· pdf filesanskrit , doc_devii , devii, durga, shati , 700 shlokas regarding devi durga ,...

67
॥ देवी माहाम वा गासशती ॥ .. devI mAhAtmyam or durgAsaptashatI .. sanskritdocuments.org September 15, 2017

Upload: hadiep

Post on 05-Feb-2018

434 views

Category:

Documents


6 download

TRANSCRIPT

Page 1: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥.. devI mAhAtmyam or durgAsaptashatI ..

sanskritdocuments.org

September 15, 2017

Page 2: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

.. devI mAhAtmyam or durgAsaptashatI ..

॥ दवेी माहाम व्ा गा सशती ॥

Sanskrit Document Information

Text title : devii maahaatmyam / durgaa saptashatii

File name : durga700.itx

Category : devii, durgA, shatI

Location : doc_devii

Transliterated by : K. Shankaran Kirk Wortman Dhruba Chakroborty Ahto Jarve

Proofread by : Sunder Hattangadi sunderh at hotmail.com : Kirk Wortman (kirkwort at

hotmail.com)

Description-comments : 700 shlokas regarding devi durga

Latest update : September 14, 2003, July 4, 2008, September 15, 2017

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted without permission, forpromotion of any website or individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

September 15, 2017

sanskritdocuments.org

Page 3: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम ॥्॥ ौी ॥

॥ ौीचिडकाानम ॥्ॐ बकूकुसमुाभासां पमुडािधवािसनीम ।्ुरकलारमकुुटां मुडमािलनीम ॥्िऽनऽेां रवसनां पीनोतघटनीम ।्पुकं चामालां च वरं चाभयकं बमात ॥्दधत संरिेमुराायमािनताम ।्अथवाया चडी मधकैुटभािददैदलनी या मािहषोिूलनीया धूॆ ेणचडमुडमथनी या रबीजाशनी ।शिः शुिनशुदैदलनी या िसिदाऽी परासा दवेी नवकोिटमिूत सिहता मां पात ु िवेरी ॥

॥ अथ अग लाोऽम ॥्ॐ अ ौीअग लाोऽम िवुिषः,अनुपु छ्ः, ौीमहालीदवता,ौीजगदाूीतय े सशितपाठाने जप े िविनयोगः ।ॐ नमिडकाय ै ।माक डये उवाच ।ॐ जय ं दिेव चामुडे जय भतूापहािरिण ।जय सवगत े दिेव कालरािऽ नमोऽु त े ॥ १॥जयी मला काली भिकाली कपािलनी ।गा िशवा मा धाऽी ाहा धा नमोऽु त े ॥ २॥मधकैुटभिविंस िवधातवृरदे नमः ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ ३॥

durga700.pdf 1

Page 4: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

मिहषासरुिनना िश भानां सखुदे नमः ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ ४॥धूॆ नऽेवध े दिेव धम कामाथ दाियिन ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ ५॥रबीजवध े दिेव चडमुडिवनािशिन ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ ६॥िनशुशुिनना िश ऽलैोशभुदे नमः ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ ७॥विताियगु े दिेव सव सौभायदाियिन ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ ८॥अिचपचिरत े सव शऽिुवनािशिन ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ ९॥नतेः सवदा भा चापण िरतापहे ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ १०॥वुो भिपवू ां चिडके ािधनािशिन ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ ११॥चिडके सततं युे जयि पापनािशिन ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ १२॥दिेह सौभायमारोयं दिेह दिेव परं सखुम ।्पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ १३॥िवधिेह दिेव काणं िवधिेह िवपलुां िौयम ।्पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ १४॥िवधिेह िषतां नाशं िवधिेह बलमुकैः ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ १५॥सरुासरुिशरोरिनघृचरणऽेिके ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ १६॥िवावं यशं लीव मां कु ।

2 sanskritdocuments.org

Page 5: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ १७॥दिेव ूचडदोद डदैदप िनषिूदिन ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ १८॥ूचडदैदप े चिडके ूणताय मे ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ १९॥चतभु ुज े चतवु संतु े परमेिर ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ २०॥कृने संतु े दिेव शा सदािके ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ २१॥िहमाचलसतुानाथसंतु े परमेिर ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ २२॥इाणीपितसावपिूजते परमेिर ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ २३॥दिेव भजनोामदानोदयऽेिके ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ २४॥भाया मनोरमां दिेह मनोवृानसुािरणीम ।्पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ २५॥तािरिण ग ससंारसागराचलोवे ।पं दिेह जयं दिेह यशो दिेह िषो जिह ॥ २६॥इदं ोऽं पिठा त ु महाोऽं पठेरः ।सशत समारा वरमाोित लभम ॥् २७॥॥ इित ौीमाक डयेपरुाण े अग लाोऽं समाम ॥्

॥ अथ कीलकोऽम ॥्ॐ अ ौीकीलकम िशवऋिषः, अनुपु छ्ः,ौीमहासरती दवेता, ौीजगदाूीथसशतीपाठाने जप े िविनयोगः ।

durga700.pdf 3

Page 6: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

ॐ नमिडकाय ै ।माक डये उवाच ।ॐ िवशुानदहेाय िऽवदेीिदचषु े ।ौयेःूाििनिमाय नमः सोमाध धािरण े ॥ १॥सवमतेिजानीयााणामिप कीलकम ।्सोऽिप मेमवाोित सततं जतरः ॥ २॥िसुाटनादीिन कमा िण सकलािप ।एतने वुतां दवे ोऽवृने भितः ॥ ३॥न मो नौषधं त न िकिदिप िवते ।िवना जने िसे ु सव मुाटनािदकम ॥् ४॥सममायिप सेि लोकशािममां हरः ।कृा िनमयामास सवमवेिमदं शभुम ॥् ५॥ोऽं व ै चिडकाया ु त गुं चकार सः ।समाोित स पुयने तां यथाविमणाम ॥् ६॥सोऽिप मेमवाोित सव मवे न सशंयः ।कृायां वा चतदु ँ यामां वा समािहतः ॥ ७॥ददाित ूितगृाित नाथषैा ूसीदित ।इं पणे कीलेन महादवेने कीिलतम ॥् ८॥यो िनीलां िवधायनैां चड जपित िनशः ।स िसः स गणः सोऽथ गव जायते ीवुम ॥् ९॥न चवैापाटवं त भयं ािप न जायते ।नापमृवुशं याित मतृ े च मोमायुात ॥् १०॥ाा ूार कुवत कुवा णो िवनँयित ।ततो ावै सणू िमदं ूारते बधुःै ॥ ११॥सौभायािद च यििद ्ँयते ललनाजन े ।तव तसादने तने जिमदं शभुम ॥् १२॥शनै ु जमानऽेिन ्ोऽ े सिकैः ।

4 sanskritdocuments.org

Page 7: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

भववे सममािप ततः ूारमवे तत ॥् १३॥ऐय तसादने सौभायारोयमवे च ।शऽहुािनः परो मोः यूते सा न िकं जनःै ॥ १४॥चिडकां दयनेािप यः रते स्ततं नरः ।ं काममवाोित िद दवेी सदा वसते ॥् १५॥अमतोऽम ुं महादवेकृतं कीलकवारणम ।्िनील तथा कृा पिठतं समािहतःै ॥ १६॥

॥ इित ौीभगवाः कीलकोऽं समाम ॥्

॥ अथ दवेी कवचम ॥्अ ौीचडीकवच ॄा ऋिषः , अनुपु छ्ः ,चामुडा दवेता , अासोमातरो बीजम ,्िदबदवेताम ,् ौीजगदाूीथ जप े िविनयोगः ।ॐ नमिडकाय ै ।माक डये उवाच ।ॐ युं परमं लोके सव राकरं नणृाम ।्य किचदाातं ते ॄिूह िपतामह ॥ १॥ॄोवाच ।अि गुतमं िवू सवभतूोपकारकम ।्देा ु कवचं पुयं तणु महामनु े ॥ २॥ूथमं शलैपऽुीित ितीयं ॄचािरणी ।ततृीयं चघटेित कूाडिेत चतथु कम ॥् ३॥पमं मातिेत षं काायनी तथा ।समं कालरािऽ महागौरीित चामम ॥् ४॥नवमं िसिदाऽी च नवगा ः ूकीित ताः ।उातेािन नामािन ॄणवै महाना ॥ ५॥अिना दमाना ुशऽमुगता रणे ।

durga700.pdf 5

Page 8: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

िवषमे ग म े चवै भयाता ः शरणं गताः ॥ ६।न तषेां जायत े िकिदशभुं रणसटे ।आपदं न च पँयि शोकःखभयरीम ॥् ७॥यै ु भा तृा िनं तषेां विृः ूजायते ।य े ां रि दवेिेश रिस ता सशंयः ॥ ८॥ूतेसंा त ु चामुडा वाराही मिहषासना ।ऐी गजसमाढा वैवी गडासना ॥ ९॥नारिसहंी महावीया िशवती महाबला ।माहेरी वषृाढा कौमारी िशिखवाहना ॥ १०॥लीः पासना दवेी पहा हिरिूया ।तेपधरा दवेी ईरी वषृवाहना ॥ ११॥ॄाी हंससमाढा सवा भरणभिूषता ।इतेा मातरः सवा ः सव योगसमिताः ॥ १२॥नानाभरणशोभाा नानारोपशोिभताः ।ौैै मौिकैः सवा िदहारूलििभः ॥ १३॥इनीलमै हानीलःै परागःै सशुोभनःै ।ँये रथमाढा देः बोधसमाकुलाः ॥ १४॥शं चबं गदां शिं हलं च मसुलायधुम ।्खटेकं तोमरं चवै परश ुं पाशमवे च ॥ १५॥कुायधुं िऽशलंू च शामायधुमुमम ।्दैानां दहेनाशाय भानामभयाय च ॥ १६॥धारयायधुानीं दवेानां च िहताय व ै ।नमऽेु महारौिे महाघोरपराबमे ॥ १७॥महाबले महोाहे महाभयिवनािशिन ।ऽािह मां दिेव ेे शऽणूां भयविध िन ॥ १८॥ूाां रत ु मामैी आेामिदवेता ।दिणऽेवत ु वाराही नैां खधािरणी ॥ १९॥

6 sanskritdocuments.org

Page 9: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

ूतीां वाणी रेायां मगृवािहनी ।उदीां पात ु कौबरेी ईशाां शलूधािरणी ॥ २०॥ऊ ॄाणी मे रदेधाैवी तथा ।एवं दश िदशो रेामुडा शववाहना ॥ २१॥जया माममतः पात ु िवजया पात ु पृतः ।अिजता वामपा त ु दिणे चापरािजता ॥ २२॥िशखां म े ोितनी रेमा मिू विता ।मालाधरी ललाटे च ॅवुौ रेशिनी ॥ २३॥नऽेयोिऽनऽेा च यमघटा त ु पा के ।िऽनऽेा च िऽशलेून ॅवुोम े च चिडका ॥ २४॥शिनी चषुोम े ौोऽयोा रवािसनी ।कपोलौ कािलका रते क्ण मलेू त ु शरी ॥ २५॥नािसकायां सगुा च उरोे च चिच का ।अधरे चामतृाबाला िजायां च सरती ॥ २६॥दान र्त ु कौमारी कठदशे े त ु चिडका ।घिटकां िचऽघटा च महामाया च ताके ॥ २७॥कामाी िचबकंु रेाचं म े सव मला ।मीवायां भिकाली च पृवशं े धनधु री ॥ २८॥नीलमीवा बिहः कठे निलकां नलकूबरी ।योः खिनी रदे ्बा मे वळधािरणी ॥ २९॥हयोद िडनी रदेिका चालुीष ु च ।नखालेरी रते कु्ौ रेरेरी ॥ ३०॥नौ रेहादवेी मनःशोकिवनािशनी ।दये लिलता दवेी उदरे शलूधािरणी ॥ ३१॥नाभौ च कािमनी रदे ्गु ं गुेरी तथा ।महंे रत ु ग ा पाय ुं म े गुवािहनी ॥ ३२॥कां भगवती रे मे मघेवाहना ।

durga700.pdf 7

Page 10: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

जे महाबला रते ज्ानू माधवनाियका ॥ ३३॥गुयोना रिसहंी च पादपृ े त ु कौिशकी ।पादालुीः ौीधरी च तलं पातालवािसनी ॥ ३४॥नखान द्ंकराली च केशांवैोकेिशनी ।रोमकूपषे ु कौमारी चं योगीरी तथा ॥ ३५॥रमावसामासंािमदेािंस पाव ती ।अािण कालरािऽ िपं च मकुुटेरी ॥ ३६॥पावती पकोशे कफे चडूामिणथा ।ालामखुी नखालामभेा सव सिष ु॥ ३७॥शबंु ॄाणी मे रेायां छऽेरी तथा ।अहारं मनो बिुं रेे धम धािरणी ॥ ३८॥ूाणापानौ तथा ानमदुान ं च समानकम ।्वळहा च मे रते ्ू ाणान क्ाणशोभना ॥ ३९॥रस े प े च गे च शे श च योिगनी ।सं रजमवै रेारायणी सदा ॥ ४०॥आयू रत ु वाराही धम रत ु पाव ती ।यशः कीित च ल च सदा रत ु वैवी ॥ ४१॥गोऽिमाणी मे रते प्शनू र्े चिडका ।पऽुान र्ेहालीभा या रत ु भरैवी ॥ ४२॥धनेरी धनं रते क्ौमारी ककां तथा ।पानं सपुथा रेाग मेरी तथा ॥ ४३॥राजारे महालीिव जया सतत िता ।राहीन ं त ु यत ्ान ं विज तं कवचने त ु ॥ ४४॥तव र मे दिेव जयी पापनािशनी ।सवराकरं पुयं कवचं सव दा जपते ॥् ४५॥इदं रहं िवूष भा तव मयोिदतम ॥्

