bhartruhari sataka trisati - vairaagya satakam sataka trisati - vairaagya satakam...

15
Bhartruhari Sataka Trisati - Vairaagya Satakam cooDOttaMsitacandracaarukalikaacancacCikhaabhaasvarO leelaadagdhavilOlakaamaSalabhaH SrEyOdaSaagrE sphuran | antaHsphoorjad^^apaaramOhatimirapraagbhaaram uccaaTayan SvEtaHsadmani yOginaaM vijayatE gnyaanapradeepO haraH || 3.1 || bhraantaM dESam anEkadurgaviShamaM praaptaM na kincitphalaM tyaktvaa jaatikulaabhimaanam ucitaM sEvaa kRutaa niShphalaa | bhuktaM maanavivarjitaM paragRuhEShvaaSankayaa kaakavat tRuShNE jRumbhasi paapakarmapiSunE naadyaapi santuShyasi || 3.2 || utkhaataM nidhiSankayaa kShititalaM dhmaataa girErdhaatavO nisteerNaH saritaaM patirnRupatayO yatnEna santOShitaaH | mantraaraadhanatatparENa manasaa neetaaH SmaSaanE niSaaH praaptaH kaaNavaraaTakOpi na mayaa tRuShNE sakaamaa bhava || 3.3 || khalaalaapaaH sauDhaaH katham api tad^^aaraadhanaparairnigRuhyaantar baaShpaM hasitam api SoonyEna manasaa | kRutO vittastambhapratihatadhiyaam anjalirapi tvam aaSE mOghaaSE kima aparam atO nartayasi maam || 3.4 || ameeShaaM praaNaanaaM tulitavisineepatrapayasaaM kRutE kiM naasmaabhirvigalitavivEkairvyavasitam | yad^^aaDhyaanaam agrE draviNamadaniHsaMgnyamanasaaM kRutaM maavavreeDairnijaguNakathaapaatakam api || 3.5 || kShaantaM na kShamayaa gRuhOcitasukhaM tyaktaM na santOShataH sODhO duHsahaSeetataapapavanaklESO na taptaM tapaH | dhyaataM vittam aharniSaM nityamitapraaNairna SambhOH padaM tattatkarma kRutaM yadEva munibhistaistaiH phalairvancitaaH || 3.6 || bhOgaa na bhuktaa vayam Eva bhuktaas tapO na taptaM vayam Eva taptaaH | kaalO na yaatO vayam Eva yaataastRuShNaa na jeerNaa vayam Eva jeerNaaH || 3.7 || Page 1 of 15 Vaidika Vignanam (http://www.vignanam.org)

Upload: tranxuyen

Post on 08-Mar-2018

259 views

Category:

Documents


11 download

TRANSCRIPT

Bhartruhari Sataka Trisati - Vairaagya Satakam

cooDOttaMsitacandracaarukalikaacancacCikhaabhaasvarO

leelaadagdhavilOlakaamaSalabhaH SrEyOdaSaagrE sphuran |

antaHsphoorjad^^apaaramOhatimirapraagbhaaram uccaaTayan

SvEtaHsadmani yOginaaM vijayatE gnyaanapradeepO haraH || 3.1 ||

bhraantaM dESam anEkadurgaviShamaM praaptaM na kincitphalaM

tyaktvaa jaatikulaabhimaanam ucitaM sEvaa kRutaa niShphalaa |

bhuktaM maanavivarjitaM paragRuhEShvaaSankayaa kaakavat

tRuShNE jRumbhasi paapakarmapiSunE naadyaapi santuShyasi || 3.2 ||

utkhaataM nidhiSankayaa kShititalaM dhmaataa girErdhaatavO

nisteerNaH saritaaM patirnRupatayO yatnEna santOShitaaH |

mantraaraadhanatatparENa manasaa neetaaH SmaSaanE niSaaH

praaptaH kaaNavaraaTakOpi na mayaa tRuShNE sakaamaa bhava || 3.3 ||

khalaalaapaaH sauDhaaH katham api tad^^aaraadhanaparairnigRuhyaantar

baaShpaM hasitam api SoonyEna manasaa |

kRutO vittastambhapratihatadhiyaam anjalirapi

tvam aaSE mOghaaSE kima aparam atO nartayasi maam || 3.4 ||

ameeShaaM praaNaanaaM tulitavisineepatrapayasaaM

kRutE kiM naasmaabhirvigalitavivEkairvyavasitam |

yad^^aaDhyaanaam agrE draviNamadaniHsaMgnyamanasaaM

kRutaM maavavreeDairnijaguNakathaapaatakam api || 3.5 ||

kShaantaM na kShamayaa gRuhOcitasukhaM tyaktaM na santOShataH

sODhO duHsahaSeetataapapavanaklESO na taptaM tapaH |

dhyaataM vittam aharniSaM nityamitapraaNairna SambhOH padaM

tattatkarma kRutaM yadEva munibhistaistaiH phalairvancitaaH || 3.6 ||

bhOgaa na bhuktaa vayam Eva bhuktaas

tapO na taptaM vayam Eva taptaaH |

kaalO na yaatO vayam Eva yaataastRuShNaa

na jeerNaa vayam Eva jeerNaaH || 3.7 ||

Page 1 of 15

Vaidika Vignanam (http://www.vignanam.org)

