shrī hanumān chālīsā janma ke du ḥkha bisarāvai 34. antakāla raghubara pura jāī jahān...

2

Click here to load reader

Upload: vankhanh

Post on 22-Mar-2018

220 views

Category:

Documents


4 download

TRANSCRIPT

Page 1: Shrī Hanumān Chālīsā janma ke du ḥkha bisarāvai 34. Antakāla raghubara pura jāī Jahān janma hari bhakta kahāī 35. Aura devatā chitta na dhara

ShrīHanumānChālīsā

Shrīgurucharaṇasarojarajanijamanamukurusudhāri

Baraṇauraghubarabimalajasujodāyakuphalachāri

Buddhihīnatanujānikesumiraupavanakumāra

Balabuddhividyādéhumohiṅharahukaleśabikāra

Siyāvararāmachandrapadajayasharanam

1. JayahanumānajñānaguṇasāgaraJayakapīsatihuṅlokaujāgara

2. RāmadūtaatulitabaladhāmāAñjaniputrapavanasutanāmā

3. MahābīrabikramabajaraṅgīKumatinivārasumatikesaṅgī

4. KaṅchanabaranabirājasubesāKānanakuṇdalakuṅchitakesā

5. HāthavajraauradhvajābirājaiKaṅdhemūṅjajaneūsājai

6. ShaṅkarasuvanakesarīnandanaTejapratāpamahājagabandana

7. VidyāvānagunīatichāturaRāmakājakaribékoātura

8. PrabhucharitrasunibekorasiyāRāmalakhanasītāmanabasiyā

9. SūkshmarūpadharisiyahiṅdikhāvāBikaṭarūpadharilaṇkajarāvā

10. BhīmarūpadhariasurasaṅhāreRāmachandrajīkekājasaṅvāre

11. LāyasajīvanalakhanajiyāyeShrīraghubīraharashiuralāye

12. RaghupatikīnhībahutabaṛāīTumamamapriyabharatahisamabhāī

13. SahasabadanatumharojasagāvaiṅAsakahishrīpatikaṇṭhalagāvaiṅ

14. SanakādikabrahmādimunīsāNāradashāradasahitaahīsā

15. YamakuberadigapālajahāṅtéKabikobidakahisakaiṅkahāṅté

16. TumaupakārasugrīvahiṅkīnhāRāmamilāyarājapadadīnhā

17. TumharomantravibhīshanamānāLaṇkeshvarabhaesabajagajānā

18. YugasahasrayojanaparabhānūLīlyotāhimadhuraphalajānū

19. PrabhumudrikāmelimukhamāhīṅJaladhilāṇghīgayeacharajanāhīṅ

20. DurgamakājajagatakejeteSugamaanūgrahatumharetete

21. RāmaduāretumarakhavāreHotanaājñābinupaisāre

22. SabasukhalahaitumhārīsaranāTumarakshakakāhūkoḍaranā

Page 2: Shrī Hanumān Chālīsā janma ke du ḥkha bisarāvai 34. Antakāla raghubara pura jāī Jahān janma hari bhakta kahāī 35. Aura devatā chitta na dhara

23. ĀpanatéjasamhārauāpaiTīnoṅlokahāṅkateṅkāṅpai

24. BhūtapisāchanikaṭanahiṅāvaiMahābīrajabanāmasunāvai

25. NāsairogaharaisabapīrāJapatanirantarahanumatabīrā

26. SankatateṅhanumānachhuṛāvaiManakramabachanadhyānajolāvai

27. SabapararāmatapasvīrājāTinakekājasakalatumasājā

28. AuramanorathajokoīlāvaiSoīamitajīvanaphalapāvai

29. ChāroṅyugaparatāpatumhārāHaiparasiddhajagataujiyārā

30. SādhusantaketumarakhavāreAsuranikandanarāmadulāré

31. AshṭasiddhinonidhikedātāAsabaradīnajānakīmātā

32. RāmarasāyanatūmharepāsāSadārahoraghupatikedāsā

33. TumharebhajanarāmakopāvaiJanmajanmakeduḥkhabisarāvai

34. AntakālaraghubarapurajāīJahānjanmaharibhaktakahāī

35. AuradevatāchittanadharaīHanumataseīsarvasukhakaraī

36. SankaṭakaṭaimiṭaisabapīrāJosumiraihanumatabalabīrā

37. JaijaijaihanumānagosāīKṛpākarahugurudévakīnāī

38. JoshatabārapāṭhakarakoīChhūṭahibandimahāsukhahoī

39. JoyahapaṛhehanumānachālīsāHoyasiddhisākhīgaurīsā

40. TulasīdāsasadāharicherāKījaināthahṛdayamahaṅḍerā

Pavanatanayasaṅkaṭaharanamaṅgalamūratirūpa

Rāmalakhanasītāsahitahṛdayabasahusurabhūpa.

Maṅgalamūratimārutanandanasakalaamaṅgalamūlanikandana

Maṅgalamūratimārutanandanasakalaamaṅgalamūlanikandana

Siyāvararamachandrapadajayasharanam

“People don’t know – every line of the Hanuman Chalisa is a maha mantra.”

~Maharajji