Śhūrangama mantra namas tathāgatoṣṇ i a sita- ś ca pari-pālitām. ... jayakara-madhukara...

8
Chulangnghiem.com Page 1 | 8 Śhūrangama Mantra Namas Tathāgatoṣṇ iaSita-Ā-Tapatram Aparājitam Praty-Angiram Dhāraṇī Namo Sarva Tathāgata Sugatāya Arhate Samyak- Sambuddhāya Namo Sarva Tathāgata Koti Uṣṇīṣ aya Namah Sarva Buddha Bodhisattvebhyah Namo Saptānām Samyak-Sambuddha Kotīnāṃ , Sa-Śrāvaka Samghānāṃ Namo Loke Arhantānām Namo Srota Āpannānām Namo Sakridāgamīnām Namo Anāgamīnām Namo Loke Samyag-Gatānām Samyak-Pratipannānām Namo Ratna-Trayāya Namo Bhāgavate Dridha-Sūra Senā Pra-Harana Rājāya, Tathāgataya Arhate Samyak-Sambuddhaya Namo Bhāgavate Amitābhāya Tathāgatāya Arhate Samyak- Sambuddhāya. Namo Bhāgavate Akshobhyaya Tathagataya Arhate Samyak-Sambuddhāya. Namo Bhāgavate Bhaishajya-Guru-Vaidurya-Prabha-Rājāya Tathagataya Arhate Samyak-Sambuddhāya. Namo Bhāgavate Sampushpita Salendra Rajaya Tathagataya Arhate Samyak-Sambuddhāya.

Upload: nguyenhuong

Post on 09-Mar-2018

298 views

Category:

Documents


12 download

TRANSCRIPT

Page 1: Śhūrangama Mantra Namas Tathāgatoṣṇ i a Sita- ś Ca Pari-Pālitām. ... Jayakara-Madhukara Sarvartha-Sadhana Kṛtam Vidyāṃ Chidayami Kīlayami Catur-Bhagini Kṛtam Vidyāṃ

Chulangnghiem.com

P a g e 1 | 8

Śhūrangama Mantra

Namas Tathāgatosnisam Sita-Ā-Tapatram Aparājitam Praty-Angiram Dhāranī

Namo Sarva Tathāgata Sugatāya Arhate Samyak-Sambuddhāya Namo Sarva Tathāgata Koti Usnīsaya Namah Sarva Buddha Bodhisattvebhyah Namo Saptānām Samyak-Sambuddha Kotīnām, Sa-Śrāvaka Samghānām Namo Loke Arhantānām Namo Srota Āpannānām Namo Sakridāgamīnām Namo Anāgamīnām Namo Loke Samyag-Gatānām Samyak-Pratipannānām Namo Ratna-Trayāya Namo Bhāgavate Dridha-Sūra Senā Pra-Harana Rājāya, Tathāgataya Arhate Samyak-Sambuddhaya Namo Bhāgavate Amitābhāya Tathāgatāya Arhate Samyak-Sambuddhāya. Namo Bhāgavate Akshobhyaya Tathagataya Arhate Samyak-Sambuddhāya. Namo Bhāgavate Bhaishajya-Guru-Vaidurya-Prabha-Rājāya Tathagataya Arhate Samyak-Sambuddhāya. Namo Bhāgavate Sampushpita Salendra Rajaya Tathagataya Arhate Samyak-Sambuddhāya.