8 sanskritdocuments.org

Page 11: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

पादमकंे न गते त् ु यदीेभमानः ॥ ४६॥कवचनेावतृो िनं यऽ यऽवै गित ।तऽ तऽाथ लाभ िवजयः साव कािलकः ॥ ४७॥यं यं िचयते कामं तं तं ूाोित िनितम ।्परमैय मतलंु ूाते भतूले पमुान ॥् ४८॥िनभ यो जायत े म ः सामेपरािजतः ।ऽलैोे त ु भवेूः कवचनेावतृः पमुान ॥् ४९॥इदं त ु देाः कवचं दवेानामिप लभम ।्यः पठेयतो िनं िऽसं ौयाितः ॥ ५०॥दवैीकला भवे ऽलैोे चापरािजतः ।जीवेष शतं साममपमृिुवविज तः ॥ ५१॥नँयि ाधयः सव तािवोटकादयः ।ावरं जमं चवै कृिऽमं चवै यिषम ॥् ५२॥अिभचारािण सवा िण मयािण भतूले ।भचूराः खचेरावै कुलजाौपदिेशकाः ॥ ५३॥सहजा कुलजा माला डािकनी शािकनी तथा ।अिरचरा घोरा डािक महारवाः ॥ ५४॥महभतूिपशाचा यगवरासाः ।ॄरासवतेालाः कूाडा भरैवादयः ॥ ५५॥नँयि दशना कवचनेावतृो िह यः ।मानोितभ विेाजेोविृः परा भवते ॥् ५६॥यशोविृभ वते प् ुसंां कीित विृ जायते ।तात ज्पते स्दा भः कवचं कामदं मनु े ॥ ५७॥जपते स्शत चड कृा त ु कवचं परुा ।िनिव ने भवते ि्सिडीजपसमुवा ॥ ५८॥यावूमडलं धे सशलैवनकाननम ।्ताविित मिेदां सितः पऽुपौिऽकी ॥ ५९॥

durga700.pdf 9

Page 12: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

दहेाे परमं ानं सरुरैिप सुलभम ।्ूाोित पुषो िनं महामायाूसादतः ॥ ६०॥तऽ गित गासौ पनुागमनं निह ।लभते परमं ानं िशवने समतां ोजते ॥् ६१॥॥ इित ौीमाक डयेपरुाण े हिरहरॄिवरिचतंदवेीकवचं समाम ॥्

॥ दवेी माहाम ॥्॥ ौीगा य ै नमः ॥॥ अथ ौीगा सशती ॥॥ ूथमोऽायः ॥

िविनयोगःअ ौी ूथमचिरऽ । ॄा ऋिषः ।महाकाली दवेता । गायऽी छः । ना शिः ।रदिका बीजम ।् अिम ।्ऋवदेः पम ।् ौीमहाकालीूीथूथमचिरऽजप ेिविनयोगः ।। ानम ।्ॐ खं चबगदषेचुापपिरघालं भशुुड िशरःशं सधत करिैनयनां सवा भषूावतृाम ।्नीलाँमिुतमापाददशकां सवे े महाकािलकांयामौिपते हरौ कमलजो ह ुं मध ुं कौटभम ॥्ॐ नमिडकाय ै॥ॐ ऐ ंमाक डये उवाच ॥ १॥साविण ः सयू तनयो यो मनःु कतऽेमः ।िनशामय तिं िवरादतो मम ॥ २॥

10 sanskritdocuments.org

Page 13: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

महामायानभुावने यथा मरािधपः ।स बभवू महाभागः साविण नयो रवःे ॥ ३॥ारोिचषऽेरे पवू चऽैवशंसमुवः ।सरुथो नाम राजाभूमे िितमडले ॥ ४॥त पालयतः सक् ूजाः पऽुािनवौरसान ।्बभवूःु शऽवो भपूाः कोलािविंसनदा ॥ ५॥त तरैभवद ्युमितूबलदिडनः ।नूरैिप स तयै ुे कोलािविंसिभिज तः ॥ ६॥ततः परुमायातो िनजदशेािधपोऽभवत ।्आबाः स महाभागैदा ूबलािरिभः ॥ ७॥अमाबै िलिभै ब ल रािभः ।कोशो बलं चापतं तऽािप परुे ततः ॥ ८॥ततो मगृयााजने ताः स भपूितः ।एकाकी हयमा जगाम गहनं वनम ॥् ९॥स तऽाौममिाीिजवय मधेसः ।ूशाापदाकीण मिुनिशोपशोिभतम ॥् १०॥तौ कि कालं च मिुनना तने सृतः ।इतते िवचरंिन म्िुनवराौमे ॥ ११॥सोऽिचयदा तऽ ममाकृमानसः ।मवूः पािलतं पवू मया हीन ं परंु िह तत ॥् १२॥मृैरैसृधै म तः पाते न वा ।न जान े स ूधानो मे शरूो ही सदामदः ॥ १३॥मम विैरवशं यातः कान भ्ोगानपुलते ।य े ममानगुता िनं ूसादधनभोजनःै ॥ १४॥अनवुिृं ीवुं तऽे कुव महीभतृाम ।्असयशीलैःै कुव िः सततं यम ॥् १५॥

durga700.pdf 11

Page 14: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

सितः सोऽितःखने यं कोशो गिमित ।एता सततं िचयामास पािथ वः ॥ १६॥तऽ िवूाौमााशे व ैँ यमकंे ददश सः ।स पृने कं भो हतेुागमनऽेऽ कः ॥ १७॥सशोक इव कां म ना इव लसे ।इाकय वच भपूतःे ूणयोिदतम ॥् १८॥ूवुाच स तं व ैँ यः ूौयावनतो नपृम ॥् १९॥व ैँ य उवाच ॥ २०॥समािधना म व ैँ योऽहमुो धिननां कुले ॥ २१॥पऽुदारिैन र धनलोभादसाधिुभः ।िवहीन धनदैा रःै पऽुरैादाय मे धनम ॥् २२॥वनमागतो ःखी िनराबिुभः ।सोऽहं न विे पऽुाणां कुशलाकुशलािकाम ॥् २३॥ूविृं जनानां च दाराणां चाऽ सिंतः ।िकं न ु तषेां गहृे मेममें िकं न ु सातम ॥् २४॥कथं त े िकं न ु सृा वृ ाः िकं न ु म े सतुाः ॥ २५॥राजोवाच ॥ २६॥यिैन रो भवाँुःै पऽुदारािदिभध नःै ॥ २७॥तषे ु िकं भवतः हेमनबुाित मानसम ॥् २८॥व ैँ य उवाच ॥ २९॥एवमतेथा ूाह भवानतं वचः ॥ ३०॥िकं करोिम न बाित मम िनुरतां मनः ।यःै स िपतृहंे धनिैन राकृतः ॥ ३१॥पितजनहाद च हािदतेवे म े मनः ।िकमतेािभजानािम जानिप महामत े ॥ ३२॥यमेूवणं िचं िवगणुेिप बषु ु ।

12 sanskritdocuments.org

Page 15: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

तषेां कृत े म े िनःासो दौम नं च जायते ॥ ३३॥करोिम िकं य मनेूीितष ु िनुरम ॥् ३४॥माक डये उवाच ॥ ३५॥ततौ सिहतौ िवू तं मिुन ं समपुितौ ॥ ३६॥समािधना म व ैँ योऽसौ स च पािथ वसमः ।कृा त ु तौ यथाायं यथाह तने सिंवदम ॥् ३७॥उपिवौ कथाः कािबतवुँ यपािथ वौ ॥ ३८॥राजोवाच ॥ ३९॥भगवंामहं ूिुमाकंे वद तत ॥् ४०॥ःखाय ये मनसः िचायतां िवना ।ममं गतरा रााेिखलेिप ॥ ४१॥जानतोऽिप यथा िकमतेिुनसम ।अयं च िनकृतः पऽुदैा रभै ृ ैथोितः ॥ ४२॥जनने च सषे ु हाद तथाित ।एवमषे तथाहं च ावःिखतौ ॥ ४३॥दोषऽेिप िवषये ममाकृमानसौ ।तिमतेहाभाग योहो ािननोरिप ॥ ४४॥ममा च भवषेा िववकेा मढूता ॥ ४५॥ऋिषवाच ॥ ४६॥ानमि सम जोिव षयगोचरे ॥ ४७॥िवषया महाभाग याि चवैं पथृथृक ् ।िदवााः ूािणनः केिचिाऽावाथापरे ॥ ४८॥केिचिवा तथा राऽौ ूािणनुयः ।ािननो मनजुाः सं िकं त ु त े न िह केवलम ॥् ४९॥यतो िह ािननः सव पशपुिमगृादयः ।

durga700.pdf 13

Page 16: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

ानं च तनुाणां यषेां मगृपिणाम ॥् ५०॥मनुाणां च यषेां तुमथोभयोः ।ानऽेिप सित पँयतैान प्ताावचषु ु॥ ५१॥कणमोातान म्ोहाीमानानिप धुा ।मानषुा मनजुाय सािभलाषाः सतुान ्ू ित ॥ ५२॥लोभात ्ू पुकाराय नतेान ि्कं न पँयिस ।तथािप ममताव मोहगत िनपाितताः ॥ ५३॥महामायाूभावणे ससंारिितकािरणा ।ताऽ िवयः काय योगिनिा जगतःे ॥ ५४॥महामाया हरेषैा तया सोते जगत ।्ािननामिप चतेािंस दवेी भगवती िह सा ॥ ५५॥बलादाकृ मोहाय महामाया ूयित ।तया िवसृते िवं जगदतेराचरम ॥् ५६॥सषैा ूसा वरदा नणृां भवित मुय े ।सा िवा परमा मेुहतभुतूा सनातनी ॥ ५७॥ससंारबहतेु सवै सवरेरी ॥ ५८॥राजोवाच ॥ ५९॥भगवन क्ा िह सा दवेी महामायिेत यां भवान ॥् ६०॥ॄवीित कथमुा सा कमा ा िकं िज ।यभावा च सा दवेी यपा यवा ॥ ६१॥तव ौोतिुमािम ो ॄिवदां वर ॥ ६२॥ऋिषवाच ॥ ६३॥िनवै सा जगिूत या सविमदं ततम ॥् ६४॥तथािप तमुिब धा ौयूतां मम ।दवेानां काय िसथ मािवभ वित सा यदा ॥ ६५॥उिेत तदा लोके सा िनािभधीयते ।

14 sanskritdocuments.org

Page 17: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

योगिनिां यदा िवजु गकेाण वीकृत े ॥ ६६॥आीय शषेमभजत क्ाे भगवान ्ू भःु ।तदा ावसरुौ घोरौ िवातौ मधकैुटभौ ॥ ६७॥िवकुण मलोूतौ ह ुं ॄाणमुतौ ।स नािभकमले िवोः ितो ॄा ूजापितः ॥ ६८॥ा तावसरुौ चोमौ ूसुं च जनाद नम ।्तुाव योगिनिां तामकेामदयः ितः ॥ ६९॥िवबोधनाथा य हरहेिरनऽेकृतालयाम ।्िवेर जगाऽ िितसहंारकािरणीम ॥् ७०॥िनिां भगवत िवोरतलुां तजेसः ूभःु ॥ ७१॥ॄोवाच ॥ ७२॥ं ाहा ं धा ं िह वषारः रािका ॥ ७३॥सधुा मरे िने िऽधा माऽािका िता ।अध माऽा िता िना यानुाया िवशषेतः ॥ ७४॥मवे सा सािवऽी ं दिेव जननी परा ।यतैाय त े िवं यतैत स्ृत े जगत ॥् ७५॥यतैत प्ाते दिेव मे च सवदा ।िवसृौ सिृपा ं िितपा च पालन े॥ ७६॥तथा संितपाे जगतोऽ जगये ।महािवा महामाया महामधेा महािृतः ॥ ७७॥महामोहा च भवती महादवेी महेरी ।ूकृितं च सव गणुऽयिवभािवनी ॥ ७८॥कालरािऽम हारािऽमहरािऽ दाणा ।ं ौीमीरी ं ॑ीं बिुबधलणा ॥ ७९॥ला पिुथा तिुं शािः ािरवे च ।खिनी शिूलनी घोरा गिदनी चिबणी तथा ॥ ८०॥

durga700.pdf 15

Page 18: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

शिनी चािपनी बाणभशुुडीपिरघायधुा ।सौा सौतराशषेसौेितसुरी ॥ ८१॥परापराणां परमा मवे परमेरी ।य िकििचु सदसािखलािके ॥ ८२॥त सव या शिः सा ं िकं यूस े मया ।यया या जगा जगाि यो जगत ॥् ८३॥सोऽिप िनिावशं नीतः कां ोतिुमहेरः ।िवःु शरीरमहणमहमीशान एव च ॥ ८४॥कािरताे यतोऽतां कः ोत ुं शिमान भ्वते ।्सा िमं ूभावःै ैदारदैिव संतुा ॥ ८५॥मोहयतैौ राधषा वसरुौ मधकैुटभौ ।ूबोधं च जगामी नीयतामतुो लघ ु॥ ८६॥बोध िबयताम हमुतेौ महासरुौ ॥ ८७॥ऋिषवाच ॥ ८८॥एवं तुा तदा दवेी तामसी तऽ वधेसा ॥ ८९॥िवोः ूबोधनाथा य िनह ुं मधकैुटभौ ।नऽेानािसकाबादयेथोरसः ॥ ९०॥िनग दशन े तौ ॄणोऽजनः ।उौ च जगाथया मुो जनाद नः ॥ ९१॥एकाण वऽेिहशयनातः स दशे च तौ ।मधकैुटभौ राानावितवीय पराबमौ ॥ ९२॥बोधरेणाव ुं ॄाणं जिनतोमौ ।समुाय तताां ययुधु े भगवान ह्िरः ॥ ९३॥पवष सहॐािण बाूहरणो िवभःु ।तावितबलोौ महामायािवमोिहतौ ॥ ९४॥उवौ वरोऽो िोयतािमित केशवम ॥् ९५॥