balibhirmukham aakraantaM palitEnaankitaM SiraH |

gaatraaNi SithilaayantE tRuShNaikaa taruNaayatE || 3.8 ||

vivEkavyaakOSE vidadhati samE Saamyati tRuShaa

pariShvangE tungE prasaratitaraaM saa pariNataa |

jaraajeerNaiSvaryagrasanagahanaakShEpakRupaNastRuShaapaatraM

yasyaaM bhavati marutaam apyadhipatiH || 3.81 ||

nivRuttaa bhOgEcCaa puruShabahumaanOpi galitaH

samaanaaH svaryaataaH sapadi suhRudO jeevitasamaaH |

SanairyaShTyutthaanaM ghanatimiraruddhE ca nayanE

ahO mooDhaH kaayastadapi maraNaapaayacakitaH || 3.9 ||

aaSaa naama nadee manOrathajalaa tRuShNaatarangaakulaa

raagagraahavatee vitarkavihagaa dhairyadrumadhvaMsinee |

mOhaavartasudustaraatigahanaa prOttungacintaataTee

tasyaaH paragataa viSuddham alasO nandanti yOgeeSvaraaH || 3.10 ||

na saMsaarOtpannaM caritam anupaSyaami kuSalaM

vipaakaH puNyaanaaM janayati bhayaM mE vimRuSataH |

mahadbhiH puNyaughaiSciraparigRuheetaaSca viShayaa

mahaantO jaayantE vyasanam iva daatuM viShayiNaam || 3.11 ||

avaSyaM yaataaraScirataram uShitvaapi viShayaa

viyOgE kO bhEdastyajati na janO yatsvayam amoon |

vrajantaH svaatantryaadatulaparitaapaaya manasaH

svayaM tyaktaa hyEtE Samasukham anantaM vidadhati || 3.12 ||

brahmagnyaanavivEkanirmaladhiyaH kurvantyahO duShkaraM

yanmuncantyupabhOgabhaanjyapi dhanaanyEkaantatO niHspRuhaaH |

sampraataanna puraa na samprati na ca praaptau dRuDhapratyayaan

vaanCaamaatraparigrahaanapi paraM tyaktuM na Saktaa vayam || 3.13 ||

dhanyaanaaM girikandarEShu vasataaM jyOtiH paraM dhyaayataamaanandaaSru

jalaM pibanti Sakunaa niHSankam ankESayaaH |

asmaakaM tu manOrathOparacitapraasaadavaapeetaTakreeDaa

kaananakElikautukajuShaam aayuH paraM kSheeyatE || 3.14 ||

Page 2 of 15

Vaidika Vignanam (http://www.vignanam.org)

bhikShaaSataM tadapi neerasam EkabaaraM

Sayyaa ca bhooH parijanO nijadEhamaatram |

vastraM viSeerNaSatakhaNDamayee ca kanthaa

haa haa tathaapi viShayaa na parityajanti || 3.15 ||

stanau maaMsagranthee kanakakalaSaavityupamitee

mukhaM SlEShmaagaaraM tadapi ca SaSaankEna tulitam |

sravanmootraklinnaM karivaraSiraspardhi jaghanaM

muhurnindyaM roopaM kavijanaviSEShairgurukRutam || 3.16 ||

EkO raagiShu raajatE priyatamaadEhaardhahaaree harO

neeraagEShu janO vimuktalalanaasangO na yasmaatparaH |

durvaarasmarabaaNapannagaviShavyaabiddhamugdhO janaH

SEShaH kaamaviDambitaanna viShayaanbhOktuM na mOktuM kShamaH || 3.17 ||

ajaanandaahaatmyaM patatu SalabhasteevradahanE

sa meenOpyagnyaanaadbaDiSayutam aSnaatu piSitam |

vijaanantOpyEtE vayam iha viyajjaalajaTilaan

na muncaamaH kaanaam ahaha gahanO mOhamahimaa || 3.18 ||

tRuShaa SuShyatyaasyE pibati salilaM SeetamadhuraM

kShudhaartaH SaalyannaM kavalayati maaMsaadikalitam |

pradeeptE kaamaagnau sudRuDhataram aalingati vadhooM

prateekaaraM vyaadhaH sukham iti viparyasyati janaH || 3.19 ||

tungaM vESma sutaaH sataam abhimataaH sankhyaatigaaH sampadaH

kalyaaNee dayitaa vayaSca navam ityagnyaanamooDhO janaH |

matvaa viSvam anaSvaraM niviSatE saMsaarakaaraagRuhE

saMdRuSya kShaNabhanguraM tadakhilaM dhanyastu sannyasyati || 3.20 ||

deenaa deenamukhaiH sadaiva SiSukairaakRuShTajeerNaambaraa

krOSadbhiH kShudhitairnirannavidhuraa dRuSyaa na cEdgEhinee |

yaacnaabhangabhayEna gadgadagalatruTyadvileenaakSharaM

kO dEheeti vadEtsvadagdhajaTharasyaarthE manasvee pumaan || 3.21 ||

abhimatamahaamaanagranthiprabhEdapaTeeyasee

gurutaraguNagraamaabhOjasphuTOjjvalacandrikaa |

Page 3 of 15

Vaidika Vignanam (http://www.vignanam.org)

