mahؤپ gaل¹‡apati sahasranؤپma stotram ... mahؤپ gaل¹‡apati sahasranؤپma stotram...
Post on 24-Jul-2020
2 views
Embed Size (px)
TRANSCRIPT
mahā gaṇapati sahasranāma stotram
muniruvāca kathaṃ nāmnāṃ sahasraṃ taṃ gaṇeśa upadiśhṭavān | śivadaṃ tanmamācakśhva lokānugrahatatpara || 1 ||
brahmovāca devaḥ pūrvaṃ purārātiḥ puratrayajayodyame | anarcanādgaṇeśasya jāto vighnākulaḥ kila || 2 ||
manasā sa vinirdhārya dadṛśe vighnakāraṇam | mahāgaṇapatiṃ bhaktyā samabhyarcya yathāvidhi || 3 ||
vighnapraśamanopāyamapṛcChadapariśramam | santuśhṭaḥ pūjayā śambhormahāgaṇapatiḥ svayam || 4 ||
sarvavighnapraśamanaṃ sarvakāmaphalapradam | tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt || 5 ||
asya śrīmahāgaṇapatisahasranāmastotramālāmantrasya | gaṇeśa ṛśhiḥ, mahāgaṇapatirdevatā, nānāvidhānicChandāṃsi | humiti bījam, tuṅgamiti śaktiḥ, svāhāśaktiriti kīlakam |
1
https://www.vignanam.org
https://www.vignanam.org
sakalavighnavināśanadvārā śrīmahāgaṇapatiprasādasiddhyarthe jape viniyogaḥ |
atha karanyāsaḥ gaṇeśvaro gaṇakrīḍa ityaṅguśhṭhābhyāṃ namaḥ | kumāragururīśāna iti tarjanībhyāṃ namaḥ || brahmāṇḍakumbhaścidvyometi madhyamābhyāṃ namaḥ | rakto raktāmbaradhara ityanāmikābhyāṃ namaḥ sarvasadgurusaṃsevya iti kaniśhṭhikābhyāṃ namaḥ | luptavighnaḥ svabhaktānāmiti karatalakarapṛśhṭhābhyāṃ namaḥ ||
atha aṅganyāsaḥ ChandaśChandodbhava iti hṛdayāya namaḥ | niśhkalo nirmala iti śirase svāhā | sṛśhṭisthitilayakrīḍa iti śikhāyai vaśhaṭ | GYānaṃ viGYānamānanda iti kavacāya hum | aśhṭāṅgayogaphalabhṛditi netratrayāya vauśhaṭ | anantaśaktisahita ityastrāya phaṭ | bhūrbhuvaḥ svarom iti digbandhaḥ |
atha dhyānam gajavadanamacintyaṃ tīkśhṇadaṃśhṭraṃ trinetraṃ bṛhadudaramaśeśhaṃ bhūtirājaṃ purāṇam |
2
https://www.vignanam.org
https://www.vignanam.org
amaravarasupūjyaṃ raktavarṇaṃ sureśaṃ paśupatisutamīśaṃ vighnarājaṃ namāmi ||
śrīgaṇapatiruvāca oṃ gaṇeśvaro gaṇakrīḍo gaṇanātho gaṇādhipaḥ | ekadanto vakratuṇḍo gajavaktro mahodaraḥ || 1 ||
lambodaro dhūmravarṇo vikaṭo vighnanāśanaḥ | sumukho durmukho buddho vighnarājo gajānanaḥ || 2 ||
bhīmaḥ pramoda āmodaḥ surānando madotkaṭaḥ | herambaḥ śambaraḥ śambhurlambakarṇo mahābalaḥ || 3 ||
nandano lampaṭo bhīmo meghanādo gaṇañjayaḥ | vināyako virūpākśho vīraḥ śūravarapradaḥ || 4 ||
mahāgaṇapatirbuddhipriyaḥ kśhipraprasādanaḥ | rudrapriyo gaṇādhyakśha umāputroaghanāśanaḥ || 5 ||
kumāragururīśānaputro mūśhakavāhanaḥ | siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ || 6 ||
avighnastumburuḥ siṃhavāhano mohinīpriyaḥ |
3
https://www.vignanam.org
https://www.vignanam.org
kaṭaṅkaṭo rājaputraḥ śākalaḥ saṃmitomitaḥ || 7 ||
