yamuna stotras

Upload: prathap-chotanalli-mudalagiri

Post on 06-Mar-2016

12 views

Category:

Documents


0 download

DESCRIPTION

hyms on river Yamuna

TRANSCRIPT

  • r-yamun-stav

    kalinda-tanaye devi paramnanda-vardhini | snmi te salile sarvpardhn m vimocaya ||

    cid-nanda-bhno sad nanda-sno para-prema-ptr drava-brahma-gtr |

    aghn lavitr jagat-kema-dtr pavitr-kriyn no vapur mitra-putr ||

    jayati tarai-putr dharma-rja-svas y

    kalayati mathury sakhyam atyeti gagm | murahara-dayit tat-pda-padma-prasta vahati ca makaranda nra-pra-cchalena ||

    gagdi-trtha-parievita-pda-padm

    goloka-saukhya-rasa-pra-mahi mahimn | plvitkhila-sudhsu jal sukhbdhau

    rdh-mukunda-mudit yamun nammi ||

    --o)0(o--

    (1)

    r-rpa-gosvmi-prabhupda-viracita

    r-yamunakam

    bhrtur antakasya pattanebhipatti-hri prekayti-ppino pi ppa-sindhu-tri

    nra-mdhurbhir apy aea-citta-bandhin m puntu sarvadravinda-bandhu-nandin ||1||

    hri-vri-dhraybhimaitoru-khav puarka-maalodyad-aajli-tav

    snna-kma-pmarogra-ppa-sampad-andhin m puntu sarvadravinda-bandhu-nandin ||2||

    karbhima-jantu-durvipka-mardin

    nanda-nandanntaraga-bhakti-pra-vardhin tra-sagambhili-magalnubandhin

    m puntu sarvadravinda-bandhu-nandin ||3||

    dvpa-cakravla-jua-sapta-sindhu-bhedin r-mukunda-nirmitoru-divya-keli-vedin knti-kandalbhir indranla-vnda-nindin

    m puntu sarvadravinda-bandhu-nandin ||4||

    mthurea maalena crubhimait prema-naddha-vaiavdhva-vardhanya pait

    rmi-dor-vilsa-padmanbha-pda-vandin m puntu sarvadravinda-bandhu-nandin ||5||

    ramya-tra-rambhama-go-kadamba-bhit divya-gandha-bhk-kadamba-pupa-rji-rit

    nanda-snu-bhakta-sagha-sagambhinandin m puntu sarvadravinda-bandhu-nandin ||6||

    1

  • yamun-stotri

    phulla-paka-mallikka-hasa-laka-kjit bhakti-viddha-deva-siddha-kinnarli-pjit

    tra-gandhavha-gandha-janma-bandha-randhin m puntu sarvadravinda-bandhu-nandin ||7||

    cid-vilsa-vri-pra-bhr-bhuva-svar-pin

    krtitpi durmadoru-ppa-marma-tpin ballavendra-nandanga-rga-bhaga-gandhin

    m puntu sarvadravinda-bandhu-nandin ||8||

    tua-buddhir aakena nirmalormi-ceit tvm anena bhnu-putri! sarva-deva-veitm ya stavti vardhayasva sarva-ppa-mocane

    bhakti-pram asya devi! puarka-locane ||9||

    iti r-rpa-viracitta r-yamunakam

    --o)0(o--

    (2)

    r-yamunakam

    murri-kya-klim-lalma-vri-dhri t-kta-triviap triloka-oka-hri |

    manonukla-kla-kuja-puja-dhta-durmad dhunotu me mano-mala kalinda-nandin sad ||1||

    malpahri-vri-pra-bhri-maitmt

    bha praptaka-prapacantipait ni | sunanda-nandanga-saga-rga-rajit hit

    dhunotu me mano-mala kalinda-nandin sad ||2||

    lasat-taraga-saga-dhta-bhta-jta-ptak navna-mdhur-dhura-bhakti-jta-ctak | tanta-vsa-dsa-hasa-sasthnik-mad

