सचीू -...

52
सूची मः बः पुटसा (पिठत ु ं न ुदत ु) (पिठतु ं न ुदत ु) 1 सक ः (पराायोगमायाकृत कथासह समीा) 1 2 रवणानाम ुारणे िविहतानां दोषाणाम ऋाितशाानुसारेण िववेचनम 4 3 वरेयाः कथासजकाः 8 4 सीताहरणम अा रचनाः कदकम (कािरहनुमरावकृत समीा) 16 5 अुतानकथासािहम (अुतानदाशकृतकथासह समीा) 18 6 ीरामकृ वेदाे वेदायसमयः 21 7 हेमशकिटक समीाकमयनम (एच .आर.िवासकृत संृतोपास समीा) 24 8 फिटकलालदासेन कृत रवीकायोरनुवाद पिरशीलनम 29 9 Vibhakti Divergence Between Sanskrit and Bengali 34 10 उु म अरम (जनादनहेगडेकृतकथा समीा) 42 11 वणः अरं च 48

Upload: others

Post on 19-Oct-2019

14 views

Category:

Documents


0 download

TRANSCRIPT

  • सचूी

    मः बः पटुसा(पिठत ुं नदुत)ु (पिठत ुं नदुत)ु

    1 सक ः (पराायोगमायाकृत कथासह समीा) 12 रवणा नामुारणे िविहतानां दोषाणाम ऋ्ाितशाानसुारणे िववचेनम ् 43 वरेयाः कथासज काः 84 सीताहरणम अ्ा रचनाः कदकम (्कािरहनमुरावकृत समीा) 165 अतुानकथासािहम (्अतुानदाशकृतकथासह समीा) 186 ीरामकृवदेाे वदेायसमयः 217 हमेशकिटक समीाकमयनम (्एच ्.आर.िवासकृत सृंतोपास समीा) 248 फिटकलालदासने कृत रवीकायोरनवुाद पिरशीलनम ् 299 Vibhakti Divergence Between Sanskrit and Bengali 3410 उुम अ्रम (्जनाद नहगेडकृेतकथा समीा) 4211 वण ः अरं च 48

  • सक ः1(पराायोगमायाकृत कथासह समीा)

    सक ः इित कथाे सहृीताः कथाः तदा तदा पिकास ु कािशताः। कथायम ् अाकािशतम ् अिप असहृीतम।् कथासह नाम सक इित। िकम ्अिमकथायाः सक नामहीन इा नामानसुारणे कथासह नामिनितं लेिखकया? अथवा सवा स ु कथास ु नाियकािभः सह अपरषेाम अ्परासां च य े सका ः ता मनािकिवशषेादरीये त े एव कथासह नामकरणे बीजभतूा इ सशंय।े

    सवा अिप कथाः नाियकाधानाः। कासिुचत क्थास ुा समाजने वा नाियकािभः सह कृतनेााने वनने उत अपरणेकारणने ां ःखमवे सवा स ुकथास ुमलूभतूा। सचुतेा, सजुाता, सौा इं विताः नाियकाः। अपरतः सिुमा ीयसंारणेवैयं ेिशता। सित नगरषे ु िविवधकाया लयषे ु दािरवशात क्ाय कुव तीनां बीनां ायवुतीनां बिवधसमाः सहमानानांमे सिुमा एका। पा समाजने विता, ा पोिषता।

    भायबलमतु िनाबलिमित कथाया नाियका सिुमा पकेिना। सामाभारतीयनारीणां कोमलभावानां चिरानगुणुापापशा बाधत े ताम।् पिततया अिप तया पुवषये इं िचितं यत ् पितः कदािचदपरां सः पनुकाशंनवैायातीित। पनुय दा ातं तया यत प्ितः ाः कृत े िदीनगया ः रभाषम अ्करोत ्, तदा पितः मातःु कृत े रभाषमकरोत ्मम कृत े नवैाकरोिदित अिभमानने ता दयं पिूरतम।् एतद पिरलणीयं यत ्किदिप भावा मनिस णा नितित। अितहे पापशिमवे सिुमायािनेः ितफलित। पकेिनायाः मेवाः सशुीलायाः ोिषतभतृ कायाःकािाया िरान े लेिखका सणू तः समथित नाि सशंयलेशः।

    यदा मनिस कािचद ् भा वना आगित तदा अितसामाो िवषयः अिप असामाायत।े तादवे सचूनांदातमुागतािधकािरणः कठरव,े अिवधेाचरणषे ु असामाता अनभुतूा सिुचया। एवमवे राौ मादकासाजनाः यथा तामवे पीडियत ुं यानमाढा इित भावना तामाावती। एताशभावनायाः सतािन कारणािन सवे।दािरािदवशाद ् उोगाय ामागरं गतानां यवुतीनां कृत े एताशाः ेशादा तदा अनभुयू इित नाि सशंयलेशः।एतात ् सिुचायाः अवचतेन े िवमाना शैव अिधकािरपणे मादकासपणे च पमगृात।् कथायां नायक पदंनूमवे। तं ीयदौब ने वशीकृ विया च सिुचा तहायने ां सरुितां कत ुम ्अयतत। साफमवाप। िकुएत पिरणामने सा तिनरुा अभतू।् का गितरानरुाग। लेिखका यमवे सशंते।े “सिुचा ात ुं नापारयत ्सहासः िततुेत वनायाः।” िक ु आराि गहृे ित किचद ् उपकारक नाम न किटतं लेिखकया नाियकया वा।तात ्लेिखका अिप आानम ्अपरािधन मत।े िक ु चतरुा लेिखका तं दोषं नाियकायां ित। “क मायो मखूा बािलका अिप लुके या सहायताय ै पुषोपकारं गहृीा नामािप न जानि?” वतुः नायक अनािमकं कथायांकािदपरां माां योजयित।

    सचुतेाया जीवन े क मलंू िकम?् शात ता पिरजना एव तयोः समं नेवः। तात ्किचपलट हे पितता सा। ताः किवतानां नामािन वी ताः पितः तां वारानां मत।े य े पिरजनाः ताः शातच िववाहे अिनका आसन ्त े “तव सखुाय एव अािभिरदम ्उत”े इित तै बोिधतवः ःु। सित ते अाः पंनायीित एताः सखुािदिवषये तषेां िचन िवचारणाया गाीय ं ायत।े अतु तषेां पिरजनानां गडयोपटेांददत श्ात एव एनां पनुः जीवन े ितापयित।

    नारीणां द शायां वािवकं पदं पुषाणा,ं पुषािधकृतसमाज उत नारीणाम?् ोऽयं नातनः। सजुातायाः ःूताशीनां नारीणां ाितिनं वहित याः ीयलघुाथा य नारीणां शोषणं सव नाशं च कुव ि। यं नेी सा वधूं ने ु ंनेित। अपराः पु ै कं ददती सा पुा अाहारिवषये बादरा वत त।े नयें समा नारीणां पुषाणां वा। समयेंसमाज। सामािजकानां सावकमूबोध अधोगितरवे एताशीनां समानां मलूम इ्वगम।्

    पाया िनवगयमाि यःै पािदयोववाहो िनराकृतः, आिद पाया वा सखुमितिर वग मतसधानैःै तयोजवन एकािक ःख वा भागो न ऊढः। िकिमदमाीयानाम ्आीयम?् या भवत,ु पायाःखने भाराा दय ःखभार आिद सदयने हािरतो लेिखकया।

    समाज े ताशा बहवः सि ये ःखानभुिवतमुवे िति। सौा ताशी। सा भावतः सािकी ितभाित। िपा,रमाकाने च वितायाः सौाया दयात ्ीािदसािकभावा न नाः। तादवे सा पनुः सोमशे े ीितमापा। ोऽयंपीडयित यत ्, कथं ताः साहसमभूनुः सोमशे े मत िवधातमु ्इित। सोमशे-रमाकायोम े को भदेया िनणतः, कथिनणत इित ं न ायत।े अतः पनुरिप विता सौा। पवू रमाकाने वनाया दाियं कदािचत स्ा िपतुपिर सदेिप,िक ु सोमशेने वनाया भारं कोपिर िसित? तात त्ा िनयितरवे ता जीवन े बलेित ितपािदतं लेिखकया। अेच सवश समाज ारमिप यै ं ता अिम आयः मातृमवेिेत मुोिषतम।