vipulavilallajjaavalleevitaanakuThaarikaa

jaTharapiTharee duspurEyaM karOti viDambanam || 3.22 ||

puNyE graamE vanE vaa mahati sitapaTacCannapaalee kapaaliM

hyaadaaya nyaayagarbhadvijahutahutabhugdhoomadhoomrOpakaNThE |

dvaaraM dvaaraM praviShTO varam udaradareepooraNaaya kShudhaartO

maanee praaNaiH sanaathO na punaranudinaM tulyakulyEsu deenaH || 3.23 ||

gangaatarangakaNaSeekaraSeetalaani

vidyaadharaadhyuShitacaaruSilaatalaani |

sthaanaani kiM himavataH pralayaM gataani

yatsaavamaanaparapiNDarataa manuShyaaH || 3.24 ||

kiM kandaaH kandarEbhyaH pralayam upagataa nirjharaa vaa giribhyaH

pradhvastaa vaa tarubhyaH sarasagalabhRutO valkalinyaSca SaakhaaH |

veekShyantE yanmukhaani prasabham apagatapraSrayaaNaaM khalaanaaM

duHkhaaptasvalpavittasmayapavanavaSaanartitabhroolataani || 3.25 ||

puNyairmoolaphalaistathaa praNayineeM vRuttiM kuruShvaadhunaa

bhooSayyaaM navapallavairakRupaNairuttiShTha yaavO vanam |

kShudraaNaam avivEkamooDhamanasaaM yatrESvaraaNaaM sadaa

vittavyaadhivikaaravihvalagiraaM naamaapi na SrooyatE || 3.26 ||

phalaM svEcCaalabhyaM prativanam akhEdaM kShitiruhaaM

payaH sthaanE sthaanE SiSiramadhuraM puNyasaritaam |

mRudusparSaa Sayyaa sulalitalataapallavamayee

sahantE santaapaM tadapi dhaninaaM dvaari kRupaNaaH || 3.27 ||

yE vartantE dhanapatipuraH praarthanaaduHkhabhaajO

yE caalpatvaM dadhati viShayaakShEpaparyaaptabuddhEH |

tEShaam antaHsphuritahasitaM vaasaraaNi smarEyaM

dhyaanacCEdE SikharikuharagraavaSayyaaniShaNNaH || 3.28 ||

yE santOShanirantarapramuditastEShaaM na bhinnaa mudO

yE tvanyE dhanalubdhasankaladhiyastEsaaM na tRuShNaahataa |

itthaM kasya kRutE kutaH sa vidhinaa keedRukpadaM sampadaaM

svaatmanyEva samaaptahEmamahimaa mErurna mE rOcatE || 3.29 ||

Page 4 of 15

Vaidika Vignanam (http://www.vignanam.org)

bhikShaahaaram adainyam apratisukhaM bheeticCidaM sarvatO

durmaatsaryamadaabhimaanamathanaM duHkhaughavidhvaMsanam |

sarvatraanvaham aprayatnasulabhaM saadhupriyaM paavanaM

SambhOH satram avaayam akShayanidhiM SaMsanti yOgeeSvaraaH || 3.30 ||

bhOgE rOgamayaM kulE cyutibhayaM vittE nRupaalaadbhayaM

maanE dhainyabhayaM balE ripubhayaM roopE jaraaya bhayam |

SaastrE vaadibhayaM guNE khalabhayaM kaayE kRutaantaadbhayaM

sarvaM vastu bhayaanvitaM bhuvi néNaaM vairaagyam Evaabhayam || 3.31 ||

aakraantaM maraNEna janma jarasaa caatyujjvalaM yauvanaM

santOShO dhanalipsayaa SamamukhaM prauDhaanganaavibhramaiH |

lOkairmatsaribhirguNaa vanabhuvO vyaalairnRupaa durjanair

asthairyENa vibhootayOpyapahataa grastaM na kiM kEna vaa || 3.32 ||

aadhivyaadhiSatairjanasya vividhairaarOgyam unmoolyatE

lakShmeeryatra patanti tatra vivRutadvaaraa iva vyaapadaH |

jaataM jaatam avaSyam aaSu vivaSaM mRutyuH karOtyaatmasaat

tatkiM tEna nirankuSEna vidhinaa yannirmitaM susthiram || 3.33 ||

bhOgaastungatarangabhangataralaaH praaNaaH kShaNadhvaMsinaH

stOkaanyEva dinaani yauvanasukhaM sphoortiH priyaasu sthitaa |

tatsaMsaaram asaaram Eva nikhilaM buddhvaa budhaa bOdhakaa

lOkaanugrahapESalEna manasaa yatnaH samaadheeyataam || 3.34 ||

bhOgaa mEghavitaanamadhyavilasatsaudaamineecancalaa

aayurvaayuvighaTTitaabjapaTaleeleenaambuvadbhanguram |

leelaa yauvanalaalasaastanubhRutaam ityaakalayya drutaM

yOgE dhairyasamaadhisiddhisulabhE buddhiM vidadhvaM budhaaH || 3.35 ||

aayuH kallOlalOlaM katipayadivasasthaayinee yauvanaSreer

arthaaH sankalpakalpaa ghanasamayataDidvibhramaa bhOgapoogaaH |

kaNThaaSlEShOpagooDha tadapi ca na ciraM yatpriyaabhaH praNeetaM

brahmaNyaasaktacittaa bhavata bhavamayaambhOdhipaaraM tareetum || 3.36 ||

kRucCrENaamEdhyamadhyE niyamitatanubhiH stheeyatE garbhavaasE

kaantaaviSlEShaduHkhavyatikaraviShamO yauvanE cOpabhOgaH |

vaamaakSheeNaam avagnyaavihasitavasatirvRuddhabhaavOnyasaadhuH

Page 5 of 15

Vaidika Vignanam (http://www.vignanam.org)

