श्र श्र § ाांसनाथ जिन ¢िा srī srēyānsanātha jina...

8
www.jinvanisangrah.com 7.118. Pg 463 Shri Sheetal Nath Pooja All copyrights reserved ©2Alotus version: 1/2014 Page 1 of 8 ी ेयासनाथ-जिन पूिा Srī Srēyānsanātha-Jina Pūjā (छद पमाला तथा गीता) विमल- विमला सुअन, ेयासनाथ- जिनद | सहपुर िमे सकल हर, पूजि धरआनद || भि- बध िसन- हेत लखि, शरन आयो येि | थापू चरन- िउर- कमल , िि-कारन देि | | ॐ ी ेयासनाथजिनेर! अ अवतरत अवतरत सवौषट् ! (आवाननम्) ॐ ी ेयासनाथजिनेर! अ जतत जतत ठ: ठ:! (थापनम्) ॐ ी ेयासनाथजिनेर! अ मम सजिजितो भवत भवत वषट् ! सजिजिकरणम्) (chanda rūpamālā tathā gītā) Vimala-nr̥pa vimalā su'ana, śrēyānsanātha-jinanda | Sinhapura janmē sakala hari, pūji dhari ānanda || Bhava-bandha dhvansani-hēta lakhi, maiṁ śarana āyō yēva | Thāpuṁ carana-juga ura-kamala mēṁ, jajana-kārana dēva |1| Ōṁ hrīṁ śrī śrēyānsanāthajinēndra! Atra avatarata avatarata sanvauṣaṭ! (āhvānanam) Ōṁ hrīṁ śrī śrēyānsanāthajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam) Ōṁ hrīṁ śrī śrēyānsanāthajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (sannidhikaraṇam) (छद गीता तथा हरिगीता-माा २८) कलधौत- िरन उतग हहमगगरर पदम- ह त आिइ | सुर- सररत ासुक- उदक स भर- ग धार चढािइ || ेयासनाथ- जिनद िभु िन- िय आनद- क दह | दु: ि- दद- फ द नक द पूरनचद िनत- अमद || ॐ ी ेयासनाथजिनेराय िम-िरा-मृयु-जवनाशनाय िल जनव वपामीजत वािा ।१। (Chanda gītā tathā harigītā-mātrā 28) Kaladhauta-varana utaṅga himagiri padama-draha teṁ āvai | Sura-sarita prāsuka-udaka sōṁ bhari-bhr̥ṅga dhāra caṛhāvai || Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ | Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ || Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1| गोशीर िर करपूर क म नीर- सग घसू सही | भिताप भिन हेत भिदगध सेत चरन िि सही || ेयासनाथ- जिनद िभु िन- िआनद- क द |

Upload: lamkien

Post on 26-Mar-2019

232 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: श्र श्र § ाांसनाथ जिन ¢िा Srī Srēyānsanātha Jina Pūjā · Giri-samēdataiṁ pāyō, ... Jaya-jaya śrēyānsa jina guṇagariṣṭha,

www.jinvanisangrah.com 7.118. Pg 463 Shri Sheetal Nath Pooja

All copyrights reserved ©2Alotus version: 1/2014 Page 1 of 8

श्री श्रेयाांसनाथ-जिन पिूा

Srī Srēyānsanātha-Jina Pūjā

(छन्द रूपमाला तथा गीता) विमल-नृप विमला सुअन, श्रयेाांसनाथ-जिनांद |

सस ांहपुर िन्मे सकल हरर, पूजि धरर आनांद ||

भि-बांध ध्िांसनन-हेत लखि, मैं शरन आयो येि |

थापूां चरन-िुग उर-कमल में, ििन-कारन देि |१|

ॐ ह्रीं श्री श्रेयाांसनाथजिनेन्द्र! अत्र अवतरत अवतरत सांवौषट्! (आह्वाननम्)

ॐ ह्रीं श्री श्रेयाांसनाथजिनेन्द्र! अत्र जतष्ठत जतष्ठत ठ: ठ:! (स्थापनम्)

ॐ ह्रीं श्री श्रेयाांसनाथजिनेन्द्र! अत्र मम सजिजितो भवत भवत वषट्! सजिजिकरणम्)

(chanda rūpamālā tathā gītā)