Page 2: Śhūrangama Mantra Namas Tathāgatoṣṇ i a Sita- ś Ca Pari-Pālitām. ... Jayakara-Madhukara Sarvartha-Sadhana Kṛtam Vidyāṃ Chidayami Kīlayami Catur-Bhagini Kṛtam Vidyāṃ

Chulangnghiem.com

P a g e 2 | 8

Namo Bhāgavate Sakyamunaye Tathagataya Arhate Samyak-Sambuddhāya. Namo Bhāgavate Ratna Kusuma Ketu Rajaya Tathagataya Arhate Samyak-Sambuddhāya. Namo Bhāgavate Tathagata-Kulaya. Namo Bhāgavate Padma-Kulaya. Namo Bhāgavate Vajra-Kulaya. Namo Bhāgavate Mani Kulaya, Namo Bhāgavate Gaja Kulaya, (Kumara-Kulaya, Naga-Kulaya). Namo Deva-Rshīnām. Namo Siddha Vidyā-Dharanam. Namo Siddha Vidyā Dhara Rishinam, Sapa-Anu-Graha Samarthanam. Namo Brahmâne. Namo Indrāya. Namo Bhāgavate Rudraya, Uma-Pati Saheyaya. Namo Nārāyanaya Lakshmi Saheyaya Panca Maha-Mudra Namas-Kritaya. Namo Mahā-Kālaya Tripura-Nagara-Vidrā-Āpana-Kārāya, Adhi-Muktika-Śmaśāna-Vasini Mātr-Gana Namas-Krtāya. Ebhyo Namas-Krtvā, Imān Bhagavantas Tathāgatosnisam Sita-Ā-Tapatram. Namo Aparājitam Praty-Angiram. Sarva Deva Namas-Krtam. Sarva Devebhyah Pujitam. Sarva-Deva-Īś Ca Pari-Pālitām. Sarva Bhūta Graha Nigraha-Karyām. Para Vidyā Chedana-Karyām. Dur-Dāntānam Sattvanam Damakam Dustānām Nivāranyām. Akāla-Mrtyu Pra-Śamana-Karyām. Sarva Bandhana Moksana-Karyām.

Page 3: Śhūrangama Mantra Namas Tathāgatoṣṇ i a Sita- ś Ca Pari-Pālitām. ... Jayakara-Madhukara Sarvartha-Sadhana Kṛtam Vidyāṃ Chidayami Kīlayami Catur-Bhagini Kṛtam Vidyāṃ

Chulangnghiem.com

P a g e 3 | 8

Sarva Dusta Duh-Svapna Nivāranyām. Catur-Aśītīnām Graha Sahasrānām Vidhvamsana-Karyām. Asta-Vimśatīnām Naksatrānam Pra-Sādana-Karyām. Astānām Mahā-Grahānām Vidhvamsana-Karyām. Sarva Śatru Nivāranyām. Ghorām Duh-Svapnānām Ca Nāśanyām. Visha Śastra Agni Udaka Ut-Taranyām. Aparājitā-Ghorā, Mahā-Bala-Candām, Mahā-Dīptam, Mahā-Tejam, Mahā-Śvetam Jvala, Mahā-Bala Śriyā Pāndara-Vāsinyām Ārya-Tārā Bhri-Kutyām Ced Vājām Vajra-Mala-Itis, Vi-Śrutām, Padmakam, Vajra-Jihvah Ca Mālā Ce Iva Aparājitā-Vajra-Dandī Viśālā Ca Śānta Vaideha Pūjitah, Saumī Rūpa, Mahā-Śvetā-Ārya-Tārā, Mahā-Bala Aparajita, Vajra Samkalā Ced Iva Vajra-Kaumārī Kulam-Dhārih, Vajra Hastā Ca Mahā Vidyā Tathā Kāñcanah Malikāh, Kusumbha-Ratna Ced Iva Vairocana Kuda-Arthosnīsā, Vi-Jrmbha Mānā Ca Vajra Kanaka Prabha Locanā, Vajra-Tundī Ca Śvetā Ca Kamala-Aksah, Śaśi-Prabhā, Ity-Ādi Mudra Ganah, Sarve Raksam Kurvantu Mama Asya. Om! Rsih-Gana-Pra-Sasta Tathāgatosnisa Sita-Ā-Tapatram. Hūm Bhrūm Jambhana. Hūm Bhrūm Stambhana. Hūm Bhrūm Mohana. Hūm Bhrūm Mathana. Hūm Bhrūm Para Vidya Sam-Bhakshana-Kara.

