dharma - share.chinmayamission.com

10

Upload: others

Post on 18-Dec-2021

22 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: DHARMA - share.chinmayamission.com
Page 2: DHARMA - share.chinmayamission.com

DHARMA SHASTRAWay to Peace, Prosperity and Purity

Talks bySwami Tejomayananda

Central Chinmaya Mission Trust

Page 3: DHARMA - share.chinmayamission.com

1

मनसु्मृतिःManusmṛtiḥ

कामात्मिा न प्रशस्ा न चवैहेास्त्यकामिा। काम्यो तह वदेातिगमः कम ्मययोगश्च वतैदकः॥२·२॥

kāmātmatā na praśastā na caivehāstyakāmatā, kāmyo hi vedādhigamaḥ karmayogaśca vaidikaḥ. (2.2)

यद्यतधि कुरुि ेतकतचिि ् ित्तत्ामस्य चतेटििम॥्२·४॥

yadyaddhi kurute kiñcit tattatkāmasya ceṣṭitam. (2.4)

िषे ुसम्गवि ्ममानयो गच्छत्यमरलयोकिाम॥्२·५॥

teṣu samyagvartamāno gacchatyamaralokatām. (2.5)

िममं तिज्ासमानाना ंप्रमाण ंपरम ंश्तुिः॥२·१३॥

dharmaṁ jijñāsamānānāṁ pramāṇaṁ paramaṁ śrutiḥ. (2.13)

न िाि ुकामः कामानामपुभयोगने शाम्ति । हतवषा कमृ ष्णवत्म्मेव भयू एवातभवि ्मि े॥२·९४॥

na jātu kāmaḥ kāmānāmupabhogena śāmyati, haviṣā kṛṣṇavartmeva bhūya evābhivardhate. (2.94)

Page 4: DHARMA - share.chinmayamission.com

2

Dharma Shastra

वदेः स्मृतिः सदाचारः स्वस्य च तप्रयमात्मनः। एिद ! चिरु्वि ंप्राहः साक्ाधिम ्मस्य लक्णम ् ॥२·१२॥

vedaḥ smṛtiḥ sadācāraḥ svasya ca priyamātmanaḥ, etad caturvidhaṁ prāhuḥ sākṣāddharmasya lakṣaṇam.(2.12)

िमृतिः क्मा दमयोऽस्ये ंशौच ंइत्रियतनग्रहः। िीर्वद्या सत्यमक्योियो दशकं िम ्मलक्णम॥्६·९२॥ह्ीर्वद्या सत्यमक्योियो दशकं िम ्मलक्णम॥् (पाठभदे)

dhṛtiḥ kṣamā damo'steyaṁ śaucaṁ indriyanigrahaḥ, dhīrvidyā satyamakrodho daśakaṁ dharmalakṣaṇam. (6.92)hrīrvidyā satyamakrodho daśakaṁ dharmalakṣaṇam.

(another version of the verse)

सत्य ंब्यूात्रिय ंब्यूान्न ब्यूात्सत्यमतप्रयम।् तप्रय ंच नानमृि ंब्यूादषे िम ्मः सनािनः॥४·१३८॥

satyaṁ brūyātpriyaṁ brūyānna brūyātsatyamapriyam, priyaṁ ca nānṛtaṁ brūyādeṣa dharmaḥ sanātanaḥ. (4.138)

य ंमािातपिरौ के्श ंसहिे ेसम्भव ेनमृणाम।् न िस्य तनष्मृ तिः शक् या कि ुमं वष ्मशिरैतप॥२·२२७॥

yaṁ mātāpitarau kleśaṁ sahete sambhave nṛṇām, na tasya niṣkṛtiḥ śakyā kartuṁ varṣaśatairapi. (2.227)

Page 5: DHARMA - share.chinmayamission.com

Manusmṛtiḥ

3

िययोर्नत्य ंतप्रय ंकुया ्मदाचाय ्मस्य च सव ्मदा। िषे्वे तरिष ुिटुिषे ुिपः सवमं समाप्यि॥े२·२२८॥

tayornityaṁ priyaṁ kuryādācāryasya ca sarvadā, teṣveva triṣu tuṣṭeṣu tapaḥ sarvaṁ samāpyate. (2.228)

