विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित्...

16
द्वितीयो विलासः दैक्षिकः तं श्रीमत्-कृष्ण-चैतन्यं वन्दे जगद्-गुरुम् । यस्यानुकम्पया श्वापि महाब्धिं सन्तरेत् सुखम् ॥1॥ अथ दीक्षा-विधिः दीक्षा-विधिर् लिख्यतेऽत्रानुसृत्य क्रम-दीपिकाम् । विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ आगमे -- द्विजानाम् अनुपेतानां स्व-कर्माध्ययनादिषु । यथाधिकारो नास्तीह स्याच् चोपनयनाद् अनु ॥3॥ तथात्रादीक्षितानां तु मन्त्र-देवार्चनादिषु । नाधिकारो ऽस्त्य् अतः कुर्याद् आत्मानं शिव-संस्तुतम् ॥4॥ स्कान्दे कार्त्तिक-प्रसङ्गे श्री-ब्रह्म-नारद-संवादे -- ते नराः पशवो लोके किं तेषां जीवने फलम् । यैर् न लब्धा हरेर् दीक्षा नार्चितो वा जनार्दनः ॥5॥ तत्रैव श्री-रुक्माङ्गद-मोहिनी-संवादे, विष्णु-यामले च – अदिक्षितस्य वामोरु कृतं सर्वं निरर्थकम् । पशु-योनिम् अवाप्नोति दीक्षा-विरहितो जनः ॥6॥ विशेषतो विष्णु-यामले स्नेहाद् वा लोभतो वापि यो गृह्णीयाद् अदीक्षया । तस्मिन् गुरौ स-शिष्ये तु देवता-शाप आपतेत् ॥ 7 ॥ विष्णु-रहस्ये च – अविज्ञाय विधानोक्तं हरि-पूजा-विधि-क्रियाम् । कुर्वन् भक्त्या समाप्नोति शत-भागं विधानतः ॥8॥ दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापस्य सङ्क्षयम् । तस्माद् दीक्षेति सा प्रोक्ता देशिकैस् तत्त्व-कोविदैः ॥9॥ अतो गुरुं प्रणम्यैवं सर्वस्वं विनिवेद्य च । गृह्णीयाद् वैष्णवं मन्त्रं दीक्षा-पूर्वं विधानतः ॥10॥ स्कान्दे तत्रैव श्री-ब्रह्म-नारद-संवादे – तपस्विनः कर्म-निष्ठाः श्रेष्ठास् ते वै नरा भुवि । प्राप्ता यैस् तु हरेर् दीक्षा सर्व-दुःख-विमोचिनी ॥ 11 ॥ तन्त्र-सागरे च --

Upload: dangxuyen

Post on 06-Feb-2018

216 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

द्वितीयो विलासः

दैक्षिकः

तं श्रीमत्-कृष्ण-चैतन्यं वन्दे जगद्-गुरुम् । यस्यानुकम्पया श्वापि महाब्धिं सन्तरेत् सुखम् ॥1॥

अथ दीक्षा-विधिः

दीक्षा-विधिर् लिख्यतेऽत्रानुसृत्य क्रम-दीपिकाम् । विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ आगमे --

द्विजानाम् अनुपेतानां स्व-कर्माध्ययनादिषु । यथाधिकारो नास्तीह स्याच् चोपनयनाद् अनु ॥3॥ तथात्रादीक्षितानां तु मन्त्र-देवार्चनादिषु । नाधिकारो ऽस्त्य् अतः कुर्याद् आत्मानं शिव-संस्तुतम् ॥4॥

स्कान्दे कार्त्तिक-प्रसङ्गे श्री-ब्रह्म-नारद-संवादे --

ते नराः पशवो लोके किं तेषां जीवने फलम् । यैर् न लब्धा हरेर् दीक्षा नार्चितो वा जनार्दनः ॥5॥

तत्रैव श्री-रुक्माङ्गद-मोहिनी-संवादे, विष्णु-यामले च –

अदिक्षितस्य वामोरु कृतं सर्वं निरर्थकम् । पशु-योनिम् अवाप्नोति दीक्षा-विरहितो जनः ॥6॥

विशेषतो विष्णु-यामले –

स्नेहाद् वा लोभतो वापि यो गृह्णीयाद् अदीक्षया । तस्मिन् गुरौ स-शिष्ये तु देवता-शाप आपतेत् ॥ 7 ॥

विष्णु-रहस्ये च –

अविज्ञाय विधानोक्तं हरि-पूजा-विधि-क्रियाम् । कुर्वन् भक्त्या समाप्नोति शत-भागं विधानतः ॥8॥ दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापस्य सङ्क्षयम् । तस्माद् दीक्षेति सा प्रोक्ता देशिकैस् तत्त्व-कोविदैः ॥9॥ अतो गुरुं प्रणम्यैवं सर्वस्वं विनिवेद्य च । गृह्णीयाद् वैष्णवं मन्त्रं दीक्षा-पूर्वं विधानतः ॥10॥

स्कान्दे तत्रैव श्री-ब्रह्म-नारद-संवादे –

तपस्विनः कर्म-निष्ठाः श्रेष्ठास् ते वै नरा भुवि । प्राप्ता यैस् तु हरेर् दीक्षा सर्व-दुःख-विमोचिनी ॥ 11 ॥

तन्त्र-सागरे च --

Page 2: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

यथा काञ्चनतां याति कांस्यं रस-विधानतः । तथा दीक्षा-विधानेन द्विजत्वं जायते नृणाम् ॥12॥

अथ दीक्षा-कालः -- तत्र मास-शुद्धिः

आगमे –

मन्त्र-स्वीकरणं चैत्रे बहु-दुःह-फल-प्रदम् । वैशाखे रत्न-लाभः स्याज् ज्यैष्ठे तु मरणं ध्रुवम् ॥ 13 ॥ आषाढे बन्धु-नाशाय श्रावणे तु भयावहम् । प्रजा-हानिर् भाद्रपदे सर्वत्र शुभम् आश्विने ॥ 14 ॥ कार्त्तिके धन-वृद्धिः स्यान् मार्गशीर्षे शुभ-प्रदम् । पौषे तु ज्ञान-हानिः स्यान् माघे मेधावि-वर्धनम् । फाल्गुने सर्व-वश्यत्वम् आचार्यैः परिकीर्तितम् ॥ 15 ॥

क्वचिच् च –

समृद्धिः श्रावणे नूनं ज्ञानं स्यात् कार्त्तिके तथा । फाल्गुनेऽपि समृद्धिः स्यान् मलमासं परित्यजेत् ॥ 16 ॥

गौतमीये—

मन्त्रारम्भस् तु चैत्रे स्यात् समस्त-पुरुषार्थदः । वैशाखे रत्न-लाभः स्यात् ज्यैष्ठे तु मरणं ध्रुवम् ॥17॥ आषाढे बन्धु-नाशः स्यात् पूर्णायुः श्रावणे भवेत् । प्रजा-नाशो भवेद् भाद्रे आश्विने रत्न-सञ्चयः ॥18॥ कार्त्तिके मन्त्र-सिद्धिः स्यात् मार्ग-शीर्षे तथा भवेत् । पौषे तु शत्रु-पीडा स्यात् माघे मेधा-विवर्धनम् । फाल्गुने सर्व-कामाः स्युर् मल-मासं परित्यजेत् ॥19॥