16 sanskritdocuments.org

Page 19: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

ौीभगवानवुाच ॥ ९६॥भवतेाम मे तुौ मम वावभुाविप ॥ ९७॥िकमने वरणेाऽ एतावि वतृं मया ॥ ९८॥ऋिषवाच ॥ ९९॥विताािमित तदा सव मापोमयं जगत ॥् १००॥िवलो ताां गिदतो भगवान क्मलेणः ।आवां जिह न यऽोव सिललेन पिरतुा ॥ १०१॥ऋिषवाच ॥ १०२॥तथेुा भगवता शचबगदाभतृा ।कृा चबेण व ै िछ े जघन े िशरसी तयोः ॥ १०३॥एवमषेा समुा ॄणा संतुा यम ।्ूभावमा देा ु भयूः ण ु वदािम त े ॥ १०४॥। ऐ ंॐ ।॥ ि ौीमाक डयेपरुाण े साविण के मरे दवेीमाहाेमधकैुटभवधो नाम ूथमोऽायः ॥ १॥

॥ ितीयोऽायः ॥िविनयोगःअ ौी ममचिरऽ िवुिषः ।ौीमहालीदवता ।उिक ् छः । शाकरी शिः । गा बीजम ।्वायुम ।्यजवुदः पम ।् ौीमहालीूीथममचिरऽजप े िविनयोगः ।। ानम ।्ॐ अॐरशू गदषेकुुिलशं पं धनःु कुिडकांदडं शिमिसं च चम जलजं घटां सरुाभाजनम ।्

durga700.pdf 17

Page 20: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

शलंू पाशसदुशन े च दधत हःै ूवालूभांसवे े सिैरभमिदनीिमह महाल सरोजिताम ॥्ॐ ॑ ऋिषवाच ॥ १॥दवेासरुमभूुं पणू मशतं परुा ।मिहषऽेसरुाणामिधप े दवेानां च परुरे ॥ २॥तऽासरुमै हावीयदवसैं परािजतम ।्िजा च सकलान द्वेािनोऽभूिहषासरुः ॥ ३॥ततः परािजता दवेाः पयोिन ं ूजापितम ।्परुृ गताऽ यऽशेगडजौ ॥ ४॥यथावृं तयोिहषासरुचिेतम ।्िऽदशाः कथयामासदुवािभभविवरम ॥् ५॥सयूािनलेनां यम वण च ।अषेां चािधकारा यमवेािधितित ॥ ६॥गा िराकृताः सव तने दवेगणा भिुव ।िवचरि यथा मा मिहषणे राना ॥ ७॥एतः किथतं सव ममरािरिवचिेतम ।्शरणं वः ूपाः ो वध िविचताम ॥् ८॥इं िनश दवेानां वचािंस मधसुदूनः ।चकार कोपं शु ॅकुुटीकुिटलाननौ ॥ ९॥ततोऽितकोपपणू चिबणो वदनातः ।िनबाम महजेो ॄणः शर च ॥ १०॥अषेां चवै दवेानां शबादीनां शरीरतः ।िनग तं समुहजेैं समगत ॥ ११॥अतीव तजेसः कूटं लिमव पव तम ।्दशुे सरुाऽ ालाािदगरम ॥् १२॥अतलंु तऽ तजेः सव दवेशरीरजम ।्एकं तदभूारी ालोकऽयं िषा ॥ १३॥

18 sanskritdocuments.org

Page 21: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

यदभूावं तजेनेाजायत तखुम ।्याने चाभवन के्शा बाहवो िवतुजेसा ॥ १४॥सौने नयोय ुमं मं चैणे चाभवत ।्वाणने च जो िनतजेसा भवुः ॥ १५॥ॄणजेसा पादौ तदुोऽकतजेसा ।वसनूां च कराुः कौबरेणे च नािसका ॥ १६॥ताु दाः सतूाः ूाजापने तजेसा ।नयनिऽतयं जे तथा पावकतजेसा ॥ १७॥ॅवुौ च सयोजेः ौवणाविनल च ।अषेां चवै दवेानां सवजेसां िशवा ॥ १८॥ततः समदवेानां तजेोरािशसमुवाम ।्तां िवलो मदुं ूापरुमरा मिहषािदताः ।ततो दवेा दैािन ाायधुािन च ॥ १९॥शलंू शलूाििनृ ददौ तै िपनाकधकृ ् ।चबं च दवान कृ्ः समुा चबतः ॥ २०॥शं च वणः शिं ददौ तै ताशनः ।मातो दवांाप ं बाणपणू तथषेधुी ॥ २१॥वळिमः समुा कुिलशादमरािधपः ।ददौ तैसहॐाो घटामरैावताजात ॥् २२॥कालदडामो दडं पाशं चापुितद दौ ।ूजापितामालां ददौ ॄा कमडम ॥् २३॥समरोमकूपषे ु िनजरँमीन ि्दवाकरः ।काल दवान ख्ं त ैचम च िनम लम ॥् २४॥ीरोदामलं हारमजरे च तथारे ।चडूामिणं तथा िदं कुडले कटकािन च ॥ २५॥अध चं तथा श ुॅ ं केयरूान स्व बाष ु ।

durga700.pdf 19

Page 22: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

नपूरुौ िवमलौ तद ्मवैयेकमनुमम ॥् २६॥अलुीयकरािन समालुीष ु च ।िवकमा ददौ तै परश ुं चाितिनम लम ॥् २७॥अायनकेपािण तथाभें च दशंनम ।्अानपजां मालां िशररुिस चापराम ॥् २८॥अददलिधै पजं चाितशोभनम ।्िहमवान व्ाहन ं िसहंं रािन िविवधािन च ॥ २९॥ददावशूं सरुया पानपाऽं धनािधपः ।शषे सवनागशेो महामिणिवभिूषतम ॥् ३०॥नागहारं ददौ तै धे यः पिृथवीिममाम ।्अरैिप सरुदैवी भषूणरैायधुैथा ॥ ३१॥सािनता ननादोःै साहासं मुम ुः ।ता नादने घोरणे कृमापिूरतं नभः ॥ ३२॥अमायताितमहता ूितशो महानभतू ।्चुभुःु सकला लोकाः समिुा चकिरे ॥ ३३॥चचाल वसधुा चेः सकला महीधराः ।जयिेत दवेा मदुा तामचूःु िसहंवािहनीम ॥् ३४॥तुवुमु ुनयनैां भिनॆामतू यः ।ा समं सुं ऽलैोममरारयः ॥ ३५॥सािखलसैाे समुुदायधुाः ।आः िकमतेिदित बोधादाभा मिहषासरुः ॥ ३६॥अधावत तं शमशषेरैसरुवैृ तः ।स ददश ततो दवे ालोकऽयां िषा ॥ ३७॥पादाबाा नतभवुं िकरीटोििखताराम ।्ोिभताशषेपातालां धनुा िनःनने ताम ॥् ३८॥िदशो भजुसहॐणे समाा सिंताम ।्ततः ूववतृ े युं तया देा सरुिषाम ॥् ३९॥

20 sanskritdocuments.org

Page 23: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

शाबै धा मैुरादीिपतिदगरम ।्मिहषासरुसनेानीिरुाो महासरुः ॥ ४०॥ययुधु े चामराैतरुबलाितः ।रथानामयतुःै षिदमाो महासरुः ॥ ४१॥अयुतायतुानां च सहॐणे महाहनःु ।पाशि िनयतुरैिसलोमा महासरुः ॥ ४२॥अयतुानां शतःै षिबा लो ययुधु े रण े ।गजवािजसहॐौघरैनकैेः पिरवािरतः ॥ ४३॥वतृो रथानां कोा च युे तियुत ।िबडालाोऽयतुानां च पाशिरथायतुःै ॥ ४४॥ययुधु े सयंगु े तऽ रथानां पिरवािरतः ।अे च तऽायतुशो रथनागहयवैृ ताः ॥ ४५॥ययुधुःु सयंगु े देा सह तऽ महासरुाः ।कोिटकोिटसहॐै ु रथानां दिनां तथा ॥ ४६॥हयानां च वतृो युे तऽाभूिहषासरुः ।तोमरिैभ िपालै शििभम ुसलैथा ॥ ४७॥ययुधुःु सयंगु े देा खःै परशपुिशःै ।केिच िचिपःु शीः केिचत प्ाशांथापरे ॥ ४८॥दवे खूहारै ु त े तां ह ुं ूचबमःु ।सािप दवेी ततािन शायािण चिडका ॥ ४९॥लीलयवै ूिचदे िनजशाविष णी ।अनायानना दवेी यूमाना सरुिष िभः ॥ ५०॥ममुोचासरुदहेषे ु शायािण चेरी ।सोऽिप बुो धतुसटो देा वाहनकेसरी ॥ ५१॥चचारासरुसैषे ु वनिेव ताशनः ।िनःासान म्मुचु े यां युमाना रणऽेिका ॥ ५२॥

durga700.pdf 21

Page 24: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

त एव सः सतूा गणाः शतसहॐशः ।ययुधुु े परशिुभिभ िपालािसपिशःै ॥ ५३॥नाशयोऽसरुगणान द्वेीशपुबृिंहताः ।अवादय पटहान ग्णाः शांथापरे ॥ ५४॥मदृां तथवैाे तिन य्ुमहोवे ।ततो दवेी िऽशलेून गदया शिविृिभः ॥ ५५॥खािदिभ शतशो िनजघान महासरुान ।्पातयामास चवैाान घ्टानिवमोिहतान ॥् ५६॥असरुान भ्िुव पाशने बा चाानकष यत ।्केिचद ् िधाकृताीःै खपातैथापरे ॥ ५७॥िवपोिथता िनपातने गदया भिुव शरेत े ।वमेु केिचिुिधरं मसुलेन भशृं हताः ॥ ५८॥केिचिपितता भमूौ िभाः शलेून विस ।िनरराः शरौघणे कृताः केिचिणािजरे ॥ ५९॥ँयनेानकुािरणः ूाणान म्मुचुिुदशाद नाः ।केषािद ्बाहविँछािँछमीवाथापरे ॥ ६०॥िशरािंस पतेरुषेामे मे िवदािरताः ।िविजापरे पतेुा महासरुाः ॥ ६१॥एकबािचरणाः केिचेा िधाकृताः ।िछऽेिप चाे िशरिस पितताः पनुिताः ॥ ६२॥कबा ययुधुदुा गहृीतपरमायधुाः ।ननतृुापरे तऽ युे तयू लयािौताः ॥ ६३॥कबािँछिशरसः खशिृपाणयः ।ित ितिेत भाषो दवेीमे महासरुाः ॥ ६४॥पाितत ै रथनागारैसरुै वसुरा ।अगा साभवऽ यऽाभतू स् महारणः ॥ ६५॥शोिणतौघा महानः सऽ ूसॐुवुःु ।

22 sanskritdocuments.org

Page 25: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

मे चासरुसै वारणासरुवािजनाम ॥् ६६॥णने तहासैमसरुाणां तथािका ।िने यं यथा विणृदामहाचयम ॥् ६७॥स च िसहंो महानादमुजृन ध्तुकेसरः ।शरीरेोऽमरारीणामसिूनव िविचित ॥ ६८॥देा गणै तैऽ कृतं युं तथासरुःै ।यथषैां ततुषुदुवाः पुविृमचुो िदिव ॥ ६९॥॥ ि ौीमाक डयेपरुाण े साविण के मरे दवेीमाहाेमिहषासरुसैवधो नाम ितीयोऽायः ॥ २॥

॥ ततृीयोऽायः ॥ॐ ऋिषवाच ॥ १॥िनहमानं तैमवलो महासरुः ।सनेानीिरुः कोपायौ योमुथािकाम ॥् २॥स दवे शरवषण ववष समरऽेसरुः ।यथा मेिगरःे ं तोयवषण तोयदः ॥ ३॥त िछा ततो दवेी लीलयवै शरोरान ।्जघान तरुगााणयै ारं चवै वािजनाम ॥् ४॥िचदे च धनःु सो जं चाितसमुतम ।्िवाध चवै गाऽषे ु िछधानमाशगुःै ॥ ५॥सिधा िवरथो हताो हतसारिथः ।अधावत तां दवे खचमधरोऽसरुः ॥ ६॥िसहंमाह खने तीधारणे मधू िन ।आजघान भजु े से दवेीमितवगेवान ॥् ७॥ताः खो भजुं ूा पफाल नपृनन ।ततो जमाह शलंू स कोपादणलोचनः ॥ ८॥

durga700.pdf 23

Page 26: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

िचपे च तत ुभिकाां महासरुः ।जामानं तजेोभी रिविबिमवारात ॥् ९॥ा तदापतलं दवेी शलूममुत ।तने ततधा नीतं शलंू स च महासरुः ॥ १०॥हते तिहावीय मिहष चमपूतौ ।आजगाम गजाढामरिदशाद नः ॥ ११॥सोऽिप शिं ममुोचाथ देाामिका िुतम ।्ारािभहतां भमूौ पातयामास िनभाम ॥् १२॥भां शिं िनपिततां ा बोधसमितः ।िचपे चामरः शलंू बाणैदिप सािनत ॥् १३॥ततः िसहंः समु गजकुारे ितः ।बायुने ययुधु े तनेोिैदशािरणा ॥ १४॥युमानौ ततौ त ु ताागाह गतौ ।ययुधुातऽेितसरंौ ूहाररैितदाणःै ॥ १५॥ततो वगेात ख्मु िनप च मगृािरणा ।करूहारणे िशरामर पथृक ् कृतम ॥् १६॥उदम रणे देा िशलावृािदिभहतः ।दमिुतलैवै कराल िनपािततः ॥ १७॥दवेी बुा गदापातैणू यामास चोतम ।्बालं िभिपालेन बाणैाॆं तथाकम ॥् १८॥उमाममुवीय च तथवै च महाहनमु ।्िऽनऽेा च िऽशलेून जघान परमेरी ॥ १९॥िबडालािसना कायात प्ातयामास व ै िशरः ।ध रं म ुखं चोभौ शरिैन े यमयम ॥् २०॥एवं सीयमाणे त ुसैे मिहषासरुः ।मािहषणे पणे ऽासयामास तान ग्णान ॥् २१॥कािंुडूहारणे खरुपेैथापरान ।्