    dhunotu me mano-mala kalinda-nandin sad ||3||

    vihra-rsa-kheda-bheda-dhra-tra-mrut gat girm agocare yadya-nra-crut |

    pravha-shacarya-pta-medin-nad-nad dhunotu me mano-mala kalinda-nandin sad ||4||

    taraga-saga-saikatntarntita sadsit

    aran-nikaru-maju-majar-sabhjit | bhavrcan-pracrumbundhunnirad

    dhunotu me mano-mala kalinda-nandin sad ||5||

    jalnta-keli-kri-cru-rdhikga-rgi sva-bhartur anya-durlabhgatgata-bhgin |

    sva-datta-supta-sapta-sindhu-bhedintikovid dhunotu me mano-mala kalinda-nandin sad ||6||

    jala-cyutcyutga-rga-lampali-lin

    vilola-rdhik-kacnta-campakli-mlin | sadvaghanvatra-bhart-bhtya-nrad

    dhunotu me mano-mala kalinda-nandin sad ||7|| 2

  • yamun-stotri

    sadaiva nanda-nanda-keli-li-kuja-majul taottha-phulla-mallik-kadamba-reu-sjjval | jalvaghin n bhavbdhi-sindhu-prad

    dhunotu me mano-mala kalinda-nandin sad ||8||

    ity ajta-kaver yamunaka sampram ||2||

    --o)0(o--

    (3)

    r-yamunakam

    kp-prvra tapana-tanay tpa-aman murri-preyasy bhava-bhaya-dav bhakti-varadm |

    viyaj-jln mukt riyam api sukhpte paridina sad dhro nna bhajati yamun nitya-phala-dm ||1||

    madhu-vana-corii bhskara-vhini jhnavi-sagini sindhu-sute

    madhuripu-bhii mdhava-toii gokula-bhti-vina-kte | jagad-agha-mocani mnasa-dyini keava-keli-nidna-gate

    jaya yamune jaya bhti-nivrii sakaa-nini pvaya mm ||2||

    ayi madhure madhu-moda-vilsini aila-vidrii vega-bhare parijana-plini dua-nidani vchita-kma-vilsa-dhare | vraja-pura-vsi-janrjita-ptaka-hrii viva-janoddharike

    jaya yamune jaya bhti-nivrii sakaa-nini pvaya mm ||3||

    ativipad-ambudhi-magna-jana bhava-tpa-atkula-mnasaka gatim atihnam aea-bhaykulam gata-pda-saroja-yugam | a-bhaya-bhtim anikti-ptaka-koi-atyuta-pujatara

    jaya yamune jaya bhti-nivrii sakaa-nini pvaya mm ||4||

    nava-jalada-dyuti-koi-lasat-tanu-hema-maybhara-rajitake taid-avaheli-padcala-cacala-obhita-pta-sucaila-dhare |

    mai-maya-bhaa-citra-pasana-rajita-gajita-bhnu-kare jaya yamune jaya bhti-nivrii sakaa-nini pvaya mm ||5||

    ubha-puline madhu-matta-yaddbhava-rsa-mahotsava-keli-bhare

    ucca-kulcala-rjita-mauktika-hra-maybhara-roda-sike | nava-mai-koika-bhskara-kacuki-obhita-traka-hra-yute

    jaya yamune jaya bhti-nivrii sakaa-nini pvaya mm ||6||

    karivara-mauktika-nsika-bhaa-vta-camatkta-cacalake mukha-kamalmala-saurabha-cacala-matta-madhu-vrata-locanike |

    mai-gaa-kuala-lola-prasphurad-kula-gaa-yugmalake jaya yamune jaya bhti-nivrii sakaa-nini pvaya mm ||7||

    kala-rava-npura-hema-maya-cita-pda-saroruha-sruike

    dhimi- dhimi- dhimi- dhimi-tla-vinodita-mnasa-majula-pda-gate | tava pada-pakajam rita-mnava-citta-sadkhila-tpa-hare

    jaya yamune jaya bhti-nivrii sakaa-nini pvaya mm ||8||

    ity ajta-kaver yamunaka sampram ||3|| 3

  • yamun-stotri

    --o)0(o--

    (4)

    r-nanda-kiora-gosvmi-viracita

    r-yamunakam

    mada-kalakala-kalabika-kulkula-koka-kuthala-nre tarua-tamla-vila-rasla-pala-vilsa-sutre | tarala-tura-taraga-vihra-vilolita-nraja-nle

    mama durita tvarita hi vinaya nalinnandaka-ble ||1||

    lalita-kadamba-kadamba-nitamba-mayra-manohara-nde nija-jala-sagita-tala-mruta-sevita-pdapa-pde |