    1सक ः (१० कथानां सहः), कथाकारः- पराा ीयोगमाया, थमसंरणम-्जनवरी, २०११, मूम-् ` २५/-, पृाः-6+42(1/8डेी)।

    1

  • पापपुययोममासंा न सरला। तदवे क कम िकमकमित कवयोऽ मोिहताः इित गीतावाम।् पापपुययोममासंासक् कृता रचिया।

    िमानस िविचाणां भावानां सयिुकं लभम।् मनुमनोभावाः सवा सां युीनां पारे वत ।े रमाकासािरकां ित मनोभावािप यिुना ि। तां त ेोऽभावो न िवत।े तथािप कदािचत ्सािरकायाः िपा उकैवचन ितशोध आखटेभतूा सािरका। एत सं सािरकया न ायत,े न वा ऊिहत ुं शत।े रमाका तिषयेअवहलेन िकिदिप कारणं न ायत े तया। एतने सा मानिसकपणे अा अभतू।् सािरकायाम ् अवहलेनं नटतासािरकायां ीयमे िवतृवता रमाकानेाऽिप सािरकायां ीयेः गभीरता तिरहणे ाता। िक ु सािरकाया ईयाअवाया दाियं क? रमाका उत सािरकायाः िपतःु? उत तयोरहार उत तयोः मनिस बयगुात ्िथतसामािजकसंार?

    यथा समाज े सौभायवः सिुखः नीताः सि, तथवै पापपिलसमाज पाप े िवलीनाः लीनाः अिप सि। पापनेताः लीनाः पािपनीः कृतवान ्समाजः तासां सतीरिप पापात ्न मोचियतमुीहत।े ाथ समीहमानः समाजः ताः सतीरिपपाप े िनिपित। तादवे लीनाः नीतानां जीवनषे ु िवय तासां सखुं नाशयः सतीनां राय ै यत।े एतायां ितौविुत ात ुं यथा यतनीयं नीतादयः तथा नाचय पत सहेबाणने िवः पिरित घोरतरां कुव ि। यिद थमिदन ेएव ं नीतया सव िवषयः पे िनविेदतं ात ्तदा ताः सौपणू पिरवारे िववाहिवदे कथा नायात।् भवशेनेािपविुत ात ुं यो न कृतः। उभाामिप पररं ित अनथ कसहेने िवपरीतवहारणे च पिरिितरवनितमवे नीता।दोः पररं ित ािवासाववे सखुमयपिरवार मलूिमित ाचीनानां कथनं पनुरकेवारं ितपािदतं लेिखकया। कथायारचनाशलैी मनोरमा। कथावुिप विैचं दरीयत।े

    महानगरीयजीवनशैां िनगमिनकायीयसृंतौ (कपरटे-्काचार)् अानाम ् आजीवनं विृाय े एवनीितिशारिहतिशाम ् अधीयानानां यवुकानां नारीणां िवषय े िरवे मीरा-िवबधुयोः सक नाम येिखकया ात ुं नपािरतम।् अे अमीमािंसतः कन ः अाकं परुतिित, जीवनाय आजीिवका उत आजीिवकाय ै जीवनम ् इित।आजीिवकायां सव दािप हािनलाभयोवचारणे िनमो मनुः मानवीयिवषयेिप लाभं हािनािप िवमशृित। िवबधु चिरेएतदवे ुटं यत।े मीरया सह भाषणकाले तने मीरा पीने अीकत ु न शिेत िनितवान।् आपाता त भाषणंतदा मनोहारकं भासत।े अाािदिवषयेिप त वचनम ्अान ्मोहयित। िकु त वािवकं पं तदा किटतंभवित ामात ्ितिनवत मानो िवबधुः तां भवुनेरे िुमित। यां पीने ीकत ुमषे नेित तया सह पिरणामहीनस असेारणं कत ुिमत जीवन े सयंमो नाम वु िकमि विेत अिरतः सहेः िनयने पिरणमते तदायदा मीरया िवबधुने अाः िेषताः वाता ः पिठताः। िवबधुः अाािदिवषये यिथतवान त्वमिप त नटनमवेिेतं जायत।े दशेारवतन मीरां पिरणतेमु अ्शो िवबधुः िववाहं न किरामीित सयंमने वंु न भवित। यथा लेिखकायाएव अपरो नायक आिद आचिरतवान ्तथा कृा ेः दा ितपादनं कत ु नायं समथ ः। गहृजनानािमया िववाहंकिरािम िकु या ससुक ापयामीित त वचनम।् िकमयं सक ः केवलं मीरया सहवै अि उत अािभरिपअि इिप सिधमवे। िकमथ मीशं सक ापियतीित वंु स न समथ ः। सखुाय अाः वियत ुं त लानाीतेावदवे न, एतादं िवषयं मखुात ्कथियतमुिप त ला न भवित। ताम अपराधं कृा तापराधगौरवणे गौरवाितं मते िवबधुः। इयमवे अतनी महती समा। मीरादयः अिप एतव ाा ढिचने िवबधुानांिनराकृितन ियते इिप िवयकारकमवे। यै अनािमकाय ै िवबधुः गीतं िेषतवान त्ायः अिप एतव ाा िवबधुादीन ्एताशे आचरणे ोाहयवे। समा त ु लेिखकया सक् ितपािदता। समाधान ं पाठकाियिित ता आहः।

    भायबलमतु िनाबलम ्, धमूाभाजीिवका इित कथयोः वनुः अपेया चिराणां भावनानां िवचारणं कृतवा लेिखकयात एव भाववाद (sentimentalism) आयः कृतः। तीा, सशंयः, णयोपकथा इित कथास ु लेिखकायां रोमािटक-्वाद (romanticism) छाया यत।े सवा अिप कथाः नारीवादने भािवताः। िकु यथा नारीवािदनां बनां लेखषे ु सवपुषा ा भवीित कािचद ्अवधारणा यते न तथा लेिखकाया भावना। आिदसशाः नायकाः तथा च तीिेत कथायांसिुचाया रक अनािमक नायक सशा अिप नायका अ सलुभाः। कासिुचत क्थास ु समाज ःितीः शःैवण यां लेिखकायां रोमािटक-्िवरोधवाद (anti romanticism) छायािप यते एव।

    समतया े लेिखकया समाज समानां िवचारः कृतः। कान समाः बहोः कालामाज े िथताः मशःिवलयं गः यथा जाितिवचारः, पुषःै भाया णां शारीिरकिनपीडनम इ्ादयः समाः, कान सित समाज े उवःसमाः यथा नामहीनः सक इ िवचािरता समा। समा एव िवचािरताः, समाधान दाियं पाठकानां हेम।्

    अपर ःखं ीयं मते लेिखका। आमखु े तदवे िवतया तया उते - “कदा ससंारसषे ु ःखं ा मयतैाःकथाः िलिखताः सि यासां लेखनानरं मया मानिसकी शािः ााि। वतुः सदयसमं ःखकथनने तयं यािततथा सखुकथनने तिवध त े इ हतेःु ात ्! एतदवे कथाकथन े कारणम”् इित। इतरदयसवंदेन ं लेिखकायाः सदयमवे

    2

  • माणयित। पनु कथायां वणतषे ु चिरषे ु शुानाम ्अशुानां वा किचदिप िवषये असानं नाि। अतः कथाःतेः सव एव समपतः लेिखकया। वतुु पिरणामरािहे एव लघकुथायाः साफं वरीवत। कथायाः समाौ ततःिकिमित िजासा तथा कािचद ्अतिृः पाठक दये ननू ं ात।् िक कथासह िाः कथाः िवहाय अाः एतायाअतृजे नन े समथा न वत त।े

    दं सुरं वत त।े दे िवमानाया नाया मखु े नेयो िवय आशा वा िवोतत।े तने िवषयःीभवित इव।

    ::::::::::::दोषिववचेनम -् े दोषाः मुतििवधाः सि। त केचन मुारासाः। ाकरणगता दोषाः केिचत।् केिचत ्योगातथा सि ये असृंताः, ाीयभाषायाः भावात त् े शाः युा इित ितभाित।

    आिदमाः यथा– उिधकारी, ता समीप े (पमे पृ)े; अवतणान,ं अविशाश,ं ा(षे पृ)े; ताने (समेपृ)े एवमऽेिप केचन मुणदोषा े य।े ब इित वण ः इित यत।े