24 sanskritdocuments.org

Page 27: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

लालूतािडतांाान ्ाां च िवदािरतान ॥् २२॥वगेने कािंदपराादने ॅमणने च ।िनःासपवननेााातयामास भतूले ॥ २३॥िनपा ूमथानीकमधावत सोऽसरुः ।िसहंं ह ुं महादेाः कोपं चबे ततोऽिका ॥ २४॥सोऽिप कोपाहावीय ः खरुुणमहीतलः ।ाां पव तानुािंपे च ननाद च ॥ २५॥वगेॅमणिवुणा मही त शीय त ।लालेूनाहतािः ावयामास सवतः ॥ २६॥धतुिविभा खडं खडं ययघु नाः ।ासािनलााः शतशो िनपतेनु भसोऽचलाः ॥ २७॥इित बोधसमाातमापतं महासरुम ।्ा सा चिडका कोपं तधाय तदाकरोत ॥् २८॥सा िा त वै पाशं तं बब महासरुम ।्ताज मािहषं पं सोऽिप बो महामधृ े ॥ २९॥ततः िसहंोऽभवो यावािका िशरः ।िछनि तावत प्ुषः खपािणरँयत ॥ ३०॥तत एवाश ु पुषं दवेी िचदे सायकैः ।तं खचमणा साध ततः सोऽभूहागजः ॥ ३१॥करणे च महािसहंं तं चकष जगज च ।कष तु करं दवेी खने िनरकृत ॥ ३२॥ततो महासरुो भयूो मािहषं वपरुाितः ।तथवै ोभयामास ऽलैों सचराचरम ॥् ३३॥ततः बुा जगाता चिडका पानमुमम ।्पपौ पनुः पनुवै जहासाणलोचना ॥ ३४॥ननद चासरुः सोऽिप बलवीय मदोतः ।िवषाणाां च िचपे चिडकां ूित भधूरान ॥् ३५॥

durga700.pdf 25

Page 28: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

सा च तािहतांने चणू यी शरोरःै ।उवाच तं मदोूतमखुरागाकुलारम ॥् ३६॥देवुाच ॥ ३७॥गज गज णं मढू मध ु याविबाहम ।्मया िय हतऽेऽवै गिज ाशु दवेताः ॥ ३८॥ऋिषवाच ॥ ३९॥एवमुा समु साढा तं महासरुम ।्पादनेाब कठे च शलेूननैमताडयत ॥् ४०॥ततः सोऽिप पदाबाया िनजमखुादा ।अध िना एवासीेा वीयण सवंतृः ॥ ४१॥अध िना एवासौ युमानो महासरुः ।तया महािसना देा िशरिँछा िनपािततः ॥ ४२॥ततो हाहाकृतं सव दैसैं ननाश तत ।्ूहष च परं जमःु सकला दवेतागणाः ॥ ४३॥तुवुुां सरुा दवे सहिदमै हिष िभः ।जगगु वपतयो ननतृुारोगणाः ॥ ४४॥॥ ि ौीमाक डयेपरुाण े साविण के मरे दवेीमाहाेमिहषासरुवधो नाम ततृीयोऽायः ॥ ३॥

॥ चतथुऽायः ॥ॐ ऋिषवाच ॥ १॥शबादयः सरुगणा िनहतऽेितवीयतिरािन सरुािरबले च देा ।तां तुवुःु ूणितनॆिशरोधरासंावािः ूहष पलुकोमचादहेाः ॥ २॥देा यया ततिमदं जगदाशा

26 sanskritdocuments.org

Page 29: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

िनःशषेदवेगणशिसमहूमूा ।तामिकामिखलदवेमहिष पूांभा नताः िवदधात ु शभुािन सा नः ॥ ३॥याः ूभावमतलंु भगवाननोॄा हर न िह वुमलं बलं च ।सा चिडकािखलजगिरपालनायनाशाय चाशभुभय मितं करोत ु ॥ ४॥या ौीः यं सकृुितनां भवनेलीःपापानां कृतिधयां दयषे ु बिुः ।ौा सतां कुलजनूभव लातां ां नताः पिरपालय दिेव िवम ॥् ५॥िकं वण याम तव पमिचमतेत ्िकाितवीय मसरुयकािर भिूर ।िकं चाहवषे ु चिरतािन तवाित यािनसवष ु देसरुदवेगणािदकेष ु॥ ६॥हतेःु समजगतां िऽगणुािप दोष-ैन ायस े हिरहरािदिभरपारा ।सवा ौयािखलिमदं जगदशंभतू-माकृता िह परमा ूकृितमाा ॥ ७॥याः समसरुता समदुीरणनेतिृं ूयाित सकलेष ु मखषे ु दिेव ।ाहािस व ै िपतगृण च तिृहते-ुाय स े मत एव जनःै धा च ॥ ८॥या मिुहतेरुिविचमहाोता ंअसे सिुनयतिेयतसारःै ।मोािथ िभम ुिनिभरसमदोष-ैिव ािस सा भगवती परमा िह दिेव ॥ ९॥शािका सिुवमलय जषुां िनधान-मुीथरपदपाठवतां च सााम ।्

durga700.pdf 27

Page 30: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

दिेव ऽयी भगवती भवभावनायवाता िस सवजगतां परमाित ही ॥ १०॥मधेािस दिेव िविदतािखलशासारागा िस ग भवसागरनौरसा ।ौीः कैटभािरदयकैकृतािधवासागौरी मवे शिशमौिलकृतूिता ॥ ११॥ईषहासममलं पिरपणू च-िबानकुािर कनकोमकािकाम ।्अतुं ूतमाषा तथािपवं िवलो सहसा मिहषासरुणे ॥ १२॥ा त ु दिेव कुिपतं ॅकुुटीकराल-मुशासशिव य सः ।ूाणान म्मुोच मिहषदतीव िचऽंकैजते िह कुिपताकदशनने ॥ १३॥दिेव ूसीद परमा भवती भवायसो िवनाशयिस कोपवती कुलािन ।िवातमतेदधनुवै यदमते-ीतं बलं सिुवपलंु मिहषासरु ॥ १४॥ते सता जनपदषे ु धनािन तषेांतषेां यशािंस न च सीदित बवुग ः ।धा एव िनभतृाजभृदारायषेां सदादुयदा भवती ूसा ॥ १५॥धा िण दिेव सकलािन सदवै कमा -यातः ूितिदनं सकृुती करोित ।ग ूयाित च ततो भवती ूसादा-ोकऽयऽेिप फलदा नन ु दिेव तने ॥ १६॥ग तृा हरिस भीितमशषेजोःःै तृा मितमतीव शभुां ददािस ।दािरःखभयहािरिण का दा

28 sanskritdocuments.org

Page 31: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

सवपकारकरणाय सदाििचा ॥ १७॥एिभहतजै गपिैत सखुं तथतै ेकुव ु नाम नरकाय िचराय पापम ।्साममृमुिधग िदवं ूया ुमिेत ननूमिहताििनहंिस दिेव ॥ १८॥वै िकं न भवती ूकरोित भसवा सरुानिरष ु यिहणोिष शम ।्लोकाया ु िरपवोऽिप िह शपतूाइं मितभ वित तेिहतषेसुाी ॥ १९॥खूभािनकरिवुरणैथोमःैशलूामकाििनवहने शोऽसरुाणाम ।्यागता िवलयमशंमुिदखड-योयाननं तव िवलोकयतां तदतेत ॥् २०॥वृ वृशमनं तव दिेव शीलंपं तथतैदिविचमतुमःै ।वीय च हृ तदवेपराबमाणांविैरिप ूकिटतवै दया येम ॥् २१॥केनोपमा भवत ु तऽे पराबमपं च शऽभुयकाय ितहािर कुऽ ।िचे कृपा समरिनुरता च ावे दिेव वरदे भवुनऽयऽेिप ॥ २२॥ऽलैोमतेदिखलं िरपनुाशननेऽातं या समरमधू िन तऽेिप हा ।नीता िदवं िरपगुणा भयमपाम ्अाकमुदसरुािरभवं नमे ॥ २३॥शलेून पािह नो दिेव पािह खने चािके ।घटानने नः पािह चापािनःनने च ॥ २४॥ूाां र ूतीां च चिडके र दिणे ।

durga700.pdf 29

Page 32: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

ॅामणनेाशलू उरां तथेिर ॥ २५॥सौािन यािन पािण ऽलैोे िवचरि ते ।यािन चाघोरािण त ै राांथा भवुम ॥् २६॥खशलूगदादीिन यािन चाािन तऽेिके ।करपवसीिन तरैाु सवतः ॥ २७॥

ऋिषवाच ॥ २८॥एवं तुा सरुिैदःै कुसमुनै नोवःै ।अिच ता जगतां धाऽी तथा गानलेुपनःै ॥ २९॥भा समिैदशिैदधैू पःै सधुिूपता ।ूाह ूसादसमुखुी समान ्ू णतान स्रुान ॥् ३०॥

देवुाच ॥ ३१॥िोयतां िऽदशाः सव यदोऽिभवाितम ॥् ३२॥

दवेा ऊचःु ॥ ३३॥भगवा कृतं सव न िकिदविशते ॥ ३४॥यदयं िनहतः शऽरुाकं मिहषासरुः ।यिद चािप वरो दयेयााकं महेिर ॥ ३५॥संतृा संतृा ं नो िहंसथेाः परमापदः ।य मः वरैिेभां ोमलानन े॥ ३६॥त िवििवभवधै नदारािदसदाम ।्वृयऽेसा ं भवथेाः सव दािके ॥ ३७॥

ऋिषवाच ॥ ३८॥इित ूसािदता दवेजै गतोऽथ तथानः ।तथेुा भिकाली बभवूािहता नपृ ॥ ३९॥इतेिथतं भपू सतूा सा यथा परुा ।दवेी दवेशरीरेो जगयिहतिैषणी ॥ ४०॥पनु गौरीदहेाा समूुता यथाभवत ।्

30 sanskritdocuments.org

Page 33: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

वधाय दैानां तथा शुिनशुयोः ॥ ४१॥रणाय च लोकानां दवेानामपुकािरणी ।तणु मयाातं यथावथयािम त े ॥ ४२॥। ॑ ॐ ।॥ ि ौीमाक डयेपरुाण े साविण के मरेदवेीमाहाेशबािदिुतना म चतथुऽायः ॥ ४॥

॥ पमोऽायः ॥िविनयोगःअ ौी उरचिरऽ ि ऋिषः ।ौीमहासरती दवेता ।अनुपु छ्ः । भीमा शिः । ॅामरी बीजम ।्सयू म ।्सामवदेः पम ।् ौीमहासरतीूीथउरचिरऽपाठेिविनयोगः ।ानम ्घटाशलूहलािन शमसुले चबं धनःु सायकंहादै धत घनािवलसीताशंतुुूभाम ।्गौरीदहेसमुवां िऽजगतामाधारभतूां महा-पवूा मऽ सरतीमनभुज े शुािददैािदनीम ॥्ॐ ऋिषवाच ॥ १॥परुा शुिनशुाामसरुाां शचीपतःे ।ऽलैों यभागा ता मदबलाौयात ॥् २॥ताववे सयू तां तदिधकारं तथैवम ।्कौबरेमथ यां च चबात े वण च ॥ ३॥ताववे पवनि च चबतवु िकम च ।

durga700.pdf 31

Page 34: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

ततो दवेा िविनधू ता ॅरााः परािजताः ॥ ४॥तािधकारािदशााां सव िनराकृताः ।महासरुाां तां दवे संरपरािजताम ॥् ५॥तयााकं वरो दो यथापुतृािखलाः ।भवतां नाशियािम तणारमापदः ॥ ६॥इित कृा मितं दवेा िहमवं नगेरम ।्जमुऽ ततो दवे िवमुायां ूतुवुःु ॥ ७॥दवेा ऊचःु ॥ ८॥नमो दे ै महादे ै िशवाय ै सततं नमः ।नमः ूकृ ै भिाय ै िनयताः ूणताः ताम ॥् ९॥रौिाय ै नमो िनाय ै गौय धा ै नमो नमः ।ोाय ै चेिपय ै सखुाय ै सततं नमः ॥ १०॥काय ै ूणता वृ ै िस ै कुम नमो नमः ।नै ैभभूतृां लैशवा य ै त े नमो नमः ॥ ११॥गा य ै ग पाराय ै साराय ै सव कािरय ै ।ा ै तथवै कृाय ै धूॆ ाय ै सततं नमः ॥ १२॥अितसौाितरौिाय ै नताै नमो नमः ।नमो जगिताय ै दे ै कृ ै नमो नमः ॥ १३॥या दवेी सव भतूषे ु िवमुायिेत शिता ।नमै नमै नमै नमो नमः ॥ १४-१६॥या दवेी सव भतूषे ु चतेनेिभधीयते ।नमै नमै नमै नमो नमः ॥ १७-१९॥या दवेी सव भतूषे ु बिुपणे सिंता ।नमै नमै नमै नमो नमः ॥ २०-२२॥या दवेी सव भतूषे ु िनिापणे सिंता ।नमै नमै नमै नमो नमः ॥ २३-२५॥