Page 4: Śhūrangama Mantra Namas Tathāgatoṣṇ i a Sita- ś Ca Pari-Pālitām. ... Jayakara-Madhukara Sarvartha-Sadhana Kṛtam Vidyāṃ Chidayami Kīlayami Catur-Bhagini Kṛtam Vidyāṃ

Chulangnghiem.com

P a g e 4 | 8

Hūm Bhrūm Sarva Dushtanam Stambhana-Kara. Hūm Bhrūm Sarva Yaksha Raksasa Grahanam Vidhvamsana-Kara. Hūm Bhrūm Caturasitinam Graha Sahasranam Vināśana-Kara. Hūm Bhrūm Asta-Vimsatinam Naksatranam Pra-Sadana-Kara. Hūm Bhrūm Astanam Maha Grahanam Vidhvamsana-Kara. Raksha Raksha Mām. Bhagavān Tathāgatosnisah, Mahā Praty-Angire, Mahā Sahasra-Bhuje, Sahasra-Sirshai, Koti Sata Sahasra-Netre, Abhedya Jvalita Natanaka, Mahā Vajra-Dhara Tribhuvana Mandala, Om, Svasti Bhavatu Mama, Rāja-Bhaya, Cora-Bhaya, Agni-Bhaya, Udaka-Bhaya, Visha-Bhaya, Sastra-Bhaya, Paracakra-Bhaya, Dur-Bhiksha-Bhaya, Asani-Bhaya, Akāla-Mrityu-Bhaya, Dharani-Bhumi-Kampa-Bhaya, Ulkā-Pāta-Bhaya, Rāja-Danda-Bhaya, Nagā-Bhaya, Vidyut-Bhaya, Suparnin-Bhaya, Deva-Graha, Nagā-Graha, Yaksha-Graha, Gandharva-Graha, Asura-Graha, Garuda-Graha, Kimnara-Graha, Mahoraga-Graha, Rakshasa-Graha, Preta-Graha, Pisāca-Graha, Bhuta-Graha, Putana-Graha, Kataputana-Graha, Kumbhanda-Graha, Skanda-Graha, Unmada-Graha, Chaya-Graha, Apa-Smāra-Graha, Dāka-Dākinī-Graha, Revati-Graha, Oja-Ā-Harinyā, Garbha-Ā-Harinyā, Jāta-Ā-Harinyā, Jīvita-Ā-Harinyā, Rudhira-Ā-Harinyā, Vasā-Ā-Harinyā, Māmsa-Ā-Harinyā, Medha-Ā-Harinyā, Majjā-Ā-Harinyā, Vānta-Ā-Harinyā, Asucya-Ā-Harinyā, Citta-Ā-Harinyā,

Page 5: Śhūrangama Mantra Namas Tathāgatoṣṇ i a Sita- ś Ca Pari-Pālitām. ... Jayakara-Madhukara Sarvartha-Sadhana Kṛtam Vidyāṃ Chidayami Kīlayami Catur-Bhagini Kṛtam Vidyāṃ

Chulangnghiem.com

P a g e 5 | 8

Tesām Sarvesam Sarva Grahanam Vidyām Chidayami Kīlayami Pari-Vrājaka-Krtam Vidyām Chidayami Kīlayami Dāka Dākinī Krtam Vidyām Chidayami Kīlayami Maha-Pasupati Rudra Krtam Vidyām Chidayami Kīlayami Tattva Garuda Saheya Krtam Vidyām Chidayami Kīlayami Mahâ-Kâla Matri-Gana Krtam Vidyām Chidayami Kīlayami Kāpālika Krtam Vidyām Chidayami Kīlayami Jayakara-Madhukara Sarvartha-Sadhana Krtam Vidyām Chidayami Kīlayami Catur-Bhagini Krtam Vidyām Chidayami Kīlayami Bhringi-Riti Nandikesvara Ganapati Saheya Krtam Vidyām Chidayami Kīlayami Nagna Sramana Krtam Vidyām Chidayami Kīlayami Arhanta Krtam Vidyām Chidayami Kīlayami Vita-Raga Krtam Vidyām Chidayami Kīlayami Brahma Krtam Vidyām Chidayami Kīlayami Rudra Krtam Vidyām Chidayami Kīlayami Narayana Krtam Vidyām Chidayami Kīlayami Vajra-Pāni Guhyakadhipati Krtam Vidyām Chidayami Kīlayami Raksha Raksha Mām Bhagavan Sitatapatra Namo Astute. Asita-Nala-Araka-Prabha-Sphuta-Vi-Kas, Sita-Ā-Tapatre,