    ितीयकारका दोषाः सि ाकरणगताः। त े दोषा अिप िविवधाः सि। यथा बनां शानां िलासो यत।ेनप ुसंकिल आयषु-्शो ब प ुिंस युः। थमपटेु एव एकाद ्घटनायाः इित योग े िलवषैं यत।े एवं सहेादाइ आदशो िनं ीब े ात।् िचत आ्नपेद-परपैदयोगषे ुासो यत।े यथा धाव,े शुते इित योगः।पनुः िचद ् कृदयोगा िवपय ा य।े यथा जीवनं सज िया, छदेयन ्इ िणजयोगः िनरथ कः। सृा इवेसाधःु। ापियतवान (्चतुवशे पटेु) इित न भवित। ािपतवािनवे साधःु योगः। अपृमान, पृमान इादयः योगाः अथ नजनयि। त सभवशाद ्अथ बोधो भवित। ितीयपटेु उपाधान ं ीयमखुोपया िमानाया मिुतनयनायाािाःपात ध्ावे̄ इित वाेआिमानाया इ कमिण योगः कुत इित अम।् एवमवे पमपटेु काया ितरकेम अ्ावयकम ्इित योगः साधनु ितभाित। समासाः ब असमथा ः, ााः, अा सि। यथा िततीम (्ितीयपटेु) इित अयीभावेितति इित पं ात।् अिमकथायां किचिरोान े इित योगः न भवित। मिर क इनने सापेउानशने सह समासः ितिषः। एवमवे ारोोचियतमु ्इादयः तमुुःै सह कमवाचक समासो ब वत त।े एत ेसमासा अिप न भवि। कालकितपयान इ्ित योगः अिप न सवतीव भाित। यतो िह कितपयशः िनदसाया वाचकः।कालः िनदसंया गणनं न सवित। कालशने सह िकयत-्श योगो युत।े एवमवे तूभतू(्अादशपटेु) इितयोगो न भवते।् तूीम ्इ अयात ्तूीम ्अभदू ् इवे शुः योगः। पनु पपिठतपवूा इित समासो न साधःु।वतुु अ पवू शो अनपिेतः। पिठतपा इवे योगः अभीम अ्थ बोधियतमु अ्लम।् एवं पापपुयमीमासंिेत कथायांिछीकृतवती इित योगः अनिभधानाद ् िविचः ितभाित। िछवतीवे योगः अथ ायन े समथ ः। सयोऽिप ाःसि। यथा पनुः-श ब खिर परे िवसगा दशेो ः। पनु तुा, पनुकदािचत ्इादयः। एकारणे सह यण-्सौ बदोषा य।े परकैदा, जीवनकैा, इकैदा इादयः योगा िदामदुािय।े कारकदोषाः केचन पिरलिताः। यथाणियनं िववाहं कृतवती इित योगो न भवित। णियना इित ततृीया, णियनः इित षी वा अ योगाहा । िवदायमिभयाचनंकृा इािप कतृ कम णोः कृित इित सूणे िवदायशात ष्वे ात।् त नाम िजासां कृा इ त नाम िजािसाउत त नाो िजासां कृा इित योगः कत ः। पराभतूाया िजजीिवषा इित कथायाम “्अतः शीं तुा सती खापयेािदकंपिरवषेणायोवान”् इित वां शुं न भवित।

    ततृीयकारका दोषाः सि भाषारीयशानाम अ्नथ कः योगः। य े शाः सृंत े योंु शे त े शाः सृंत ेएव युे चते स्ाध।ु यिद तदथ बोधकः शः सृंत े न वत त े तह स शः ीकत ु युत।े यथा अदीय े रवीकथानवुादेिथयोसोिफ-शः, तथा परी-शः युः, सृंते ताशाथ बोधकशाभावात।् िक ु कृतकथासहे िनशा-इितयोगः पिरहत ु शत।े िनशाशः भाषायां नशा इित शानरुोधने युः। तान े मादकास-इित योगः कत ु शत।ेएवं िनशा-शः अािप युः। त े पिरहत ु शाः। एवमवे िनभालनम ्इित योगः िहां िनभालना इित शानरुोधनेयुः। अयं योगो बिभः वहनिमिन ्अथ ियत।े िक ु िनभालनिम दशनाथ योगः वाये िसः। तान े वह-धातोः योगः कत ु शत।े यथा दाियं िनभालयित इ ान े दाियं वहित इित योगः ान।े एवं “ित िटक ्िटक ् शः” इ ितशः एकम इ्िथ युः। सृंत े समासं िवना तिथ ितश योगो न यत।े एवम ्उपरा-शो बधा युः। अयं शोऽिप सृंत े न वत त।े तान े अनरश योगः शः। िववाहोपराे इान े िववाहानरिमित योगो युत।े लोतकशािप अथ ः ो न जायत।े

    K K K

    3

  • रवणा नामुारणे िविहतानां दोषाणाम ऋ्ाितशाानसुारणे िववचेनम ्१. भिूमका

    िवसृंतौ ाचीनतमो वायो वदेः। मानवसताया िवकासं पणू तया ात ुं वदेानां पिरशीलनम ्अावयकमि।भारतीयां सृंत ात ु,ं भाषािवान ं पोषियत ुं च वदेानाम अ्यनमाावयकं मते िवपििः।

    ाग आ्या ः गुमखुात स्िंहताः ुा कठे कुव ि । तदा जनानां कथन भाषािप विैदकी एवासीिदित मते बिभः।मणे लौिककभाषाया िवकासो यथा यथा सः तथा तथा वण -र-माा-छः-सादीनां ानाभावयुम उ्ारणवकैंविैदकमाणामुारणे सम।् तदा भाषािवान एतषेां िवषयाणां सुु अयनमापिततम।् इमामवेापेां परूियत ुंाितशाा िवकिसताः। शाखाया शाखायां ितशाख,ं ितशाखं भवं ाितशािमित िवहणे ायत े यत ्, ाितशाािनितशाखं िभे इित। तािप ाय ऋाितशा,ं तिैरीयाितशा,ं वाजसनिेयाितशाम ्, अथववदेाितशाम ्,ऋं च िसम।्

    भाषाशा े ाितशाानां वत त े कं महम।् विैदकभाषायाः पं वदेाना रहं ाितशाानांसाहां िवना नवै ात ुं शते लोके। िविवधानां भाषासििवषयाणां सगुीरा चचा ाितशाषे ु वत ।े तचचतषे ु िवषयषे ु वणा नाम ्उारणिया, सािदाकरणियाः, छ-आदीनां पिरचयः, सामगानषे ु युानां िविवधानांोभादीनां वण न ं च ामुं भजत।े शाखाभदेने उारणािदभदेा अिप ाितशा चचनीया िवषयाः सि।एतषे ु सवष ु ाितशाषे ु ाचीनताा ामािणकताा िवषयिविृता वैािनकायना च ऋाितशांशीष ानमलत।े ऋाितशा उटकृतं भा,ं िविुमकृता वग यविृ िसा।

    वणा नामुारण िविवधा िनयमाः सवष ु ाितशाषे ु िशाषे ु च उाः। िक ु एवमुारण िनयमषेेूिपसवुारणे िविवधा दोषाः। एताशानां दोषाणां िववचेन ं मवेोपलत।े सवष ु ाितशाषे ु केवलम ्ऋाितशाेएव उारणदोषाणां िवचारणा लत।े ऋाितशा चतदु शपटले उारणदोषा िवविेचताः। त दोषाणांिविवधा िवभागाः दशताथा तषेां पायुािन।

    २. वण दोषाःवणा नां दोषा बिवधा भवि। तादौ वणारणे िविहतानां दोषाणां सामापमुा वणारणे ियमाणाः सामादोषािविव।े तषेां िवचारः अिन अ्शं े ियत।े२.१. उारणदोषाणां सामापम ्

    तादौ वण दोषाणां सामातः िवभागो िनदिशतः। सामातो वणा नाम उ्ारणे ििवधा दोषाः सवि।2 ते िह -

    1. आयः - यदा उारणे किचद ्वण अनपुित आगमः ियते3 तदा आयो नाम दोषः सवित। यथा यामीपरुादननुादः4 इित। नाम यािम इित वे हकारात ्ाक ् किद ्अननुादः यूत े कदािचत।् स आयो नाम दोषः।