32 sanskritdocuments.org

Page 35: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

या दवेी सव भतूषे ु धुापणे सिंता ।नमै नमै नमै नमो नमः ॥ २६-२८॥या दवेी सव भतूषे ु छायापणे सिंता ।नमै नमै नमै नमो नमः ॥ २९-३१॥या दवेी सव भतूषे ु शिपणे सिंता ।नमै नमै नमै नमो नमः ॥ ३२-३४॥या दवेी सव भतूषे ु तृापणे सिंता ।नमै नमै नमै नमो नमः ॥ ३५-३७॥या दवेी सव भतूषे ु ािपणे सिंता ।नमै नमै नमै नमो नमः ॥ ३८-४०॥या दवेी सव भतूषे ु जाितपणे सिंता ।नमै नमै नमै नमो नमः ॥ ४१-४३॥या दवेी सव भतूषे ु लापणे सिंता ।नमै नमै नमै नमो नमः ॥ ४४-४६॥या दवेी सव भतूषे ु शािपणे सिंता ।नमै नमै नमै नमो नमः ॥ ४७-४९॥या दवेी सव भतूषे ु ौापणे सिंता ।नमै नमै नमै नमो नमः ॥ ५०-५२॥या दवेी सव भतूषे ु कािपणे सिंता ।नमै नमै नमै नमो नमः ॥ ५३-५५॥या दवेी सव भतूषे ु लीपणे सिंता ।नमै नमै नमै नमो नमः ॥ ५६-५८॥या दवेी सव भतूषे ु विृपणे सिंता ।नमै नमै नमै नमो नमः ॥ ५९-६१॥या दवेी सव भतूषे ुिृतपणे सिंता ।नमै नमै नमै नमो नमः ॥ ६२-६४॥या दवेी सव भतूषे ु दयापणे सिंता ।

durga700.pdf 33

Page 36: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

नमै नमै नमै नमो नमः ॥ ६५-६७॥या दवेी सव भतूषे ु तिुपणे सिंता ।नमै नमै नमै नमो नमः ॥ ६८-७०॥या दवेी सव भतूषे ु मातृपणे सिंता ।नमै नमै नमै नमो नमः ॥ ७१-७३॥या दवेी सव भतूषे ु ॅािपणे सिंता ।नमै नमै नमै नमो नमः ॥ ७४-७६॥इियाणामिधाऽी भतूानां चािखलेष ु या ।भतूषे ु सततं त ैा ै दे ै नमो नमः ॥ ७७॥िचितपणे या कृमतेद ्ा िता जगत ।्नमै नमै नमै नमो नमः ॥ ७८-८०॥तुा सरुःै पवू मभीसौंया-था सरुेणे िदनषे ु सिेवता ।करोत ु सा नः शभुहतेरुीरीशभुािन भिायिभहु चापदः ॥ ८१॥या सातं चोतदैतािपत-ैरािभरीशा च सरुनै मते ।या च तृा तणमवे हि नःसवा पदो भििवनॆमिूत िभः ॥ ८२॥ऋिषवाच ॥ ८३॥एवं वािभयुानां दवेानां तऽ पाव ती ।ातमुाययौ तोय े जाा नपृनन ॥ ८४॥साॄवीान स्रुान स् ुॅ भू विः यूतऽेऽ का ।शरीरकोशतााः समूुताॄवीिवा ॥ ८५॥ोऽं ममतैियते शुदैिनराकृतःै ।दवेःै समतेःै समरे िनशुने परािजतःै ॥ ८६॥शरीरकोशााः पाव ा िनःसतृािका ।

34 sanskritdocuments.org

Page 37: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

कौिशकीित समषे ु ततो लोकेष ु गीयत े ॥ ८७॥तां िविनग तायां त ु कृाभूािप पाव ती ।कािलकेित समााता िहमाचलकृताौया ॥ ८८॥ततोऽिकां परं पं िबॅाणां समुनोहरम ।्ददश चडो मुड भृौ शुिनशुयोः ॥ ८९॥ताां शुाय चााता सातीव समुनोहरा ।कााे ी महाराज भासयी िहमाचलम ॥् ९०॥नवै ताक ् िचिूपं ं केनिचमम ।्ायतां कासौ दवेी गृतां चासरुेर ॥ ९१॥ीरमितचाव ी ोतयी िदशिषा ।सा त ु ितित दैे तां भवान ि्मुहित ॥ ९२॥यािन रािन मणयो गजाादीिन व ै ूभो ।ऽलैोे त ु समािन सातं भाि ते गहृे ॥ ९३॥ऐरावतः समानीतो गजरं परुरात ।्पािरजाततायं तथवैोःैौवा हयः ॥ ९४॥िवमान ं हंससयंुमतेिित तऽेणे ।रभतूिमहानीतं यदासीधेसोऽतुम ॥् ९५॥िनिधरषे महापः समानीतो धनेरात ।्िकिन ददौ चािमा लामानपजाम ॥् ९६॥छऽं त े वाणं गहेे कानॐािव ितित ।तथायं नवरो यः परुासीजापतःे ॥ ९७॥मृोािदा नाम शिरीश या ता ।पाशः सिललराज ॅातुव पिरमहे ॥ ९८॥िनशुािजाता समा रजातयः ।विरिप ददौ तुमिशौच े च वाससी ॥ ९९॥एवं दैे रािन समाातािन त े ।ीरमषेा काणी या का गृत े ॥ १००॥

durga700.pdf 35

Page 38: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

ऋिषवाच ॥ १०१॥िनशिेत वचः शुः स तदा चडमुडयोः ।ूषेयामास समुीवं तं देा महासरुम ॥् १०२॥इित चिेत च वा सा गा वचनाम ।यथा चािेत सीा तथा काय या लघ ु॥ १०३॥स तऽ गा यऽाे शलैोशेऽेितशोभन े ।तां च दवे ततः ूाह ं मधरुया िगरा ॥ १०४॥त उवाच ॥ १०५॥दिेव दैेरः शुलैोे परमेरः ।तोऽहं ूिेषतने काशिमहागतः ॥ १०६॥अाहताः सवा स ु यः सदा दवेयोिनष ु ।िनिज तािखलदैािरः स यदाह णु तत ॥् १०७॥मम ऽलैोमिखलं मम दवेा वशानगुाः ।यभागानहं सवा नपुाािम पथृक ् पथृक ् ॥ १०८॥ऽलैोे वररािन मम वँयाशषेतः ।तथवै गजरं च तं दवेेवाहनम ॥् १०९॥ीरोदमथनोूतमरं ममामरःै ।उःैौवससंं तिणप समिप तम ॥् ११०॥यािन चाािन दवेषे ु गवषरूगषे ु च ।रभतूािन भतूािन तािन मवे शोभन े॥ १११॥ीरभतूां ां दिेव लोके मामहे वयम ।्सा मानपुाग यतो रभजुो वयम ॥् ११२॥मां वा ममानजुं वािप िनशुमुिवबमम ।्भज ं चलापाि रभतूािस व ै यतः ॥ ११३॥परमैय मतलंु ूासे मिरमहात ।्एतुा समालो मिरमहतां ोज ॥ ११४॥

36 sanskritdocuments.org

Page 39: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

ऋिषवाच ॥ ११५॥इुा सा तदा दवेी गीराःिता जगौ ।गा भगवती भिा ययदें धाय त े जगत ॥् ११६॥देवुाच ॥ ११७॥समंु या नाऽ िमा िकियोिदतम ।्ऽलैोािधपितः शुो िनशुािप ताशः ॥ ११८॥िकं ऽ यितातं िमा तियते कथम ।्ौयूतामबिुािता या कृता परुा ॥ ११९॥यो मां जयित सामे यो म े दप पोहित ।यो मे ूितबलो लोके स मे भता भिवित ॥ १२०॥तदागतु शुोऽऽ िनशुो वा महाबलः ।मां िजा िकं िचरणेाऽ पािणं गृात ु म े लघ ु॥ १२१॥त उवाच ॥ १२२॥अविलािस मवैं ं दिेव ॄिूह ममामतः ।ऽलैोे कः पमुािंदेम े शुिनशुयोः ॥ १२३॥अषेामिप दैानां सव दवेा न व ै यिुध ।िति सखुे दिेव िकं पनुः ी मिेकका ॥ १२४॥इााः सकला दवेायुषां न सयंगु े ।शुादीनां कथं तषेां ी ूयािस सखुम ॥् १२५॥सा ं ग मयवैोा पा शुिनशुयोः ।केशाकष णिनधू तगौरवा मा गिमिस ॥ १२६॥देवुाच ॥ १२७॥एवमतेद ्बली शुो िनशुािपताशः ।िकं करोिम ूिता मे यदनालोिचता परुा ॥ १२८॥स ं ग मयों त े यदतेवमातः ।

durga700.pdf 37

Page 40: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

तदाचासरुेाय स च यंु करोत ु यत ॥् १२९॥॥ ि ौीमाक डयेपरुाण े साविण के मरे दवेीमाहाेदेा तसवंादो नाम पमोऽायः ॥ ५॥

॥ षोऽायः ॥ॐ ऋिषवाच ॥ १॥इाकय वचो देाः स तोऽमष पिूरतः ।समाच समाग दैराजाय िवरात ॥् २॥त त तामाकया सरुराट ्ततः ।सबोधः ूाह दैानामिधपं धूॆ लोचनम ॥् ३॥हे धूॆ लोचनाश ुं सैपिरवािरतः ।तामानय बलाुां केशाकष णिवलाम ॥् ४॥तिरऽाणदः कििद वोितऽेपरः ।स होऽमरो वािप यो गव एव वा ॥ ५॥ऋिषवाच ॥ ६॥तनेातः शीयं स दैो धूॆ लोचनः ।वतृः षा सहॐाणामसरुाणां िुतं ययौ ॥ ७॥स ा तां ततो दवे तिुहनाचलसिंताम ।्जगादोःै ूयाहीित मलंू शुिनशुयोः ॥ ८॥न चेीा भवती मता रमपुैित ।ततो बलायाषे केशाकष णिवलाम ॥् ९॥देवुाच ॥ १०॥दैेरणे ूिहतो बलवालसवंतृः ।बलायिस मामवें ततः िकं त े करोहम ॥् ११॥ऋिषवाच ॥ १२॥इुः सोऽधावामसरुो धूॆ लोचनः ।

38 sanskritdocuments.org

Page 41: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

ारणेवै तं भ सा चकारािका तदा ॥ १३॥अथ बुं महासैमसरुाणां तथािका ।ववष सायकैीैथा शिपरधःै ॥ १४॥ततो धतुसटः कोपाृा नादं सभुरैवम ।्पपातासरुसनेायां िसहंो देाः वाहनः ॥ १५॥कािंरूहारणे दैानाने चापरान ।्आबाा चाधरणेाान ज्घान स महासरुान ॥् १६॥केषािाटयामास नखःै कोािन केसरी ।तथा तलूहारणे िशरािंस कृतवाथृक ्॥ १७॥िविबािशरसः कृताने तथापरे ।पपौ च िधरं कोादषेां धतुकेसरः ॥ १८॥णने तलं सव यं नीतं महाना ।तने केसिरणा देा वाहननेाितकोिपना ॥ १९॥ौुा तमसरंु देा िनहतं धूॆ लोचनम ।्बलं च ियतं कृं दवेीकेसिरणा ततः ॥ २०॥चकुोप दैािधपितः शुः ूुिरताधरः ।आापयामास च तौ चडमुडौ महासरुौ ॥ २१॥हे चड हे मुड बलबै िभः पिरवािरतौ ।तऽ गत गा च सा समानीयतां लघ ु॥ २२॥केशेाकृ बा वा यिद वः सशंयो यिुध ।तदाशषेायधुःै सवरसरुिैव िनहताम ॥् २३॥तां हतायां ायां िसहंे च िविनपाितत े ।शीयमागतां बा गहृीा तामथािकाम ॥् २४॥॥ ि ौीमाक डयेपरुाण े साविण के मरे दवेीमाहाेशुिनशुसनेानीधूॆ लोचनवधो नाम षोऽायः ॥ ६॥

॥ समोऽायः ॥

durga700.pdf 39

Page 42: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

ॐ ऋिषवाच ॥ १॥आाे ततो दैाडमुडपरुोगमाः ।चतरुबलोपतेा ययरुुतायधुाः ॥ २॥दशुे ततो दवेीमीषासां विताम ।्िसहंोपिर शलेैे महित कान े॥ ३॥ते ा तां समादातमुुमं चबुताः ।आकृचापािसधराथाे तमीपगाः ॥ ४॥ततः कोपं चकारोरैिका तानरीित ।कोपने चाा वदनं मषीवण मभूदा ॥ ५॥ॅकुुटीकुिटलाा ललाटफलका तम ।्काली करालवदना िविनाािसपािशनी ॥ ६॥िविचऽखाधरा नरमालािवभषूणा ।ीिपचम परीधाना शुमासंाितभरैवा ॥ ७॥अितिवारवदना िजाललनभीषणा ।िनमारनयना नादापिूरतिदखुा ॥ ८॥सा वगेनेािभपितता घातयी महासरुान ।्सै े तऽ सरुारीणामभयत तलम ॥् ९॥पािमाहाशमाहयोधघटासमितान ।्समादायकैहने मखु े िचपे वारणान ॥् १०॥तथवै योधं तरुग ै रथं सारिथना सह ।िनि वे दशनैव यितभरैवम ॥् ११॥एकं जमाह केशषे ु मीवायामथ चापरम ।्पादनेाब चवैामरुसामपोथयत ॥् १२॥तमै ुािन च शािण महाािण तथासरुःै ।मखुने जमाह षा दशनमै िथतािप ॥ १३॥बिलनां तलं सव मसरुाणां रानाम ।्