kūśhmāṇḍasāmasambhūtirdurjayo dhūrjayo jayaḥ | bhūpatirbhuvanapatirbhūtānāṃ patiravyayaḥ || 8 ||
viśvakartā viśvamukho viśvarūpo nidhirguṇaḥ | kaviḥ kavīnāmṛśhabho brahmaṇyo brahmavitpriyaḥ || 9 ||
jyeśhṭharājo nidhipatirnidhipriyapatipriyaḥ | hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ || 10 ||
karāhatidhvastasindhusalilaḥ pūśhadantabhit | umāṅkakelikutukī muktidaḥ kulapāvanaḥ || 11 ||
kirīṭī kuṇḍalī hārī vanamālī manomayaḥ | vaimukhyahatadaityaśrīḥ pādāhatijitakśhitiḥ || 12 ||
sadyojātaḥ svarṇamuñjamekhalī durnimittahṛt | duḥsvapnahṛtprasahano guṇī nādapratiśhṭhitaḥ || 13 ||
surūpaḥ sarvanetrādhivāso vīrāsanāśrayaḥ | pītāmbaraḥ khaṇḍaradaḥ khaṇḍavaiśākhasaṃsthitaḥ || 14 ||
citrāṅgaḥ śyāmadaśano bhālacandro havirbhujaḥ | 4
https://www.vignanam.org
https://www.vignanam.org
yogādhipastārakasthaḥ puruśho gajakarṇakaḥ || 15 ||
gaṇādhirājo vijayaḥ sthiro gajapatidhvajī | devadevaḥ smaraḥ prāṇadīpako vāyukīlakaḥ || 16 ||
vipaścidvarado nādo nādabhinnamahācalaḥ | varāharadano mṛtyuñjayo vyāghrājināmbaraḥ || 17 ||
icChāśaktibhavo devatrātā daityavimardanaḥ | śambhuvaktrodbhavaḥ śambhukopahā śambhuhāsyabhūḥ || 18 ||
śambhutejāḥ śivāśokahārī gaurīsukhāvahaḥ | umāṅgamalajo gaurītejobhūḥ svardhunībhavaḥ || 19 ||
yaGYakāyo mahānādo girivarśhmā śubhānanaḥ | sarvātmā sarvadevātmā brahmamūrdhā kakupśrutiḥ || 20 ||
brahmāṇḍakumbhaścidvyomabhālaḥsatyaśiroruhaḥ | jagajjanmalayonmeśhanimeśhoagnyarkasomadṛk || 21 ||
girīndraikarado dharmādharmośhṭhaḥ sāmabṛṃhitaḥ | graharkśhadaśano vāṇījihvo vāsavanāsikaḥ || 22 ||
5
https://www.vignanam.org
https://www.vignanam.org
bhrūmadhyasaṃsthitakaro brahmavidyāmadodakaḥ | kulācalāṃsaḥ somārkaghaṇṭo rudraśirodharaḥ || 23 ||
nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ | vyomanābhiḥ śrīhṛdayo merupṛśhṭhoarṇavodaraḥ || 24 ||
kukśhisthayakśhagandharvarakśhaḥkinnaramānuśhaḥ | pṛthvīkaṭiḥ sṛśhṭiliṅgaḥ śailorurdasrajānukaḥ || 25 ||
pātālajaṅgho munipātkālāṅguśhṭhastrayītanuḥ | jyotirmaṇḍalalāṅgūlo hṛdayālānaniścalaḥ || 26 ||
hṛtpadmakarṇikāśālī viyatkelisarovaraḥ | sadbhaktadhyānanigaḍaḥ pūjāvārinivāritaḥ || 27 ||
pratāpī kāśyapo mantā gaṇako viśhṭapī balī | yaśasvī dhārmiko jetā prathamaḥ pramatheśvaraḥ || 28 ||
cintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ | ratnamaṇḍapamadhyastho ratnasiṃhāsanāśrayaḥ || 29 ||
tīvrāśiroddhṛtapado jvālinīmaulilālitaḥ | nandānanditapīṭhaśrīrbhogado bhūśhitāsanaḥ || 30 ||
6
https://www.vignanam.org
https://www.vignanam.org
sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ | tejovatīśiroratnaṃ satyānityāvataṃsitaḥ || 31 ||
savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ | lipipadmāsanādhāro vahnidhāmatrayālayaḥ || 32 ||