Vimala-nrp̥a vimalā su'ana, śrēyānsanātha-jinanda |

Sinhapura janmē sakala hari, pūji dhari ānanda ||

Bhava-bandha dhvansani-hēta lakhi, maiṁ śarana āyō yēva |

Thāpuṁ carana-juga ura-kamala mēṁ, jajana-kārana dēva |1|

Ōṁ hrīṁ śrī śrēyānsanāthajinēndra! Atra avatarata avatarata sanvauṣaṭ! (āhvānanam)

Ōṁ hrīṁ śrī śrēyānsanāthajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam)

Ōṁ hrīṁ śrī śrēyānsanāthajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (sannidhikaraṇam)

(छन्द गीता तथा हरिगीता-मात्रा २८)

कलधौत-िरन उतांग हहमगगरर पदम-द्रह तें आिर्इ |सुर-सररत प्रासुक-उदक सोंभरर-भृांग धार चढािर्इ ||श्रयेाांसनाथ-जिनांद त्रिभुिन-िांद्यआनांद-कां द हैं |दु:ि-दांद-फां द ननकां द पूरनचांद िोनत-अमांद हैं ||

ॐ ह्रीं श्री श्रेयाांसनाथजिनेन्द्राय िन्द्म-िरा-मृत्यु-जवनाशनाय िलां जनववपामीजत स्वािा ।१।

(Chanda gītā tathā harigītā-mātrā 28)

Kaladhauta-varana utaṅga himagiri padama-draha teṁ āvai |

Sura-sarita prāsuka-udaka sōṁ bhari-bhrṅ̥ga dhāra caṛhāvai ||

Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |

Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

गोशीर िर करपूर कुां कुम नीर-सांग घसूां सही |भिताप भांिन हेत भिदगध सेत चरन ििूूँ सही || श्रयेाांसनाथ-जिनांद त्रिभुिन-िांद्य आनांद-कां द हैं |

Page 2: श्र श्र § ाांसनाथ जिन ¢िा Srī Srēyānsanātha Jina Pūjā · Giri-samēdataiṁ pāyō, ... Jaya-jaya śrēyānsa jina guṇagariṣṭha,

www.jinvanisangrah.com 7.118. Pg 463 Shri Sheetal Nath Pooja

All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 8

दु:ि-दांद-फां द ननकां द पूरनचांद िोनत-अमांद हैं || ॐ ह्रीं श्री श्रेयाांसनाथजिनेन्द्राय सांसारताप-जवनाशनाय चांदनां जनववपामीजत स्वािा ।२।

Gōśīra vara karapūra kuṅkuma nīra-saṅga ghasuṁ sahī |

Bhavatāpa bhanj̄ana hēta bhavadadhi sēta carana jajuṁ sahī ||

Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |

Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

ससत शासल शसश-दुनत शुजतत-सुन्दर-मुतत की उनहार हैं| भरर थार पुांि धरांत पदतर अियपदकरतार हैं ||श्रयेाांसनाथ-जिनांद त्रिभुिन-िांद्यआनांद-कां द हैं |दु:ि-दांद-फां द ननकां द पूरनचांद िोनत-अमांद हैं ||

ॐ ह्रीं श्री श्रेयाांसनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् जनववपामीजत स्वािा ।३।

Sita śāli śaśi-duti śukti-sundara-mukta kī unahāra haiṁ.

Bhari thāra punj̄a dharanta padatara akhayapada karatāra haiṁ ||

Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |

Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

सद सुमन सुमन-समान पािन, मलय तें मधु झांकरें | पद-कमलतर धर तें तुररत सो मदन को मद िांकरें ||श्रयेाांसनाथ-जिनांद त्रिभुिन-िांद्यआनांद-कां द हैं |दु:ि-दांद-फां द ननकां द पूरनचांद िोनत-अमांद हैं ||

ॐ ह्रीं श्री श्रेयाांसनाथजिनेन्द्राय कामबाण- जवध्वांसनाय पुष्पां जनववपामीजत स्वािा ।४।

Sada sumana sumana-samāna pāvana, Malaya teṁ madhu jhaṅkarēṁ |

Pada-kamalatara dhara teṁ turita sō madana kō mada khaṅkarēṁ ||

Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |

Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

यह परम मोदकआहद सरस सूँिारर सुन्दर चरु सलयो |तुि िेदनी मदहरन लखि, चरचूां चरन शुगच कर हहयो ||

श्रयेाांसनाथ-जिनांद त्रिभुिन-िांद्यआनांद-कां द हैं |दु:ि-दांद-फां द ननकां द पूरनचांद िोनत-अमांद हैं ||