स्कान्दे तत्रैव श्री-रुक्माङ्गद-मोहिनी-संवादे—

कार्त्तिके तु कृता दीक्षा नॄणां जन्म-निकृन्तनी । तस्मात् सर्व-प्रयत्नेन दीक्षां कुर्वीत कार्त्तिके ॥20॥ श्रीमद्-गोपाल-मन्त्राणां दीक्षायां तु न दुष्यति । चैत्र-मासे यद् उक्ता तद् दीक्षा तत्रैव देशिकैः ॥21॥

अथ बार-शुद्धिः

रवौ गुरौ तथा सोमे कर्तव्यं बुध-शुक्रयोः ॥22॥

अथ नक्षत्र-शुद्धिः नारद-तन्त्रे—

रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरात्रयः । पुष्यं शतभिषश् चैव दीक्षा-नक्षत्रम् उच्यते ॥23॥

क्वचिच् च—

अश्विनी-रोहिणी-स्वाति-विशाखा-हस्तभेषु च ।

Page 3: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

ज्येष्ठोत्तरात्रयेष्व् एव कुर्यान् मन्त्राभिषेचनम् ॥24॥

अथ तिथि-शुद्धिः सार-सङ्ग्रहे—

द्वितीया पञ्चमी चैव षष्ठी चैव विशेषतः । द्वादश्याम् अपि कर्तव्यं त्रयोदश्याम् अथापि च ॥25॥

क्वचिच् च—

पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा । त्रयोदशी च दशमी प्रशस्ता सर्व-कामदा ॥26॥ इति ।

एवं शुद्धे दिने शुक्ल-पक्षे शुक्र-गुरूदये । सल्-लग्ने चन्द्र-तारानुकूले दीक्षा प्रशस्यते ॥27॥

अथात्रापवादः (विशेष-विधिः) रुद्र-यामले—

सत्-तीर्थेऽर्क-विधु-ग्रासे तन्तु-दामन-पर्वणोः । मन्त्र-दीक्षां प्रकुर्वीत मास-र्क्षादि न शोधयेत् ॥28॥ सुलग्न-चन्द्र-तारादि-बलम् अत्र सदैव हि । लब्धोऽत्र मन्तोर् दीर्घायुः-सम्पत्-सन्तति-वर्धनः ॥29॥ सूर्य-ग्रहण-कालेन समानो नास्ति कश्चन । यत्र यद् यत् कृतं सर्वम् अनन्त-फलदं भवेत् । न मास-तिथि-वारादि-शोधनं सूर्य-पर्वणि ॥30॥

तत्त्व-सागरे च—

दुर्लभे सद्-गुरूणां च सकृत् सङ्ग उपस्थिते । तद्-अनुज्ञा यदा लब्धा स दीक्षावसरो महान् ॥31॥ ग्रामे वा यदि वारण्ये क्षेत्रे वा दिवसे निशि । आगच्छति गुरुर् दैवाद् यदा दीक्षा तदाज्ञया ॥32॥ यदैवेच्छा तदा दीक्षा गुरोर् आज्ञानुरूपतः । न तीर्थं न व्रतं होमो न स्नानं न जप-क्रिया । दीक्षायाः करणं किन्तु स्वेच्छा-प्राप्ते तु सद्-गुरौ ॥33॥

अथ मण्डप-निर्माण-विधिः

क्रियावत्यादि-भेदेन भवेद् दीक्षा चतुर्विधा । तत्र क्रियावती दीक्षा सङ्क्षेपेणैव लिख्यते ॥34॥ भूमिं संस्कृत्य तस्याङ् चार्चयित्वा वास्तु-देवताः । सप्त-हस्त-मितं कुर्यान् मण्डपं रम्य-वेदिकम् ॥35॥ अष्ट-ध्वजं चतुर्धारं क्षीर-पादप-तोरणम् । त्रिगुणीकृत-सूत्राढ्यं कुशमालाभिवेष्टितम् ॥36॥

अथ कुण्ड-निर्माण-विधिः

Page 4: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

तस्मिंश् च दिशि कौवेर्यां चतुष्कोणं त्रिमेखलम् । कुण्डे कुर्याच् चतुर्विंशत्य्-अङ्गुलि-प्रमितं बुधः ॥37॥ खातं त्रिमेखलोच्छ्राय-सहितं तावद् आचरेत् । तस्मात् खाताद् बहिः कुर्यात् कण्ठम् एकाङ्गुलं ध्रुवम् ॥38॥ तत्राद्य्-मेखलोच्छ्राय-विस्तारौ चतुर्-अङ्गुलौ । त्र्य्-अङ्गुलौ तौ द्वितीयायास् तृतीयाया युगाङ्गुलौ ॥39॥ योनिं च पश्चिमे भागे मेखला-त्रितयोपरि । षड्-अङ्गुलां च विस्तारे दैर्घ्ये च द्वादशाङ्गुलाम् ॥40॥ एकाङ्गुलां तथोच्छ्राये मध्ये छिद्र-समन्विताम् । गदाधराकृतिं कुर्याद् विधिवन् मेखलान्विताम् ॥41॥ शतार्ध-होमे कुण्डं स्याद् ऊर्ध्व-मुष्टि-करोन्मितम् ॥42॥ शत-होमेऽरत्नि-मात्रम् सहस्रे पाणिना मितम् । लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् । चतुरस्रं कुण्ड-खातं कुर्वीताधश् च तादृशम् ॥43॥ होमस् त्व् अधिक-सङ्खाकः कुण्डे वै न्यून-सङ्ख्यया । कृते कार्यो न c अन्यून-सङ्ख्याकः सङ्खयाधिके ॥44॥ यथाविध्य् एव कर्तव्यं कुण्डं यत्नेन धीमता । अन्यथा बहवो दोषा भवेयुर् बहु-दुःखदाः ॥45॥

तद् उक्तं तान्त्रिकैः—

एवं लक्षण-संयुक्तं कुण्डम् इष्ट-फल-प्रदम् । अनेक-दोषदं कुण्डं यत्र न्यूनाधिकाम् भवेत् ॥46॥ तस्मात् सम्यक् परीक्ष्यैव कर्तव्यं शुभम् इच्छता । हस्त-मात्रं स्थण्डिलं वा संक्षिप्ते होम-कर्मणि ॥47॥

हारीतेनापि – विस्ताराधिक्य-हीनत्वे अल्पायुर् जायते ध्रुवम् । खाताधिक्ये भवेद् योगी हीने तु धन-संक्षयः । कुण्डे वक्रे च सन्तापो मरणं छिन्न-मेखले ॥48॥ शोकस् तु मेखलोनत्वे तदाधिक्ये पशु-क्षयः । भार्या-नाशो योनि-हीने कण्ठ-हीने शुभ-क्षयः ॥49॥

अङ्गुलि-परिमाणं चोक्तम्—

तिर्यग्-यवोदराण्यष्टाव् ऊर्ध्वा वा ब्रीहयस् त्रयः । ज्ञेयम् अङ्गुलि-मानं तु मध्यमा मध्य-पर्वणा ॥50॥ इति ।

विशेषोऽपेक्षितोऽन्यत्र स्रक्-स्रुव-प्रक्रियादिकः । ज्ञेयो ग्रन्थान्तरात् सोऽत्राधिक्य-भीत्या न लिख्यते ॥51॥

अथ दीक्षा-मण्डल-विधिः

अथोक्षिते पञ्च-गव्यैर् गन्धाम्भोभिश् च मण्डपे । यथाविधि लिखेद् दीक्षा-मण्डलं वेदिकोपरि ॥52॥ तन्-मध्ये चाष्टपत्राब्जं बहिर् वृत्त-त्रयं ततः ।