saMsaarE rE manuShyaa vadata yadi sukhaM svalpam apyasti kincith || 3.37 ||

vyaaghreeva tiShThati jaraa paritarjayantee

rOgaaSca Satrava iva praharanti dEham |

aayuH parisravanti bhinnaghaTaadivaambhO

lOkastathaapyahitam aacarateeti citram || 3.38 ||

bhOgaa bhanguravRuttayO bahuvidhaastairEva caayaM bhavastat

kasyEha kRutE paribhramata rE lOkaaH kRutaM cEShTataiH |

aaSaapaaSaSataapaSaantiviSadaM cEtaHsamaadheeyataaM

kaamOtpattivaSaatsvadhaamani yadi SraddEyam asmadvacaH || 3.39 ||

sakhE dhanyaaH kEcittruTitabhavabandhavyatikaraa

vanaantE cittaantarviSham aviShayaaSeetviShagataaH |

SaraccandrajyOtsnaadhavalagaganaabhOgasubhagaaM

nayantE yE raatriM sukRutacayacintaikaSaraNaaH || 3.391 ||

brahmEndraadimarudgaNaaMstRuNakaNaanyatra sthitO manyatE

yatsvaadaadvirasaa bhavanti vibhavaastrailOkyaraajyaadayaH |

bhOgaH kOpi sa Eva Eka paramO nityOditO jRumbhatE

bhOH saadhO kShaNabhangurE taditarE bhOgE ratiM maa kRuthaaH || 3.40 ||

saa ramyaa nagaree mahaansa nRupatiH saamantacakraM ca tat

paarSvE tasya ca saa vidagdhapariShattaaScandrabimbaananaaH |

udvRuttaH sa raajaputranivahastE vandinastaaH kathaaH

sarvaM yasya vaSaadagaatsmRutipathaM kaalaaya tasmai namaH || 3.41 ||

yatraanEkaH kvacidapi gRuhE tatra tiShThatyathaikO

yatraapyEkastadanu bahavastatra naikOpi caantE |

itthaM nayau rajanidivasau lOlayandvaavivaakShau

kaalaH kalyO bhuvanaphalakE kraDati praaNiSaaraiH || 3.42 ||

aadityasya gataagatairaharahaH saMkSheeyatE jeevitaM

vyaapaarairbahukaaryabhaaragurubhiH kaalOpi na gnyaayatE |

dRuShTvaa janmajaraavipattimaraNaM traasaSca nOtpadyatE

peetvaa mOhamayeeM pramaadamadiraam unmattabhootaM jagath || 3.43 ||

raatriH saiva punaH sa Eva divasO matvaa mudhaa jantavO

Page 6 of 15

Vaidika Vignanam (http://www.vignanam.org)

dhaavantyudyaminastathaiva nibhRutapraarabdhatattatkriyaaH |

vyaapaaraiH punar^^uktabhootaviShayairitthaM vidhEnaamunaa

saMsaarENa kadarthitaa vayam ahO mOhaanna lajjaamahE || 3.44 ||

na dhyaanaM padam eeSvarasya vidhivatsaMsaaravicCittayE

svargadvaarakapaaTapaaTanapaTurdharmOpi nOpaarjitaH |

naareepeenapayOdharOruyugalaM svapnEpi naalingitaM

maatuH kEvalam Eva yauvanavanacCEdE kuThaaraa vayam || 3.45 ||

naabhyastaa prativaadivRundadamanee vidyaa vineetOcitaa

khaDgaagraiH karikumbhapeeThadalanairnaakaM na neetaM yaSaH |

kaantaakOum^^alapallavaadhararasaH peetO na candrOdayE

taaruNyaM gatam Eva niShphalam ahO SoonyaalayE deepavath || 3.46 ||

vidyaa naadhigataa kalankarahitaa vittaM ca nOpaarjitaM

SuSrooShaapi samaahitEna manasaa pitrOrna sampaaditaa |

aalOlaayatalOcanaaH priyatamaaH svapnEpi naalingitaaH

kaalOyaM parapiNDalOlupatayaa kaakairiva prEryatE || 3.47 ||

vayaM yEbhyO jaataaSciraparigataa Eva khalu tE

samaM yaiH saMvRuddhaaH smRutiviShayataaM tEpi gamitaaH |

idaaneem EtE smaH pratidivasam aasannapatanaa

gataastulyaavasthaaM sikatilanadeeteeratarubhiH || 3.48 ||

aayurvarShaSataM néNaaM parimitaM raatrau tad^^ardhaM gataM

tasyaardhasya parasya caardham aparaM baalatvavRuddhatvayOH |

SEShaM vyaadhiviyOgaduHkhasahitaM sEvaadibhirneeyatE

jeevE vaaritarangacancalatarE saukhyaM kutaH praaNinaam || 3.49 ||

kShaNaM baalO bhootvaa kShaNaM pai yuvaa kaamarasikaH

kShaNaM vittairheenaH kShaNam api ca sampoorNavibhavaH |

jaraajeerNairangairnaTa iva baleemaNDitatanoor

naraH saMsaaraantE viSati yamadhaaneeyavanikaam || 3.50 ||

tvaM raajaa vayam apyupaasitagurupragnyaabhimaanOnnataaH

khyaatastvaM vibhavairyaSaaMsi kavayO dikShu pratanvanti naH |

itthaM maanadhanaatidooram ubhayOrapyaavayOrantaraM

yadyasmaasu paraanmukhOsi vayam apyEkaantatO niHspRuhaa || 3.51 ||

Page 7 of 15

Vaidika Vignanam (http://www.vignanam.org)

