hindi bhaktiganga - universal-spirituality · 2017-09-20 · 1 ॥ौी दत्त...

11
भ� गंगा �ी अजय �ारा �तुत His Holiness Shri Datta Swami

Upload: others

Post on 26-Dec-2019

6 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: hindi bhaktiganga - Universal-Spirituality · 2017-09-20 · 1 ॥ौी दत्त गणपित भजनम॥् ौी दत्त गणपितंभजेउन्मत्त

भ�� गंगा

�ी अजय �ारा ��तुत

His Holiness Shri Datta Swami

Page 2: hindi bhaktiganga - Universal-Spirituality · 2017-09-20 · 1 ॥ौी दत्त गणपित भजनम॥् ौी दत्त गणपितंभजेउन्मत्त

  

 

भिक्त गंगा  

॥ौी दत्त गणपित भजनम॥् .......................................................................................................................... 1 

॥ौी दत्त ॄह्म गायऽी॥ ................................................................................................................................. 1 

॥ िवंणुचब ःतुित ॥ .................................................................................................................................... 2 

॥ सूदशर्न स्तर्ोऽम ्॥ ...................................................................................................................................... 2 

॥ ॄह्मास्तर् ःतुित ॥ ........................................................................................................................................ 3 

॥ौी शङ्कर वन्दनम॥ ................................................................................................................................ 3 

॥कालािग्नशमनम ्ःतोऽम॥् .......................................................................................................................... 4 

॥सङ्कटमोचन हनुमत ्ःतुित॥...................................................................................................................... 4 

॥ कालभैरव वन्दनम ् ॥ ................................................................................................................................. 5 

॥ ौी राम भजनम ्॥ .................................................................................................................................... 6 

॥ौी नरिसंह नमनम ्॥ .................................................................................................................................. 6 

॥षोडश स्तर्ोऽमाला॥ ..................................................................................................................................... 6 

॥ौी राहु-केतु नमनम ्॥ ................................................................................................................................ 9  

Page 3: hindi bhaktiganga - Universal-Spirituality · 2017-09-20 · 1 ॥ौी दत्त गणपित भजनम॥् ौी दत्त गणपितंभजेउन्मत्त

1  

॥ौी दत्त गणपित भजनम॥् ौी दत्त गणपितं भजे उन्मत्त नटन ताण्डवम।् मते्तभवदन भासुरं िचत्ताब्ज्य बोध भाःकरम॥्१॥

आयत्त योगरिजतं िवते्तश िनत्य पूिजतम।् उत्तानपािण मुिितं ौी कृित्तवाससः सुतं॥२॥

कैलासदृषिद नतर्नं भक्तान्तरंगवतर्नम।् पापौघ पाशकतर्नं ौी पावर्तीसुतं भजे॥३॥

लंबोदराङ्ग ताण्डवं मुिाकराब्ज पिण्डतम।् सवार्ङ्ग नाग मण्डनं वन्दे िवनायकं पितम॥्४॥

िधिन्धं िमतिकट मतर्लं भंभं िननाद शङ्खकम।् आनन्द नतृ्यतत्परं ध्यायािम ूमथनायकम॥्५॥

आमोदकर मोदकं वेदान्तमित मादकम।् दुं कमर् फल साधकं िवघ्नेश्वरं गुरंु भजे॥६॥

सिृष्ट िःथित लय कारणं मषूाख्य दैत्य मारणम।् संसार जलिध तारणं ःतौिम ूभु नरवारणम॥्७॥

पञ्चाःयमािद दैवतं देविषर्िभः समिचर्तम।् आलोक गिलत सिञ्चतं िवघ्नािधनाथमाौये॥८॥

लोकैक परम वैभवं लोकेश्वरािद संभवम।् आलोक पिरहृतोद्भवं आलोकये परंभवम॥्९॥

ौी कृंण किव िनवेिदतैः श्लोकाख्य मोदकैिरमैः। आनन्द गणपितं पितं आराधयन्तु साधकाः॥१०॥

ौी दत्त गणपितं भजे। ौी दत्त गणपितं भजे। ौी दत्त गणपितं भजे॥

॥ौी दत्त ॄह्म गायऽी॥ 

भज भज दत्तम।् भज भज दत्तम।् भज भज दत्तम।् भज भज दत्तम।्

ॐ तत ्सिवतुः तत ्देवतायाः वरेण्य भगोर् धीमहीह। ूचोदयेदै्वः धीयोः योनः तं ॄह्माणं ज्ञान सूयर्म॥्