    2. अपायः - यदा उारणकाले ित वण ागः ियते तदा अपायो नाम दोषः।5 यथा ऊनयीिर यीिरते6।

    3. थनम -् थनं नाम िवमान वण अथोारणम।् यथा र इित वे र7 इुारणम।्

    २.२. वणा नां सामादोषाःवणा नाम ्उारणे ियमाणाः सामादोषाः केिचत ।े इमे दोषाः ायणे उारणान य च ासवशात ्

    सवित। इमे दोषाः नविवधा भवि। यथा -

    1. िनरम -् िनरदोष लणमुते िनरं ानकरणापकष8 इित। यदा वण उारणानने तथा यने अपकृोभवित तदा िनरिमित दोष उत।े

    2ऋ.ा. १४/१3उ.भा. ऋ.ा. १४/१4idem5idem6idem7idem8ऋ.ा.१४/२

    4

  • 2. ासः - ासो नाम िवारः। यदा उारणान य वा अयुो िवारो भवित तदा ासो नाम दोष उत।ेतथािह- िवहारसहंारयोा सपीळन े9 इित।

    3. पीळनम-् पीळ(ड)नम ्इित दोषः ास िवपरीतो भवित। ताम यदा उारणान य वा अयंु सोचनंभवित तदा पीळ(ड)नम इ्ित दोषः सवित।10

    4. अकृूतम ् - ओाामकृूतमाह नं म ्11 इित वचनानसुारं यदा ओौ बा वा कमिप वण मुारयित तदाअकृूतिमित दोषो भवित।

    5. शनूम -् यदा मखुं िवलाियतं कृा वा वण मुारयित तदा शनूिमित दोषो भवित। तते मखुने सिुषरणे शनूम ्12 इित।

    6. सम -् यदा वा हनूयं ीडिया उारयित तदा सिमित दोषः। ीडिया इ अधःकृा इथ ः। तथा चवचनं सं त ु ीळन आह होः13 इित।

    7. िविम -् होः कष ण े िविं नाम दोषः सवित। कष ण रापकष णम।् उटमते कष णं नाम सवतलम ्14

    8. म -् उारणकाले यिद िजामलू िनहो भवित तदा िमित दोषो भवित। तथािह िजामलूिनहे मतेत ्15इित।

    9. अननुािसकम -् नािसकयोनषुेननुािसकम ्16 इित वचनने उारणकाले नािसकायाः भावो वत त े चदे ्अननुािसको नामदोषः सवतीित वाम।्

    ३. रोारणे दोषाःवणा नाम ्उारणे य े दोषाः सामातया भवि तषे ु बहवः राणाम ्उारणे पिरल इित कः सहेः। तदऽेिप

    केिचोषाः राणाम उ्ारणे सवि। त राणाम उ्ारणे सशंः, ासः, पीळ(ड)नम ्, िनरासः, ासः इित पवूेष ुसामादोषषे ु प दोषाः राणाम उ्ारणे सवीित ऋाितशाे उत।े तथािह सशंो ासः पीळनं िनरासः17 इितासः कयोः18 इित च। अ मवेोते यद ्ासो नाम दोषः रषे ुकवणयोरवे भवतीित। अ च कपदने अकार-आकारयो हणम।् तथा च भाम क्योः अकाराकारयोः19 इित। एत म।् यतो िह ासो नाम िजामलू िनहः20।िजामलंू कठसििहतिमित कवणा नामुारणे एव स दोषः सतेिेत मवे। अत एव नेिप कवगारणकाले एवअयं दोषः सवित। तथािह ासो मु े21 इित वचनम।् अ मुशः थमवाची। तने थमवगारणे ासो दोष इथऽवा।

    सित िवशषेरदोषा िन।े िवशषेरदोषषे ुिधा िवभागः कत ु शत।े केचन दोषाः रसामाोारणेसवि,केिच किचदके रिवशषेोारणे सवि।३.१. रसामाोारणे दोषाः

    रसामाानाम उ्ारणे मुतः ििवधा दोषाः सवि। ते िह३.१.१. र लोपः– यिद कन रः रफेात ् परो वत त े तथा ताद ् रात ् परः ऊवण उतअःावण वत त े तह स र उारणकाले त।े यथा हिरयोजनम इ् रफेात ्पर इकार यकारावू वतनःलोपं बहवः कुव ि। हयजनम इ्ुारयि। एवमवे पुषिम इ्ित वेरफेार उकार षकारे परे लोपं कृा पषु िम ्

    9ऋ.ा. १४/३10idem11ऋ.ा. १४/४12ऋ.ा. १४/५13ऋ.ा. १४/६14उ.भा. ऋ.ा. १४/७15ऋ.ा. १४/८16ऋ.ा. १४/९17ऋ.ा. १४/११18१४/१२19उ.भा.ऋ.ा. १४/१२20supra21ऋ.ा. १४/२२

    5

  • इुारयि। अयं दोषो वज नीयः। तथािहऊाायं रफेपवू

    ं ारथासम।्पुष पुवाराय माां

    हिरयोजनाय हिरयपूीयायाम॥्22 इित।३.१.२. अिवमान रोारणम–् यिद रफेात प्रम ऊ्वण उत अःावण भवेह ाय उारणकालेकित ्र उाय त े बिभः। यथा अय मा इित वे अरयमा इुारणम ्, आाम इ्ित वे आयाम इ्ित उारणंवा।23 अयं दोषोऽिप पिरहाय एव।३.१.३. अननुािसकवण दीघ म–् कदािचद ् अननुािसक वण दीघ ं ियत।े अयं किोषः।अननुािसकयुः रः ाितशाे र इित पदने वियत।े तथा च ाितशावचनम ्रं ं ाघयुँ ओकः24।अननुािसको ो वण ः दीघा यत े उारणकाले। यथा उँ इित अननुािसकः अकार उारणकाले दीघ ने उाय त े कैित।्अयं दोषः पिरहत ः।३.१.४. अनननुािसकराणाम आ्ननुािसापादानम–् अननुािसकनःै सिहतः रवण ः अननुािसकने उाय त ेबिभः। अयं दोषः यतः पिरहत ः। तथािह

    रै रागः समवाय े राणांन ननू ं नृं नमृणा निृभनॄ न॥्25

    ३.२. रिवशषेोारणे दोषाःकेिचोषाः केषािद ् िवशषेाणां राणाम ् उारणकाले एव सवि। यथा ऋकार, इकार वा उारणे दोषाः

    सवि। ते दोषाः सित िववे।े३.२.१. इकारोारणे दोषः– इकार उारणकाले ौ दोषौ सयेाताम।् इकार ऋकारोारणम ् अथवाऌकारोारणं वा। तथािह कदािचद ् इकार उारणे कत े ऋकार ऌकारो वा उाय त।े यथा चिनणक ् इ इकारान े ऋकारः तथा च सिुशे इ इकार ान े ऌकार उाय त।े तथा च

    इकार ान ऋकारमार ्ऌकारं वा चिनणक-्सिुश॥े26

    ३.२.२. ऋकारोारणे दोषः– ायः ऋकार ॠकार वा उारणे रफेसिहत ओ उकार सशं कुव ि। यथामातःॄ इ माःू इुारयि। तथािह

    रौ कुव ोिनभौ सरफेौितो मातॄीन ि्पतॄिृभनॄ न।्27

    ३.२.३. ऐकार दोषः– ऐकार बिवधा दोषा भवि। यथा-1. ऐकारात प्रं यकारोऽि चते य्कार िं कृा ऐकार अकारमुारयि। वयै इुारियतेवइअ इुाय त े

    कैित।् तथािहऐयिेरकैारमकारमावयिेत मयो यकारम।् 28

    2. कदािचत ्अकारात ्परं यकारयमि चदे ् अकार ऐकारं कृा एक यकार लोपं कुव ि। तथा वम ्इितवे वयैम इ्ित वदि केिचत।् तथा च

    तदवेाषे ु िवपरीतमास ्तं रा वं च दयिेत च॥ 29

    3. कदािचद ्अकार-ईकारयोम े यकारोऽि चते क्दािचत अ्कार ऐकारम उ्ाय ईकारसिहतं यकारं ि केिचत।्यथा उनयीिर ऊनिैरुारययेःु। तथा च

    22ऋ.ा.१४/४०23supra24ऋ.ा. १४/५१25ऋ.ा.१४/५६26ऋ.ा.१४/४५27ऋ.ा.१४/३८28ऋ.ा.१४/४१29ऋ.ा.१४/४२