    vikasita-sita-atapatra-lasad-gamancita-matta-marle mama durita tvarita hi vinaya nalinnandaka-ble ||2||

    rdh-ramaa-caraa-aragati-jvana-jvana-vhe

    bahutara-sacita-ppa-vidraa-drkta-bhava-dhe | vidhi-vismpaka-durjana-tpaka-nija-tejo-jita-kle

    mama durita tvarita hi vinaya nalinnandaka-ble ||3||

    amara-nikara-vara-vg-abhinandita-hari-jala-keli-vilse nija-taa-vsi-manoratha-praa-kta-surataru-parihse |

    snna-vimardita-hari-pada-kukuma-paka-kalakita-bhle mama durita tvarita hi vinaya nalinnandaka-ble ||4||

    amala-kamala-kula-dala-cala-madhukara-ninada-pratidhvani-obhe

    sva-salila-kara-sevaka-nara-vara-samudita-hari-pada-lobhe | svga-spara-sukh-kta-vyu-samuddhata-jana-pada-jle

    mama durita tvarita hi vinaya nalinnandaka-ble ||5||

    mai-gaa-mauktika-majula-mla-nibaddha-taa-dvaya-bhse prakara-nikara-tanu-dhri-surevara-maala-racita-nivse |

    vipula-viada-mdu-tala-pulinvali-kamana-gamana-baka-mle mama durita tvarita hi vinaya nalinnandaka-ble ||6||

    agaita-gua-gaa-sdhana-samudaya-durlabha-bhakti-tage

    snandtyavaghana-dyini mdhava-sama-tanu-rge | rasa-nidhi-sukha-vidhi-kraa-keava-pda-vimukha-vikarle mama durita tvarita hi vinaya nalinnandaka-ble ||7||

    vraja-nava-yuvati-vihra-vidhyaka-kuja-puja-kta-seve

    nija-suam-nicayena vakta-gokula-jvana-deve | ka-candra-karu-rasa-vhini-vndvana-vana-mle

    mama durita tvarita hi vinaya nalinnandaka-ble ||8||

    srthaka-sundara-pada-yamakcita-karaa-kuthala-kra padyakam idam arka-sut-mahimmta-varana-bhram | kavivara-nanda-kiora-kta ubha-bhakti-yuto nara-jti

    kopi pahed yadi goha-purandara-bhakta-gaeu vibhti ||9||

    r-nanda-kiora-gosvmi-viracita r-yamunakam ||4||

    4

  • yamun-stotri

    --o)0(o--

    (5)

    vanamli-stri-viracitam

    r-yamunakam

    tvayi snt dhyt tava salila-pt namayit stute kart dhart tava rajasi mart ravisute |

    na caivkhy vakt amana-sadane yti yamune nammas tv nity sakala-gua-yukt ravi-sutm ||1||

    murrte kya-pratima-lalita vri dadhat

    kalinddre gd api patana-l gatimatm | sva-pdbja dhytur jani-maraa-oka vitudat

    nammas tv nity sakala-gua-yukt ravi-sutm ||2||

    kadambn pupvalibhir ania rita-jal vidhndrdyair devair muni-jana-kulai pjita-padm | bhramad-go-godhugbhir vihaga-nikarair bhita-ta

    nammas tv nity sakala-gua-yukt ravi-sutm ||3||

    raad-bhga-re-vikasita-sarojavali-yut taragntarbhrmyan-makara-saphar-kacchapa-kulm |

    jala-krad-rmnuja-caraa-salea-rasik nammas tv nity sakala-gua-yukt ravi-sutm ||4||

    taru-re-kujvalibhir abhita obhita-ta

    mahok gvalibhir abhito mardita-tam | sthit vndavy satatam abhita pupita-van

    nammas tv nity sakala-gua-yukt ravi-sutm ||5||

    niy yasy bimbitam amala-tr-gaam aho vilokyotkahante sakala-saphar attum aniam | vikra ljn nikaram iti matv sarabhasa

    nammas tv nity sakala-gua-yukt ravi-sutm ||6||

    aran-megha-cchy sakala-manujair yat salila-g hare svasym ptu snapanam iti buddhy sarabhasam |

    kim yt garbhe sura-sarid aho tarkyata iti nammas tv nity sakala-gua-yukt ravi-sutm ||7||