ूाणेूसवात ्यः ूिसद्धः सिवतेद्यस ॄह्म तेजः। िशँयिधयश्च ूेरयेन्नः तं गायऽी मन्ऽ सारम॥्

गायऽीयं छन्द एव सिवता देवः ःमयर्तेच। िशँयान्धकार मुकुिलताब्ज्य धीिवकासदं गुरुवयेर्ण्यम॥्

कतार् भतार् ह्यशे हतार् सवर्ःयाःय ौयूते िह। िऽमूितर्रूपं ॄह्मचैकम ्ॄह्माकारं ॄह्मवाजम॥्

िऽपदं छन्दः िऽःवरोकं्त िऽकालवन्द्यं िऽगुणसूऽम।् िऽवािहनीनां सङ्गमं वा िऽमूितर् तत्त्वं यंयनिक्त॥

ॐकारश्च िऽिवध वणार्ः ितॐोव्याहृतः योऽिप यंिह। सम्बोधयिन्त सवर् मन्ऽो यमेवविक्त िऽगुणमेकम॥्

चत्वारोयं वेद शनुकाः गौरनुसरितच वेद धमर्ः। वीणा ौवणं वाणीपितं षोडशवषर्ं ॄह्मदेवम॥्

जगदारम्भं हंस वाहं तेजोवदनं मन्ऽ मूलम।् गायऽीश ंसामगानं िवद्यािनलयं वेद पाठम॥्

यज्ञाचरणं होमिनषं्ठ कमण्डलुधरं दभर् पािणम।् अिग्नज्ज्वाला भासमानं ूातः सन्ध्या बाल भानुम॥्

चन्दन ितलके कुङ्कुमाङ्कं ॄह्म तेजसा दीप्यमानम।् िऽजगन्मोहन सुन्दराङ्गं काशाय धरं पिण्डतेशम॥्

अऽेः पुऽं ॄह्म दत्तं अनसूयाम्बा ूेमरािशम।् अजनमेखलं ॄह्मदण्डं यज्ञोपवीतमक्षमालम ्

ःवतनोरुज्जत ्कमलगन्धैः िऽभुवनािन ह्लादयन्तम।् ॄह्ममुहूतेर् साधकानां ूचोदयेत्ता िधयो योनः॥

सिृष्ट बमवद पुरुषसूकं्त िऽःवरबदं्ध पावनाथर्म।् ऋिषिभः पिठतं ॄह्म काले ौतु्वा ौतु्वा ूीयमाणम॥्

िऽमताचायैर्ः पठ्यमानान ्तत्तन्मतमय भांयवादान।् ौतु्वा िसद्धाः ताथर्मन्त्यं समन्वयमतं वाचयन्तम॥्

वेदन्तानाम ्अिन्तमाथर्ं वेदन्ताथर्ं बोधयन्तम।् ऋिषिभः पिरतो भाषमाणं शास्तर्थेर्षु व्यिञ्जतेषु॥

आयुधविजर्त पािणपद्म ंवचैः वािरं मारयन्तम।् कमर्फलािन ललाटपऽे िलखन्तमायोः दाय दानम॥्

आचायेर्न्िं वाक्ूचारं भुिवसञ्चारं िनिवर्चारम।् कलािभचारं सदाचारं सुरपिरचारं िचत्तचोरम॥्

पद्मसम्भवं पद्मपीठं पद्मसुगन्धं पद्मवणर्म।् पद्मापुऽं पद्मनेऽं पद्मसुपािणं पद्मपादम॥्

Page 4: hindi bhaktiganga - Universal-Spirituality · 2017-09-20 · 1 ॥ौी दत्त गणपित भजनम॥् ौी दत्त गणपितंभजेउन्मत्त

2  

वीणापािणः यःय िशंया वाणीगायित ज्ञान देवी। तं वागीश ंसामवाचा चरषोणाधर मन्ऽपाठम॥्

यत ्सङ्कल्पः केवलंिह सवर्ं िवशं्व रिचतमेवम।् आद्यं देवं ूथम मूितर्ं आराधनेयामजमनािदम॥्