    6

  • अकार ान ऐकारमाि च सयमीकारमुरम।्बरं रतां नयियथोनयीनयीोशयीिरित॥ 30

    4. एवमवे कदािचद ् य ऐकार उारणीय ऐकार ान े अयीिरुारययेःु। अजै इित वे अजयीेुारणंियते चते त्दसाध।ु तथािह

    तदवे चा िवपय यणेकाय ऐे सयमीकारमाः।धातोबभतेजे यतेनया-भै चाजै नैिेत चषै॥ु31

    ४. उपसहंारःएवं रवणा नामुारणे केचन दोषा अ समीिताः। वतुः माणाम ्उारणे दोषसे महदनथ जनयि ते इित

    मो हीनः इािदष ु अितिसास ु कािरकास ु बधा ितपािदतमवे। सृंतभाषायाः सगुारणाभावे कदािचद ् अथ ानथभविेद का सशंीितः। ताद ्उारणे सावधानभैा म।् तािप के दोषाः सवयेिुरित ाा यते दोषाः पिरहत ु शतइित िधयवै उारणदोषाः ाितशाािदषे ु पिरशीिलताः। त िदाम िवचािरतम।्

    K K K

    30ऋ.ा.१४/४३31ऋ.ा.१४/४४

    7

  • वरेयाः कथासज काः(िव ातानां कथाकाराणां लघ ु जीवनवृम)्

    रवीनाथठाकुरः– भारतीयवायाकाशे रविेरव ददेीमान रवीनाथ दवेेनाथतनयािभधा न वा कोगोचराऽभिूपिदपिम। कथा-किवता-िनबोपास-समीािदिभविवधःै िवधःै िवधायां पाटवं दशयसौसािहतीिनमा ण े सीत-नाटक-रचन-गायन-नटन-ैयकािवधायामितमितभां ाचीकटत।् यिप किवगुिरित तिसिथािप ना कवःे कथािनबोपासािदसज न े सामाहयोरि नयैूम।् १९६२ ैा ममेासामेिदन े कोलकातानगरे जिनमलभतायम।् न किदिप िवालये िविवालये वा औपचािरकं िशणमसाविधगतवान।्१९१३ ैाे गीतािलनामधये आलभाषोपिनब कासह कृतऽेयं सािहे नोबलेश ावान।्ततः परं तने ििटशराजपतः नाइट-उपािधरिप ाः। िकु १९१९ ैाे जािलयानवालोान े िनरीहभारतीयानामपुिरििटशराजप पाशिवकााचार ितवादं कुव यं नाइट-उपाध िनराकृतवान।् भारतीयिशायाः कृतं पं कथंभविेदित ितपादियत ुं तने शाििनकेतनं नाम आमः संािपतथा त गुकुलरीा पठनपाठन े आर।े स च आमःसित िवभारतीिविवालयने िवजनानां ाानं समभतू।् वायभाराः सवेायां िनररं िनरतोऽयं महाकिवः१९४० ैाे अशीितवष वयःमे मरकायं पिर गतः।

    त कथास ु विुना भाविना िविवधाः कथाः सि। कनाविैचऽेयमिती। िविवधकारका कथाःउपासा। समकालीनसामािजकिितः, िमन,ं िचरनमूािन, मनु लघलुघ-ुथा-ःख-सखुािदकंत कथास ु सावलीलभा िनिपतमि। दशेकालादीनां सीमानमित त काकृितः सव कालेष ु सदयदयषे ुजनयपवू माादम।् तोपासषे ु गोरा-चतरु-घरबेाइर-ेचोखरेबािल-भतृीनां महती िसिः। िविवधास ु भाषास ु तकथा-किवता-नाटकादीनामनवुादो जातः।मुीमेच– वाराणाः समीपवतिन लिनामके ामे १८८० ैा जलुमैास एकशे िदन े मुी-अजीबलालमहोदय पी आनीनामधयेा धनपतरायनामधयें यं सतुं ासतू आगािमिन काले ावदानने भारतीयवायाण वंसमिेधतवान स् एव जगित मुी-मेचनाा ाितमगात।्

    ाम मासायां मौलिवमहोदयाद ्ऊ िशणने त िशाया आरो जातः। बा एव िपतरौ िदवगंतौ त। चतदु शेवयिस स पा ाम कािालां पिरणीतवान।् िक ु तयोदा ं सखुदं नासीत।् १८९९ ैाे स ाममजत।्ततः १९०९ ैाे िशवरानीदवेीनािमकां काििधवां स ऊढवान।् स सवकारीयोोग े आसीत।् १९२१ ैाेअसहयोगाोलनकाले गोरपरुे गािमहोदयाानमीकृ सवकारीयमुोगं पय जत।् आलेयशासनावसानंितपादयन स् गोरपरुात ्कािशतायां तहेकीक-पिकायां तथा दशे-पिकाया स ऊभाषया िनबान ि्वलेिखत ुं ारभत।सवकारीयोोगागातमुा सेः परं स कण परुे मारवाडीिवालये ऊ भाषायाः िशकने काय मारवान।् िक ुिवालयाणे तथा बकेन सह त िववादवशाोोगं पिर स पनुवा राणस ाग मया दानािमकायाःपिकायाः सादक दाियं वोढमुागतः। ततः परं स काशीिवापीठाने काय मारवान।् त समाःेपरं कीयमुणालयं ािपतवान।् िक ु ततनेाथको लाभो न ाः। ततः पनुः स माधरुीनािमकायाः पिकायाःसादक काय ीकृतवान।् लौनगरे १९३० हंसनािमकां साािहकपिकामारवान।् १९३२ ैाे हंसपिकयासममवे जागरणनािमकामपरां पिकामारवान।् िक ु इमां पिकां सालियतमुसमथ ः स बिन कािण धािरतवान।्तत ऋणपिरशोधाथ मतो गा सः अजािसनटेोन-नािमकायां चलििनमा णसंायां िचकथालेखकपणे मुनैगरावान।् त स मजर इित एक िच कथां िविलिखतवान।् िक ु मुचैलिजगतः सृंा िखः स शीमवे ततःकाश ावृः। १९३६ ैा अूबरमास अमे िदनाे बकालानारोयारं स िदवमगात।्

    षाशषा के त जीवन े स चतदु श उपासान ्, ायिशतं लघकुथा िलिखतवान।् तिहाय नाटकािन, िनबांबन ्स िणनाय। त बहवः कृतय आलभाषायां ष-भाषाया,ं बष ु भारतीयभाषास ु च अनिूदताः। त गोदान इितउपासो िहीभाषया िवरिचतषे ु ेोपासषे ु गयत।े त लघकुथा िव ेकथास ु गय।े त लेखषे ु त कालभारतीयसमाज, लोकायतजीवन, िववनसमाज िनिवजनसमाज वािवकिचणे साकं वदैिेशकशासनअाचाराथा राचाराः सक् ुिटताः सि। तने रिचताः कथाः चलिेऽेिप बधा शिंसतो वत त।े तनेउपास-साट ्इपुािधरिधगतः।गोपालचतवुदी– उरदशे े लौनगरे लजा गोपालचतवुदी िसियाूल(वािलयर), हिमिदआकालेज(भोपाले)इलाहावादिविवालये आलसािहे एम ् ए िवधाय, १९५६-५७ वष यावत ् भारतसवकार रलेमणालयेिविवधाशासिनकपदषे ु ितवान।्

    कुछ तो ह,ै धपू की तलाश इादयः कासहाः, िसपिकास ु -लेखन,ं ादश संहाः गोपालचतवुिदन ंिसयि। मेच-सान,ं सािह-अकादमी-परुारः, ी-सान,ं सािहभषूणं भतृीिन सानािन तनेागािम।