arthaanaam eeSiShE tvaM vayam api ca giraam eeSmahE yaavadarthaM

SoorastvaM vaadidarpavyupaSamanavidhaavakShayaM paaTavaM naH |

sEvantE tvaaM dhanaaDhyaa matimalahatayEmaam api SrOtukaamaamayy

apyaasthaa na tE cEttvayi mama nitaraam Eva raajannanaasthaa || 3.52 ||

vayam iha parituShTaa valkalaistvaM dukoolaiH

sama iha paritOShO nirviSEShO viSEShaH |

sa tu bhavatu daridrO yasya tRuShNaa viSaalaa

manasi ca parituShTE kOrthavaankO daridraH || 3.53 ||

phalam alam aSanaaya svaadu paanaaya tOyaM

kShitirapi SayanaarthaM vaasasE valkalaM ca |

navaghanamadhupaanabhraantasarvEndriyaaNaamavinayam

anumantuM nOtsahE durjanaanaam || 3.54 ||

aSneemahi vayaM bhikShaam aaSaavaasO vaseemahi |

Sayeemahi maheepRuShThE kurveemahi kim eeSvaraiH || 3.55 ||

na naTaa naa viTaa na gaayakaa na ca sabhyEtaravaadacuncavaH |

nRupam eekShitum atra kE vayaM stanabhaaraanamitaa na yOShitaH || 3.56 ||

vipulahRudayaireeSairEtajjagajjanitaM puraa

vidhRutam aparairdattaM caanyairvijitya tRuNaM yathaa |

iha hi bhuvanaanyanyairdheeraaScaturdaSa bhunjatE

katipayapurasvaamyE puMsaaM ka ESha madajvaraH || 3.57 ||

abhuktaayaaM yasyaaM kShaNam api na yaataM nRupaSatair

dhuvastasyaa laabhE ka iva bahumaanaH kShitibhRutaam |

tad^^aMSasyaapyaMSE tad^^avayalESEpi patayO

viShaadE kartavyE vidadhati jaDaaH pratyuta mudam || 3.58 ||

mRutpiNDO jalarEkhayaa balayatiH sarvOpyayaM nanvaNuH

svaaMSeekRutya sa Eva sangaraSatai raagnyaaM gaNaa bhunjatE |

yE dadyurdadatOthavaa kim aparaM kShudraa daridraM bhRuSaM

dhigdhiktaanpuruShaadhamaandhanakaNaanvaanCanti tEbhyOpi yE || 3.59 ||

sa jaataH kOpyaaseenmadanaripuNaa moordhni dhavalaM

Page 8 of 15

Vaidika Vignanam (http://www.vignanam.org)