ललाटरेखां कमर्वधार्ं पिरमाषु्टर्म्यः केवलोिह। सवर्समथोर् लेखकोयं धातारन्तं मूलमूलम॥्

चतुरांनायां चतुरवाचा चतुराःयाब्जैः रुित्तरन्तम।् किवंकवीनां आिदकाव्यं सवर्जगिददं िवरचयन्तम॥्

अरव ॄह्म ॄह्म शब्दो यिःमन्नेव ूकृितहेतौ। पूजातीतं परमपूज्यं िदवसारम्भे पूजनीयम॥्

गयत्र्याद्या यःय भायार्ः िऽशक्तयःताः िऽमुख पद्मम।् देविपतणृां िपतरमेव िपतामहाख्यं ॄह्मरूपम॥्

॥फलौिुतः॥

ौी दत्त ॄह्म गायऽीं यो गायेद् ॄह्म कािलकीम।् स ॄह्म तेजसा दीप्तो ज्ञानी ॄह्मत्वमशु्नते॥

शतायुदार्यमाप्नोित सवर् िवद्याः ूपद्यते। सत्पुऽं लभते होवात ्ऐश्वयर्म ्ॄह्म वीिक्षतः॥

भज भज दत्तम।् भज भज दत्तम।् भज भज दत्तम।् भज भज दत्तम।्

॥ िवंणुचब ःतुित ॥ वन्दनीयं िवंणुचबं वारणाथर्ं िछन्ननबम ् खिण्डतासुर विृत्तवबं रिक्षतामर लोकशबम ् वन्दनीयं िवंणुचबं वारणाथर्ं िछन्ननबम ्

आिौतामर भागध्येयं िवबमोज्ज्वल मूमेयम ् आगमान्तर मन्ऽ गेयं ौी सुदशर्न नाम ध्येयम ् वन्दनीयं िवंणुचबं वारणाथर्ं िछन्ननबम ्

कातर्वीयर् महावतारं चोरदण्डन लोक चारम ् धारयाहृत भूिम भारं िवद्युदजु्ज्वल विल्लहारम ् वन्दनीयं िवंणुचबं वारणाथर्ं िछन्ननबम ्

माधवाङ्गुिल नािभ सारं दत्तभक्त िवपित्तपारं अष्ट िसिद्ध महत्त्वपूरं शऽुकतर्न कोिटहीरम ् वन्दनीयं िवंणुचबं वारणाथर्ं िछन्ननबम ्

॥ सूदशर्न स्तर्ोऽम ्॥ ूिःथतं िह। ूिःथतं िह। ौी िवंणु चबम ूिःथतं िह। अिग्नकण िवद्युत्दीिधित शोण शे्वत नील धारारुची। ःवाथर् पवर्तं खण्डयित लोभ गुणञ्च चणूर्यित। 

संरिक्षत शबं पिरखिण्दत नबम।् हत सवर् वबं ौी सुदशर्न चबम॥् कातर्वीयार्जुर्न ःवरूपं सवर् देवता दत्त धूपम।् 

Page 5: hindi bhaktiganga - Universal-Spirituality · 2017-09-20 · 1 ॥ौी दत्त गणपित भजनम॥् ौी दत्त गणपितंभजेउन्मत्त

3  

दग्ध पञ्च महापापं नारायण हृदय दीपम।् दत्त भक्ताय वीराय कातर्वीयार्जुर्नायते। सहॐ बाहवे कुयार्ं सहॐं वन्दनान्यहम।् 

ॐ कातर्वीयार्य िवद्महे सहॐ कराय धीमिह। तन्नो हैहय ूचोदयात॥् 

 

॥ ॄह्मास्तर् ःतुित ॥ नमो नमो ॄह्मास्तर्ाय सवर् शोक िवनाशकाय

सान्ध्य दीिधती भामयाय वेदमन्ऽ ूज्ज्वलनाय

नमो नमो ॄह्मास्तर्ाय सवर् शोक िवनाशकाय

इच्छायैव व्यथर् जगते सवर् साध्य िवभूित महते

अूतीपा मेव िवशते ॄह्म तेजो रािश लसते

नमो नमो ॄह्मास्तर्ाय सवर् शोक िवनाशकाय

जप कमण्डलु तोय जाया ॄह्म वाक्य िवजिृम्भताय

सवर् दैवत विन्दताय सेवकाियत सवार्स्तर्ाय

नमो नमो ॄह्मास्तर्ाय सवर् शोक िवनाशकाय

अनघा शिक्त ूचोदकाय दत्ताऽेय ःवरूपकाय

आगम िवद्युदजु्ज्वलाय ज्ञानमािग्न ज्वािलकाय

नमो नमो ॄह्मास्तर्ाय सवर् शोक िवनाशकाय

 

