipramukto viparyāsāpagatena cetasā bahulaṃ vyāhārṣam; yataś cāhaṃ bhikṣavaḥ anuttarāṃ samyaksaṃbodhim abhisaṃbuddho 'smīty adhyajñāsiṣaṃ

yataś ca mama bhikṣava eṣu caturṣv āryasatyeṣv evaṃ triparivartaṃ dvādaśākāraṃ cakṣur udapādi jñānaṃ vidyā buddhir udapādi, tataś cāham asmāt sadevakāl lokāt samārakāt sabrahmakāt saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāyā mukto niḥsṛto visaṃyukto vipramukto viparyāsāpagatena cetasā bahulaṃ vyahārṣam tataś cāham bhikṣavo ‘nuttarāṃ samyaksaṃbodhim abhisaṃbuddho 'smīty adhyajñāsiṣaṃ /

yataś ca mama bhikṣava eṣu caturṣv āryasatyeṣv evaṃ triparivartaṃ dvādaśākāraṃ cakṣur udapādi yāvad buddhir udapādi. tato 'ham asmāt sadevakād yāvat viprayukto viparyāsāpagatena cetasā [Tib. 243b] bahulaṃ vyahārṣaṃ. tato 'ham anuttarāṃ samyaksaṃbodhim abhisaṃbuddho 'smīti adhyajñāsiṣaṃ.

asmin khalu dharmaparyāye bhāṣyamāṇe āyuṣmata asmin khalu dharmaparyāye bhāṣyamāṇe asmin khalu punar dharmaparyāye bhāṣyamāṇe

4

Page 5: bthitayanno.files.wordpress.com  · Web viewājñāta āyuṣmatā kauṇḍinyena dharma iti bhaumā yakṣāḥ śabdam udīrayaṃti, ghoṣam anuśrāvayaṃti etan māriṣā

ājñātākauṇḍinyasya virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam, aśīteś ca devatāsahasrāṇām; tatra bhagavān āyuṣmantaṃ kauṇḍinyam āmantrayate sma:

ājñātas te kauṇḍinya dharmaḥ? ājñātaḥ bhagavann ājñātaḥ; ājñātas te kauṇḍinya dharmaḥ? ājñātaḥ sugata ājñāta; <ājñāto> āyuṣmatā kauṇḍinyena dharma iti tasmād āyuṣmataḥ kauṇḍinyasya ājñātakauṇḍinya ity adhivacanam; ājñāta āyuṣmatā kauṇḍinyena dharma iti

bhaumā yakṣāḥ śabdam udīrayanti, ghoṣam anuśrāvayanti: etan mārṣā bhagavatā vārāṇasyām ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ dharmyaṃ dharmacakraṃ pravartitam, apravartyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā (SBV I 137) loke <sahadharmataḥ> bahujanahitāya bahujanasukhāya lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇām iti divyāḥ kāyā abhivardhiṣyante, āsūrāḥ kāyāḥ parihāsyante iti;

bhaumānāṃ yakṣāṇāṃ śabdaṃ śrutvā antarikṣāvacarā yakṣās <tam anuśrāvayanti> cāturmahārājakāyikā devāḥ trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino devāḥ; tena kṣaṇena, teṇa lavena, tena muhūrtena, tena kṣaṇalavamuhūrtena (A 392a) yāvad brahmalokaṃ śabdo 'gamat;

brahmakāyikā devāḥ śabdam udīrayanti; ghoṣam anuśrāvayanti: etan mārṣā bhagavatā vārāṇasyaṃ ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ dharmyaṃ dharmacakraṃ pravartitam apravartyaṃ śramaṇena brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke sahadharmataḥ bahujanahitāya bahujanasukhāya lokānukampāyai

āyuṣmataḥ koṇḍinyasya virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam aśītīnāñ ca devatāsahasrāṇām; tatra bhagavān āyuṣmantaṃ kauṇḍinyam āmantrayati

ājñātas te koṇḍinya dharma ājñāto bhagavan ājñātas te kauṇḍinya dharma ājñātaḥ sugata ājñāta āyuṣmatā kauṇḍinyena dharmas tasmād āyuṣmataḥ kauṇḍinyasya ājñātakauṇḍinya ity adhivacanam; /

