śā nti mantrambhir-gīrbhi ryadato’na ūnam āpy ā’yaya harivo vardha’māna ḥ | ya dā...

4
śānti mantram āpo hiṣṭhā ma’yo bhuva | tā na’ ū rje da’dhātana | ma heraā’ya caka’se | yo va’ś i vata’mo rasa stasya’ bhājayate ha na | u a tīri’va m ā tara’| tasm ā ara’gamāmavo yasya kayā’ya ji’nvatha | āpo’ ja naya’thā ca na| p thi vī śā ntā sāgnināśā ntā sāme’ śā ntā śucag’śamayatu | a ntari’kagśā ntatadv ā yunāśā ntatanme’ śā ntagśucag’śamayatu | dyauśśā nt ā sādi tyena’ śā ntā sā me’ śā ntā śucag’śamayatu | p thi vī śānti’ra ntari’k a g śānti r-dyau-śśānti r-diś a -śśānti’- ravāntaradi śā-śśānti’ ra gni-śśānti’r-v ā yu-śśānti’-rādi tya-śśānti’- ścandra m ā -śśānti r-naka’trāi -śśānti rāpa śśānti -roa’dhaya -śśānti r- vana spata’ya -śśānti r-gau’-śśānti’-ra jā-śānti-raś va -śśānti puru’a - śśānti -brahma -śānti’r-brāhma a-śśānti-śānti’-reva śānti-śānti’-rme astu śānti’| tay ā hagśā nty ā sa’rvaśā nty ā mahya’dvi pade catu’pade ca śānti’karomi śānti’rme astu śānti’|| eha śrīś ca hrīś ca dhti’ś ca tapo’ me dhā pra’ti ṣṭhā ś ra ddhā sa tyadharma’ś cai tāni motti’ṣṭhanta -manūtti’ṣṭhantu mā m ā g śrīś ca hrīś ca Page 1 of 4 Vaidika Vignanam (http://www.vignanam.org)

Upload: phamcong

Post on 03-May-2018

222 views

Category:

Documents


4 download

TRANSCRIPT

Page 1: śā nti mantrambhir-gīrbhi ryadato’na ūnam āpy ā’yaya harivo vardha’māna ḥ | ya dā sto tṛbhyo mahi’ go tr ā ru jāsi’ bh ūyi ṣṭ ha bh ājo adha’ te sy

śānti mantram

āpo hiṣṭhā ma’yobhuvaḥ | tā na’ ūrje da’dhātana | maheraṇā’ya

cakṣa’se | yo va’ḥ śivata’mo rasastasya’ bhājayate ha naḥ | uṣatīri’va

mātara’ḥ | tasmā ara’ṅgamāmavo yasya kṣayā’ya ji’nvatha | āpo’

janaya’thā ca naḥ |

pṛthivī śāntā sāgninā’ śāntā sāme’ śāntā śucag’ṃ śamayatu |

antari’kṣagṃ śāntaṃ tadvāyunā’ śāntaṃ tanme’ śāntagṃ śucag’ṃ

śamayatu | dyauśśāntā sādityena’ śāntā sā me’ śāntā śucag’ṃ

śamayatu |

pṛthivī śānti’rantari’kṣagṃ śāntir-dyau-śśāntir-diśa-śśānti’-

ravāntaradiśā-śśānti’ ragni-śśānti’r-vāyu-śśānti’-rāditya-śśānti’-

ścandramā-śśāntir-nakṣa’trāṇi-śśānti rāpaśśānti-roṣa’dhaya-śśāntir-

vanaspata’ya-śśāntir-gau’-śśānti’-rajā-śānti-raśva-śśāntiḥ puru’ṣa-

śśānti-brahma-śānti’r-brāhmaṇa-śśānti-śānti’-reva śānti-śānti’-rme

astu śānti’ḥ |

tayāhagṃ śāntyā sa’rvaśāntyā mahya’ṃ dvipade catu’ṣpade ca

śānti’ṃ karomi śānti’rme astu śānti’ḥ ||

eha śrīśca hrīśca dhṛti’śca tapo’ medhā pra’tiṣṭhā śraddhā satyaṃ

dharma’ścaitāni motti’ṣṭhanta-manūtti’ṣṭhantu mā māg śrīśca hrīśca

Page 1 of 4

Vaidika Vignanam (http://www.vignanam.org)