॥ौी शङ्कर वन्दनम॥ ौी ःवामी िवरिचतम ्

शङ्करायते लोक शङ्करायते वन्दनािन मे देव वासुदेवःय॥

फाल लोचनं तव िह मे सदुशर्नम ्शलूमेव ते ितलकमूध्वर् पूण्सकम।् नील कण्ठ ते भाित कण्ठ नीिलम िवःतरान्महो मम िह देह नीिलम॥

शङ्करायते लोक शङ्करायते वन्दनािन मे देव वासुदेवःय॥

फाल चक्षुषा दग्ध पद्मसायकम ्सादरािक्षणा दृष्टपद्म सम्भवम।् ूेमिवक्षण लोल पद्म लोचनम ्त्वाम ्िऽलोचनं देव संःमराम्यहम॥्

शङ्करायते लोक शङ्करायते वन्दनािन मे देव वासुदेवःय॥

Page 6: hindi bhaktiganga - Universal-Spirituality · 2017-09-20 · 1 ॥ौी दत्त गणपित भजनम॥् ौी दत्त गणपितंभजेउन्मत्त

4  

नटन पिण्डत ःफुरित रम्य ताण्डवम ्िचऽ मण्डलं ॅमण लोल कुण्डलम।् उरगमण्डन ःखिलत धमर् दण्डनम ्दनुज खण्डनं िविजत भारती भण्डनम॥्

शङ्करायते लोक शङ्करायते वन्दनािन मे देव वासुदेवःय॥

॥कालािग्नशमनम ्ःतोऽम॥्

कामये कालािग्न शमनम ्कामये कालािग्न शमनम।् कालकालं करुणालवालम ्कालभैरवम॥्

मायाजालं मिदरालोलम।् मुिनजनपालं महाभीकरशलूम॥्

िपङ्गल जटाजूटम ्पादोधािवत खेटं। गजर्नोज्ज्वल िवःफोटं ूःथान महभार्टम ्॥

िशरश्चन्िखन्ण्डम ्भालािग्नकुण्डम।् ॅािमत कालदण्डम ्कम्पमान जगदण्डम॥्

॥सङ्कटमोचन हनुमत ्ःतुित॥ 

सागर लङ्घन सङ्कुल वानर कुलमवलोक्य िनजःतुित लोलम ्

जलधर चुिम्ब महाकृितरेक पदबम लिङ्घत जलिनिधरेवम ्

रधुपितमानन्दयिसच सीता कुशल िनवेदन गुतघन शोकम ्

कोनिह वेित्त कपीश जगद्यित सङ्कट मोचन नामतवेदम ्॥१॥

अिहकुल बन्धन मोिहत दाशरथीद्वयमालोक्य मनोिवकलम ्

खगपित मानयिसःम िवकुण्ठ उरगतमस्तर् िवमोचन दक्षम ्

पुनरायोधन बिलनं महिसच भुजयुग रूढं सोदर युग्वम ्

कोनिह वेित्त कपीश जगद्यित सङ्कट मोचन नामतवेदम ्॥२॥

मूिछर्त लआमण बोध समथर् महौषिध सञ्जीवीलतां नेतमु ्

उत्पदिस क्षणमििमुपानयिसःम करेणतिमव सुमगुच्छम ्

उित्तथ लआमण करयुग वंदन मािलङ्गिस िवहसंच सरागम ्

कोनिह वेित्त कपीश जगद्यित सङ्कट मोचन नामतवेदम ्॥३॥

शतमुख रावण हुतरघुनायक मम्बाबिलपश ुमुपगत मोहम ्

पुनरानयिसचतमसुर मपगत जीवं िवधाय पातालेशम ्

राघव शरमुध्वर्मुखं कृत्वा नॆं हरिसचयुिध दशकण्ठम ्

कोनिह वेित्त कपीश जगद्यित सङ्कट मोचन नामतवेदम ्॥४॥

Page 7: hindi bhaktiganga - Universal-Spirituality · 2017-09-20 · 1 ॥ौी दत्त गणपित भजनम॥् ौी दत्त गणपितंभजेउन्मत्त