Page 5: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

ततो राशींस् ततः पीठं चतुष्पाद-समन्वितम् ॥53॥ तस्माद् बहिश् चतुर्दिक्षु लिखेद् वीथी-चतुष्टयम् । शोभापशोभा-कोणाढ्यं ततो द्वार-चतुष्टयम् ॥54॥

अथ दीक्षाङ्ग-पूजा प्रातः-कृत्यं गुरुः कृत्वा यथा-स्थानं न्यसेत् ततः । शङ्खं पूजोपचारांश् च पुरो-लेख्य-प्रकारतः ॥55॥

तत्रादौ कुम्भ-स्थापन-विधिः

गुरून् गणेशं चाभ्यर्च्य पीठ-पूजां विधाय च । पद्म-मध्ये न्यसेत् शालींस् तण्डुलांश् च कुशांस् तथा ॥56॥ वह्नेर् दश-कला यादिवर्णाद्याश् च कुशोपरि । न्यस्याभ्यर्च्य जपंस् तारं न्यसेत् कुम्भं यथोदितम् ॥57॥ ताश् चोक्ताः—

धूम्रार्चिर् उष्मा ज्वलनी ज्वालिनी विस्फुलिङिनी । सुश्रीः सुरूपा कपिला हव्य-कव्यवहे अपि ॥58॥ इति ।

काद्यष्ठान्तैर् युता भाद्यैर् डान्तैश् चार्णैर् विलोमगैः । सूर्यस्य च कलाः कुम्भे द्वादश न्यस्य पूजयेत् ॥59॥

अधुना तस्मिन् कुण्डे सूर्य-कलानां न्यासादिकं लिखति—काद्यैर् इति । ककाराद्यैष् ठ-कारान्तैर् अर्णैर् वर्णैर् युता द्वादशापि कलाः । च-कारः समुच्चये । भ-काराद्यैर् ड-कारान्तैर् वर्णैर् अपि युताः । ननु, भ-कारादीनां द्वादश-वर्णानां ड-कारान्तता कथं स्यात् ? क्रमेण क्ष-कारान्तता-प्राप्तेस् तत्राह—विलोमगैः व्युत्क्रम-प्राप्तैः । अयम् अर्थः—अनुलोम-पठित-क-काराद्यैकैकम् अक्षरं प्रतिलोम-पठित-भ-काराद्य्-एकैकाक्षरेण सहितम् आदौ सूर्य-कलासु संयोज्य न्यासादिकं कुर्याद् इति । प्रयोगश् च कं भं तपन्यै नम इत्य् आदि ॥59॥

ताश् चोक्ताः— तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः ।

सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥60॥ इति ।

कुब्म्हान्तर् निक्षिपेन् मूल-मन्त्रेण कुसुमं सितम् । साक्षतं ससितं स्वर्णं स-रत्नं च कुशांस् तथा ॥61॥

ततश् चोक्त-प्रकारेणाधार-रूपम् अग्निं कुम्भ-रूपं सूर्यं च विचिन्त्य कुम्भस्य तस्य अन्तर् मध्ये शुक्ल-कुसुमादिकं क्षिपेत् । स-सितं स-शर्करम् । तद् उक्तम्—

प्रोत्तोलयित्वा तन्-मध्ये शुक्ल-पुष्पं सिता-युतम् । स्वर्णं रत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् ॥ इति ।

यच् च मूल-ग्रन्थार्थाद् अधिकं किंचिल् लिखते, तत् पूर्व-गतस्य यथोदितम् इत्य् अस्यानुवर्तनाद् इति ज्ञेयम् ॥61॥

Page 6: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

कुम्भं च विधिना तीर्थाम्बुना शुद्धेन पूरयेत् । जले चेन्दुकुला न्यस्य सस्वराः षोडशार्चयेत् ॥62॥ ताश् चोक्ताः—

अमृता मानदा पूषा तुष्टिः पुष्टी रतिर् धृतिः । शशिनी चन्द्रिका कान्तिर् ज्योत्स्ना श्रीः प्रीतिर् अङ्गदा । पूर्णा पूर्णामृता च ॥63॥ इति ।

शुद्धाम्बु-पूरिते शङ्खे क्षिप्त्वा गन्धाष्टकं कलाः । आवाह्य सर्वास् ताः प्राण-प्रतिष्ठाम् आचरेत् क्रमात् ॥64॥ गन्धाष्टकं चोक्तम्—

उशीरं कुङ्कुमं कुष्ठं बालकं चागुरुर् मुरा । जटा-मांसी चन्दनं चेतीष्टं गन्धाष्टकं हरेः ॥65॥ इति ।

कैश्चिच् चन्दन-कर्पूरागुरु-कुङ्कुम-रोचनाः । कक्कोल-कपि-मांस्यश् च गन्धाष्टकम् इदं मतम् ॥66॥ तथैवाकारजा वर्णैः कादिभिर् दशभिर् दश । उकारजाष्टकाराद्यैः प-काराद्यैर् म-कार-जाः ॥67॥ चतस्रो बिन्दुजाः षाद्यैश् चतुर्भिर् नाद-जाः कलाः । स्वरैः षोडशभिर् युक्ता न्यसेच् छङ्खे च षोडश ॥68॥ ताश् चोक्ताः—

सृष्टिर् ऋद्धिः स्मृतिर् मेधा कान्तिर् लक्ष्मीर् dhåitù स्थिरा । स्थितिः सिद्धिर् अकारोत्थाः कला दश समीरितः ॥69॥ जरा च पालिनी शान्तिर् ऐश्वरी रति-कामिके । वरदा ह्लादिनी प्रीतिर् दीर्घा चोकार-जाः कलाः ॥70॥ तीक्ष्णा रौद्रा भया निद्रा तन्तीर् क्षुत् क्रोधनी क्रिया । उत्कारी चैव मृत्युश् च मकाराक्षरजाः कलाः ॥71॥ निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिस् तथैव च । इन्धिका दीपिका चैव रेचिका मोचिका परा ॥72॥ सूक्ष्मा सूक्ष्मामृता ज्ञानाज्ञाना चाप्य् आयनी तथा । व्यापिनी व्योम-रूपा च अनन्ता नाद-सम्भवाः ॥73॥ इति ।

न्यासं कलानां सर्वासां कुर्याद् एकैकशः क्रमात् । नामोच्चार्य चतुर्थान्तं तत्-तद्-वर्णैर् नमोऽन्तकम् ॥74॥ पूर्वं प्राण-प्रतिष्ठायास् तासाम् आवाहनात् परम् । ऋचः पञ्च यथा-स्थानं पठेत् ताश् चार्चयेत् कलाः ॥75॥ हंशः शुचिषद् इत्य् आदौ प्रतद् विष्णुस् ततः परम् । त्र्यम्बकं तत् सवितुर् विष्णुर् योनिम् इति क्रमात् ॥76॥ तच् च शङ्खोदकं कुम्भे मूल-मन्त्रेण निक्षिपेत् । पिदध्यात् तन् मुखं शक्र-वल्ली-चूतादि-पल्लवैः ॥77॥ शरावेनाथ पुष्पादि-युक्तेनाच्छाद्य तत् पुनः । संवेष्ट्य वस्त्र-युग्मेन ततः कुम्भं च मण्डयेत् ॥78॥