    nm k-mtrd api sakala-saukhya vidadhatm anysenaivkhila-bhuvana-bhogya pradadatm |

    sva-kntn vyhair balabhid-upala cpi tudat nammas tv nity sakala-gua-yukt ravi-sutm ||8||

    mamai vijapti pada-kamalayos te taraije bae h bhre tava vimala-tre nivasata |

    hare kety uccair api ca tava nmni gadata sad vndraye janani janana ytu mama vai ||9||

    kim yt kla sa iha janane me hata-vidher

    yadyta ko madhu-madhura-v-nirjhara-jalai | ruter mrga sican kara-kamala-yugmena sahas

    mad-aga svge h vratatim iva vko gamayit ||10|| 5

  • yamun-stotri

    ida stotra prta pahati yamuny pratidina arr yas tasyopari bhavati prt ravi-sut |

    hare preho bhtv hari-caraa-bhakti ca labhate bhuvo bhogn muktv vrajati marante hari-padam ||11||

    iti r-vanamli-stri-viracitam r-yamunakam

    ||5||

    --o)0(o--

    (6)

    r-hita-hari-vaa-gosvmin viracita

    r-yamunakam

    vrajdhirja-nandanmbudbha-gtra-vandan- nulepa-gandha-vhin bhavbdhi-bja-dhinm |

    jagat-traye yaasvin lasat-sudh-payasvin bhaje kalinda-nandin duranta-moha-majarm ||1||

    rasaika-sma-rdhik-padbja-bhakti-sdhik

    tad-aga-rga-pijara-prabhta-puja-majulm | svarociti-majul ktjandhigajan

    bhaje kalinda-nandin duranta-moha-majarm ||2||

    vrajendra-snu-rdhik-hdi prapra-mnayor mah-rasbdhi-prayor ivtitvra-vegata |

    bahi samucchalan-nava-pravha-rpim aha bhaje kalinda-nandin duranta-moha-majarm ||3||

    vicitra-ratna-baddha-sat-taa-dvaya-riyojjval vicitra-hasa-srasdy-ananta-paki-sakulm |

    vicitra-haima-mekhal kttidna-plan bhaje kalinda-nandin duranta-moha-majarm ||4||

    vahantik priy harer mah-kp-svarpi

    viuddha-bhaktim ujjval pare rastmik vidu | sudh-sruti tv alaukik parea-vara-rpi

    bhaje kalinda-nandin duranta-moha-majarm ||5||

    surendra-vnda-vandyay rasd adhihate vane sadopalabdhi-mdhavdbhutauka-sad-rasonmadm |

    atva vihvalm ivoccalat-taraga-dor-lat bhaje kalinda-nandin duranta-moha-majarm ||6||

    praphulla-pakajnan lasan-navotpaleka

    rathga-nma-yugmaka-stanm udra-hasakm | nitamba-cru-rodhasa hare priy rasojjval

    bhaje kalinda-nandin duranta-moha-majarm ||7||

    samasta-veda-mastakair agamya-vaibhav sad mah-munndra-nraddibhi sadaiva bhvitm |

    atulya-pmarair api rit pumartha-srad bhaje kalinda-nandin duranta-moha-majarm ||8||

    6

  • yamun-stotri

    ya etad aaka budhas triklam drita pahet kalinda-nandin hd vicintya viva-vanditm | ihaiva rdhik-pate padbja-bhaktim uttamm

    avpya sa dhruva bhavet paratra tuaynuga ||

    iti rmad-dhita-harivaa-candra-gosvmin viracita yamunaka sampram

    ||6||

    --o)0(o--

    (7)

    r-vallabhcrya-viracita

    r-yamunaka-stotram

    nammi yamunm aha sakala-siddhi-hetu mud murri-pada-pakaja-sphurad-amanda-retkam |

    taastha-nava-knana-prakaa-moda-pupmbun sursura-supjita-smara-pitu riya bibhratm ||1||

    kalinda-giri-mastake patad-amanda-projjval vilsa-gamanollasat-prakaa-gaa-ailonnat | sa-ghoa-gati-dantur samadhirha-dolottam

    mukunda-rati-vardhin jayati padma-bandho sut ||2||

    bhuva bhuvana-pvanm adhigatm aneka-svanai priybhir iva sevit uka-mayra-hasdibhi | taraga-bhuja-kakaa-prakaa-muktik-bluk-