5  

शङृ्खलयािनयत शनैशचरमिप मोचयिसःम शचु सहसातम ्

कोमेसङ्कट इह हनुमन्गुरु सोदरमामवदल्यादीनम ्

कथमिपयोग्यो नाहमकारण करुणैव तविह कारणमेकम ्

कोनिह वेित्त कपीश जगद्यित सङ्कट मोचन नामतवेदम ्॥५॥

वानरिसंहखगेशवराह हयानन पञ्चानन िशवरूपम ्

वैंणवितलकं भिवंयजगतां धातारन्त्वां नमािमदेवम ्

िऽमुितर्तत्वं साक्षाद्दत्तं परमॄह्मिह लीलादासम ्

कोनिह वेित्त कपीश जगद्यित सङ्कट मोचन नामतवेदम ्॥६॥

हे गणकांशकु काञ्चनकुण्डल वन्दे त्वांहनुमन्तमनन्तम ्

हे िपङ्गलाक्ष सद्गणु सागर मामवसततं मायामूढम ्

हे मेरूिगिर समुज्ज्वलिवमह मालयमान्तव पदयुगलोलम ्

कोनिह वेित्त कपीश जगद्यित सङ्कट मोचन नामतवेदम ्॥७॥

सङ्कट मोचन हनुमदे्दव महाःतुित वेतां गायितिनत्यम ्

योमनुज सः समेितशतायु बलमारोग्यं तेजोधैयर्म ्

शतशत सङ्कट जालमिप क्षणमेव िवनँयित याित स तोषम ् कोनिह वेित्त कपीश जगद्यित सङ्कट मोचन नामतवेदम ्॥८॥

 

॥ कालभैरव वन्दनम ् ॥ 

भैरवायते काल भैरवायते ूदिक्षणािनमे देव मूढ भक्तःय।

कािशकापुरी के्षऽलोक पालनं िपङ्गलेक्षण ःफुरणमाऽमेव ते। भुवन भाण्डक ूलयभःम कारको गजर्नोद्धत ध्विनकणःतव ूभो।।

भैरवायते काल भैरवायते ूदिक्षणािनमे देव मूढ भक्तःय॥

अष्टिसद्धयोऽप्यष्ट भूितिभःसह भूतनाथते करुणलेष संभवाः। सारमेयव त्वियसमिपर्तािथर्नां बोधयःयहो शनुकवाहनन्तव॥

भैरवायते काल भैरवायते ूदिक्षणािनमे देव मूढ भक्तःय॥

अरूण वाससं भैक्षभिस्तर्का भूजं सािग्नपाऽकं कृफल माजर्ने धरम।् ँमौिुभकरं कालदण्ड मिण्डतं कािलकापितं कालकाल माौये॥

भैरवायते काल भैरवायते ूदिक्षणािनमे देव मूढ भक्तःय॥

Page 8: hindi bhaktiganga - Universal-Spirituality · 2017-09-20 · 1 ॥ौी दत्त गणपित भजनम॥् ौी दत्त गणपितंभजेउन्मत्त

6  

॥ ौी राम भजनम ्॥ 

भज भज भाःकर कुलसञ्जातं रामं शाङ्गर्धनुधर्मेर्तमं िनंकामभिक्त तपसाबीतं ज्ञानािग्नवचन तेजँशातम ्