Page 7: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

अथ कुम्भे श्री-भगवत्-पूजा-विधिः

तस्मिन्न् आवाह्य कलसे परं तेजो यथा-विधि । सकलीकृत्य चाचार्यः पूजयेद् आसनादिभिः ॥79॥ सकलीकरणं चोक्तम्— देवताङ्गे षड्-अङ्गानां न्यासः स्यात् सकली-कृतिः ॥80॥ केचिच् चाहुः कर-न्यासौ विनाखिलैः । न्यासैस् तत्-तेजसः साङ्गीकरणं सकलीकृतः ॥81॥ एवं च कुम्भे तं साङ्गोपाङ्गं सावरणं प्रभुम् । अग्रतो लेख्य-विधिनार्चयेद् भोज्यार्पणावधि ॥82॥ नैवेद्यार्पणतः पश्चान् मण्डलस्य च सर्वतः । स-दीपान् पैष्टिकान् न्यस्येत् स-बीजाङ्कुर-भाजनात् ॥83॥

अथ दीक्षा-होम-विधिः ततो दीक्षाङ्ग-होमार्थं कुण्डलस्य च सर्वतः । संमार्ज्य दर्भ-मार्जन्या यथा-विध्य् उपलेपयेत् ॥84॥ विकीर्य सर्षपांस् तत्र गव्यैः सम्प्रोक्ष्य पञ्चभिः । मध्ये सम्पूजयेद् वास्तु-पुरुषं दिक्षु तत्-पतीन् ॥85॥ शोषणादीनि कुण्डस्य कृत्वा प्रोक्ष्य कुशाम्बुभिः । उल्लिख्य चास्मिन् योन्य्-आदि-सहितं मण्डलं लिखेत् ॥86॥ श्री-बीजं मध्य-योनौ च विलिख्याभुक्ष्य पूजयेत् । निधाय तत्र पुष्पादि-विष्टरं साधु कल्पयेत् ॥87॥ तत्र लक्ष्मी-मृत्यु-स्नानां विष्णुं चावाह्य पूजयेत् । ताम्रादि-पात्रेणानीयाग्रतोऽग्निं स्थापयेच् छुभ्रम् ॥88॥ गन्धादिनाग्निम् अभ्यर्च्य विष्णोः सक्रीडतः श्रिया । रेतो-रूपं विचिन्त्यामुं कुण्डं तारेण चार्चयेत् ॥89॥ वैश्वानरेति मन्त्रेणाच्छाच्याग्निं तं सद्-इन्धनैः । चित्-पिङ्गलेति प्रज्वाल्योपतिष्ठेद् अग्निम् इत्य् अमुम् ॥90॥ जिह्वा न्यस्येत् सप्त त्स्मिन्न् अप्य् अङ्गेष्व् अङ्ग-देवताः । षट्सु षट् न्यस्य मूर्तीश् च न्यस्याष्टाभ्यर्चयेच् च ताः ॥91॥ सप्त-जिह्वाश् चोक्ताः— हिरण्या गगना रक्ता तथा कृष्णा च सुप्रभा । बहु-रूपाति-रूपा च सप्त जिह्वा वसोर् इमाः ॥92॥

अथाङ्ग-देवताः सहस्रार्चिः स्वस्ति-पूर्ण उत्तिष्ठ-पुरुषस् तथा । धूम-व्यापी सप्त-जिह्वो धनुर्धर इति स्मृतः ॥93॥

अष्ट-मूर्तयश् च

Page 8: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

जात-वेदाः सप्त-जिह्वो हव्य-वाहन एव च । अश्वोदरज-संज्ञश् च तथा वैश्वानरोऽपरः । कौमार-तेजाश् च तथा विश्वदेव-मुखाह्वयौ ॥94॥ इति । ततो वह्निं परिस्तीर्य संस्कृताज्यं यथा-विधि । हुत्वा च व्याहृतीः पश्चात् त्रीन् वारान् जुहुयात् पुनः ॥95॥ ततोऽस्य गर्भधानादीन् विव्हान्तान् यथाक्रमम् । संस्कारान् आचरेद् उक्त-मन्त्रेणाष्टाहुतैस् तथा ॥96॥ इत्थं हि संस्कृते वह्नौ पीठम् अभ्यर्च्य तत्र च । देवम् आवाह्य गन्धादि-दीपान्त-विधिनार्चयेत् ॥97॥ तं चाग्निं देव-रसनां संकल्प्याष्टोत्तरं बुधः । सहस्रं जुहुयात् सर्पिः-शर्करा-पायसैर् युतैः ॥98॥ हुत्वाज्येनाथ महती-व्याहृतीर् विधिना कृती । ग्रहर्क्ष-करणादिभ्यो बलिं दद्याद् यथोदितम् ॥99॥

अथ होम-द्रव्यादि-परिमाणम् कर्ष-मात्रं घृतं होमे शुक्ति-मात्रं पयः स्मृतम् । उक्तानि पञ्च-गव्यानि तत्-समानि मनीषिभिः ॥100॥ तत्-समं मधु-दुग्धान्नम् अक्ष-मात्रम् उदाहृतम् । दधि प्रसृति-मात्रं स्यात् लाजाः स्युः मुष्टि-संमिताः ॥101॥ इत्य् आदि । अथ नत्वाम्बु-पानार्थं प्रदायाचमनानि च । आत्मार्पणान्तम् अभ्यर्च्य लेख्येन विधिनाचरेत् ॥102॥

अथ गुरु-शिष्य-नियमादिः व्रत-स्थं वाग्-यतं शिष्यं प्रवेश्याथ यथा-विधि । तद्-देहे मातृकां साङ्गां न्यस्याथोपदिशेच् च ताम् ॥103॥ देवं सावरणं कुम्भ-गतं चानुस्मरन् गुरुः । जप्त्वाष्टोत्तर-साहस्रं शयीत प्राश्य किंचन ॥104॥ दर्भोपर्यजिने त्वैणे निविष्टो मातृकां स्मरन् । गुरुं च शिष्यो निद्राणं तां शयीत जपन् व्रती ॥105॥

इति पूर्व-दिन-कृत्यम् ।

अथ तद्-दिन-कृत्यानि प्रातः-कृत्यं गुरुः कृत्वा कुम्भं चाभ्यर्च्य पूर्ववत् । हुत्वा दत्त्वा बलिं कर्मान्यत् कुर्यात् स्वार्पणावधि ॥106॥ संहार-मुद्रया कृष्णे संयोज्यावृत्ति-देवताः । तम् चामृत-मयं ध्यात्वा स्वस्मिंश् चाग्निं विलापयेत् ॥107॥ ध्वज-तोरण-दिक्-कुम्भ-मण्डपाद्य्-अधिदेवताः । सर्वा विभाव्य चिद्-रूपाः कुम्भे संयोज्य पूजयेत् ॥108॥ अतो गुरुं गणेशं च विष्वक्सेनं च पूजयेत् ।

Page 9: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

उद्वास्य कलसं स्पृष्ट्वा शतम् अष्टोत्तरं जपेत् ॥109॥ कृतोपवासः शिष्योऽथत् प्रातः-कृत्यं विधाय सः । शुक्ल-वस्त्रः सुवेशः सन् विप्रान् द्रव्येण तोषयेत् ॥110॥ गुरुं च भगवद्-दृष्ट्या परिक्रम्य प्रणम्य च । दत्त्वोक्तां दक्षिणां तस्मै स्व-शरीरं समर्पयेत् ॥111॥

अथ दीक्षाङ्ग-पूजा तथा च दशम-स्कन्धे [BhP 10.80.41] –

इयद् एव हि सच्-छिष्यैः कर्तव्यं गुरु-निष्कृतम् । यद् वै विशुद्ध-भावेन सर्वार्थात्मार्पणं गुरौ ॥112॥