ॐ ह्रीं श्री श्रेयाांसनाथजिनेन्द्राय कु्षिारोग-जवनाशनाय नैवेद्यां जनववपामीजत स्वािा ।५।

Yaha parama mōdaka ādi sarasa samv̐āri sundara caru liyō |

Tuva vēdanī madaharana lakhi, caracūṁ carana śuci kara hiyō ||

Page 3: श्र श्र § ाांसनाथ जिन ¢िा Srī Srēyānsanātha Jina Pūjā · Giri-samēdataiṁ pāyō, ... Jaya-jaya śrēyānsa jina guṇagariṣṭha,

www.jinvanisangrah.com 7.118. Pg 463 Shri Sheetal Nath Pooja

All copyrights reserved ©2Alotus version: 1/2014 Page 3 of 8

Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |

Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

सांशय-विमोह-विभरम तम-भांिनहदनांद-समान हो |ता तें चरन-ह ांग दीप िोऊूँ देहु अविचल-ज्ञान हो ||श्रयेाांसनाथ-जिनांद त्रिभुिन-िांद्यआनांद-कां द हैं |दु:ि-दांद-फां द ननकां द पूरनचांद िोनत-अमांद हैं ||

ॐ ह्रीं श्री श्रेयाांसनाथजिनेन्द्राय मोिाांिकार-जवनाशनाय दीपां जनववपामीजत स्वािा ।६।

Sanśaya-vimōha-vibharama tama-bhanj̄ana dinanda-samāna hō |

Tā teṁ carana-ḍhiṅga dīpa jō'ūm ̐dēhu avicala-jñāna hō ||

Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |

Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

िर अगर तगर कपूर चरू सुगन्ध-भूर बनार्या |दहह अमर-जिहिाविषैचरन-ह ांगकरम-भरमिरार्या ||

श्रयेाांसनाथ-जिनांद त्रिभुिन-िांद्यआनांद-कां द हैं |दु:ि-दांद-फां द ननकां द पूरनचांद िोनत-अमांद हैं ||

ॐ ह्रीं श्री श्रेयाांसनाथजिनेन्द्राय अष्टकमव-दिनाय िूपां जनववपामीजत स्वािा ।७।

Vara agara tagara kapūra cūra sugandha-bhūra banā'iyā |

Dahi amara-jihavāviṣai carana-ḍhiṅga karama-bharama jarā'iyā ||

Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |

Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

सुरलोक अरुनरलोक के फल पति-मधुर सुहािने |

ले भगनत-सहहत ििूां चरन सशि परम-पािन पािने ||

श्रयेाांसनाथ-जिनांद त्रिभुिन-िांद्यआनांद-कां द हैं |दु:ि-दांद-फां द ननकां द पूरनचांद िोनत-अमांद हैं ||

ॐ ह्रीं श्री श्रेयाांसनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलां जनववपामीजत स्वािा ।८।

Suralōka aru naralōka kē phala pakva-madhura suhāvanē |

Lē bhagati-sahita jajuṁ carana śiva parama-pāvana pāvanē ||

Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |

Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

Page 4: श्र श्र § ाांसनाथ जिन ¢िा Srī Srēyānsanātha Jina Pūjā · Giri-samēdataiṁ pāyō, ... Jaya-jaya śrēyānsa jina guṇagariṣṭha,

www.jinvanisangrah.com 7.118. Pg 463 Shri Sheetal Nath Pooja

All copyrights reserved ©2Alotus version: 1/2014 Page 4 of 8

िल-मलय तांदुल सुमन-चरु अरु दीप धपू फलािली | करर अरघ चरचूां चरन-िुग प्रभु मोहह तार उतािली ||श्रयेाांसनाथ-जिनांद त्रिभुिन-िांद्यआनांद-कां द हैं |दु:ि-दांद-फां द ननकां द पूरनचांद िोनत-अमांद हैं ||

ॐ ह्रीं श्री श्रेयाांसनाथजिनेन्द्राय अनर्घयवपद-प्राप्तये अर्घयं जनववपामीजत स्वािा ।९।

Jala-malaya tandula sumana-caru aru dīpa dhūpa phalāvalī |

Kari aragha caracūṁ carana-juga prabhu mōhi tāra utāvalī ||

Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |

Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

पांचकल्याणक-अर्घयाववली (छन्द आर्ाा) Panc̄akalyāṇaka-Arghyāvalī (chanda āryā)