    niamba-taa-sundar namata ka-turya-priym ||3||

    ananta-gua-bhite iva-virici-deva-stute ghanghana-nibhe sad dhruva-pararbhia-de |

    viuddha-mathur-tae sakala-gopa-gop-vte kp-jaladhi-sarite mama mana sukha bhvaya ||4||

    yay caraa-padmaj muraripo priya-bhvuk samgamanato bhavet sakala-siddhid sevatm |

    tay sadatm iyt kamalaj-sapatnva yad dhari-priya-kalindaj manasi me sad sthyatm ||5||

    namostu yamune sad tava caritram atyadbhuta

    na jtu yama-ytan bhavati te paya-pnata | yamopi bhagin-sutn katham u hanti dun api

    priyo bhavati sevant tava harer yath gopik ||6||

    mamstu tava sannidhau tanu-navatvam etvat na durlabhatam ratir muraripau mukunda-priye |

    atostu tava llan suradhun para sagamt tavaiva bhuvi krtit na tu kadpi pui-sthitai ||7||

    stuti tava karoti ka kamalaj-sapatni priye

    harer yad-anusevay bhavati saukhyam mokata | iya tava kathdhik sakala-gopik-sagama-

    smara-rama-jalubhi sakala-gtrajai sagama ||8||

    7

  • yamun-stotri

    tavakam ida mud pahati sura-ste sad samasta-durita-kayo bhavati vai mukunde rati |

    tath sakala-siddhayo muraripu ca santuyati svabhva-vijayo bhaved vadati vallabha r-hare ||9||

    r-vallabhcrya-viracita r-yamunaka-stotra sampram ||7||

    --o)0(o--

    (8)

    r-yamunakam

    mtar devi kalinda-bhdhara-sute nlmbuja-ymala- snigdhodyad-vimalormi-tava-dhare tubhya namaskurmahe |

    tva turypy asi yat priy muraripos tad-blya-truyayor llnm avadhyiknya-mahi-vndeu vandydhikam ||1||

    loknyn kalikla-klita-mah-dukarma-kkitn nenikte divam utpatiyati hi s grva-klaka |

    tan mtas tvayi sasti-prasmara-klebhibhta mana svar-nireim upetum arka-tanaye raddh nibadhnti na ||2||

    sonnda nipatan kalinda-ikhara-prottuga-gntard

    gacchan prcyam apanidhi janani sad-vr pravhas tava | madhye-mrgam avpta-bhri-viays tat-klam unmrjayan

    diyn na riyam uddhur marakata-ymbhirma-dyuti ||3||

    ayyotthyam ajasram tma-sadant tv vkya laky kan mta prtar apohaymi vitata duptaka-vrtakam |

    sandhbhya samlakam akhila sakaya sat-karma ka drg apavarga-mrga-gamane yenrgal-bhyate ||4||

    nvsa dyu-sad na pannaga-pura nny ca bhoga-sthal

    lgheha param atra ki tu vipul r-bhraty bhuva | svecch-dhvad-udagra-dukalikari-kr-kpyit

    ysv ets tava vri ravi-sute cacvanti vci-ccha ||5||

    tvat-kle nivasan vasan na vjina-vyhobhipuvan muhu pryapyam apyavri madhura vri grahetmaje |

    drktya a-caya saphalayan janmtmano nirbhar- nandsvdana-tatparo gamayit kla kadya jana ||6||

    no tattvvagama-sph na vipulysa sat sagatau

    no tat-tan-nigamgamokta-vividhnuhna-nihpi ca | ye tepi jan pataga-tanaye bhittv pitur maala

    sodarya ca vadhrya te suktino brahmtmat bibhrati ||7||

    vaktu te mahimnam asmi na vibhur loke vikuhopy ala kasrti-kuumbini prakaayat prti para kuhitm |

    yad vedair api mgyamam ania tad brahma mtar yatas tvat-kla-stha-nikuja-maju-valaya-kroeu vikrati ||8||

    iti r-yamunaka sampram

    ||8||

    8

    r-yamun-stavr-yamunakamr-yamunakamr-yamunakamr-yamunakamr-yamunakamr-yamunakamr-yamunaka-stotramr-yamunakam