    8

  • सादत हसन मटो– पावरा िधयानामडले समरालानाि जनपदे अिधवॄणां पिरवारे १९१२ ैाे ममेासएकादशे िदन े सादत-हसन-मटोवयण ज ाम।् अमतृसरनगया मकेिन ्महदीयोिवालये तायनं ारम।्िक ु अयन े त िचना सीत।् ािकुलेशनपरीोरणे िरसफलो जातः सः। िकु अनौपचािरकायन े तमहती िचरासीत।् आलोपासानामयनं तें भवित । एवमिप यूत े यदािचत ् तने अमतृसररलेिनान ेिताािदापणा एकं पुकं चोिरतवानिप। १९३१ ैा,े कथित ् परीामुीय स िहसभामहािवालयंािवशत।् १९३२ ैाे िपतमु रणारं स कितचन िदनािन स आथकिचायां म आसीत।् एतिन ्काले िवपितःकवरेालबािर-अिलगमहोदय ोाहनने स ष-ेभाषयोः समृसािहं पिठतमुारभत। कितषिुचदवे मासषे ु सिवरगोमहोदय The Last Day of a condemned Man इ े-उपास ऊभाषया अनवुादं ाौत।्स चानवुादः सारगज़ुत-ए-आसीर इित नाा कािशतः। अार-वाइडमहोदय वरेा इ अनवुादने स सािहजगितिसिमावान।् मशः आलबािरवय ोाहने स षी अफसान े इित नाा िसानां षकथानामनवुादं कािशतवान।्१९३४ ैाे आिलगढमिुमिविवालये स ातकपदव ा ुं गतः। १९३६ ैाे स मुनैगर ा मसुािर इितकाित ्चलिपिकां सादियतमुारभत। चलिजगित काय कुव तवै तने १९३९ ैाे सािफयानाी का पिरणीता।१९४१ ैाे स सवभारतीयाकाशवायां काय ीकृतवान।् ताकाशवायां सारणाय स बिन िुतनाटकािलखत।् पनुः१९४२ ैाे स मुनैगर ाग चलिेः काय कत ुमारवान।् दशेिवभाजनात ्परं १९४८ ैाे स पािकानंगतः। त गा स पिकािदष ु लेिखत ुं ारभत।

    तिन स्मये पिरवारितपालनाय स िलिखा धनोपाज नमारभत। स पिकाणां काया लयं ा लेखं िविल पािरिमकंीकृागित । पिरमणे त शरीरं ीणं जातम।् त कदासषे ु किदासीत ्सरुापानम।् आथकग ितकारणात ्नूमूनेोपलमानया सरुया त शरीरं ािधपीिडतं जातम।् १९५५ ैाे स िसरोिससरोगणे पीिडतो जातः। तनेवैरोगणे िचारशष वयिस सोऽियत। त मरणात ् पाशषः परं २००५ ैाे त तृौ पािकानदशेपालयीयमुा कािशता।

    त िसकथास ु टोबाटेकसह इित कथा अतमा वत त।ेअणरनिमः– उलेष ु खोधा जनपदे भगवानपरुशासन(ेहलिदआ) १९५९ ैाे सेेरमास पमे लजाडा. अणरनिमः उलभाषायां िसः किवः कथाकारः समीकः गायक अधनुा शाििनकेतन े सृंतिवभाग ेउपाचाय पदे िवराजत।े अानां कासहाणा,ं योः कथासहयोः, याणाम अ्नवुादसहाणामषेा बनां ानां ामीअयं सृंतकिवतायां कथास ु चािप िसहः। अ िसाः- अवश उपका, जार , इुर गा,ँ मडन राइटगस आफ ओिडशा। इयं कथा त जा ः (२००७) संहाद ्गहृीता।रिन ब्डः– अतभारतवष कसौिलनामके ान े ििटशवायसुनेाया अिधकािरणः अ-ेबड एिडथ-ाकवया यापुः रिन-्वय ः १९३४ ैाे ममेास नवदशे जन ाप। जामनगर,े दहेरान,े िसमलायां च त बां यािपतम।् बाेएव मातािपोववाहिवदेात त् दशमे वयिस िपतमु रणा स एकािकमयं बामितवािहतवान।् त िशणं िसमलानगरेिबशप-कटन-िवालये आसीत।् तवै १९५२ ैाे स ातकपदव ावान।् अयनं त ियं काय मासीत।् िशणंसमा स लडननगर गतः। त तने िविचािण काया िण जीिवकाथ कृतािन। चािर वषा िण त यापिया भारतीापनुभा रतदशेमवे ागतः। दहेरान े त वास आरः। पिकािदष ु िविलवै तनेाजीिवका सामाना वत त।े १९६४ैाे स मसुौिरसमीप े लडूिरनामके ान े गहंृ िनमा य एतावय ं तवै िनवसित।

    बडवय ः सदशे वयिस त थमां कथां िलिखतवान।् सा कथा १९५७ वष John Llewellyn Rhys परुारणेसभािजता। ततः परं तने बहवः कथाः उपासा िलिखताः।

    त प उपासाः, सिधकाः कथाः, बाः, यााबाः, गीतािन, पािन च सि। बालसािहे तमहोगदान ं वत त।े १९९२ ैाे स सािह-अकादमीपरुारणे सभािजतथा १९९९ ैाे पी-उपािधना भिूषतः।

    िज ीिनवास रावः– आदशे हनम ्कोडा ान े १९२८ ैाे जन ा आललेखन े िस ावान।्सामािजक-मानिसक-समा अ कथाः िवशदयि। Pen Pal इित कथा थमतः दा लास एनजलेेस ट्ाइमस प्िकायां १०माच १९८० ैाे कािशता, ितीयतः दा िरडस डाइजे १९८२ मे अे कािशता।िरयनुोसकेु अकुतगवा– जपानदशे े टोिकयोमडले ोबिशजनपदे १८९२ ैा माच मास थमिदन े जातःिरयनुोसकेुवय ः। िपता तोिशज़ो नीहारा माता च फुकु नीहारा। िरयनुोसकेु इित नाः अथ ावत ्, ागन(ागन इितकािनको जःु) पुः। त ज ागन वष, ागन मास,े ागन िदन,े ागन होरायां जातमासीिदित तताशं नाम कृतमासीत।् त जनः परं त मातरुावशात स् त मातलेुन दकपणे गहृीतः। मातलुगहृादवे तअकुतगविेत उपनाम ाम।् १९१० ैाे स िवालयं िवः। त िवालय सतीथा बहवः अिमे काले ाताः

    9

  • सािहिका अभवून।् १९१३ ैाऽेसौ टोिकयो-इििरयल-िविवालये आलसािहमते ुं िवः। तवै तसािहतीसज न े पिटमा ाथने गोचरोऽभतू।् छादशायामवे स बासख यायोइ-योिशदानामधयेां पिरणतेिुमवान।् िक ुत पिरवारे तयोः मे न ीकृतम।् ततः १९१८ ैाे फुिम-सकुामोटोनािमकां कां पिरणीतवान।् तयोः पुयमासीत।्ातकपदव ा कितचन िदनािन स नौसनेाया आिभयािकिवालये आलाापकोोगं कृतवान।् केििनेःपरं स काया रं सव मिप िवहाय सािहतीिनमा ण े एव पणू तया िनरतो जातः। छादशायामवे स लेखनं ारवानासीत।्त थमकथा आसीत ्राशोमोन ्इित। तां कथां िविल स ातलेखक नटसमु-ेसोसिेकवय थमायातः। तनेोािहतः सन ् स त साािहकसािहसलेनं िप गमुारवान।् एतिवे काले स हाइकुपािप लेिखत ुंारभत। १९२१ ैाे स ओसाका मिैनिच िशनु ्इित पिकायाः पकारपणे चीनदशेमगमत।् त चतमुा सान ्िाबलानारोयकारणात स् पनुदशं ागतः।

    चीनदशेात ्ागमनारमवे १९२२ ैाे त िवातकथा याब ु नो नक (एकिन कु्)े इित काशपथमायाता।लघजुीवनािमभाग े स मानिसकरोगणे पीिडतो जातः। अवावािन विून स ीकत ु ारभत, तथा उो भिवािमइित भीा पीिडतः सातः। १९२७ ैाे स सकृदाहाय ै ायतत। िकु थ ः से तिवे वष पशे वयिस सआहामवे कृतवान।्