धमर्ःथापन लआयमुपेतं साक्षान्नारायण मायातम ्॥ भज भजÉ॥

वालिमकी सुकिव किवतागीतं ःवादशर्कथा गङ्गापूतम ्

हनुमत्भुज िपठासन नीतं केवलसायक दशमुखपातम ्॥ भज भजÉ॥

पट्टािभषेक सुरसमवेतं वामाङ्गासन सीतािूतं

ःवचिरतगायक कुशलवतातं सकलचराचर सुऽूोतम ्॥ भज भजÉ॥

॥ौी नरिसंह नमनम ्॥ 

नमोनारिसंह िवधुताःमदं ह

अहोिपङ्गलाक्षािग्न जाज्वल्यमान ःफुरन्नासिनश्वास संहाररम्भ

जटापावकज्वािलकादीप्यमान ॥१॥

महाबोधविह्न छटािवःफुिलङ्ग नखैदर्ंिष्टर्कािभः महाघोररूप

महागजर्नोमध्विनध्वःत लोक॥२॥

िहरण्यासुरूाण नैवेद्यलोल रमादैवत ूाथर्नाके्षपकोप

महाभक्तबालःतुित िूयमाण ॥३॥

पूरोमङ्गलामीश मध्योज्ज्वलाःय ूपन्नाितर्सद्यो िवमोक्षूदाता पराभिक्तमागैर्क संसेव्यमान ॥४॥

॥षोडश स्तर्ोऽमाला॥ 

ौी गणेश

ौी मूिषकन्यःत पाद पद्मायते। वामहःतालोल धौत दन्तायते। चारुनतृ्यायते िवघ्न राजायते। ौी पावर्ती ूाणपुऽाय वन्दनम ्

िसिद्ध बुिद्ध ूाण नाथाय वन्दनम॥्

ौी वीरभि

दक्षबतुन्यःत पाद पद्मायते। वामहःतालोल तीआण खड्गायते।

Page 9: hindi bhaktiganga - Universal-Spirituality · 2017-09-20 · 1 ॥ौी दत्त गणपित भजनम॥् ौी दत्त गणपितंभजेउन्मत्त

7  

ँमौ ुवक्ऽायते वीरभिायते। ौी कािलका ूाण नाथाय वन्दनम॥

ौी कािलका ूाण नाथाय वन्दनम॥

ौी षण्मुख

बौञ्चाचलन्यःत पाद पद्मायते। वामहःतालोल शिक्त भल्लायते। षण्मुखाब्जायते तारकन्तायते। वल्लीश्वरी ूाण नाथाय वन्दनम॥्

वल्लीश्वरी ूाण नाथाय वन्दनम॥्

ौी िशव

ौीशलै िवन्यःत पाद पद्मायते। वामहःतालोल काल शलूायते। भालनेऽायते भःम वक्ऽायते। ॅमरािम्बका ूाण नाथाय वन्दनम॥्

ॅमरािम्बका ूाण नाथाय वन्दनम॥्

ौी मिणकण्ठ

शबरी िगिरन्यःत पाद पद्मायते। वामहःतालोल मन्ऽमालायते। हिरहरांशायते सुमिणकण्ठायते। ौी मोिहनी ूाण पुऽाय वन्दनम॥्

ौी मोिहनी ूाण पुऽाय वन्दनम॥्

ौी वेङ्कटेश्वर सप्तशलैन्यःत पाद पद्मायते। वामहःतालोल केिल पद्मायते। पद्म नेऽायते पद्म वक्ऽायते। पद्मासती ूाण नाथाय वन्दनम॥्

पद्मावती ूाणनाथाय वन्दनम॥्

ौी सूयर् ूाचीिदिशन्यःत पाद पद्मायते। वामहःतालोल शकु्ल वेदायते। अरुणिबम्बायते सूयर्देवायते। छायासती ूाण नाथाय वन्दनम॥्

छायासती ूाण नाथाय वन्दनम॥्

ौी कृंण

गोवधर्नन्यःत पाद पद्मायते। वामहःतालोल चबवेगायते। मकुट िपञ्छायते मधुर वंशायते। राधासती ूाण नाथाय वन्दनम॥्

राधासती ूाण नाथाय वन्दनम॥्

ौी राम

साकेत िवन्यःत पाद पद्मायते। वामहःतालोल चारुचापायते। सत्यवाक्यायते धमर्रूपायते। सीतासती ूाण नाथाय वन्दनम॥्

सीतासती ूाण नाथाय वन्दनम॥्

Page 10: hindi bhaktiganga - Universal-Spirituality · 2017-09-20 · 1 ॥ौी दत्त गणपित भजनम॥् ौी दत्त गणपितंभजेउन्मत्त

8  

ौी हनुमान ्

आकाश िवन्यःत पाद पद्मायते। वामहःतालोल भूिरशलैायते। रामकायार्यते भीमवीयार्यते। सुवचर्ला ूाण नाथाय वन्दनम॥्