kapaalaM yasyOccairvinihitam alankaaravidhayE |

nRubhiH praaNatraaNapravaNamatibhiH kaiScidadhunaa

namadbhiH kaH puMsaam ayam atuladarpajvarabharaH || 3.60 ||

parEShaaM cEtaaMsi pratidivasam aaraadhya bahudhaa

prasaadaM kiM nEtuM viSasi hRudaya klESakalitam |

prasannE tvayyantaHsavayamuditacintaamaNigaNO

viviktaH sankalpaH kim abhilaShitaM puShyati na tE || 3.61 ||

satyaam Eva trilOkeesariti haraSiraScumbineevacCaTaayaaM

sadvRuttiM kalpayantyaaM baTaviTapabhavairvalkalaiH satphalaiSca |

kOyaM vidvaanvipattijvarajanitarujaateevaduHkhaasikaanaaM

vaktraM veekShEta duHsthE yadi hi na vibhRuyaatsvE kuTumbEnukampaam || 3.611 ||

paribhramasi kiM mudhaa kvacana citta viSraamyataaM

svayaM bhavati yadyathaa bhavati tattathaa naanyathaa |

ateetam ananusmarannapi ca bhaavyasankalpayannatarkita

samaagamaanubhavaami bhOganaaham || 3.62 ||

EtasmaadviramEndriyaarthagahanaadaayaasakaadaaSrayaSrEyO

maargam aSEShaduHkhaSamanavyaapaaradakShaM kShaNaat |

svaatmeebhaavam upaihi santyaja nijaaM kallOlalOlaM gatiM

maa bhooyO bhaja bhanguraaM bhavaratiM cEtaH praseedaadhunaa || 3.63 ||

mOhaM maarjaya taam upaarjaya ratiM candraardhacooDaamaNau

cEtaH svargatarangiNeetaTabhuvaam aasangam angeekuru |

kO vaa veeciShu budbudEShu ca taDillEkhaasu ca SreeShu ca

jvaalaagrEShu ca pannagEShu saridvEgEShu ca capratyayaH || 3.64 ||

cEtaScintaya maa ramaaM sakRudimaam asthaayineem aasthayaa

bhoopaalabhrukuTeekuTeeviharaNavyaapaarapaNyaanganaam |

kanthaakancukinaH praviSya bhavanadvaaraaNi vaaraaNaseerathyaa

panktiShu paaNipaatrapatitaaM bhikShaam apEkShaamahE || 3.65 ||

agrE geetaM sarasakavayaH paarSvayOrdaakShiNaatyaaH

paScaalleelaavalayaraNitaM caamaragraahiNeenaam |

yadyastyEvaM kuru bhavarasaasvaadanE lampaTatvaM

nO cEccEtaH praviSa sahasaa nirvikalpE samaadhau || 3.66 ||

Page 9 of 15

Vaidika Vignanam (http://www.vignanam.org)

praaptaaH SriyaH sakalakaamadudhaastataH kiM

nyastaM padaM Sirasi vidviShataaM tataH kim |

sampaaditaaH praNayinO vibhavaistataH kiM

kalpaM sthitaastanubhRutaaM tanavastataH kim || 3.67 ||

bhaktirbhavE maraNajanmabhayaM hRudisthaM

snEhO na bandhuShu na manmathajaa vikaaraaH |

saMsarja dOSharahitaa vijayaa vanaantaa

vairaagyam asti kim itaH paramarthaneeyam || 3.68 ||

tasmaadanantam ajaraM paramaM vikaasi

tadbrahma cintaya kim EbhirasadvikalpaiH |

yasyaanuShangiNa imE bhuvanaadhipatyabhOgaadayaH

kRupaNalOkamataa bhavanti || 3.69 ||

paataalam aaviSasi yaasi nabhO vilanghya

dinmaNDalaM bhramasi maanasa caapalEna |

bhraantyaapi jaatu vimalaM katham aatmaneenaM

na brahma saMsarasi virvRutimam EShi yEna || 3.70 ||

kiM vEdaiH smRutibhiH puraaNapaThanaiH SaastrairmahaavistaraiH

svargagraamakuTeenivaasaphaladaiH karmakriyaavibhramaiH |

muktvaikaM bhavaduHkhabhaararacanaavidhvaMsakaalaanalaM

svaatmaanandapadapravESakalanaM SEsairvaaNigvRuttibhiH || 3.71 ||

naayaM tE samayO rahasyam adhunaa nidraati naathO yadi

sthitvaa drakShyati kupyati prabhuriti dvaarEShu yEShaaM vacaH |

cEtastaanapahaaya yaahi bhavanaM dEvasya viSvESitur

nirdauvaarikanirdayOkty^^aparuShaM niHsOum^^aSarmapradam || 3.711 ||

yatO mEruH Sreemaannipatati yugaantaagnivalitaH

samudraaH SuShyanti pracuramakaragraahanilayaaH |

dharaa gacCatyantaM dharaNidharapaadairapi dhRutaa

SareerE kaa vaartaa karikalabhakarNaagracapalE || 3.72 ||

gaatraM sankucitaM gatirvigalitaa bhraShTaa ca dantaavalir

dRuShTirnakShyati vardhatE vadhirataa vaktraM ca laalaayatE |

Page 10 of 15

Vaidika Vignanam (http://www.vignanam.org)

vaakyaM naadriyatE ca baandhavajanO bhaaryaa na SuSrooShatE

haa kaShTaM puruShasya jeerNavayasaH putrOpyamitraayatE || 3.73 ||

varNaM sitaM Sirasi veekShya SirOruhaaNaaM

sthaanaM jaraaparibhavasya tadaa pumaaMsam |

aarOpitaaMsthiSatakaM parihRutya yaanti

caNDaalakoopam iva doorataraM taruNyaH || 3.74 ||

yaavatsvastham idaM Sareeram arujaM yaavacca doorE jaraa

yaavaccEndriyaSaktirapratihataa yaavatkShayO naayuShaH |

aatmaSrEyasi taavadEva viduShaa kaaryaH prayatnO mahaan

sandeeptE bhavanE tu koopakhananaM pratyudyamaH keedRuSaH || 3.75 ||

tapasyantaH santaH kim adhinivasaamaH suranadeeM

guNOdaaraandaaraanuta paricaraamaH savinayam |

pibaamaH SaastraughaanutavividhakaavyaamRutarasaan

na vidmaH kiM kurmaH katipayanimEShaayuShi janE || 3.76 ||

duraaraadhyaaScaamee turagacalacittaaH kShitibhujO

vayaM tu sthoolEcCaaH sumahati phalE baddhamanasaH |

jaraa dEhaM mRutyurharati dayitaM jeevitam idaM

sakhE naanyacCrEyO jagati viduShEnyatra tapasaH || 3.77 ||

maanE mlaayini khaNDitE ca vasuni vyarthE prayaatErthini

kSheeNE bandhujanE gatE parijanE naShTE SanairyauvanE |

yuktaM kEvalam EtadEva sudhiyaaM yajjahnukanyaapayaHpootaagraava

gireendrakandarataTeekunjE nivaasaH kvacith || 3.78 ||

ramyaaScandramareecayastRuNavatee ramyaa vanaantasthalee

ramyaM saadhusamaagamaagatasukhaM kaavyEShu ramyaaH kathaaH |

kOpOpaahitabaaShpabindutaralaM ramyaM priyaayaa mukhaM

sarvaM ramyam anityataam upagatE cittE na kincitpunaH || 3.79 ||

ramyaM harmyatalaM na kiM vasatayE SravyaM na gEyaadikaM

kiM vaa praaNasamaasamaagamasukhaM naivaadhikapreetayE |

kintu bhraantapatangakShapavanavyaalOladeepaankuracCaayaa

cancalam aakalayya sakalaM santO vanaantaM gataaH || 3.80 ||

Page 11 of 15

Vaidika Vignanam (http://www.vignanam.org)