अथाभिषेचन-विधिः

यागालयाद् उत्तरस्याम् आशायां स्नान-मण्डपे । पीठे निवेश्य तं शिष्यं कारयेच् छोषणादिकम् ॥113॥ पीठ-न्यासान्तम् अखिलं मातृकान्यास-पूर्वकम् । न्यासं शिष्य-तनौ कृत्वा पीठ-मन्त्रेण पूजयेत् ॥114॥ सद्-ऊर्वाक्षत-पुष्पां च मूर्ध्नि शिष्यस्य रोचनाम् । निधाय कलसं तस्यान्तिके वाद्यादिना नयेत् ॥115॥ श्री-कृष्णम् अथ सम्प्रार्थ्य गुरुः कुम्भस्य वाससा । नीराज्य शिष्यं तन्-मूर्ध्नि न्यसेत् तत्-पल्लवादिकम् ॥116॥ तद् उक्तम्—

विधिवत् कुम्भम् उद्धृत्य तन्-मुखस्थान् सुर-द्रुमान् । शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत् ॥117॥ ततः कुम्भाम्भसा शिष्यं प्रोक्ष्य त्रिर् मूल-मन्त्रतः । विप्राशीर् मङ्गलोद्घोषैर् अभिषिञ्चेन् मनून् पठन् ॥118॥

अथाभिषेक-मन्त्राः

वशिष्ठ-संहितायाम्— सुरास् त्वाम् अभिषिञ्च्यं तु ब्रह्म-विष्णु-महेश्वराः । वासुदेवो जगन्नाथस् तथा सङ्कर्षणो विभुः ॥119॥

प्रद्युम्नश् चानिरुद्धश् च भवन्तु विभवाय ते । आखण्डलोऽग्निर् भगवान् यमो वै निरृतिस् तथा ॥120॥ वरुणः पवनश् चैव धनाध्यक्षस् तथा शिवः । ब्रह्मणा सहिता ह्य् एते दिक्-पालाः पान्तु वः सदा ॥121॥ कीर्तिर् लक्ष्मीर् धृतिर् मेधा पुष्टिः श्रद्धा क्रिया गतिः । बुद्धिर् लज्जा वपुः शान्तिर् माया निद्रा च भावना ॥122॥ एतास् त्वाम् अभिषिञ्चन्तु राहुः केतुश् च पूजिताः । देव-दानव-गन्धर्वा यक्ष-राक्षस-पन्नगाः ॥123॥ ऋषयो मुनयो गावो देव-मातर एव च । देव-पत्न्यो ध्रुवा नागा दैत्या अप्सरसां गणाः ॥124॥ अस्त्राणि सर्व-शस्त्राणि राजानो वाहनानि च ।

Page 10: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

औषधानि च रत्नानि कालस्यावयवाश् च ये ॥125॥ सरितः सागराः शैलास् तीर्थानि जलदा नदाः । एते त्वाम् अभिषिञ्चन्तु धर्म-कामार्थ-सिद्धये ॥126॥

अथ मन्त्र-कथन-विधिः

परिधायांशुके शिष्य आचान्तो याग-मण्डपे । गत्वा भक्त्या गुरुं नत्वा गुरोर् आसीत दक्षिणे ॥127॥ गुरुः समर्प्य गन्धादीन् पुरुषाहार-संमितम् । निवेद्य पायसं कृष्णे कुर्यात् पुष्पाञ्जलिं ततः ॥128॥ साम्प्रदायिक-मुद्रादि-भूषितं तं कृताञ्जलिम् । पञ्चाङ्ग-प्रमुखैर् न्यासैः कुर्यात् श्री-कृष्ण-साच्-छिशुम् ॥129॥ न्यस्य पाणि-तलं मूर्ध्नि तस्य कर्णे च दक्षिणे । ऋष्य्-आदि-युक्तं विधवन् मन्त्रं वार-त्रयं वदेत् ॥130॥ दीर्घ-मन्त्रं च शिष्यस्य यावद् आग्रहणं पठेत् । गुरु-दैवत-मन्त्रैक्यं शिष्यस् तं भावयन् पठेत् ॥131॥ साक्षतं गुरुर् आदाय वारि शिष्यस्य दक्षिणे । करेऽर्पयेद् वदन् मन्त्रोऽयं समोऽस्त्व् आवयोर् इति ॥132॥ स्वस्माज् ज्योतिर्मयीं विद्यां गच्छन्तीं भावयेद् गुरुः । आगतां भावयेच् छिष्यो धन्योऽस्मीति विशेषतः ॥133॥ महा-प्रसादं शिष्याय दत्त्वा तत्-पायसं गुरुः । निदध्याद् अक्षतान् मूर्ध्नि तस्य यच्छन् शुभाशिषम् ॥134॥ गुरुणा कृपया दत्तं शिष्यश् चावाप्य तं मनुम् । अष्टोत्तर-शतं जप्त्वा समयान् शृणुयात् ततः ॥135॥

अथ समयाः

श्री-नारद-पञ्चरात्रे—

स्व-मन्त्रो नोपदेष्टव्यो वक्तव्यश् च न संसदि । गोपनीयं तथा शास्त्रं रक्षणीयं शरीरवत् ॥136॥ वैष्णवानां परा भक्तिर् आचार्याणां विशेषतः । पूजनं च यथा-शक्ति तान् आपन्नांश् च पालयेत् ॥137॥ प्राप्तम् आयतनाद् विष्णोः शिरसां प्रणतो वहेत् । निक्षिपेद् अम्भसि ततो न पतेद् अवनौ यथा ॥138॥ सोम-सूर्यान्तरस्थं च गवाश्वत्थाग्नि-मध्यगम् । भावयेद् दैवतं विष्णुं गुरु-विप्र-शरीरगम् ॥139॥ यत्र यत्र परिवादो मात्सर्याच् छ्रूयते गुरोः । तत्र तत्र न वस्तव्यं निर्यायात् संस्मरन् हरिम् ॥140॥ यैः कृता च गुरोर् निन्दा विभोः शास्त्रस्य नारद । नापि तैः सह वस्तव्यं वक्तव्यं वा कथञ्चन ॥141॥ प्रदक्षिणे प्रयाणे च प्रदाने च विशेषतः । प्रभाते च प्रवासे च स्व-मन्त्रं बहुशः स्मरेत् ॥142॥ स्वप्ने वाक्षि-समक्षं वा आश्चर्यम् अतिहर्षदम् । अकस्माद् यदि जायेत न ख्यातव्यं गुरोर् विना ॥143॥

Page 11: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

पञ्चरात्रान्तरे—

समयांश् च प्रवक्ष्यामि संक्षेपात् पञ्चरात्रकात् । न भक्षयेन् मत्स्य-मांसं कूर्म-शूकरकांस् तथा ॥144॥ कांस्य-पात्रे न भुञ्जीत न प्लक्ष-बट-पत्रयोः । देवागारे न निष्ठीवेत् क्षुतं चात्र विवर्जयेत् । न सोपानत्क-चरणः प्रविशेद् अन्तरं क्वचित् ॥145॥ एकादश्यां न चाश्नीयात् पक्षयोर् उभयोर् अपि । जागरं निशि कुर्वीत विशेषाच् चार्चयेद् विभुम् ॥146॥

सम्मोहन-तन्त्रे च—

गोपयेद् देवताम् इष्टां गोपयेद् गुरुम् आत्मनः । गोपयेच् च निजं मन्त्रं गोपयेन् निज-मालिकाम् ॥147॥ इति ।

चतुर्-युक्-शत-सङ्ख्येषु प्राग् गुरोः समयेषु च । शिष्येणाङ्गीकृतेष्व् एव दीक्षा कैश्चन मन्यते ॥148॥ तथा च विष्णु-यामले—