Page 2: śā nti mantrambhir-gīrbhi ryadato’na ūnam āpy ā’yaya harivo vardha’māna ḥ | ya dā sto tṛbhyo mahi’ go tr ā ru jāsi’ bh ūyi ṣṭ ha bh ājo adha’ te sy

dhṛti’śca tapo’ medhā pra’tiṣṭhā śraddhā satyaṃ dharma’ścaitāni’ mā

mā hā’siṣuḥ |

udāyu’ṣā svāyuṣodo’ṣadīnāgṃ rasenotparjanya’sya

śuṣmeṇodasthāmamṛtāgṃ anu’ | taccakṣu’r-devahi’taṃ

purastā”ccukramuccara’t |

paśye’ma śarada’śśataṃ jīve’ma śarada’śśataṃ nandā’ma

śarada’śśataṃ modā’ma śarada’śśataṃ bhavā’ma śarada’śśatagṃ

śṛṇavā’ma śarada’śśataṃ pabra’vāma śarada’śśatamajī’tāsyāma

śarada’śśataṃ jokca sūrya’ṃ dṛṣe |

ya uda’gānmahatorṇavā”d-vibhrāja’mānassarirasya madhyāthsamā’

vṛṣabho lo’hitākṣasūryo’ vipaścinmana’sā punātu ||

brahma’ṇaścotanyasi brahma’ṇa āṇīstho brāhma’ṇa āvapa’namasi

dhāriteyaṃ pṛ’thivī brahma’ṇā mahī dā’ritame’nena

mahadantari’kṣaṃ diva’ṃ dādhāra pṛthivīgṃ sadevāṃ yadahaṃ

veda tadahaṃ dhā’rayāṇi māmadvedothi visra’sat |

medhāmanīṣe māviśatāgṃ samīcī’ bhūtasya bhavyasyāva’rudhyai

sarvamāyu’rayāṇi sarvamāyu’rayāṇi |

ābhir-gīrbhi ryadato’na ūnamāpyā’yaya harivo vardha’mānaḥ | yadā

stotṛbhyo mahi’ gotrā rujāsi’ bhūyiṣṭhabhājo adha’ te syāma | brahma

Page 2 of 4

Vaidika Vignanam (http://www.vignanam.org)

Page 3: śā nti mantrambhir-gīrbhi ryadato’na ūnam āpy ā’yaya harivo vardha’māna ḥ | ya dā sto tṛbhyo mahi’ go tr ā ru jāsi’ bh ūyi ṣṭ ha bh ājo adha’ te sy

prāvā’diṣma tanno mā hā’sīt ||

oṃ śāṃtiḥ śāṃtiḥ śānti’ḥ ||

oṃ saṃ tvā’ siñcāmi yaju’ṣā prajāmāyurdhana’ṃ ca ||

oṃ śāṃtiḥ śāṃtiḥ śānti’ḥ ||

oṃ śaṃ no’ mitraḥ śaṃ varu’ṇaḥ | śaṃ no’ bhavatvaryamā | śaṃ na

indro bṛhaspati’ḥ | śaṃ no viṣṇu’rurukramaḥ | namo brahma’ṇe |

nama’ste vāyo | tvameva pratyakṣaṃ brahmā’si | tvāmeva

pratyakṣaṃ brahma’ vadiṣyāmi | ṛtaṃ va’diṣyāmi | satyaṃ

va’diṣyāmi | tanmāma’vatu | tadvaktāra’mavatu | ava’tu mām | ava’tu

vaktāram” ||

oṃ śāṃtiḥ śāṃtiḥ śānti’ḥ ||

oṃ tacchaṃ yorāvṛ’ṇīmahe | gātuṃ yaṅñāya’ | gātuṃ yaṅñapa’taye |

daivī” svastira’stu naḥ | svastir-mānu’ṣebhyaḥ | ūrdhvaṃ ji’gātu

bheṣajam | śaṃ no’ astu dvipade” | śaṃ catuṣpade |

oṃ śāṃtiḥ śāṃtiḥ śānti’ḥ ||

oṃ saha nā’vavatu | saha nau’ bhunaktu | saha vīrya’ṃ karavāvahai |

tejasvināvadhī’tamastu mā vi’dviṣāvahai” ||

Page 3 of 4

Vaidika Vignanam (http://www.vignanam.org)

Page 4: śā nti mantrambhir-gīrbhi ryadato’na ūnam āpy ā’yaya harivo vardha’māna ḥ | ya dā sto tṛbhyo mahi’ go tr ā ru jāsi’ bh ūyi ṣṭ ha bh ājo adha’ te sy

oṃ śāṃtiḥ śāṃtiḥ śānti’ḥ ||

oṃ saha nā’vavatu | saha nau’ bhunaktu | saha vīrya’ṃ karavāvahai |

tejasvināvadhī’tamastu mā vi’dviṣāvahai” ||

oṃ śāṃtiḥ śāṃtiḥ śānti’ḥ ||

oṃ saha nā’vavatu | saha nau’ bhunaktu | saha vīrya’ṃ karavāvahai |

tejasvināvadhī’tamastu mā vi’dviṣāvahai” ||

oṃ śāṃtiḥ śāṃtiḥ śānti’ḥ ||

Web Url: http://www.vignanam.org/veda/shanti-mantram-english.html

Page 4 of 4

Vaidika Vignanam (http://www.vignanam.org)