ājñāta āyuṣmatā kauṇḍinyena dharma iti bhaumā yakṣāḥ śabdam udīrayaṃti, ghoṣam anuśrāvayaṃti etan māriṣā bhagavatā bārāṇasyām ṛṣivadane mṛgadāpe triparivartaṃ dvādaśākāraṃ dhārmyaṃ dharmacakraṃ pravartitam aprativartyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā loke sahadharmataḥ bahujanahitāya bahujanasukhāya lokānukampāya arthāya hitāya sukhāya devamanuṣyāṇām iti divyāḥ kāyā abhivardhiṣyanti, asurakāyāḥ parihāsyanta iti;

bhaumānāṃ yakṣāṇāṃ śabdaṃ śrutvā antarikṣāvacarā yakṣāḥ caturmahārājakāyikā devās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino devās tena kṣaṇena teṇa layena, tena muhūrtena, tena kṣaṇalayamuhurttena yāvad brahmalokaṃ śabdo jagāma;

brāhmakāyikā devāḥ śabdam udīrayaṃti ghoṣam anuśrāvayanti etaṃ māriṣā bhagavatā bārāṇasyāṃ ṛṣivadane mṛgadāpe triparivartaṃ dvādaśākāraṃ dhārmyaṃ dharmacakraṃ pravartitam aprativartyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā loke sahadharmataḥ bahujanahitāya bahujanasukhāya lokānukampāya arthāya hitāya sukhāya

āyuṣmataḥ kauṇḍinyasya virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam aśīteś ca devatāsahasrāṇāṃ. tatra bhagavān āyuṣmaṃtaṃ kauṇḍinyam āmaṃtrayate sma.

ājñātas te kauṇḍinya dharmaḥ. ājñāto me bhagavan. ājñātas te kauṇḍinya dharmaḥ. ājñāto me sugata.

ājñāta āyuṣmatā kauṇḍinyena dharma iti bhaumā yakṣāḥ śabdam udīrayaṃti ghoṣam anuśrāvayaṃti. etan mārṣā bhagavatā bārāṇasyām ṛṣipatane mṛgadāve triparivartadvādaśākāraṃ dharmacakraṃ pravartitaṃ. apravartitapūrvaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā. kenacit punar loke sahadharmeṇa bahujanahitāyeti vistaraḥ. tad evam āryasya kauṇḍinyasya darśanamārga utpanne devatābhir uktaṃ bhagavatā pravartitaṃ dharmacakram iti sūtravacanāt. darśanamārgo dharmacakram iti gamyate.

5

Page 6: bthitayanno.files.wordpress.com  · Web viewājñāta āyuṣmatā kauṇḍinyena dharma iti bhaumā yakṣāḥ śabdam udīrayaṃti, ghoṣam anuśrāvayaṃti etan māriṣā

arthāya hitāya sukhāya devamanuṣyāṇām iti divyāḥ kāyā abhivardhiṣyante; āsurāḥ kāyāḥ parihāsyanta iti;

pravartitaṃ bhagavatā vārāṇasyām ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ dharmyaṃ dharmacakram iti; tasmād asya dharmaparyāyasya dharmacakrapravartanam ity adhivacanaṃ

devamanuṣyāyā iti divyāḥ kāyā abhivarttiṣyānti asurakāyāḥ parihāsyante

pravarttitaṃ bhagavatā bārāṇasyām ṛṣivadane mṛgadāve tṛparivartaṃ dvādaśākāraṃ dharmyaṃ dharmacakram tasmād asya dharmaparyāyasya dharmacakrapravartanam ity adhivacanaṃ

idam avocad

tatra bhagavān samyaksamādhiḥ; so 'pi bhāvayi-tavyaḥ asmin khalu dharmaparyāye bhāṣyamāṇe āyuṣmata ājñātakauṇḍinyasyānupādāyāśravebhyaś cittaṃ vimuktam; avaśiṣṭānāṃ tu pañcakānāṃ bhikṣūṇāṃ virajo vigatamalaṃ dharmeṣu dharma-cakṣur utpannam; dharmacakṣur utpannam; tena khalu samayena eko <loke> arhan bhagavāṃś ca dvitīyaḥ;

6