गुरुः परीक्षयेच् छिष्यं संवत्सरम् अतन्द्रितः । नियमान् विहितान् वर्ज्यान् श्रावयेच् च चतुःशतम् ॥149॥ ब्राह्मे मुहूर्त उत्थानं महा-विष्णोः प्रबोधनम् । नीराजनं च वाद्येन प्रातः-स्नानं विधानतः ॥150॥ विशुद्धाहत-युग् वस्त्र-धारणं देवतार्चनम् । गोपी-चन्दन-मृत्स्नायाः सर्वदा चोर्द्ध्व-पुण्ड्रकम् ॥151॥ पञ्चायुधानां विधृतिश् चरणामृत-सेवनम् । तुलसी-मणि-मालादि-भूषा-धारणम् अन्वहम् ॥152॥ शालग्राम-शिला-पूजा प्रतिमासु च भक्तितः । निर्माल्य-तुलसी-भक्षस् तुलस्य-वचयो विधेः ॥153॥ विधिना तान्त्रिकी सन्ध्या शिखा-बन्धो हि कर्मणि । विष्णु-पादोदकेनैव पितॄणां तर्पण-क्रिया । महाराजोपचारैश् च शक्त्यां सम्पूजनं हरेः ॥154॥ विष्णु-भक्त्य्-अविरोधेन नित्य-नैमित्तिकी क्रिया । भूत-शुद्ध्य्-आदि-करणं न्यासाः सर्वे यथा-विधि ॥155॥ नवीन-फल-पुष्पादेर् भक्तितः संनिवेदनम् । तुलसी-पूजनं नित्यं श्री-भागवत-पूजनम् ॥156॥ त्रि-कालं विष्णु-पूजा च पुराण-श्रुतिर् अन्वहम् । विष्णोर् निवेदितानां वै वस्त्रादीनां च धारणम् ॥157॥ सर्वेषां पुण्य-कार्याणां स्वामि-दृष्ट्या प्रवर्तनम् । गुर्व्-आज्ञा-ग्रहणं तत्र विश्वासो गुरुणोदिते ॥158॥ यथा-स्व-मुद्रा-रचनं गीत-नृत्यादि भक्तितः । शङ्खादि-ध्वनि-माङ्गल्य-लीलाद्य्-अभिनयो हरेः । नित्य-होम-विधानं च बलि-दानं यथा-विधि ॥159॥ साधूनां स्वागतं पूजा शेष-नैवेद्य-भोजनम् । ताम्बूल-शेष-ग्रहणं वैष्णवैः सह सङ्गमः ॥160॥ विशिष्ट-धर्म-जिज्ञासा दशम्यादि-दिन-त्रये ।

Page 12: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

व्रते नियमतः स्वास्थ्यं सन्तोषो येन केन वै ॥161॥ पर्वयात्रादि-करणं वासराष्टक-सद्-विधिः । विष्णोः सर्वर्तु-चर्या च महाराजोपचारतः ॥162॥ सर्वेषां वैष्णवानां च व्रतानां परिपालनम् । गुराव् ईश्वर-भावश् च तुलसी-सङ्ग्रहः सदा ॥163॥ शयनाद्य्-उपचारश् च रामादीनां च चिन्तनम् ॥164॥ सन्ध्ययोः शयनं नैव न शौचं मृत्तिकां विना । तिष्ठताचमनं नैव तथा गुर्वासनासनम् ॥165॥ गुर्व्-अग्रे पाद-विस्तार-च्छायाया लङ्घनं गुरोः । शक्तौ स्नान-क्रिया-हानिर् देवतार्चन-लोपनम् ॥166॥ देवतानां गुरूणां च प्रत्युत्थानाद्य-भावनम् । गुरोः पुरस्तात् पाण्डित्यं प्रौढ-पाद-क्रिया तथा ॥167॥ अमन्त्र-तिलकाचामो नीली-वस्त्र-विधारणम् । अभक्तैः सह मैत्र्य्-आदि असच्-छास्त्र-परिग्रहः । तुच्छ-सङ्ग-सुखासक्तिर् मद्य-मांस-निषेवणम् ॥168॥ मादकौषध-सेवा च मसुराद्य्-अन्न-भोजनम् । शाकं तुम्बी कलञ्जादि तथाभक्तान्न-सङ्ग्रहः । अवैष्णव-व्रतारम्भस् तथा जप्यम् अवैष्णवम् ॥169॥ अभिचारादि-करणं शक्त्या गौणोपचारकम् । शोकादि-पारवश्यं च दिग्-विद्धैकादशी-व्रतम् ॥170॥ शुक्लाकृष्णाविभेदश् चासद्-व्यापारो व्रते तथा । शक्तौ फलादि-भुक्तिश् च श्राद्धं चैकादशी-दिने ॥171॥ द्वादश्यां च दिवा-स्वापस् तुलस्यावचयस् तथा । तत्र विष्णोर् दिवा-स्नानं श्राद्धं हर्य्-अनिवेदितैः ॥172॥ वृद्धाव् अतुलसी-श्राद्धं तथा श्राद्धम् अवैष्णवम् । चरणामृत-पानेऽपि शुद्ध्य्-अर्थाचमन-क्रिया ॥173॥ काष्ठासनोपविष्टेन वासुदेवस्य पूजनम् । पूजा-कालेऽसद्-आलापः कर-वीरादि-पूजनम् ॥174॥ आयसं धूप-पात्रादि तिर्यक्-पुण्ड्रं प्रमादतः । पूजा चासंस्कृतैर् द्रव्यैस् तथा चञ्चल-चित्ततः ॥175॥ एक-हस्त-प्रणामादि अकाले स्वामि-दर्शनम् । पर्युषितादि-दुष्टानाम् अन्नादीनां निवेदनम् ॥176॥ सङ्ख्यां विना मन्त्र-जपस् तथा मन्त्र-प्रकाशनम् । सदा शक्त्यां मुख्य-लोपो गौणकाल-परिग्रहः ॥177॥ प्रसादाग्रहणं विष्णोर् वर्जयेद् वैष्णवः सदा । चतुः-शतं विधीन् एतान् निषेधान् श्रावयेद् गुरुः ॥178॥ अङ्गीकारे कृते बाढं तन्-नीराजन-पूर्वकम् । देव-पूजां कारयित्वा दक्ष-कर्णे मन्त्रं जपेत् ॥179॥ इति ।

ततश् चोत्थाय पूर्णात्मा दण्डवत् प्रणमेद् गुरुम् । तत्-पाद-पङ्कजं शिष्यः प्रतिष्ठाप्य स्व-मूर्धनि ॥180॥ अथ न्यासान् गुरुः स्वस्मिन् कृत्वान्तर्-यजनं तथा । साष्टं सहस्रं तन्-मन्त्रं स्व-शक्त्य्-अक्षतये जपेत् ॥181॥ शिष्यः कुम्भादि तत् सर्वं द्रवम् अन्यच् च शक्तितः । दत्त्वाभ्यर्च्य गुरुं नत्वा विप्रान् संपूज्य भोजयेत् ॥182॥

Page 13: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

श्री-गुरोर् ब्राह्मणानां च शुभाशीर्भिः समेधितः । तान् अनुज्ञाप्य गुर्वादीन् भुञ्जीत सह बन्धुभिः ॥183॥ इति दीक्षा-विधानेन यो मन्त्रं लभते गुरोः । स भाग्यवान् चिरञ्जीवी कृत-कृत्यश् च जायते ॥184॥ तथा च संमोहन-तन्त्रे श्री-शिवोमा-संवादे—

