rudram-11th-anuvaka-audio

Upload: oronuevo

Post on 14-Apr-2018

225 views

Category:

Documents


0 download

TRANSCRIPT

  • 7/30/2019 rudram-11th-anuvaka-audio

    1/6

    SriSathyaSaiBooksandPublicationsTrust,

    PrasanthiNilayam.I m!11thAnuvaka

    s/ha?i[ sh/zae ye /a Aix/ UMyam!,sahasri sahasrao ye rudr adhi bhmym|

    te;ag! izit/k{Qa> z/vaRA/x>, ]?mac/ra>,nlagrv itikah arv adha , kamcar|

    nIl?Iva> izit/k{Qa/ idvg!,nlagrv itikah divag rudr uparit|

    ye v&/]e;u? s/iSp?ra/ nIl?Iva/ ivlae?ihta>,ye vkeu saspijar nlagrv vilohit|

    ye U/tana/mix?ptyae iviz/oas?> kp/idRn?>,ye bhtnmadhipatayo viikhsa kapardina|

    ye Ae?;uiv/ivXy?iNt/ pae?;u/ ipb?tae/ jnan!?,ye anneu vividhyanti ptreu pibato jann|

  • 7/30/2019 rudram-11th-anuvaka-audio

    2/6

    ye p/wa< p?iw/r]?y @elb&/da y/Vyux?>,ye path pathirakaya ailabd yavyudha|

    ye tI/waRin? /cr?iNt s&/kav?Ntae in;/i[?>.ye trthni pracaranti skvanto niagia||

    y @/tav?Nt/ Uyag!?

  • 7/30/2019 rudram-11th-anuvaka-audio

    3/6

    yae /ae A/aE yae A/Psuy Aae;?xI;u/ yae /ae iva/ uv?na iv/vez/ tSmE? /ay/ nmae?AStu.yo rudro agnau yo apsu ya oadhu yo rudro viv bhuvan viveatasmai rudrya namo astu||

    ye te? s/h?m/yut,prn granthirasi rudro m vintaka|

    tenaenaPyay/Sv,tennnenpyyasva|

    nmae ay iv:[ve m&Tyu?meRpa/ih.namo rudrya viave mtyurme phi||

    tmu? u/ih/ y> iSv/;u> su/xNva/ yae iv?Sy/ ]y?it e;/jSy?,tamu uhi ya sviu sudhanv yo vivasya kayati bheajasya|

    yvam/he saEmn/say? /< nmaeideR/vmsu?r< vSy.yakvmahe saumanasya rudra namobhirdevamasuraduvasya||

  • 7/30/2019 rudram-11th-anuvaka-audio

    4/6

    A/y< me/ hStae/ g?van/y< me/ g?vr>,aya me hasto bhagavnaya me bhagavattara|

    A/y< me iv/e;jae/=yg!< iz/vai?mzRn> .aya me vivabheajo'yagm ivbhimarana ||

    ` zaiNt/> zaiNt/> zaiNt?> .om nti nti nti||Scroll down

  • 7/30/2019 rudram-11th-anuvaka-audio

    5/6

    nmae? /e_yae/ ye p&?iw/Vya< ye=Ntir?]e/ ye id/iv ye;a/mtebhyo daa prc

    dz? di]/[adaa daki

    Back

  • 7/30/2019 rudram-11th-anuvaka-audio

    6/6

    dz? /tIcI/>daa pratch

    dzaedI?cI/>daodch

    dzae/XvaR>daordhv

    te_yae/ nm/Ste nae? m&fyNtu/tebhyo namaste no mayantu

    te y< i/:mae y?te ya dvimo yaca

    nae/ ei/no dvei

    t< vae/ jMe? dxaimta vo jambhe dadhmi