अतभवादनशीलस्य तनत्य ंवमृधियोपसतेवनः। चत्ातर िस्य वि ्मन् ेआयरु्वद्या यशयोबलम॥्२·१२१॥

abhivādanaśīlasya nityaṁ vṛddhopasevinaḥ, catvāri tasya vardhante āyurvidyā yaśobalam. (2.121)

न िने वमृधियो भवति यनेास्य पतलि ंतशरः। ययो व ैयवुाऽप्यिीयानस् ंदवेाः स्थतवरं तवदः॥२·१५६॥

na tena vṛddho bhavati yenāsya palitaṁ śiraḥ, yo vai yuvā'pyadhīyānastaṁ devāḥ sthaviraṁ viduḥ. (2.156)

सम्ानाद्बाह्मणयो तनत्यमतुविििे तवषातदव। अममृिस्यवे चाकाकं्देवमानस्य सव्मदा॥२·१६२॥

sammānādbrāhmaṇo nityamudvijeta viṣādiva, amṛtasyeva cākāṅkṣedavamānasya sarvadā. (2.162)

सखु ंह्यवमिः शिे ेसखु ंच प्रतिबधु्यि।े सखु ंचरति लयोकेऽतस्न्नवमन्ा तवनशयति॥२·१६३॥

sukhaṁ hyavamataḥ śete sukhaṁ ca pratibudhyate, sukhaṁ carati loke'sminnavamantā vinaśyati. (2.163)

Page 6: DHARMA - share.chinmayamission.com

4

Dharma Shastra

तवषादप्यममृि ंग्राह्य ंबालादतप सभुातषिम।् अतमरिादतप सविमृत्त ंअमधे्यादतप काचिनम॥्२·२३९॥

viṣādapyamṛtaṁ grāhyaṁ bālādapi subhāṣitam, amitrādapi sadvṛttaṁ amedhyādapi kāñcanam. (2.239)

यथा वाय ु ंसमातश्त्य वि ्मन् ेसव ्मिन्वः। िथा गमृहस्थमातश्त्य वि ्मन् ेसवा ्मश्माः॥३·७७॥

yathā vāyuṁ samāśritya vartante sarvajantavaḥ, tathā gṛhasthamāśritya vartante sarvāśramāḥ. (3.77)

यस्ाि ् रिययोऽप्याश्तमणयो ज्ाननेान्नने चान्वहम।् गमृहस्थनेवै िाय ्मन् ेिस्ाज्जषे्ाश्मयो गमृही॥३·७८॥

yasmāt trayo'pyāśramiṇo jñānenānnena cānvaham, gṛhasthenaiva dhāryante tasmājjyeṣṭhāśramo gṛhī. (3.78)

अकुव्मन! तवतहि ंकम ्म तनतदिि ंच समाचरन।् प्रसक्तश्चते्रियाथ्मेष ुप्रायतश्चत्तीयि ेनरः॥११·४४॥

akurvan vihitaṁ karma ninditaṁ ca samācaran, prasaktaścendriyārtheṣu prāyaścittīyate naraḥ. (11.44)

ख्ापननेानिुापने िपसाऽध्ययनने च। पापकमृ ि ् मचु्यि ेपापात्तथा दानने चापतद॥११·२२७॥

khyāpanenānutāpena tapasā'dhyayanena ca, pāpakṛt mucyate pāpāttathā dānena cāpadi. (11.227)

Page 7: DHARMA - share.chinmayamission.com

Manusmṛtiḥ

5

वदेयोऽतखलयो िम ्ममलंू स्मृतिशीले च ितविदाम।् आचारश्चवै सािनूामात्मनस्तुटिरवे च॥२·६॥

vedo'khilo dharmamūlaṁ smṛtiśīle ca tadvidām, ācāraścaiva sādhūnāmātmanastuṣṭireva ca. (2.6)

ब्ाह्ममेहुूि्मे बधु्यिे िमा ्मथथौ चानतुचन्यिे।्

कायके्शाशं्च िन्लूान ् वदेित्ताथ ्ममवे च॥४·९२॥

brāhmemuhūrte budhyeta dharmārthau cānucintayet, kāyakleśāṁśca tanmūlān vedatattvārthameva ca. (4.92)