पुष्पोत्तर तजि आये, विमला-उर िेठ-कृष्ण-छट्टम को | सुर-नर मांगल गाये, पूिूां मैं नासस कमइ-काठन को ||

ॐ ह्रीं ज्येष्ठकृष्ण-षष््ाां गभवमांगल-मांजिताय श्री श्रेयाांसनाथजिनेन्द्राय अर्घयं जनववपामीजत स्वािा ।१।

Puṣpōttara taji āyē, vimalā-ura jēṭha-krṣ̥ṇa-chaṭṭama kō |

Sura-nara maṅgala gāyē, pūjauṁ maiṁ nāsi karma-kāṭhaiṁ kōṁ ||

Ōṁ hrīṁ jyēṣṭhakr̥ṣṇa-ṣaṣṭhyāṁ garbhamaṅgala-maṇḍitāya śrī śrēyānsanāthajinēndrāya arghyaṁ

nirvapāmīti svāhā |1|

िनमे फागुन-कारी-एकादसश तीन-ग्यान-दृगधारी | र्क्ष्िाकु-िांशतारी, मैं पूिूां घोर-विघ्न-दु:ि टारी ||

ॐ ह्रीं फाल्गुनकृष्णैकादशयाां िन्द्ममांगल-मांजिताय श्री श्रेयाांसनाथजिनेन्द्राय अर्घयं जनववपामीजत स्वािा ।२।

Janamē phāguna-kārī-ēkādaśi tīna-gyāna-drg̥adhārī |

Ikṣvāku-vanśatārī, maiṁ pūjuṁ ghōra-vighna-du:Kha ṭārī ||

Ōṁ hrīṁ phālgunakr̥ṣṇaikādaśyāṁ janmamaṅgala-maṇḍitāya śrī śrēyānsanāthajinēndrāya arghyaṁ

nirvapāmīti svāhā |2|

भि-तन-भोग असारा, लि त्याग्यो धीर शुद्ध तप धारा || फागुन-िहद-र्ग्यारा, मैं पूिूां पाद अष्ट-परकारा ||

ॐ ह्रीं फाल्गुनकृष्णैकादशयाां दीक्षामांगल-मांजिताय श्री श्रेयाांसनाथजिनेन्द्राय अर्घयं जनववपामीजत स्वािा ।३।

Bhava-tana-bhōga asārā, lakha tyāgyō dhīra śud'dha tapa dhārā ||

Phāguna-vadi-igyārā, maiṁ pūjuṁ pāda aṣṭa-parakārā ||

Ōṁ hrīṁ phālgunakr̥ṣṇaikādaśyāṁ dīkṣāmaṅgala-maṇḍitāya śrī śrēyānsanāthajinēndrāya arghyaṁ

Page 5: श्र श्र § ाांसनाथ जिन ¢िा Srī Srēyānsanātha Jina Pūjā · Giri-samēdataiṁ pāyō, ... Jaya-jaya śrēyānsa jina guṇagariṣṭha,

www.jinvanisangrah.com 7.118. Pg 463 Shri Sheetal Nath Pooja

All copyrights reserved ©2Alotus version: 1/2014 Page 5 of 8

nirvapāmīti svāhā |3|

केिलज्ञान सु िानन, माघ-िदी-पूणइनतत्थ को देिा | चतुरानन भि-भानन, िांदूां ध्याऊूँ करां सु पद-सेिा ||

ॐ ह्रीं माघकृष्णामावस्यायाां केवलज्ञान-मांजिताय श्री श्रेयाांसनाथजिनेन्द्राय अर्घयं जनववपामीजत स्वािा ।४।

Kēvalajñāna su jānana, māgha-vadī-pūrṇatit'tha kō dēvā |

Caturānana bhava-bhānana, vanduṁ dhyāvuṁ karuṁ su pada-sēvā ||

Ōṁ hrīṁ māghakr̥ṣṇāmāvasyāyāṁ kēvalajñāna-maṇḍitāya śrī śrēyānsanāthajinēndrāya arghyaṁ

nirvapāmīti svāhā |4|

गगरर-समेद तें पायो, सशि-थल नतगथ-पूणइमासस-सािन को | कुसलशायुध गुन-गायो, मैं पूिूां आप-ननकट आिन को ||