    त लेखषे ु कृितवाद िवरोध आसीत।् ायः १९१४ ैाादार १९२७ पय ं योवशितवषष ु स ायणे साध शतंलघकुथा िलखत।् उपासापेया लघकुथायामवे त िचयत।े जपानदशेिैतहािसकवृााि नवीनकनयास ऐितहािसककथा बीलिखतवान।् त िविशकथास ु हन (नासा), िजगोकु हने ् (नरकजविनका), बटुोकल ् (ककम)्इादीनां नामािन िदाम।् तािमजीवन लेखा बलतया ताकथवै। एतषे ु लेखषे ु दाइदोिज िशकेु नोहंसले ् (दाइदोिजिशकेु-महोदयारिकजीवनम)्, टेिबो (मरणपीकरणपिका) इादयः िसाः। त कथानांविैशिमदमासीत ्स पाठकं पवूा हाितमकृा किहे पातयित य रह समाधान ं पाठकेन यं कत ंभवित। त एकिन ्कु े इित कथामाि चलिं िनमतमासीत।् १९३५ ैाे त मरणात ्परं त िमं कन-्िककुिचवय ः त सान े नवोिदतसािहकाराणां कृत े ताा अकुतगवापरुार ितां कृतवान।्अिलव इेनर– अिलव-एिमिल-एटना-इेनर दिण-आिकादशे ईन -केपान े वेेयान-िमशनारी-सोसाइिट-संाया एकिन श्ाखाकेे याजकने सवेमान गटलब-इेनरवय रबेकेा-िलडलवया या जातषे ुादशसितष ुनवमीसितः। तायाणामपुरतानामजानाम ् अिलवार-एलबाट-एिमल-नामधयेानां तृौ ता नाम कृतमासीितृाम।्१८५५ ैाे ता ज। िपतदुा िरवशात ् सा ादशे वयिस ता अज िथयोिफलसमहोदय सकाशं गता।िथयोिफलसमहोदयः किद ् िवालये अपदासीन आसीत।् तवै ताः िवालयीयिशणं ारम।् ताःपिरवारः सादाियकानामासीत।् िक ु ताः ातरो भिग इव सा सदायिवषये बा नासीत।् हब ट-ेरमहोदयFirst Principles ं पिठा त िवचारःै भािवताऽभतू स्ा।

    जीिवकापणे सा गहृभृायाः काय ीकृतवती। िक ुब गहृकतॄ णां कामकुवृरेाचारणे पीिडता सा ब काया िणपिर पिरवारणे सह ात ुं गहंृ ागमत।् गहृे अयनमवे ता मुं काय मासीत।् िक ु केििनेः परंपनुया धनाज नाथ काय ीकत मभवत।् काया य तया बष ु नगरषे ु पिरमणं कृतम।् अिन ्काले ारैनभुवरेवे साThe Story of An African Farm तथा Dream Life and Real Life इित यं पिरपु ं वत त।े यिप एते सााजनाा लेखनं ारवती तथािप ता लमासीद ् वैा भिवतमु।् कथित ्िकिद ् धन ं सि सा १८८० ैाेिटेनदशें गतवती। िक ु त गािप ता लं न पिूरतम।् अावशात ् सा अयनाय िशणाय वा अयोयाआसीत।् अगितकतया लेखनमवे ता जीिवकािनवा ह केवल उपायः अभवत।् अतः औषधने शारीिरकरोग िचिकांकत ुमसमथा सा लेखा सामािजकरोग िचिकायां बादरा जाता। सामािजकसमा िवषयीकृ सा कथािनबािदलेखनंारवती। नारीवादा लेखन मुो िवषय आसीत।् १८८९ ैां यावत ्योरोपमहादशे िविवधदशेान ्अिटासा पनुः दिण-आिकां ागता। ताग सा राजनीितें िवा। १८९३ ैाे पनुः िटेनदशें गतवती। १८९४ैाे सा ातवैने ामयुले-कन राइटमहोदयने िववाहमकाषत।् िक ु िववाहात ् परं ता अनारोयं वधतम।्ताः थमा पुी जन एकिदनात ्परं मतृा। जाितवादं िविन सा िलखी एव आसीत।् बष ु संास,ु बष ु सभास ु साभाषणािदकमिप करोित । मशः ताः ां नयदासीत।् १९१३ ैाे सा िचिकाथ पनुः िटेनदशें गता। िक ुथमिवयुकारणात ्तया तवै ातमुापिततम।् तवै िा सा युं िव लेिखत ुं ारभत। १९२० ैाे युसमाःे परं सा दिण-आिकादशें ागता। तवै ता अिमिदनािन यािपतािन। तवै १९२० ैाे राौ िनायामवेता ाणा दहंे पिर गताः। ताः शरीरं िकालनामके ान े समािहतम।् ताः पमु रणादनरं ताः शरीरंसमाधःे पनुा बाफेप-पव त शीष दशे े ताः पःु, कायाः, ियशनुक च समाधीनां पा पनुः समािहतम।्

    ताः सािहकमस ुThe Story of an African Farm, Dreams, Dream Life and Real Life, A Letter on

    10

  • the Jew, Woman and Labour, Thoughts on South Africa, Undine इादयः िसाः।मपासा–ँ लर-ेला-पोइिेवन-्गभ गुव-ेडी-मपासा-ँमहोदय थमपुने अगमास पमे िदन े १८५० ैाेादशेे जातः हनेरी-रने-ेएलबाट-गाइ-डी-मपासा-ँमहोदयः। तयोमा ता लर-ेवया तमना मिहला आसीत।् यदामपासामँहोदय वयः एकादशवषा यासंथा तानजुः हाभ-महाशयः पमवषय आसीत ् तदा तयोमा तःु िपतुिववाहिवदेोऽभतू।् तत उभाविप पुौ माा सहवैााम।् माता सािहषे ु बादरा आसीत।् अिमं वष यं माा सहवै सितवान।् योदशवष वयिस सािहायनाथ स िेषतः। १८७० ैाे ातकपरीामुीय पसयादशेने सह ादशेयुे स शौयण युवान।् १८७१ ैाे नमा डीनगया ः स ािरसनगर गतः। त नौसनेाया िलिपकपणे दशवषा िणकाय कृतवान।् एतिवे काले गुाव-ेलबाटवय रेणया स लेखनं ारवान।् तवै गहृे ातसािहिकैः सहत पिरचयोऽभतू।् १८७८ ैाे त िवभागारे िनयिुरभवत ्तथा तादवे वषा त ् िसपिकास ु स िनबान ्लेिखत ुं ारभत। तावकाशकालः कथोपासािदलेखनने याते । १८८० ैाे त थमिसकथा Boule deSuif कािशता। ततः परं तनेाजीवनं िववायः िनररं कथोपासःै समृ नीतः। स िविवधगै ुनामिभः िलखित ।जोसफे-िुनयार, गाई-डी-भलेमट ्इादीिन त गुनामािन सि। अिमजीवन े स मानिसकपणेाो जातः। सवदािपरोगभयने मृभुयने स पीिडतो भवित । १८९२ ैाे जनयुारीमास ितीय े िदन ेस आहाय ैायतत िकुअसफलःसन क्ित ्ाते मनोरोगिचिकालयं नीतः। तवै १८९३ ैा जलूमैास षे िदन े त मृरुभवत।्

    आधिुनकलघकुथानां पिथकृु मपासावँय ः अतमः। त अतुकथावुसमरसटे-मम, ओ-हनेरी इादीनां िसानांकथाकाराणां रेणापमासीत।् त कथास ु मनुमनसो ःखनरैायािदकं िविचतया ुटित ।इिग िपराडलेो– इटलीदशे े िसिसिलनगया ः समीपवतिन किामे समृपिरवारे १८६७ ैाे जनूमासाावशेिदन े जातः इिग-िपराडलेोमहोदयः। िपता िफानोमहोदय पािरवािरका आकरा आसन।् मातािप समृपिरवारादवेसमागतासीत।् बााभिृत ौढा गहृभृा मािरया-ेला तै लोककथाः ावयासीत।् तािभः कथािभः तकनासाम ावध त। ादशे एव वयिस स त थमं नाटकं िवरिचतवान।्

    िपा यािकपाठान ्पिठत ुं िेषतोऽिप स कलाेमवे िववान।् १८८० ैाे त िपता सपिरवारः पालेमनगरगतः। तवै स त िशणं समािपतवान।् ायनमवे त धानं कमा सीत।् धानतया स समकािलककवीनां लेखान ्पठित ।