सन्टुियो भाय ्मया भिा ्म भरिा ्म भाया ्म िथवै च। यतस्न्नवे कुले तनत्य ंकल्ाण ंिरि व ैध्वुम॥्३·६०॥

santuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca, yasminneva kule nityaṁ kalyāṇaṁ tatra vai dhruvam. (3.60)

तपिा रक्ति कौमार ेभिा ्म रक्ति यौवन।े रक्तन् स्थतवर ेपरुिा न स् रिी स्वान्न् त्र्यमह्मति॥९·३॥

pitā rakṣati kaumāre bhartā rakṣati yauvane, rakṣanti sthavire putrā na strī svāntantryamarhati. (9.3)

तपिमृतभर्ा ्मिमृतभश्चिैाः पतितभद्मेवरसै्था। पजू्ा भषूतयिव्ाश्च बहकल्ाणमीप्तुभः॥३·५५॥

pitṛbhirbhrātṛbhiścaitāḥ patibhirdevaraistathā, pūjyā bhūṣayitavyāśca bahukalyāṇamīpsubhiḥ. (3.55)

Page 8: DHARMA - share.chinmayamission.com

6

Dharma Shastra

यरि नाय ्मस् ुपजू्न् ेरमन् ेिरि दवेिाः। यरििैास् ुन पजू्न् ेसवा ्मस्रिाफलाः तक्याः॥३·५६॥

yatra nāryastu pūjyante ramante tatra devatāḥ, yatraitāstu na pūjyante sarvāstatrāphalāḥ kriyāḥ. (3.56)

अरतक्िा गमृह ेरुधिाः परुुषरैाप्तकातरतभः। आत्मानमात्मना यास् ुरक्येसु्ाः सरुतक्िाः॥९·१२॥

arakṣitā gṛhe ruddhāḥ puruṣairāptakāribhiḥ, ātmānamātmanā yāstu rakṣeyustāḥ surakṣitāḥ. (9.12)

सन्योष ंपरमास्थाय सखुाथथी सयंियो भविे।् सन्योषमलंू तह सखु ंदःखमलंू तवपय ्मयः॥४·१२॥

santoṣaṁ paramāsthāya sukhārthī saṁyato bhavet, santoṣamūlaṁ hi sukhaṁ duḥkhamūlaṁ viparyayaḥ. (4.12)

सवमं परवश ंदःख ंसव ्ममात्मवश ंसखुम।् एितविद्यात्समासने लक्ण ंसखुदःखययोः॥४·१६०॥

sarvaṁ paravaśaṁ duḥkhaṁ sarvamātmavaśaṁ sukham, etadvidyātsamāsena lakṣaṇaṁ sukhaduḥkhayoḥ. (4.160)

यद्यत्परवश ंकम ्म ित्तद्यत्ने वि ्मयिे।् यद्यदात्मवश ंि ुस्यात्तत्तत्सवेिे यत्िः॥४·१५९॥

yadyatparavaśaṁ karma tattadyatnena varjayet, yadyadātmavaśaṁ tu syāttattatseveta yatnataḥ. (4.159)

Page 9: DHARMA - share.chinmayamission.com

Manusmṛtiḥ

7

िम्म एव हियो हतन् िममो रक्ति रतक्िः। िस्ाधिममो न हन्व्यो मा नयो िममो हियोऽविीि॥्८·१५॥

dharma eva hato hanti dharmo rakṣati rakṣitaḥ, tasmāddharmo na hantavyo mā no dharmo hato'vadhīt. (8.15)

वदेाभ्ासस्पयो ज्ानमत्रियाणा ंच सयंमः। अहहसा गरुुसवेा च तनःश्येसकरं परम॥्१२·८३॥

vedābhyāsastapo jñānamindriyāṇāṁ ca saṁyamaḥ, ahiṁsā gurusevā ca niḥśreyasakaraṁ param. (12.83)

सव्मेषामतप चिैषेामात्मज्ान ंपरं स्मृिम।् tÏ(ग्र ंसव्मतवद्याना ंप्राप्यि ेह्यममृि ंििः॥१२·८५॥

sarveṣāmapi caiteṣāmātmajñānaṁ paraṁ smṛtam, taddhyagryaṁ sarvavidyānāṁ prāpyate hyamṛtaṁ tataḥ. (12.85)

Page 10: DHARMA - share.chinmayamission.com

8

Dharma Shastra