एवं यः कुरुते मर्त्यः करे तस्य विभूतयः । अतः परं महा-भागे नान्यत् कर्मास्ति भूतले । यस्याचरण-मात्रेण साक्षात् कृष्णः प्रसीदति ॥185॥ प्रायः प्रपञ्च-सारादाव् उक्तोऽयं तान्त्रिको विधिः । दीक्षाया लिख्यते दिव्यो विधिः पौराणिकोऽधुना ॥186॥

अथ वराह-पुराणोक्त-दीक्षा-विधिः

इदानीं शृणु मे देवि पञ्च-पातक-नाशनम् । यजनं देव-देवस्य विष्णोः पुत्र-वसु-प्रदम् ॥187॥ इह जन्मनि दारिद्र्य-व्याधि-कुष्ठादि-पीडितः । अलक्ष्मीवान् अपुत्रस् तु यो भवेत् पुरुषो भुवि । तस्य सद्यो भवेल् लक्ष्मीर् आयुर् वित्तं सुताः सुखम् ॥188॥ दृष्ट्वा तु मण्डले देवि देवं देव्या समन्वितम् । नारायणं परं देवं यः पश्यति विधानतः ॥189॥ पूजितं नव-नाभे तु षोडशाब्ज-दले तथा । आचार्य-दर्शितं देवं मन्त्र-मूर्तिम् अयोनिजम् ॥190॥ कार्त्तिके मासि शुद्धायां द्वादश्यां तु विशेषतः । सर्वासु च यजेद् देवं द्वादशीषु विधानतः ॥191॥ सङ्क्रान्तौ च महाभागे चन्द्र-सूर्य-ग्रहेऽपि वा । यः पश्यति हरिं देवं पूजितं गुरुणा शुभे । तस्य सद्यो भवेत् तुष्टिः पाप-ध्वंसोऽप्य् अशेषतः ॥192॥ स सामान्यो हि देवानां भवतीति न संशयः ॥193॥ ब्राह्मण-क्षत्रिय-विशां शूद्राणां च परीक्षणम् । संवत्सरं गुरुः कुर्याज् जाति-शौच-क्रियादिभिः ॥194॥ उपसन्नांस् ततो ज्ञात्वा हृदयेनावधारयेत् । तेऽपि भक्तिमतो ज्ञात्वा आत्मनः परमेश्वरम् । संवत्सरं गुरोर् भक्तिं कुर्युर् विष्णाव् इवाचलाम् ॥195॥ संवत्सरं ततः पूर्णे गुरुं चैव प्रसादयेत् ॥196॥ भगवंस् त्वत्-प्रसादेन संसारार्णव-तारणम् । इच्छामस् त्व् ऐहिकीं लक्ष्मीं विशेषेण तपोधन ॥197॥ एवम् अभ्यर्थ्य मेधावी गुरुं विष्णुम् इवाग्रतः । अभ्यर्च्य तद्-अनुज्ञातो दशम्यां कार्त्तिकस्य तु ॥198॥ क्षीर-वृक्ष-समुद्भूतं मन्त्रितं परमेष्ठिना । भक्षयित्वा शयीतोर्व्यां देवदेवस्य सन्निधौ ॥199॥ स्वप्नान् दृष्ट्वा गुरोर् अग्रे श्रावयेत विचक्षणः । ततः शुभाशुभं तद्वद् आलपेत् परमो गुरुः । एकादश्याम् उपोष्याथ स्नात्वा देवालयं व्रजेत् ॥200॥ गुरुश् च मण्डलं भूमौ कल्प्तायां तु वर्तयेत् ।

Page 14: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

लक्षणैर् विविधैर् भूमिं लक्षयित्वा विधानतः ॥201॥ षोडशारं लिखेच् चक्रं नव-नाभम् अथापि वा । अष्ट-पत्रम् अथो वापि लिखित्वा दर्शयेद् बुधः ॥202॥ नेत्र-बन्धं प्रकुर्वीत सित-वस्त्रेण यत्नतः । वर्णानुक्रमतः शिष्यान् पुर्ष्प-हस्तान् प्रवेशयेत् ॥203॥ नव-नाभं यदा कुर्यान् मण्डलं वर्णकैर् बुधः । तदानीं पूर्वतो देवम् इन्द्रम् ऐन्द्र्यां तु पूजयेत् ॥204॥ लोक-पालम् अथाग्नेय्याम् अग्निं सम्पूजयेद् द्विजः । यमं तद् अनु याम्यायां नैरृत्यां निरृतिं न्यसेत् । वारुण्यां वरुणं चैव वायव्यां पवनं यजेत् ॥205॥ धनदं चोत्तरे न्यस्य रुद्रम् ऐशान-गोचरे । सम्पूज्यैवं विधानेन दिक्-पत्रेषु विशेषतः । अधः-पत्रे तथा विष्णुम् अर्चयेत् परमेश्वरम् ॥206॥ पूर्व-पत्रे बलं पूज्य प्रद्युम्नं दक्षिणे तथा । अनिरुद्धं तथा पूज्य पश्चिमे चोत्तरे तथा । पूजयेद् वासुदेवं तु सर्व-पातक-शान्तिदम् ॥207॥ ऐशान्यां विन्यसेच् छङ्खम् आग्नेय्यां चक्रम् एव च । सौम्यायां तु गदा पूज्या वायव्यां पद्मम् एव च ॥208॥ नैरृत्यां मुषलं पूज्यं दक्षिणे गरुडं तथा । वामतो विन्यसेल् लक्ष्मीं देवदेवस्य बुद्धिमान् ॥209॥ धनुश् चैव च खड्गं च देवस्य पुरतो न्यसेत् । श्रीवत्सं कौस्तुभं चैव देवस्य पुरतोऽर्चयेत् ॥210॥ एवं पूज्य यथा-न्यायं देवदेवं जनार्दनम् । दिङ्-मण्डले च विन्यस्य चाष्टौ कुम्भान् विधानतः । वैष्णवं कलसं चैव नवमं तत्र कल्पयेत् ॥211॥ स्नापयेन् मुक्ति-कामांस् तु वैष्णवेन घटेन तु । श्री-कामान् स्नापयेत् तद्वद् ऐन्द्रेणाथ घटेन तु ॥212॥ जय-प्रताप-कामांस् तु आग्नेयेनाभिषेचयेत् । मृत्युञ्जय-विधानेन याम्येन स्नापनं तथा ॥213॥ दुष्ट-प्रध्वंस्नायालं नैरृतेन विधीयते । शान्तये वारुण्येनाथ पाप-नाशाय वायवम् ॥214॥ द्रव्य-सम्पत्ति-कामस्य कौवरेण विधीयते । रौद्रेण ज्ञान-हेतुस् तु लोक-पाल-घटास् त्व् इमे ॥215॥ एकैकेन नरः स्नातः सर्व-पाप-वर्जितः । भवेद् अव्याहत-ज्ञानः श्रीमांश् च पुरुषः सदा ॥216॥ किं पुनर् नवभिः स्नातो नरः पातक-वर्जितः । जायते विष्णु-सदृशः सद्यो राजाथवा पुनः ॥217॥ अथवा दिक्षु सर्वासु यथा-सङ्ख्येन लोकपान् । पूजयेत् स्व-स्व-नाम्ना तु षड्-भिन्नेन विधानतः ॥218॥ एवं सम्पूज्य देवांस् तु लोक-पालान् प्रसन्न-धीः । पश्चात् परीक्षितान् शिष्यान् बद्ध-नेत्रान् प्रवेशयेत् ॥219॥ आग्नेय-धारणा-दग्धान् वायुना विधूतांस् ततः । सोमेनाप्य् आयितान् पश्चाच् छ्रावयेन् नियमान् बुधः ॥220॥ न निन्देद् अब्राह्मणान् देवान् विष्णुं ब्राह्मणम् एव च । रुद्रम् आदियम् अग्निं च लोक-पालान् ग्रहांस् तथा ।