40 sanskritdocuments.org

Page 43: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

ममदा भयाानांाताडयदा ॥ १४॥अिसना िनहताः केिचेिचातािडताः ।जमिुव नाशमसरुा दामािभहताथा ॥ १५॥णने तलं सवमसरुाणां िनपािततम ।्ा चडोऽिभिाव तां कालीमितभीषणाम ॥् १६॥शरवषम हाभीमभैमा तां महासरुः ।छादयामास चबै मुडः िःै सहॐशः ॥ १७॥तािन चबायनकेािन िवशमानािन तखुम ।्बभयु थाक िबािन सबुिन घनोदरम ॥् १८॥ततो जहासाितषा भीमं भरैवनािदनी ।काली करालवदना द श दशनोला ॥ १९॥उाय च महािसहंं दवेी चडमधावत ।गहृीा चा केशषे ु िशरनेािसनािनत ॥् २०॥अथ मुडोऽधावां ा चडं िनपािततम ।्तमपातयूमौ सा खािभहतं षा ॥ २१॥हतशषें ततः सैं ा चडं िनपािततम ।्मुडं च समुहावीय िदशो भजे े भयातरुम ॥् २२॥िशरड काली च गहृीा मुडमवे च ।ूाह ूचडाहासिमौमे चिडकाम ॥् २३॥मया तवाऽोपतौ चडमुडौ महापशू ।युयेयं शुं िनशुं च हिनिस ॥ २४॥ऋिषवाच ॥ २५॥तावानीतौ ततो ा चडमुडौ महासरुौ ।उवाच काल काणी लिलतं चिडका वचः ॥ २६॥याडं च मुडं च गहृीा मपुागता ।चामुडिेत ततो लोके ाता दवेी भिविस ॥ २७॥

durga700.pdf 41

Page 44: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

॥ ि ौीमाक डयेपरुाण े साविण के मरे दवेीमाहाेचडमुडवधो नाम समोऽायः ॥ ७॥

॥ अमोऽायः ॥ॐ ऋिषवाच ॥ १॥चडे च िनहते दै े मुडे च िविनपाितत े ।बलेष ु च सैषे ु ियतेसरुेरः ॥ २॥ततः कोपपराधीनचतेाः शुः ूतापवान ।्उोगं सव सैानां दैानामािददशे ह ॥ ३॥अ सवबलदैाः षडशीितदायधुाः ।कनूां चतरुशीितिन या ुबलवैृ ताः ॥ ४॥कोिटवीया िण पाशदसरुाणां कुलािन व ै ।शतं कुलािन धौॆाणां िनग ुममाया ॥ ५॥कालका दौदा मौवा ः कािलकेयाथासरुाः ।युाय सा िनया ुआया िरता मम ॥ ६॥इााासरुपितः शुो भरैवशासनः ।िनज गाम महासैसहॐबै िभवृ तः ॥ ७॥आयां चिडका ा तैमितभीषणम ।्ानःै परूयामास धरणीगगनारम ॥् ८॥ततः िसहंो महानादमतीव कृतवापृ ।घटानने ताादानिका चोपबृहंयत ॥् ९॥धनुा िसहंघटानां नादापिूरतिदखुा ।िननादभैषणःै काली िजय े िवािरतानना ॥ १०॥तं िननादमपुौु दैसैैतिुदशम ।्दवेी िसहंथा काली सरोषःै पिरवािरताः ॥ ११॥एतिरे भपू िवनाशाय सरुिषाम ।्भवायामरिसहंानामितवीय बलािताः ॥ १२॥

42 sanskritdocuments.org

Page 45: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

ॄशेगहुिवनूां तथे च शयः ।शरीरेो िविन तिूपैिडकां ययःु ॥ १३॥य दवे यिूपं यथा भषूणवाहनम ।्तदवे िह तिरसरुाोमुाययौ ॥ १४॥हंसयुिवमानाम े सासऽूकमडः ।आयाता ॄणः शिॄाणीिभधीयते ॥ १५॥माहेरी वषृाढा िऽशलूवरधािरणी ।महािहवलया ूाा चरखेािवभषूणा ॥ १६॥कौमारी शिहा च मयरूवरवाहना ।योमुाययौ दैानिका गहुिपणी ॥ १७॥तथवै वैवी शिग डोपिर सिंता ।शचबगदाशाखहापुाययौ ॥ १८॥यवाराहमतलंु पं या िबॅतो हरःे ।शिः सााययौ तऽ वाराह िबॅती तनमु ॥् १९॥नारिसहंी निृसहं िबॅती सशं वपःु ।ूाा तऽ सटापेिनऽसहंितः ॥ २०॥वळहा तथवैैी गजराजोपिर िता ।ूाा सहॐनयना यथा शबथवै सा ॥ २१॥ततः पिरवतृािभरीशानो दवेशििभः ।हामसरुाः शीयं मम ूीाह चिडकाम ॥् २२॥ततो दवेीशरीरा ु िविनााितभीषणा ।चिडका शिरमुा िशवाशतिननािदनी ॥ २३॥सा चाह धूॆ जिटलमीशानमपरािजता ।त ं ग भगवन प्ा शुिनशुयोः ॥ २४॥ॄिूह शुं िनशुं च दानवावितगिव तौ ।य े चाे दानवाऽ युाय समपुिताः ॥ २५॥

durga700.pdf 43

Page 46: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

ऽलैोिमो लभतां दवेाः स ु हिवभ ुजः ।ययूं ूयात पातालं यिद जीिवतिुमथ ॥ २६॥बलावलेपादथ चेवो युकािणः ।तदागत तृु मिवाः िपिशतने वः ॥ २७॥यतो िनयुो दौने तया देा िशवः यम ।्िशवतीित लोकेऽिंतः सा ाितमागता ॥ २८॥तऽेिप ौुा वचो देाः शवा ातं महासरुाः ।अमषा पिूरता जमयु ऽ काायनी िता ॥ २९॥ततः ूथममवेाम े शरशिृविृिभः ।ववष ुतामषा ां दवेीममरारयः ॥ ३०॥सा च तान ्ू िहतान ब्ाणालशिपरधान ।्िचदे लीलयाातधनमु ुैम हषेिुभः ॥ ३१॥तामतथा काली शलूपातिवदािरतान ।्खापोिथतांारीुव ती चरदा ॥ ३२॥कमडजलापेहतवीया न ह्तौजसः ।ॄाणी चाकरोऽूने यने धावित ॥ ३३॥माहेरी िऽशलेून तथा चबेण वैवी ।दैाघान कौमारी तथा शाितकोपना ॥ ३४॥ऐी कुिलशपातने शतशो दैदानवाः ।पतेिुव दािरताः पृां िधरौघूविष णः ॥ ३५॥तुडूहारिवा दंामतवसः ।वाराहमूा पतंबेण च िवदािरताः ॥ ३६॥नखिैव दािरतांाान भ्यी महासरुान ।्नारिसहंी चचाराजौ नादापणू िदगरा ॥ ३७॥चडाहासरैसरुाः िशविभिषताः ।पतेःु पिृथां पिततांांखादाथ सा तदा ॥ ३८॥इित मातगृणं बुं मद यं महासरुान ।्

44 sanskritdocuments.org

Page 47: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

ापुायिैव िवधनै शदुवािरसिैनकाः ॥ ३९॥पलायनपराा दैाातगृणािदतान ।्योमुाययौ बुो रबीजो महासरुः ॥ ४०॥रिबय दा भमूौ पत शरीरतः ।समुतित मिेदां तमाणो महासरुः ॥ ४१॥ययुधु े स गदापािणिरशा महासरुः ।ततैी वळणे रबीजमताडयत ॥् ४२॥कुिलशनेाहताश ु ब सॐुाव शोिणतम ।्समुुतो योधािूपाराबमाः ॥ ४३॥यावः पितता शरीराििबवः ।तावः पुषा जाताीय बलिवबमाः ॥ ४४॥ते चािप ययुधुुऽ पुषा रसवाः ।समं मातिृभरमुशपाताितभीषणम ॥् ४५॥पनु वळपातने तम िशरो यदा ।ववाह रं पुषातो जाताः सहॐशः ॥ ४६॥वैवी समरे चनै ं चबेणािभजघान ह ।गदया ताडयामास ऐी तमसरुेरम ॥् ४७॥वैवीचबिभ िधरॐावसवःै ।सहॐशो जगां तमाणमै हासरुःै ॥ ४८॥शा जघान कौमारी वाराही च तथािसना ।माहेरी िऽशलेून रबीजं महासरुम ॥् ४९॥स चािप गदया दैः सवा एवाहनत प्थृक ् ।मातःॄ कोपसमािवो रबीजो महासरुः ॥ ५०॥ताहत बधा शिशलूािदिभभ ुिव ।पपात यो व ै रौघनेासतशोऽसरुाः ॥ ५१॥तैासरुासृतूरैसरुःै सकलं जगत ।्ामासीतो दवेा भयमाजमुमम ॥् ५२॥

durga700.pdf 45

Page 48: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

तान ि्वषणान स्रुान ्ा चिडका ूाहसरम ।्उवाच काल चामुडे िवीण वदनं कु ॥ ५३॥मपातसतूान र्िबन म्हासरुान ।्रिबोः ूती ं वेणानने विेगना ॥ ५४॥भयी चर रणे ताहासरुान ।्एवमषे यं दैः णेरो गिमित ॥ ५५॥भमाणाया चोमा न चोि चापरे ।इुा तां ततो दवेी शलेूनािभजघान तम ॥् ५६॥मखुने काली जगहृे रबीज शोिणतम ।्ततोऽसावाजघानाथ गदया तऽ चिडकाम ॥् ५७॥न चाा वदेनां चबे गदापातोऽिकामिप ।ताहत दहेा ु ब सॐुाव शोिणतम ॥् ५८॥यततेण चामुडा सतीित ।मखु े समुता यऽेा रपाताहासरुाः ॥ ५९॥तांखादाथ चामुडा पपौ त च शोिणतम ।्दवेी शलेून वळणे बाणरैिसिभििभः ॥ ६०॥जघान रबीजं तं चामुडापीतशोिणतम ।्स पपात महीपृ े शससमाहतः ॥ ६१॥नीर महीपाल रबीजो महासरुः ।तते हष मतलुमवापिुदशा नपृ ॥ ६२॥तषेां मातगृणो जातो ननता सृदोतः ॥ ६३॥॥ ि ौीमाक डयेपरुाण े साविण के मरे दवेीमाहाेरबीजवधो नामामोऽायः ॥ ८॥

॥ नवमोऽायः ॥ॐ राजोवाच ॥ १॥

46 sanskritdocuments.org

Page 49: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

िविचऽिमदमाातं भगवन भ्वता मम ।देािरतमाहां रबीजवधािौतम ॥् २॥भयूेाहं ौोत ुं रबीज े िनपाितत े ।चकार शुो यम िनशुाितकोपनः ॥ ३॥ऋिषवाच ॥ ४॥चकार कोपमतलंु रबीज े िनपाितत े ।शुासरुो िनशु हतेषे ुचाहवे ॥ ५॥हमानं महासैं िवलोामष मुहन ।्अधाविशुोऽथ मुयासरुसनेया ॥ ६॥तामतथा पृ े पा यो महासरुाः ।सौपटुाः बुा ह ुं दवेीमपुाययःु ॥ ७॥आजगाम महावीय ः शुोऽिप बलवैृ तः ।िनह ुं चिडकां कोपाृा युं त ु मातिृभः ॥ ८॥ततो युमतीवासीेा शुिनशुयोः ।शरवष मतीवोमं मघेयोिरव वष तोः ॥ ९॥िचदेाारांाां चिडका शरोरःै ।ताडयामास चाेष ुशौघरैसरुेरौ ॥ १०॥िनशुो िनिशतं खं चम चादाय स ुू भम ।्अताडयिू िसहंं देा वाहनमुमम ॥् ११॥तािडत े वाहन े दवेी रुूणेािसमुमम ।्िनशुाश ु िचदे चम चाचकम ॥् १२॥िछ े चम िण खे च शिं िचपे सोऽसरुः ।ताम िधा चबे चबेणािभमखुागताम ॥् १३॥कोपाातो िनशुोऽथ शलंू जमाह दानवः ।आयातं मिुपातने दवेी ताचणू यत ॥् १४॥आिवाथ गदां सोऽिप िचपे चिडकां ूित ।

durga700.pdf 47

Page 50: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

सािप देास ि्ऽशलेून िभा भमागता ॥ १५॥ततः परशहुं तमायां दैपुवम ।्आह दवेी बाणौघरैपातयत भतूले ॥ १६॥तििपितत े भमूौ िनशु े भीमिवबमे ।ॅातय तीव सः ूययौ हमुिकाम ॥् १७॥स रथथाुगैृ हीतपरमायधुःै ।भजुरैािभरतलुैा ाशषें बभौ नभः ॥ १८॥तमायां समालो दवेी शमवादयत ।्ाशं चािप धनषुकारातीव ःसहम ॥् १९॥परूयामास ककुभो िनजघटानने च ।समदैसैानां तजेोवधिवधाियना ॥ २०॥ततः िसहंो महानादैािजतभेमहामदःै ।परूयामास गगनं गां तथवै िदशो दश ॥ २१॥ततः काली समु गगनंामताडयत ।्कराां तिनादने ूानाे ितरोिहताः ॥ २२॥अाहासमिशवं िशवती चकार ह ।वःै शरैसरुासेःु शुः कोपं परं ययौ ॥ २३॥रािं ितिेत ाजहारािका यदा ।तदा जयेिभिहतं दवेरैाकाशसिंतःै ॥ २४॥शुनेाग या शिम ुा ालाितभीषणा ।आयाी विकूटाभा सा िनरा महोया ॥ २५॥िसहंनादने शु ां लोकऽयारम ।्िनघा तिनःनो घोरो िजतवानवनीपत े ॥ २६॥शुमुारावेी शुिहतारान ।्िचदे शरैमःै शतशोऽथ सहॐशः ॥ २७॥ततः सा चिडका बुा शलेूनािभजघान तम ।्स तदािभहतो भमूौ मिूतो िनपपात ह ॥ २८॥