ॐ ह्रीं श्रावणशुक्ल-पूर्णवमायाां मोक्षमांगल-मांजिताय श्री श्रेयाांसनाथजिनेन्द्राय अर्घयं जनववपामीजत स्वािा ।५।

Giri-samēdataiṁ pāyō, śiva-thala tithi-pūrṇamāsi-sāvana kō |

Kuliśāyudha guna-gāyō, maiṁ pūjuṁ āpa-nikaṭa āvana kō ||

Ōṁ hrīṁ śrāvaṇaśukla-pūrṇimāyāṁ mōkṣamaṅgala-maṇḍitāya śrī śrēyānsanāthajinēndrāya arghyaṁ

nirvapāmīti svāhā |5|

ियमाला

Jayamālā

(छन्द लोलतिंग-वर्ा ११)

शोसभत तुांग शरीर सु िानो, चाप असी शुभ-लक्षन मानो | कां चनिणइ अनूपम सोहे, देित रप सुरासुर मोहे |१|

(chanda lōlataraṅga-varṇa 11)

Sōbhita tuṅga śarīra su jānō, cāpa asī śubha-lakṣana mānō |

Kan̄canavarṇa anūpama sōhe, dēkhata rūpa surāsura mōhe |1|

(छन्द पद्धडी-मात्रा १५)

िय-िय श्रयेाांस जिन गुणगररष्ठ, तुम पद-िुग दायक र्ष्ट-समष्ट |

िय सशष्ट-सशरोमखण िगत्पाल, िय भवि-सरोिगन प्रात:काल |२|

(Chanda pad'dhaṛī-mātrā 15)

Jaya-jaya śrēyānsa jina guṇagariṣṭha, tuma pada-juga dāyaka iṣṭa-miṣṭa |

Jaya śiṣṭa-śirōmaṇi jagatpāla, jaya bhavi-sarōjagana prāta:Kāla |2|

Page 6: श्र श्र § ाांसनाथ जिन ¢िा Srī Srēyānsanātha Jina Pūjā · Giri-samēdataiṁ pāyō, ... Jaya-jaya śrēyānsa jina guṇagariṣṭha,

www.jinvanisangrah.com 7.118. Pg 463 Shri Sheetal Nath Pooja

All copyrights reserved ©2Alotus version: 1/2014 Page 6 of 8

िय पांचमहाव्रत-गिसिार, ले त्यागभाि दल-बल सु लार |

िय धीरि को दलपनत बनाय, सत्ता-नछनतमहूँ रन को मचाय |३|

Jaya panc̄amahāvrata-gajasavāra, le tyāgabhāva dala-bala su lāra |

Jaya dhīraja kō dalapati banāya, sattā-chitimaham ̐rana kō macāya |3|

धरर रतन-तीन नतहुूँ-शजतत हाथ, दश-धरम किच तप-टोप माथ |

िय शुकलध्यान कर िड्ग धार, ललकारे आठों अरर प्रचार |४|

Dhari ratana-tīna tihum-̐śakti hātha, daśa-dharama kavaca tapa-ṭōpa mātha |

Jaya śukaladhyāna kara khaḍga dhāra, lalakārē āṭhōṁ ari pracāra |4|

ता में सबको पनत मोह-चांड, ता को तत-नछन करर सहस-िांड |

फफर ज्ञान-दरस प्रत्यूह हान, ननिगुन-गढ लीनो अचल-थान |५|

Tā mēṁ sabakō pati mōha-caṇḍa, tā kō tata-china kari sahasa-khaṇḍa |

Phira jñāna-darasa pratyūha hāna, nijaguna-gaṛha līnō acala-thāna |5|

शुगच ज्ञान दरस सुि िीयइ सार, हुर्इ समिसरण रचना अपार |

नतत भाषे तत्त्ि अनेक धार, िा को सुनन भव्य हहये विचार |६|

Śuci jñāna darasa sukha vīrya sāra, hui samavasaraṇa racanā apāra |

Tita bhāṣē tattva anēka dhāra, jā kō suni bhavya hiyē vicāra |6|

ननिरप लह्यो आनांदकार, भ्रम दरू करन को अनत-उदार |

पुनन नय-प्रमान-ननच्छेप सार, दरसायो करर सांशय-प्रहार |७|

Nijarūpa lahyō ānandakāra, bhrama dūra karana kō ati-udāra |

Puni naya-pramāna-nicchēpa sāra, darasāyō kari sanśaya-prahāra |7|

ता में प्रमान िुग-भेद एि, परतच्छ-परोछ रिे स्िमेि |

ता में प्रतच्छ के भेद दोय, पहहलो है सांवििहार सोय |८|

Tā mēṁ pramāna juga-bhēda ēva, parataccha-parōcha raje svamēva |

Tā mēṁ prataccha kē bhēda dōya, pahilō hai sanvivahāra sōya |8|

ता के िुग-भेद विरािमान, मनत-शु्रनत सोहें सुन्दर महान | है परमारथ दुनतयो प्रतच्छ, हैं भेद-िुगम ता माूँहह ां दच्छ |९|