aa saMsaaraattribhuvanam idaM cinvataaM taattaadRunnaivaasmaakaM

nayanapadaveeM SrOtramaargaM gatO vaa |

yOyaM dhattE viShayakariNO gaaDhagooDhaabhimaanakSheevasyaantaH

karaNakariNaH saMyamaalaanaleelaam || 3.81 ||

yadEtatsvacCandaM viharaNam akaarpaNyam aSanaM

sahaaryaiH saMvaasaH Srutam upaSamaikavrataphalam |

manO mandaspandaM bahirapi cirasyaapi vimRuSanna

jaanE kasyaiShaa pariNatirudaarasya tapasaH || 3.82 ||

jeerNaa Eva manOrathaaSca hRudayE yaataM ca tadyauvanaM

hantaangEShu guNaaSbandhyaphalataaM yaataa guNagnyairvinaa |

kiM yuktaM sahasaabhyupaiti balavaankaalaH kRutaantOkShamee

haa gnyaataM madanaantakaanghriyugalaM muktvaasti naanyO gatiH || 3.83 ||

mahESvarE vaa jagataam adheeSvarE

janaardanE vaa jagad^^antaraatmani |

na vastubhEdapratipattirasti mE

tathaapi bhaktistaruNEnduSEkharE || 3.84 ||

sphuratsphaarajyOtsnaadhavalitatalE kvaapi pulinE

sukhaaseenaaH Saantadhvantisu rajaneeShu dyusaritaH |

bhavaabhOgOdvignaaH Siva Siva SivEtyuccavacasaH

kadaa yaasyaamOtargatabahulabaaShpaakuladaSaam || 3.85 ||

mahaadEvO dEvaH saridapi ca saiShaa surasaridguhaa

EvaagaaraM vasanam api taa Eva haritaH |

suhRudaa kaalOyaM vratam idam adainyavratam idaM

kiyadvaa vakShyaamO vaTaviTapa Evaastu dayitaa || 3. ||

viteerNE sarvasvE taruNakaruNaapoorNahRudayaaH

smarantaH saMsaarE viguNapariNaamaaM vidhigatim |

vayaM puNyaaraNyE pariNataSaraccandrakiraNaas

triyaamaa nEsyaamO haracaraNacintaikaSaraNaaH || 3.86 ||

kadaa vaaraaNasyaam amarataTineerOdhasi vasan

vasaanaH kaupeenaM Sirasi nidadhaanOnjalipuTam |

ayE gaureenaatha tripurahara SambhO trinayana

Page 12 of 15

Vaidika Vignanam (http://www.vignanam.org)

praseedEtyaakrOSannimiSham iva nEShyaami divasaan || 3.87 ||

udyaanEShu vicitrabhOjanavidhisteevraatiteevraM tapaH

kaupeenaavaraNaM suvastram amitaM bhikShaaTanaM maNDanam |

aasannaM maraNaM ca mangalasamaM yasyaaM samutpadyatE

taaM kaaSeeM parihRutya hanta vibudhairanyatra kiM stheeyatE || 3. ||

snaatvaa gaangaiH payObhiH Sucikusumaphalairarcayitvaa vibhO tvaa

dhyEyE dhyaanaM nivESya kShitidharakuharagraavaparyankamoolE |

aatmaaraamaH phalaaSee guruvacanaratastvatprasaadaatsmaraarE

duHkhaM mOkShyE kadaahaM samakaracaraNE puMsi sEvaasamuttham || 3.88 ||

Ekaakee niHspRuhaH SaantaH paaNipaatrO digambaraH |

kadaa SambhO bhaviShyaami karmanirmoolanakShamaH || 3.89 ||

paaNiM paatrayataaM nisargaSucinaa bhaikShENa santuShyataaM

yatra kvaapi niSheedataaM bahutRuNaM viSvaM muhuH paSyataam |

atyaagEpi tanOrakhaNDaparamaanandaavabOdhaspRuSaa

madhvaa kOpi SivaprasaadasulabhaH sampatsyatE yOginaam || 3.90 ||

kaupeenaM SatakhaNDajarjarataraM kanthaa punastaadRuSee

naiScintyaM nirapEkShabhaikShyam aSanaM nidraa SmaSaanE vanE |

svaatantryENa nirankuSaM viharaNaM svaantaM praSaantaM sadaa

sthairyaM yOgamahOtsavEpi ca yadi trailOkyaraajyEna kim || 3.91 ||

brahmaaNDaM maNDaleemaatraM kiM lObhaaya manasvinaH |

SaphareesphurtEnaabdhiH kShubdhO na khalu jaayatE || 3.92 ||

maatarlakShmi bhajasva kancidaparaM matkaankShiNee maa sma bhoor

bhOgEShu spRuhayaalavastava vaSE kaa niHspRuhaaNaam asi |

sadyaH syootapalaaSapatrapuTikaapaatraiH pavitreekRutair

bhikShaavastubhirEva samprati vayaM vRuttiM sameehaamahE || 3.93 ||

mahaaSayyaa pRuthvee vipulam upadhaanaM bhujalataaM

vitaanaM caakaaSaM vyajanam anukoolOyam anilaH |

SaraccandrO deepO virativanitaasangamuditaH

sukhee SaantaH SEtE muniratanubhootirnRupa iva || 3.94 ||

Page 13 of 15

Vaidika Vignanam (http://www.vignanam.org)