Page 6: Śhūrangama Mantra Namas Tathāgatoṣṇ i a Sita- ś Ca Pari-Pālitām. ... Jayakara-Madhukara Sarvartha-Sadhana Kṛtam Vidyāṃ Chidayami Kīlayami Catur-Bhagini Kṛtam Vidyāṃ

Chulangnghiem.com

P a g e 6 | 8

Jvara Jvara, Dhakka Dhakka, Vi-Dhakka Vi-Dhakka, Dara Dara, Vi-Dara Vi-Dara,Chida-Chida, Bhida Bhida, Hūm Hūm Phat Phat Svāhā. Hehe Phat. Amoghāya Phat. Apratihatāya Phat. Vara-Pradāya Phat. Asura Vidārakāya Phat. Sarva Devebhyah Phat. Sarva Nāgebhyah Phat. Sarva Yakshebhyah Phat. Sarva Gandharvebhyah Phat. Sarva Asurebhyah Phat. Sarva Garudebhyah Phat. Sarva Kimnarebhyah Phat. Sarva Mahoragebhyah Phat. Sarva Rākshasebhyah Phat! Sarva Bhutebhyah Phat! Sarva Pisacebhyah Phat! Sarva Kumbhandebhyah Phat! Sarva Putanebhyah Phat! Sarva Kata Putanebhyah Phat! Sarva Dur-Langhitebhyah Phat! Sarva Dush-Prekshitebhyah Phat! Sarva Jvarebhyah Phat! Sarva Kritya Kārmani Kakhordebhyah Phat! Sarva Apa-Smarebhyah Phat! Sarva Sramanebhyah Phat! Sarva Tirthikebhyah Phat! Sarva Unmadebhyah Phat! Sarva Vidya Acharyebhyah Phat! Jayakara-Madhukara Sarvatha-Sadhakebhyo Vidyā Ācharyebhyah Phat! Catur-Bhaghinibhyah Phat! Vajra Kaumāri Kulam Dhari Vidyarajebhyah Phat! Mahā Praty-Angirebhyah Phat! Vajra Samkalaya, Praty-Angira Rājāya Phat! Mahā-Kālāya, Matri-Gana Namas-Kritaya Phat!

Page 7: Śhūrangama Mantra Namas Tathāgatoṣṇ i a Sita- ś Ca Pari-Pālitām. ... Jayakara-Madhukara Sarvartha-Sadhana Kṛtam Vidyāṃ Chidayami Kīlayami Catur-Bhagini Kṛtam Vidyāṃ