unnataprapado gūḍhagulphaḥ saṃvṛtapārśhṇikaḥ | pīnajaṅghaḥ śliśhṭajānuḥ sthūloruḥ pronnamatkaṭiḥ || 33 ||
nimnanābhiḥ sthūlakukśhiḥ pīnavakśhā bṛhadbhujaḥ | pīnaskandhaḥ kambukaṇṭho lambośhṭho lambanāsikaḥ || 34 ||
bhagnavāmaradastuṅgasavyadanto mahāhanuḥ | hrasvanetratrayaḥ śūrpakarṇo nibiḍamastakaḥ || 35 ||
stabakākārakumbhāgro ratnamaulirniraṅkuśaḥ | sarpahārakaṭīsūtraḥ sarpayaGYopavītavān || 36 ||
sarpakoṭīrakaṭakaḥ sarpagraiveyakāṅgadaḥ | sarpakakśhodarābandhaḥ sarparājottaracChadaḥ || 37 ||
7
https://www.vignanam.org
https://www.vignanam.org
rakto raktāmbaradharo raktamālāvibhūśhaṇaḥ | raktekśhano raktakaro raktatālvośhṭhapallavaḥ || 38 ||
śvetaḥ śvetāmbaradharaḥ śvetamālāvibhūśhaṇaḥ | śvetātapatraruciraḥ śvetacāmaravījitaḥ || 39 ||
sarvāvayavasampūrṇaḥ sarvalakśhaṇalakśhitaḥ | sarvābharaṇaśobhāḍhyaḥ sarvaśobhāsamanvitaḥ || 40 ||
sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam | sarvadevavaraḥ śārṅgī bījapūrī gadādharaḥ || 41 ||
śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ | kirīṭī kuṇḍalī hārī vanamālī śubhāṅgadaḥ || 42 ||
ikśhucāpadharaḥ śūlī cakrapāṇiḥ sarojabhṛt | pāśī dhṛtotpalaḥ śālimañjarībhṛtsvadantabhṛt || 43 ||
kalpavallīdharo viśvābhayadaikakaro vaśī | akśhamālādharo GYānamudrāvān mudgarāyudhaḥ || 44 ||
pūrṇapātrī kambudharo vidhṛtāṅkuśamūlakaḥ | karasthāmraphalaścūtakalikābhṛtkuṭhāravān || 45 ||
8
https://www.vignanam.org
https://www.vignanam.org
puśhkarasthasvarṇaghaṭīpūrṇaratnābhivarśhakaḥ | bhāratīsundarīnātho vināyakaratipriyaḥ || 46 ||
mahālakśhmīpriyatamaḥ siddhalakśhmīmanoramaḥ | ramārameśapūrvāṅgo dakśhiṇomāmaheśvaraḥ || 47 ||
mahīvarāhavāmāṅgo ratikandarpapaścimaḥ | āmodamodajananaḥ sapramodapramodanaḥ || 48 ||
saṃvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ | dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ || 49 ||
madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ | vighnasampallavaḥ padmaḥ sarvonnatamadadravaḥ || 50 ||
vighnakṛnnimnacaraṇo drāviṇīśaktisatkṛtaḥ | tīvrāprasannanayano jvālinīpālitaikadṛk || 51 ||
mohinīmohano bhogadāyinīkāntimaṇḍanaḥ | kāminīkāntavaktraśrīradhiśhṭhitavasundharaḥ || 52 ||
vasudhārāmadonnādo mahāśaṅkhanidhipriyaḥ | namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ || 53 ||
9
https://www.vignanam.org
https://www.vignanam.org
sarvasadgurusaṃsevyaḥ śociśhkeśahṛdāśrayaḥ | īśānamūrdhā devendraśikhaḥ pavananandanaḥ || 54 ||
pratyugranayano divyo divyāstraśataparvadhṛk | airāvatādisarvāśāvāraṇo vāraṇapriyaḥ || 55 ||
vajrādyastraparīvāro gaṇacaṇḍasamāśrayaḥ | jayājayaparikaro vijayāvijayāvahaḥ || 56 ||
ajayārcitapādābjo nityānandavanasthitaḥ | vilāsinīk