48 sanskritdocuments.org

Page 51: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

ततो िनशुः सा चतेनामाकाम ुकः ।आजघान शरदैव काल केसिरणं तथा ॥ २९॥पनु कृा बानामयतुं दनजुेरः ।चबायधुने िदितजँछादयामास चिडकाम ॥् ३०॥ततो भगवती बुा गा गा ित नािशनी ।िचदे दवेी चबािण शरःै सायकां तान ॥् ३१॥ततो िनशुो वगेने गदामादाय चिडकाम ।्अधावत व ै ह ुं दैसैसमावतृः ॥ ३२॥तापतत एवाश ु गदां िचदे चिडका ।खने िशतधारणे स च शलंू समाददे ॥ ३३॥शलूहं समायां िनशुममराद नम ।्िद िवाध शलेून वगेािवने चिडका ॥ ३४॥िभ त शलेून दयािःसतृोऽपरः ।महाबलो महावीय ििेत पुषो वदन ॥् ३५॥त िनामतो दवेी ूह नवतः ।िशरिदे खने ततोऽसावपतिुव ॥ ३६॥ततः िसहंखादोमदंाुणिशरोधरान ।्असरुांांथा काली िशवती तथापरान ॥् ३७॥कौमारीशििनिभ ाः केिचशेमु हासरुाः ।ॄाणीमपतूने तोयनेाे िनराकृताः ॥ ३८॥माहेरीिऽशलेून िभाः पतेुथापरे ।वाराहीतुडघातने केिचणूकृता भिुव ॥ ३९॥खडं खडं च चबेण वैा दानवाः कृताः ।वळणे चैीहामिवमेुन तथापरे ॥ ४०॥केिचिनशेरुसरुाः केिचा महाहवात ।्भिताापरे कालीिशवतीमगृािधपःै ॥ ४१॥

durga700.pdf 49

Page 52: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

॥ ि ौीमाक डयेपरुाण े साविण के मरे दवेीमाहाेिनशुवधो नाम नवमोऽायः ॥ ९॥

॥ दशमोऽायः ॥ॐ ऋिषवाच ॥ १॥िनशुं िनहतं ा ॅातरं ूाणसितम ।्हमानं बलं चवै शुः बुोऽॄवीचः ॥ २॥बलावलेप े ं मा ग गव मावह ।अासां बलमािौ युस े चाितमािननी ॥ ३॥देवुाच ॥ ४॥एकैवाहं जगऽ ितीया का ममापरा ।पँयतैा मवे िवशो मिभतूयः ॥ ५॥ततः समाा देो ॄाणीूमखुा लयम ।्ता देानौ जमरुकैेवासीदािका ॥ ६॥देवुाच ॥ ७॥अहं िवभूा बिभिरह पयै दािता ।तंतं मयकैैव ितााजौ िरो भव ॥ ८॥ऋिषवाच ॥ ९॥ततः ूववतृ े युं देाः शु चोभयोः ।पँयतां सव दवेानामसरुाणां च दाणम ॥् १०॥शरवषः िशतःै शैथा चाःै सदुाणःै ।तयोय ुमभूूयः सव लोकभयरम ॥् ११॥िदाािण शतशो ममुचु े याथािका ।बभ तािन दैेतीघातकतृ िभः ॥ १२॥मुािन तने चाािण िदािन परमेरी ।बभ लीलयवैोमारोारणािदिभः ॥ १३॥

50 sanskritdocuments.org

Page 53: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

ततः शरशतदैवीमाादयत सोऽसरुः ।सािप तुिपता दवेी धनिुदे चषेिुभः ॥ १४॥िछ े धनिुष दैेथा शिमथाददे ।िचदे दवेी चबेण ताम करे िताम ॥् १५॥ततः खमपुादाय शतचं च भानमुत ।्अधा वत तां दवे दैानामिधपेरः ॥ १६॥तापतत एवाश ु खं िचदे चिडका ।धनमु ुैः िशतबैा णैम चाककरामलम ।्अां पातयामास रथं सारिथना सह ॥ १७॥हताः स तदा दैिँछधा िवसारिथः ।जमाह मुरं घोरमिकािनधनोतः ॥ १८॥िचदेापतत मुरं िनिशतःै शरःै ।तथािप सोऽधावां मिुमु वगेवान ॥् १९॥स मिुं पातयामास दये दैपुवः ।देां चािप सा दवेी तलेनोरताडयत ॥् २०॥तलूहारािभहतो िनपपात महीतले ।स दैराजः सहसा पनुरवे तथोितः ॥ २१॥उ च ूगृोदैव गगनमाितः ।तऽािप सा िनराधारा ययुधु े तने चिडका ॥ २२॥िनयुं ख े तदा दैिडका च पररम ।्चबतःु ूथमं िसमिुनिवयकारकम ॥् २३॥ततो िनयुं सिुचरं कृा तनेािका सह ।उा ॅामयामास िचपे धरणीतले ॥ २४॥स िो धरण ूा मिुमु वगेवान ।्अधावत ाा चिडकािनधनेया ॥ २५॥तमायां ततो दवेी सव दैजनेरम ।्जगां पातयामास िभा शलेून विस ॥ २६॥

durga700.pdf 51

Page 54: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

स गतासःु पपातोा दवेी शलूामिवतः ।चालयन स्कलां पृ सािीपां सपव ताम ॥् २७॥ततः ूसमिखलं हत े तिन ्रािन ।जगामतीवाप िनम लं चाभवभः ॥ २८॥उातमघेाः सोा ये ूागासं े शमं ययःु ।सिरतो माग वािहथासंऽ पाितत े ॥ २९॥ततो दवेगणाः सव हष िनभ रमानसाः ।बभवूिुन हत े तिन ग्वा लिलतं जगःु ॥ ३०॥अवादयंथवैाे ननतृुारोगणाः ।ववःु पुयाथा वाताः स ुू भोऽभिूवाकरः ॥ ३१॥जायः शााः शाा िदजिनतनाः ॥ ३२॥॥ ि ौीमाक डयेपरुाण े साविण के मरेदवेीमाहाे शुवधो नाम दशमोऽायः ॥ १०॥

॥ एकादशोऽायः ॥ॐ ऋिषवाच ॥ १॥देा हत े तऽ महासरुेे

सेाः सरुा विपरुोगमााम ।्काायन तुवुिुरलाभाद ्

िवकािशवािवकािशताशाः ॥ २॥दिेव ूपाित हरे ूसीद

ूसीद मातज गतोऽिखल ।ूसीद िवेिर पािह िवं

मीरी दिेव चराचर ॥ ३॥आधारभतूा जगतमकेा

महीपणे यतः ितािस ।अपां पितया यतै-

52 sanskritdocuments.org

Page 55: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

दाायते कृमलवीय ॥ ४॥ं वैवीशिरनवीया

िव बीजं परमािस माया ।सोिहतं दिेव सममतेत ्

ं व ै ूसा भिुव मिुहतेःु ॥ ५॥िवाः समाव दिेव भदेाः

ियः समाः सकला जगु ।यकैया पिूरतमयतैत ्

का त ेिुतः परापरोिः ॥ ६॥सवभतूा यदा दवेी भिुमिुूदाियनी ।ं तुा तुय े का वा भव ु परमोयः ॥ ७॥सव बिुपणे जन िद सिंते ।गा पवग द े दिेव नारायिण नमोऽु त े ॥ ८॥कलाकाािदपणे पिरणामूदाियिन ।िवोपरतौ शे नारायिण नमोऽु त े ॥ ९॥सवमलमाे िशवे सवा थ सािधके ।शरय ेके गौिर नारायिण नमोऽु त े ॥ १०॥सिृिितिवनाशानां शिभतू े सनातिन ।गणुाौये गणुमये नारायिण नमोऽु त े ॥ ११॥शरणागतदीनात पिरऽाणपरायणे ।सव ाित हरे दिेव नारायिण नमोऽु त े ॥ १२॥हंसयुिवमाने ॄाणीपधािरिण ।कौशाःिरके दिेव नारायिण नमोऽु त े ॥ १३॥िऽशलूचािहधरे महावषृभवािहिन ।माहेरीपणे नारायिण नमोऽतु े ॥ १४॥मयरूकुुटवतृ े महाशिधरऽेनघ े ।कौमारीपसंान े नारायिण नमोऽु त े ॥ १५॥

durga700.pdf 53

Page 56: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

शचबगदाशागहृीतपरमायधु े ।ूसीद वैवीप े नारायिण नमोऽु त े ॥ १६॥गहृीतोममहाचबे दंोृतवसुरे ।वराहिपिण िशवे नारायिण नमोऽु त े ॥ १७॥निृसहंपणेोमणे ह ुं दैान कृ्तोमे ।ऽलैोऽाणसिहत े नारायिण नमोऽु त े ॥ १८॥िकरीिटिन महावळे सहॐनयनोले ।वऽृूाणहरे चिै नारायिण नमोऽु त े ॥ १९॥िशवतीपणे हतदैमहाबले ।घोरप े महाराव े नारायिण नमोऽु त े ॥ २०॥दंाकरालवदन े िशरोमालािवभषूणे ।चामुडे मुडमथन े नारायिण नमोऽु त े ॥ २१॥लि ले महािवे ौे पिु धे ीवु े ।महारािऽ महामाय े नारायिण नमोऽु त े ॥ २२॥मधे े सरित वरे भिूत बाॅिव तामिस ।िनयते ं ूसीदशे े नारायिण नमोऽतु े ॥ २३॥सवप े सवशे सव शिसमिते ।भयेािह नो दिेव ग दिेव नमोऽु त े ॥ २४॥एते वदनं सौं लोचनऽयभिूषतम ।्पात ु नः सव भतूेः काायिन नमोऽु त े ॥ २५॥ालाकरालममुमशषेासरुसदूनम ।्िऽशलंू पात ु नो भीतभे िकािल नमोऽु त े ॥ २६॥िहनि दैतजेािंस ननेापयू या जगत ।्सा घटा पात ु नो दिेव पापेो नः सतुािनव ॥ २७॥असरुासृवसापचिच ते करोलः ।शभुाय खो भवत ु चिडके ां नता वयम ॥् २८॥रोगानशषेानपहंिस तुा

54 sanskritdocuments.org

Page 57: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

ा त ु कामान स्कलानभीान ।्ामािौतानां न िवपराणां

ामािौता ाौयतां ूयाि ॥ २९॥एतृतं यदनं या

धमिषां दिेव महासरुाणाम ।्परैनकैेब धामिूत

कृािके तकरोित काा ॥ ३०॥िवास ुशाषे ु िववकेदीप-े

ाषे ु वाषे ु च का दा ।ममगतऽितमहाकारे

िवॅामयतेदतीव िवम ॥् ३१॥रािंस यऽोमिवषा नागा

यऽारयो दबुलािन यऽ ।दावानलो यऽ तथािमे

तऽ िता ं पिरपािस िवम ॥् ३२॥िवेिर ं पिरपािस िवं

िवािका धारयसीह िवम ।्िवशेवा भवती भवि

िवाौया य े िय भिनॆाः ॥ ३३॥दिेव ूसीद पिरपालय नोऽिरभीत-े

िन ं यथासरुवधादधनुवै सः ।पापािन सव जगतां ूशमं नयाश ु

उातपाकजिनतां महोपसगा न ॥् ३४॥ूणतानां ूसीद ं दिेव िवाित हािरिण ।ऽलैोवािसनामीे लोकानां वरदा भव ॥ ३५॥देवुाच ॥ ३६॥वरदाहं सरुगणा वरं यनसेथ ।तं वणृुं ूयािम जगतामपुकारकम ॥् ३७॥

durga700.pdf 55

Page 58: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

दवेा ऊचःु ॥ ३८॥सवा बाधाूशमनं ऽलैोािखलेिर ।एवमवे या काय मिैरिवनाशनम ॥् ३९॥देवुाच ॥ ४०॥ववैतऽेरे ूा े अािवशंितमे यगु े ।शुो िनशुवैाावुतेे महासरुौ ॥ ४१॥नगोपगहृे जाता यशोदागभ सवा ।ततौ नाशियािम िवाचलिनवािसनी ॥ ४२॥पनुरितरौिेण पणे पिृथवीतले ।अवतीय हिनािम व ैू िचां दानवान ॥् ४३॥भया तानमुान व् ैू िचान म्हासरुान ।्रा दा भिवि दािडमीकुसमुोपमाः ॥ ४४॥ततो मां दवेताः ग म लोके च मानवाः ।वुो ाहिरि सततं रदिकाम ॥् ४५॥भयू शतवािष ामनावृामनिस ।मिुनिभः संतृा भमूौ सिवायोिनजा ॥ ४६॥ततः शतने नऽेाणां िनरीिाहं मनुीन ।्कीत ियि मनजुाः शताीिमित मां ततः ॥ ४७॥ततोऽहमिखलं लोकमादहेसमुवःै ।भिरािम सरुाः शाकैरावृःे ूाणधारकैः ॥ ४८॥शाकरीित िवाितं तदा यााहं भिुव ।तऽवै च विधािम ग मां महासरुम ॥् ४९॥गा दवेीित िवातं ते नाम भिवित ।पनुाहं यदा भीमं पं कृा िहमाचले ॥ ५०॥रािंस भियािम मनुीनां ऽाणकारणात ।्तदा मां मनुयः सव ोानॆमतू यः ॥ ५१॥