Chulangnghiem.com

P a g e 7 | 8

Indrāya Phat. Brāhmanaya Phat. Rudrāya Phat. Vishnuya Phat. Vaisnaviye Phat. Brahmiye Phat. Varahiye Phat. Agniye Phat. Maha-Kaliye Phat. Raudriye Phat. Kala-Dandiye Phat. Aindriye Phat. Matriye Phat. Camundiye Phat. Kālā-Ratriye Phat. Kapaliye Phat. Adhi-Muktika Śmaśāna Vasiniye Phat. Ye Ke-Cid Sattva Mama, Dushta-Cittā, Papa-Cittā, Raudra-Cittā, Vi-Dve-Sha-Cittā, Amitra-Cittā, Ut-Padayanti, Kilayanti, Mantrayanti, Japanti, Cyut Hanti. Oja-Āhārā, Garbha-Āhārā, Rudhira-Āhārā, Māmsa-Āhārā, Medha-Āhārā, Majjā-Āhārā, Vasa-Āhārā, Jāta-Āhārā, Jivita-Āhārā, Balya-Āhārā, Mālya-Āhārā, Gandha-Āhārā, Puspa-Āhārā, Phala-Āhārā, Sasya-Āhārā. Pāpa-Cittā, Dushta-Cittā, Raudra-Cittā, Deva-Grahā, Naga-Grahā, Yaksha-Grahā, Gandharva-Grahā, Asura-Grahā, Garuda-Grahā, Kimnara-Grahā, Mahoraga-Grahā, Rakshasa-Grahā, Preta-Grahā, Pisaca-Grahā, Bhuta-Grahā, Putana-Grahā, Kataputana-Grahā, Kumbhanda-Grahā, Skanda-Grahā, Unmada-Grahā, Chaya-Grahā, Apa-Smara-Grahā, Daka-Dakini-Grahā, Revati-Grahā, Jamika-Grahā, Sakuni-Grahā, Matri-Nandi-Grahā, Mushtika-Grahā, Kanthapanini-Grahā, Mishika-Mahishaka-Grahā, Mrigaraja-Grahā, Matrika-Grahā, Kamini-Grahā, Mukha-Mandika-Grahā, Lamba-Grahā.

Page 8: Śhūrangama Mantra Namas Tathāgatoṣṇ i a Sita- ś Ca Pari-Pālitām. ... Jayakara-Madhukara Sarvartha-Sadhana Kṛtam Vidyāṃ Chidayami Kīlayami Catur-Bhagini Kṛtam Vidyāṃ

Chulangnghiem.com

P a g e 8 | 8

Jvarāh, Ekāhika, Dvaitiyaka, Traitiyakāh, Cāturthaka, Nitya-Jvara, Vishama-Jvara, Vatika, Paittika, Slaishmika, Sam-Nipatika, Sarva-Jvarāh, Sirortih, Ardhavabhedaka, Arocaka, Akshi Rogam, Mukha Rogam, Hārda Rogam, Ghrana Śūlam, Karna Śūlam, Danta Śūlam, Hridaya Śūlam, Marman Śūlam, Parsva Śūlam, Prishtha Śūlam, Udara Śūlam, Kati Śūlam, Vasti Śūlam, Uru Śūlam, Nakha Śūlam, Hasta Śūlam, Pada Śūlam, Sarva Anga-Pratyanga Śūlam; Bhūta- Vetāda- Dāka- Dākinī-Jvarāh Dadrū, Kandūh, Kitibha, Luta, Vaisarpa, Loha-Linga; Sastra Sam-Gara, Visha Yoga, Agni Udaka, Māra Vaira Kāntāra, Akāla-Mrityu; Try-Ambuka, Trai-Lāta, Vriscika, Sarpa, Nakula, Simha, Vyaghra, Riksha, Taraksha, Camara. Jivi Bhi Teshām Sarveshām. Mahā Sitatapatra, Mahā Vajroshnisha, Mahā Praty-Angiram,

Yāvat Dvadasa Yojana Abhy-Antarena Sima Bandham Karomi. Disa Bandham Karomi. Para Vidya Bandham Karomi. Tejo Bandham Karomi. Hasta Bandham Karomi. Pada Bandham Karomi, Sarva Anga-Pratyanga Bandham Karomi. Tadyathā: Om! Anale Anale, Visada Visada, Bandha Bandha, Bandhani Bandhani, Vira Vajra-Pani Phat, Hum Bhrūm Phat Svāhā. Namo Sarva Tathāgata Sugataya Arhate Samyak-

Sambuddhāya, Sidhyantu Mantra-Padā Svāhā.

Nam Mô A Di Đà Phật