bhikShaasee janamadhyasangarahitaH svaayattacEShTaH sadaa

haanaadaanaviraktamaarganirataH kaScittapasvee sthitaH |

rathyaakeerNaviSeerNajeerNavasanaH sampraaptakanthaasanO

nirmaanO nirahankRutiH SamasukhaabhOgaikabaddhaspRuhaH || 3.95 ||

caNDaalaH kim ayaM dvijaatirathavaa SoodrOtha kiM taapasaH

kiM vaa tattvavivEkapESalamatiryOgeeSvaraH kOpi kim |

ityutpannavikalpajalpamukharairaabhaaShyamaaNaa janair

na kruddhaaH pathi naiva tuShTamanasO yaanti svayaM yOginaH || 3.96 ||

hiMsaaSoonyam ayatnalabhyam aSanaM dhaatraa marutkalpitaM

vyaalaanaM paSavastRuNaankurabhujastuShTaaH sthaleeSaayinaH |

saMsaaraarNavalanghanakShamadhiyaaM vRuttiH kRutaa saa nRuNaaM

taam anvEShayataaM prayaanti satataM sarvaM samaaptiM guNaaH || 3.97 ||

gangaateerE himagiriSilaabaddhapadmaasanasya

brahmadhyaanaabhyasanavidhinaa yOganidraaM gatasya |

kiM tairbhaavyaM mama sudivasairyatra tE nirviSankaaH

kaNDooyantE jaraThahariNaaH svaangam angE madeeyE || 3.98 ||

jeerNaaH kanthaa tataH kiM sitam amalapaTaM paTTasootraM tataH kiM

Ekaa bhaaryaa tataH kiM hayakarisugaNairaavRutO vaa tataH kim |

bhaktaM bhuktaM tataH kiM kadaSanam athavaa vaasaraantE tataH kiM

vyaktajyOtirna vaantarmathitabhavabhayaM vaibhavaM vaa tataH kim || 3. ||

paaNiH paatraM pavitraM bhramaNaparigataM bhaikShyam akShayyam annaM

visteerNaM vastram aaSaadaSakam acapalaM talpam asvalpam urveem |

yEShaaM niHsangataangeekaraNapariNatasvaantasantOShiNastE

dhanyaaH saMnyastadainyavyatikaranikaraaH karma nirmoolayanti || 3.99 ||

trailOkyaadhipatitvam Eva virasaM yasminmahaaSaasanE

tallabdhvaasanavastramaanaghaTanE bhOgE ratiM maa kRuthaaH |

bhOgaH kOpi sa Eka Eva paramO nityOditaa jRumbhanE

yatsvaadaadvirasaa bhavanti visayaastrailOkyaraajyaadayaH || 3.991 ||

maatarmEdini taata maaruti sakhE tEjaH subandhO jala

bhraatarvyOum^^a nibaddha ESha bhavataam antyaH praNaamaanjaliH |

yuShmatsangavaSOpajaatasukRutasphaarasphurannirmalagnyaanaapaasta

Page 14 of 15

Vaidika Vignanam (http://www.vignanam.org)

samastamOhamahimaa leenE parabrahmaNi || 3.100 ||

Sayyaa SailaSilaagRuhaM giriguhaa vastraM taruNaaM tvacaH

saarangaaH suhRudO nanu kShitiruhaaM vRuttiH phalaiH kOum^^alaiH |

yEsaaM nirjharam ambupaanam ucitaM ratyai tu vidyaanganaa

manyE tE paramESvaraaH Sirasi yari baddhO na sEvaanjaliH || 3.1001 ||

dhairyaM yasya pitaa kShamaa ca jananee SaantiSciraM gEhinee

satyaM mitram idaM dayaa ca bhaginee bhraataa manaHsaMyamaH |

Sayyaa bhoomitalaM diSOpi vasanaM gnyaanaamRutaM bhOjanaM

hyEtE yasya kuTumbinO vada sakhE kasmaadbhayaM yOginaH || 3.1002 ||

ahO vaa haarE vaa balavati ripau vaa suhRudi vaa

maNau vaa lOShThE vaa kusumaSayanE vaa dRuShadi vaa |

tRuNE vaa straiNE vaa mama samadRuSO yaanti divasaaH

kvacitpuNyaaraNyE Siva Siva SivEti pralapataH || 3.1003 ||

Web Url: http://www.vignanam.org/veda/bhartruhari-sataka-trisati-vairaagya-satakam-plainenglish.html

Page 15 of 15

Vaidika Vignanam (http://www.vignanam.org)