56 sanskritdocuments.org

Page 59: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

भीमादवेीित िवातं ते नाम भिवित ।यदाणालैोे महाबाधां किरित ॥ ५२॥तदाहं ॅामरं पं कृासयेषदम ।्ऽलैो िहताथा य विधािम महासरुम ॥् ५३॥ॅामरीित च मां लोकादा ोि सवतः ।इं यदा यदा बाधा दानवोा भिवित ॥ ५४॥तदा तदावतीया हं किरािरसयम ॥् ५५॥॥ ि ौीमाक डयेपरुाण े साविण के मरे दवेीमाहाेनारायणीिुतना मकैादशोऽायः ॥ ११॥

॥ ादशोऽायः ॥ॐ देवुाच ॥ १॥एिभः वै मां िनं ोते यः समािहतः ।ताहं सकलां बाधां शमियासशंयम ॥् २॥मधकैुटभनाशं च मिहषासरुघातनम ।्कीत ियि ये तधं शुिनशुयोः ॥ ३॥अां च चतदु ँ यां नवां चकैचतेसः ।ौोि चवै य े भा मम माहामुमम ॥् ४॥न तषेां ृतं िकिृुतोा न चापदः ।भिवित न दािरं न चवैेिवयोजनम ॥् ५॥शऽुो न भयं त दतुो वा न राजतः ।न शानलतोयौघात क्दािचत स्िवित ॥ ६॥तामतैाहां पिठतं समािहतःै ।ौोतं च सदा भा परं यनं महत ॥् ७॥उपसगा नशषेां ु महामारीसमुवान ।्तथा िऽिवधमुातं माहां शमयेम ॥ ८॥

durga700.pdf 57

Page 60: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

यऽतैते सिमायतन े मम ।सदा न तिमोािम सािं तऽ मे ितम ॥् ९॥बिलूदान े पजूायामिकाय महोवे ।सव ममतैाहाम उ्ाय ौामवे च ॥ १०॥जानताजानता वािप बिलपजूां यथा कृताम ।्ूतीिाहं ूीा विहोमं तथाकृतम ॥् ११॥शराले महापजूा िबयते या च वािष की ।तां ममतैाहां ौुा भिसमितः ॥ १२॥सवा बाधािविनम ुो धनधासमितः ।मनुो मसादने भिवित न सशंयः ॥ १३॥ौुा ममतैाहां तथा चोयः शभुाः ।पराबमं च युषे ु जायत े िनभ यः पमुान ॥् १४॥िरपवः सयं याि काणं चोपपते ।नते च कुलं प ुसंां माहां मम वताम ॥् १५॥शािकमिण सवऽ तथा ःदशन े ।महपीडास ु चोमास ु माहां णयुाम ॥ १६॥उपसगा ः शमं याि महपीडा दाणाः ।ःं च निृभं सुमपुजायते ॥ १७॥बालमहािभभतूानां बालानां शािकारकम ।्सातभदेे च नणृां मऽैीकरणमुमम ॥् १८॥वृ ानामशषेाणां बलहािनकरं परम ।्रोभतूिपशाचानां पठनादवे नाशनम ॥् १९॥सव ममतैाहां मम सििधकारकम ।्पशपुुाधपूै गदीपैथोमःै ॥ २०॥िवूाणां भोजनहैमःै ूोणीयरैहिन शम ।्अै िविवधभैगःै ूदानवै रणे या ॥ २१॥ूीितम िबयते सािन स्कृिरत े ौतु े ।

58 sanskritdocuments.org

Page 61: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

ौतुं हरित पापािन तथारोयं ूयित ॥ २२॥रां करोित भतूेो जनां कीत न ं मम ।युषे ु चिरतं ये दैिनबहणम ॥् २३॥तितुे विैरकृतं भयं प ुसंां न जायत े ।युािभः तुयो या या ॄिष िभः कृताः ॥ २४॥ॄणा च कृतााु ूयुशभुां मितम ।्अरये ूारे वािप दावािपिरवािरतः ॥ २५॥दिुभवा वतृः शू े गहृीतो वािप शऽिुभः ।िसहंायानयुातो वा वन े वा वनहििभः ॥ २६॥राा बुने चाो वो बगतोऽिप वा ।आघिूण तो वा वातने ितः पोत े महाण व े ॥ २७॥पतु चािप शषे ु सामे भशृदाणे ।सवा बाधास ु घोरास ु वदेनािदतोऽिप वा ॥ २८॥रन म्मतैिरतं नरो मुते सटात ।्मम ूभावािहंाा दवो विैरणथा ॥ २९॥रादवे पलायेरतिरतं मम ॥ ३०॥ऋिषवाच ॥ ३१॥इुा सा भगवती चिडका चडिवबमा ॥ ३२॥पँयतां सव दवेानां तऽवैारधीयत ।तऽेिप दवेा िनराताः ािधकाराथा परुा ॥ ३३॥यभागभजुः सव चबुिव िनहतारयः ।दैा देा िनहत े शु े दवेिरपौ यिुध ॥ ३४॥जगिसंके तिन म्होमऽेतलुिवबमे ।िनशु े च महावीय शषेाः पातालमाययःु ॥ ३५॥एवं भगवती दवेी सा िनािप पनुः पनुः ।सयू कुते भपू जगतः पिरपालनम ॥् ३६॥

durga700.pdf 59

Page 62: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

तयतैोते िवं सवै िवं ूसयूत े ।सा यािचता च िवान ं तुा ऋिं ूयित ॥ ३७॥ां तयतैकलं ॄाडं मनजुेर ।महादेा महाकाली महामारीपया ॥ ३८॥सवै काले महामारी सवै सिृभ वजा ।िितं करोित भतूानां सवै काले सनातनी ॥ ३९॥भवकाले नणृां सवै लीवृ िूदा गहृे ।सवैाभावे तथालीिव नाशायोपजायते ॥ ४०॥तुा सिूजता पुगै धपूािदिभथा ।ददाित िवं पऽुां मितं धम गितं शभुाम ॥् ४१॥॥ ि ौीमाक डयेपरुाण े साविण के मरे दवेीमाहाेभगवती वां ादशोऽायः ॥ १२॥

॥ ऽयोदशोऽायः ॥ॐ ऋिषवाच ॥ १॥एते किथतं भपू दवेीमाहामुमम ।्एवं ूभावा सा दवेी ययदें धाय त े जगत ॥् २॥िवा तथवै िबयते भगविमुायया ।तया मषे व ैँ य तथवैाे िवविेकनः ॥ ३॥मोे मोिहतावै मोहमेि चापरे ।तामपुिैह महाराज शरणं परमेरीम ॥् ४॥आरािधता सवै नणृां भोगगा पवग दा ॥ ५॥माक डये उवाच ॥ ६॥इित त वचः ौुा सरुथः स नरािधपः ॥ ७॥ूिणप महाभागं तमिृषं सिंशतोतम ।्िनिव णोऽितममने राापहरणने च ॥ ८॥

60 sanskritdocuments.org

Page 63: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

जगाम सपसे स च व ैँ यो महामनु े ।सशनाथ माया नदीपिुलनमाितः ॥ ९॥स च व ैँ यपपे े दवेीसंू परं जपन ।्तौ तिन प्िुलन े देाः कृा मिूत महीमयीम ॥् १०॥अहणां चबतुाः पुधपूाितप णःै ।िनराहारौ यताानौ तनौ समािहतौ ॥ ११॥ददतुौ बिलं चवै िनजगाऽासगृिुतम ।्एवं समाराधयतोििभव ष य तानोः ॥ १२॥पिरतुा जगाऽी ूं ूाह चिडका ॥ १३॥देवुाच ॥ १४॥यात े या भपू या च कुलनन ।मातां सव पिरतुा ददािमत े ॥ १५॥माक डये उवाच ॥ १६॥ततो वो े नपृो रामिवॅंँ यजिन ।अऽवै च िनजं रां हतशऽबुलं बलात ॥् १७॥सोऽिप व ैँ यतो ान ं वो े िनिव णमानसः ।ममेहिमित ूाः सिविुतकारकम ॥् १८॥देवुाच ॥ १९॥रैहोिभनृ पत े ं रां ूाते भवान ॥् २०॥हा िरपनूिलतं तव तऽ भिवित ॥ २१॥मतृ भयूः सा ज दवेािवतः ॥ २२॥साविण को मननुा म भवािुव भिवित ॥ २३॥व ैँ यवय या य वरोऽोऽिभवाितः ॥ २४॥तं ूयािम सिंस ै तव ान ं भिवित ॥ २५॥माक डये उवाच ॥ २६॥

durga700.pdf 61

Page 64: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

इित दा तयोदवी यथािभलिषतं वरम ।्बभवूािहता सो भा ताामिभतुा ॥ २७॥एवं देा वरं ला सरुथः िऽयष भः ।सयूा समासा साविण भ िवता मनःु ॥ २८॥इित दा तयोदवी यथािभलिषतं वरम ।्बभवूािहता सो भा ताामिभतुा ॥एवं देा वरं ला सरुथः िऽयष भः ।सयूा समासा साविण भ िवता मनःु ॥ ॐ ॥॥ ि ौीमाक डयेपरुाण े साविण के मरे दवेीमाहाेसरुथव ैँ ययोव रूदान ं नाम ऽयोदशोऽायः ॥ १३॥॥ ौीसशतीदवेीमाहां समाम ॥्॥ ॐ तत स्त ॐ् ॥

॥ अथ अपराधमापणोऽम ॥्ॐ अपराधशतं कृा जगदिेत चोरते ।्यां गितं समवाोित न तां ॄादयः सरुाः ॥ १॥सापराधोऽि शरणं ूाां जगदिके ।इदानीमनकुोऽहं यथेिस तथा कु ॥ २॥अानाितृ ेॅ ा ा यनूमिधकं कृतम ।्तव तां दिेव ूसीद परमेिर ॥ ३॥कामेिर जगातः सिदानिवमहे ।गहृाणाचा िममां ूीा ूसीद परमेिर ॥ ४॥सवपमयी दवेी सव दवेीमयं जगत ।्अतोऽहं िवपां ां नमािम परमेरीम ॥् ५॥यदरं पिरॅं माऽाहीन यवते ।्पणू भवत ु तत स्व सादाहेिर ॥ ६॥

62 sanskritdocuments.org

Page 65: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

यदऽ पाठे जगदिके मयािवसग िबरहीनमीिरतम ।्

तदु सणू तमं ूसादतःसिसि सदवै जायताम ॥् ७॥

याऽािबिबितयपदपदवणा िदहीन ंभाभानपुवू ूसभकृितवशात ्मम ।मोहादानतो वा पिठतमपिठतं सातं त ेवऽेिन ्तत स्व सामाां भगवित वरदे सादात ्ू सीद ॥ ८॥ूसीद भगव ूसीद भवले ।ूसादं कु मे दिेव ग दिेव नमोऽु त े ॥ ९॥

॥ इित अपराधमापणोऽं समाम ॥्

॥ अथ दवेीसूम ॥्ॐ अहं िेिभव सिुभराह-

मािदैत िवदवेःै ।अहं िमऽावणोभा िबभह-

िमाी अहमिनोभा ॥ १॥अहं सोममाहनसं िबभहं

ारमतु पषूणं भगम ।्अहं दधािम ििवणं हिवते

स ुू ा े यजमानाय सुते ॥ २॥अहं राी समनी वसनूां

िचिकतषुी ूथमा यियानाम ।्तां भा दवेा दधःु पुऽा

भिूराऽां भयूा वशेयीम ॥् ३॥मया सो अमि यो िवपँयित

यः ूािणित य णोुम ।्अमवो मां त उपियि

durga700.pdf 63

Page 66: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

॥ दवेी माहाम व्ा गा सशती ॥

ौिुध ौतु ौिवं त े वदािम ॥ ४॥अहमवे यिमदं वदािम जुं

दवेिेभत मानषुिेभः ।यं कामय े तं तममुं कृणोिम

तं ॄाणं तमिृषं तं समुधेाम ॥् ५॥अहं िाय धनरुा तनोिम

ॄिष े शरवे हवा उ ।अहं जनाय समदं कृणोहं

ावापिृथवी आ िववशे ॥ ६॥अहं सवु े िपतरम मधू न ्

मम योिनरः समिेु ।ततो िव िते भवुनान ु िवो-

तामूं ां वणोप शृािम ॥ ७॥अहमवे वात इव ू वाा-

रभमाणा भवुनािन िवा ।परो िदवा पर एना पिृथ-ै

तावती मिहना सं बभवू ॥ ८॥॥ इित ऋवदेों दवेीसंू समाम ॥्

॥ ॐ तत स्त ॐ् ॥

Encoded by Smt. K. Shankaran andreencoded by Kirk Wortman [email protected] by Sunder Hattangadi [email protected] Kirk Wortman [email protected]

64 sanskritdocuments.org

Page 67: · PDF fileSanskrit , doc_devii , devii, durgA, shatI , 700 shlokas regarding devi durga , Sanskrit Documents, Unicode Devanagari Searchable pdf Created Date:

.. devI mAhAtmyam or durgAsaptashatI ..Searchable pdf was typeset using generateactualtext feature of XƎLATEX 0.99996

on September 15, 2017

Please send corrections to [email protected]

durga700.pdf 65