    िपराडलेोवय ः तवै आीयया कयािचत ्कया सह णयसूणेाबो जातः। ता नामासीत ्लीना इित। ताःपिरवार राहोऽयमासीत ्स शीमयनािदकं पिर पािरवािरकवािणे मनो िनदाने स शीं लीनां पिरणते ुंशुयात।् तात ् १८८६ ैाे स िपतवुा िणं िवः। तथा तषेामाकरषे ु काय कुव ता तने य े अनभुवाः ाारैवे सआगािमिन काले ातान उ्पासान क्था िलखत।् िक ु त वािणे वशेात ्परं लीनायाः पिरवार िववाहाहोनूो जातः। ततः स पनुरयनाथ िविवालयं िवः। १८८७ ैाे गतायनाथ स रोमनगर ाः। त तिन ्काले एकतो िविशाः राजनिैतक-सामािजकिववानां बलं वातावरणमासीद ् अपरत अवीयमाणानां निैतकमूानांबीभिचमासीत।् खरनीितवािदनः इिगमहोदय तत ्सं नासीत।् तने पीिडतः स त मल-िगकोडोनामधये ेथमकासहे मूावय कटिचािण िविलिखतवान।् रोमिविवालय लाितनभाषाया अापकेन सह िववादवशात ्स िविवालयािहृतः। तताापकानां सकाशात ् शसंापं ीकृ स जमनीदशे े बननगया गतः। वष यंयावत ् बननगया त वासः साृंितककायः पिरपणू आसीत।् स जमनसािहं सगधीयान एव ीयं लेखनकाय तथाअनवुादकाय मिप पणू पणे कुव ासीत।् १८९१ तमे वष स डरटे-उपाध ावान।् जम नीदशे े तायं वास जीवनकान ढभूम िवरचायामास। ततः दशें ाग िसःै सािहिकैः सह मिेलत ुं लेिखतु ारभत। १८९३ ैाे सMarta Ajala-नाा त थमं िसं ं णीतवान।् स च १९०१ ैाे l’Esclusaनाा कािशतः। १८९४ैाे त थमो लघकुथासहः Amori senza Amore कािशतः। तिवे वष िपतरुाहणे स काित ् कुलीनांिशितां लाशीलाम ्एटोिनयेानामधयेां कां पिरणीतवान।् तयोदा ं सखुदमासीत।् स त सािहकमिण ापतृआसीत ्तथवै त ौ सतुौ कािचत ्सतुा च जाताः। एतदरे पिकाकाशकैरिप त सो जातः। त लेखाःपिकािप कािशता भवि ।

    १८९७ ैाे रोमनगया किद ् िवालये इटलीयनभाषािशकने स काय मिप ीकृतवान।् अिमे वष स तिमःै साकं काित ्साािहकपिकां काशियत ुं ारभत। १९०३ ैां यावत ्त जीवनं सखुमयमवेासीत।् तिन ्वषत िपतरुाकरषे ुजलावनं जातम।् त स न केवलं ीयं धनमिप त ु इिगवय िववाहकाले ां यौतकुधनमिप िनयोिजतवान ्आसीत।् ःसवंादवािह तम ् एटोिनयेा आकिकतया पिठा ीयं मानिसकसां नािशतवती। इिगवय ः अननेबलतया िखः थममाहां कत ु यं कृािप कथिदाानं सािया कमस ु मनो धात।् स िवालये अिधकतयावगा न ्ीकत ु ारभत। इटलीयनभाषया सह स जमनभाषामिप पाठियत ुं ारभत। याः पिकाः स िनःशंु लेखान ्

    11

  • काशियत ुं ददाित तासां पिकाणां सकाशाद ् धनमयाचत। एतिवे काले स Il Fu Mattia Pascal नाा उपासंलेिखत ुं ारभत य कथावु त मनोरोिगया भाया या दश नने ुिरतमासीत।् अिपुास े इिगवय जीवनबो घटना उििखताः सि। अननेोपासने त िसिः दशेारेिप गता। जम नभाषायामयमपुासः १९०५ वषअनिूदतः। ततः त लेखनमनवुत त े । स बिन नाटकािन, उपासान ्, कथाः, िनबां िनररं िलखित ।थममहायुे त पुः िफानो सिैनकने गतथा अियादशेीयःै बीकृतः। अनने ःिखतः स इतोऽिप बन ्उमान ्लेखान ् िलिखतवान।् युसमाःे परं त पुः पनुगृ हमागतः िक ु त पा मानिसकी िितः मशः ीयमाणाआसीिदतः सा किनोरोगिचिकालयं नीता। भाय या सहायं िवदे कृते बलःखद आसीत।् तथािप तलेखन े नाटकेष ु शिैथं नाजायत। १९२५ ैाे इटलीदशे े फेसीवादाुानने त भायं सं जातम।् स मसुोिलनःेकृपाौ पिततथा सव कारपत नाटकानां कृत े बलं ोाहनं लमानमासीत।् मसुोिलिनना सह ससुकवशात स्दशेारमणािप उृमवकाशमलभत। िक ु मशः फेसीनतेिृभः सह त सक ः ीणो जातथा १९२७ ैाेफेसीदल त पिरचयपं तने नतेणॄां परुत एव िछम।् ततः परमाजीवनं फेसी-आरकाणां चरा पिरतरि ।त सािहिकावदानाय स १९२९ ैा Academic of Italy तथा १९३४ ैाे नोबलेशा सभािजतः। अे१९३६ ैाे िडसेरमास दशमिदन े ीयगहृे स एकाकी िवै इहलोकमजत।्

    त लेखषे ुत साृंितकं नरैायं कटं यते । त िसलेखषे ुVecchi e i Giovani, l Fu Mattia Pascal,Il Turno, Uno, Nessuno e Centomila, Enrico IV, L’Imbecille, Così è (Se Vi Pare) इादयः सि। तकााः Mal Giocondo, Pasqua di Gea, Elegie Renane, Zampogna, Fuor di Chiave सि।ा काफका– अधनुातन चके-जातदशे राजधाां ाग-्नगया मिवयपिरवारे १८८३ वष जलूमैासततृीय े िदन े जिनमलभत। त िपता हम न-काफकामहोदयः किद ्विणगासीत।् स त िपोः षडपषे ु थम आसीत।् तमाता िशिता मिहला आसीत।् त मातािप वािणे िपतःु सहायाथ गहृाद ् बिहग ित । िदन े ादशहोराः तौ दतीगहृािहरवे अितताम।् ाभतृयो ातरः गहृभृःै धाीिभापा। ा मातभृाषा आसीत ्जम नभाषा। िक ुस चकेभाषामिप सजानाित । षे वयिस स ाथिमकिवालयं िवः। तिशां पिरसमा स उिवालयं िवः।उिवालयीयिशां समा स चालस-फडनड-िविवालये रसायनशां पिठत ुं िवः िकु साहयं रसायनं पिठा सिविधशां पिठत ुं गतः। तवैााणां पिरषिद सदो बभवू। तां पिरषिद सािह-सृंितिवषये चचा भवित । तवै सलेखनं ारवान।् १९०६ ैाे तने डर अफ ल Doctor of Law इपुािधः ाः।

    अिमवष तैइटलीदशेीयया कयािचत व्ािणसंया िलिपकने िनयिुदा। त ातरवादनात स्ायं षादन ं यावत ्तने काय करणीयं भवित । त काय समयिवषये स सखुी नासीत।् यतो िह तने लेखनकाय मनो िनधात ुं न शते ।अतः १९०८ ैाे स ताः संाया उोगं पिर बोहिेमयाराे अां संायामुोगं ीकृतवान।् तकायसक ् कुव वे स लेखनािदकमिप कुव ासीत।् १९११ ैाे स तावु वािणे भागं गहृीतवान।् तवै ीयिमःैसाकं थममहायु समा यावत ्स ागनगया सािहं सवेमानः ितः। तिन ्काले तने नाटकेष ु नटनऽेिप मितद ा।१९१७ ैाे स यारोगणे पीिडतो जातः। १९२३ ैाे स बलननगर गतः। त स कयािचत ्पवशितवषययािशशिुवालयिशिकया ितित । तया सह त णयः ारः। िकु त त रोगो वधतः। अतः अतो गा स पनुःागनगर गतः। तवै कित ि्चिकालये १९२४ ैा जनूमास ततृीय े िदन े स मतृः।

    ामहोदय लेखा मतृःे परमवे िस गताः। त जीवाले स केवलं कितचन कथा एव िलिखतवान।्उपासषे ु केवलं मटेामरफोिसस ्इवे त केवल उपासः। िकु यिमिप तने िलिखतमासीत ्त िम ा-डमहोदय सकाशे सरुितमासीत।् तै ा एकिन प्े िलिखतवान-्

    “िय ा, मम अिमोऽनरुोधोऽयं यत ्, यिमिप मया ा गत…ंदनैिनीपणे, पाडुिलिपपणे, पपणे(मम अषेां च), िचपणे, अने केनिचा पणे अपिठवै ालनीयम।्”

    िक ु डमहोदय इममनरुोधं र