Page 15: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

वन्देत वैष्णवं चापि पुरुषं पूर्व-दीक्षितम् ॥221॥ एवं तु समयान् श्राव्य पश्चाद् धोमं तु कारयेत् । तत्त्वानि शिष्य-देहेषु विन्यस्य च विशोधयेत् ॥222॥ ओं नमो भगवते विष्णवे सर्व-रूपिणे हुं स्वाहा ॥223॥ षोडशाक्षर-मन्त्रेण होमयेज् ज्वलितानलः । गर्भाधानादिकाश् चैव क्रियाः सर्वाश् च कारयेत् ॥224॥ त्रिभिस् त्रिभिर् आहुतिभिर् देवदेवस्य सन्निधौ । ततोऽपनीय दृग्-बन्धं पुरः शिष्यं निवेश्य च । प्रायः पूर्वोक्त-विधिना मन्त्रं तस्मै गुरुर् दिशेत् ॥225॥ होमान्ते दीक्षितः पश्चाद् दापयेद् गुरु-दक्षिणाम् । हस्त्य्-अश्व-रत्न-कटकं हेम-ग्रामादिकं नृपः ॥226॥ दापयेद् गुरवे प्राज्ञो मध्यमो मध्यमां तथा । दापयेद् इतरो युग्मं सहिरण्यं यथा-विधि ॥227॥ एवं कृते तु यत् पुण्यं माहात्म्यं जायते धरे । तद् अशक्यं तु गदितुम् अपि वर्ष-शतैर् अपि ॥228॥ दीक्षितात्मा गुरोर् भूत्वा वाराहं शृणुयाद् यदि । तेन वेदाः पुराणानि सर्वे मन्त्राः सुसङ्ग्रहाः ॥229॥ जप्ताः स्युः पुष्करे तीर्थे प्रयागे सिन्धु-सागरे । देवहूते कुरुक्षेत्रे वाराणस्यां विशेषतः ॥230॥ ग्रहेण विषुवे चैव यत् फलं जपतां भवेत् । तत् फलं द्विगुणं तस्य दीक्षितो यः शृणोति च ॥231॥ देवा अपि तपः कृत्वा ध्यायन्ति च वदन्ति च । कदा मे भारते वर्षे जन्म स्याद् भूत-धारिणि ॥232॥ दीक्षिताश् च भविष्यामो वाराहं शृणुमः कदा । वाराहं षोडशात्मानं युक्ता देहे कदाचन । पश्यामः परमं स्थानं यद् गत्वा न पुनर् भवेत् ॥233॥ एवं जल्पन्ति विबुधा मनसा चिन्तयन्ति च । वाराह-यागं कार्त्तिक्यां कदा द्रक्ष्यामहे धरे ॥234॥ एष ते विधिर् उद्दिष्टो मया ते भूत-धारिणि । देव-गन्धर्व-यक्षाणां सर्वथा दुर्लभो ह्य् असौ ॥235॥ एवं यो वेत्ति तत्त्वेन यश् च पश्यति मण्डलम् । यश् चेमं शृणुयाद् देवि सर्वे मुक्ता इति श्रुतिः ॥236॥

अथ सङ्क्षिप्त-दीक्षा

सङ्क्षिप्तश् चाथ दीक्षाया विधिर् एष विलिख्यते । मुख्य-कल्पे ह्य् अशक्तस्य जनस्य स्याद् धिताय च ॥237॥ सु-मुहूर्तेऽथ सम्प्राप्ते सर्वतोभद्र-मण्डले । नूतनं गन्ध-पुष्पादि-मण्डितं कलसं न्यसेत् ॥238॥ वस्त्रावृतं पयः पूर्णं पञ्च-पल्लव-संयुतम् । सर्वौषधि-पञ्च-रत्न-मृत्स्ना-सप्तक-गर्भितम् ॥239॥ मृत्तिकाश् च सप्तोक्ताः—

अश्व-स्थानाद् गज-स्थानाद् वल्मीकाच् च चतुष्पथात् । राज-द्वाराच् च गोष्ठाच् च नद्याः कूलान् मृदः स्मृताः ॥240॥ इति ।

Page 16: विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥ignca.nic.in/sanskrit/hari_bhakti_vilasa_02.pdf · लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

कृष्णम् अभ्यर्च्य तं कुम्भं कुश-कूर्चेन देशिकः । देय-मन्त्रेण साष्टं तु सहस्रम् अभिमन्त्रयेत् ॥241॥ तद्-अद्भिः पूर्ववच् छिष्यम् अभिषिच्य दिशेन् मनुम् । शिष्योऽर्चयेद् गुरुं भक्त्या यथा-शक्ति द्विजान् अपि ॥242॥ अथोपदेशस् तत्त्व-सागरे—

अत्राप्य् अशक्तः कश्चिच् चेद् अब्जम् अभ्यर्च्य साक्षतम् । तद्-अम्भसाभिषिच्याष्ट वारान् मूलेन के करम् ॥243॥ निधायामुं जपेत् कर्णे उपदेशेष्व् अयं विधिः । चन्द्र-सूर्य-ग्रहे तीर्थे सिद्ध-क्षेत्रे शिवालये । मन्त्र-मात्र-प्रकथनम् उपदेशः स उच्यते ॥244॥

तत्र तत्रैव विशेषः श्री-नारद-पञ्चरात्रे—

वित्त-लोभाद् विमुक्तस्य स्वल्प-वित्तस्य देहिनः । संसार-भय-भीतस्य विष्णु-भक्तस्य तत्त्वतः ॥245॥ अग्नाव् आज्यान्विते बीजैः सलिलैः केवलैश् च वा । द्रव्य-हीनस्य कुर्वीत वचसानुग्रहं गुरुः ॥246॥ यः समः सर्व-भूतेषु विरागो वीत-मत्सरः । जितेन्द्रियः शुचिर् दक्षः सर्वाङ्गावयवान्वितः ॥247॥ कर्मणा मनसा वाचा भीते चाभयदः सदा । सम-बुद्धि-पदं प्राप्तस् तत्रापि भगवन्-मयः ॥248॥ पञ्च-काल-परश् चैव पञ्चरात्रार्थवित् तथा । विष्णु-तत्त्वं परिज्ञाय एकं चानेक-भेदगम् । वीक्षयेन् मेदिनीं सर्वां किं पुनश् चोपसन्नतान् ॥249॥

अथ मन्त्र-दान-माहात्म्यम्

स्कान्दे ब्रह्म-नारद-संवादे –

इह कीर्तिं वदान्यत्वं प्रजा-वृद्धिं धनं सुखम् । विद्या-दानेन लभते सात्त्विको नात्र संशयः ॥ 250 ॥ यथा सुराणां सर्वेषां परमः परमेश्वरः । तथैव सर्व-दानानां विद्या-दानं परं स्मृतम् ॥ 251 ॥ यावच् च पातकं तेन कृतं जन्म-शतैर् अपि । तत् सर्वं नाशम् आप्नोति विद्या-दानेन देहिनाम् ॥ 252 ॥ विद्या-दानात् परं दानं न भूतं न भविष्यति । येन दत्तेन चाप्नोति शिवं परम-कारणम् ॥ 253 ॥

इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे

दैक्षिको नाम द्वितीयो विलासः । ॥2॥