सुवचर्ला ूाण नाथाय वन्दनम॥्

ौी अिग्न

यज्ञान्तरन्यःत पाद पद्मायते। वामहःतालोल होमपाऽायते। सप्तिजह्वायते िव्यवाहायते। ःवाहासती ूाण नाथाय वन्दनम॥्

ःवाहासती ूाण नाथाय वन्दनम॥्

ौी इन्ि

ऐरावतन्यःत पाद पद्मायते। वामहःतालोल हेित वळायते। ःवगर्नाथायते देवराजायते। शचीसती ूाण नाथाय वन्दनम॥्

शचीसती ूाण नाथाय वन्दनम॥्

ौी आिदशेष

क्षीराणर्वन्यःत पाद पद्मायते। वामहःतालोल नाग पाशायते। िवंणु तल्पायते शेषदेवायते। नागेश्वरी ूाण नाथाय वन्दनम।्।

नागेश्वरी ूाण नाथाय वन्दनम।्। ौी गरुड

वैकुण्ठ िवन्यःत पाद पद्मायते। वामहःतालोल पूणर्कुम्भायते। िवंणु वाहायते गरुड राजायते। िवनतािम्बका ूाण पऽुाय वन्दनम॥्

िवनतािम्बका ूाण पुऽाय वन्दनम॥्

ौी कालभैरव

ॄह्माण्ड िवन्यःत पाद पद्मायते। वामहःतालोल कालपाशायते। दत्तदतूायते भैरवाख्यायते। मायासती ूाण नाथाय वन्दनम॥्

मायासती ूाण नाथाय वन्दनम॥्

ौी दत्ताऽेय

सह्यशलैन्यःत पाद पद्मायते। वामहःतालोल बीजमालायते। अरुणवस्तर्ायते योिगराजायते। अनघासती ूाण नाथाय वन्दनम॥्

अनघासती ूाण नाथाय वन्दनम॥्

अनघासती ूाण नाथाय वन्दनम॥्

ौी दत्त ःवािम

िवजयपुरीन्यःत पाद पद्मायते वामहःतालोल वेदशास्तर्ायते

ज्ञानसूयार्यते दत्तरूपायते ौीवेणुगोपाल कृंणाय वन्दनम॥्

ौीवेणुगोपाल कृंणाय वन्दनम॥्

Page 11: hindi bhaktiganga - Universal-Spirituality · 2017-09-20 · 1 ॥ौी दत्त गणपित भजनम॥् ौी दत्त गणपितंभजेउन्मत्त

9  

॥ौी राहु-केतु नमनम ्॥ 

नमोनमो ौी राहुकेतुभ्याम।

नमोनमो राहु केतुभ्याम॥

रिव शिश माहकाभ्याम राक्षस शरीराधर् भागाभ्याम ्। महासपर्मःतक कायाभ्यां महीवलयछाया माभ्याम ्।

महा महा पराबमाभ्याम ्॥

नमोनमो राहुकेतुभ्या। दुं कमर् फलदान दतुाभ्याम दजुर्न गुण पिरवतर्न रक्षाभ्याम।्

दीनजनाितर् भिक्तदायकाभ्याम।्

नमोनमो राहुकेतुभ्याम।् अपसल्य िजवध्यर् अपसल्य जराभ्याम।् तमोगुण नाशाय तमोमहाभ्याम।् असुररूप जनाधर् असुराियताभ्याम॥्

नमोनमो राहुकेतुभ्याम।् कयानिश्चत्त केतुम मुन्वन मन्ऽमंिदराभ्याम।् मासपूप कुलु थपाकदान ूशिमदाभ्याम।्

भानु वासर नागरूप कन्द पूजा िूयाभ्याम॥्

नमोनमो राहुकेतुभ्याम।् परमपद सोपान मागर् पिरक्षा पन्नकाभ्याम।्

कुिटल कुण्डिलनी विृत्त भजुिग शासगोरकाभ्याम।् कष्ट ूदान पिरणिकपिरणाम मोक्षूदाभ्याम॥्

नमोनमो राहुकेतुभ्याम।् रिव शिश माहकाभ्याम राक्षस शरीराथर् राजाभ्याम॥्