Tā kē juga-bhēda virājamāna, mati-śruti sōhēṁ sundara mahān |

Hai paramāratha dutiyō prataccha, haiṁ bhēda-jugama tā māmh̐iṁ dacha |9|

र्क एकदेश र्क सिइदेश, र्कदेश उभै-विगध-सहहत िेश |

Page 7: श्र श्र § ाांसनाथ जिन ¢िा Srī Srēyānsanātha Jina Pūjā · Giri-samēdataiṁ pāyō, ... Jaya-jaya śrēyānsa jina guṇagariṣṭha,

www.jinvanisangrah.com 7.118. Pg 463 Shri Sheetal Nath Pooja

All copyrights reserved ©2Alotus version: 1/2014 Page 7 of 8

िर अिगध सु मनपरिय विचार, है सकलदेश केिल अपार |१०|

Ika ēkadēśa ika sarvadēśa, ikadēśa ubhai-vidhi-sahita vēśa |

Vara avadhi su manaparajaya vicāra, hai sakaladēśa kēvala apāra |10|

चर-अचर लित िुगपत-प्रतच्छ, ननरद्िांद रहहत-परपांच पच्छ |

पुनन है परोच्छ-महूँ पांच-भेद, ससमरनत अरु प्रनतसभज्ञान िेद |११|

Cara-acara lakhata jugapata-prataccha, niradvanda rahita-parapanc̄a paccha |

Puni hai parōccha-maham ̐panc̄a-bhēda, samirati aru pratibhijñāna vēda |11|

पुनन तरक और अनुमान मान, आगम-िुत पन अब नय बिान |

नैगम सांग्रह व्यौहार गढू, ऋिुसूि शब्द अरु समसभरढ |१२|

Puni taraka aura anumāna māna, āgama-juta pana aba naya bakhāna |

Naigama saṅgraha vyauhāra gūṛha, r̥jusūtra śabda aru samabhirūṛha |12|

पुनन एिांभूत सु सप्त एम, नय कहे जिनेसुर गुन िु तेम |

पुनन दरब क्षेि अर काल भाि, ननच्छेप चार-विगध र्सम िनाि |१३|

Puni ēvambhūta su sapta ēma, naya kahē jinēsura guna ju tēma |

Puni daraba kṣētra ara kāla bhāva, nicchēpa cāra-vidhi imi janāva |13|

र्नको समस्त भाष्यो विशेष, िा समुझत भ्रम नहहां रहत लेश |

ननि-ज्ञानहेत ये मूलमांि, तुम भाषे श्री जिनिर सु तांि |१४|

Inakō samasta bhāṣyo viśēṣa, jā samujhata bhrama nahiṁ rahata lēśa |

Nija-jñānahēta yē mūlamantra, tuma bhāṣē śrī jinavara su tantra |14|

र्त्याहद तत्त्ि-उपदेश देय, हनन शेष-करम ननरिान लेय |

गगरिान िित िसु-दरब र्इस, ‘िनृ्दािन’ ननत-प्रनत नमत शीश |१५|

I tyādi tattva-upadēśa dēya, hani śēṣa-karama niravāna lēya |

Giravāna jajata vasu-daraba r'isa, ‘vrn̥dāvana’ nita-prati namata śīśa |15|

(घत्ता छन्द)

श्रयेाांस महेशा, सुगुन जिनेशा, िज्रधरेशा ध्याितु हैं | हम ननश-हदन िांदें, पाप-ननकां दें, ज्यों सहिानांद पाितु हैं || ॐ ह्रीं श्रीश्रेयाांसनाथजिनेन्द्राय ियमाला-पूणावर्घयं जनववपामीजत स्वािा ।।

(Ghattā chanda)

Srēyānsa mahēśā, suguna jinēśā, vajradharēśā dhyāvatu haiṁ |

Hama niśa-dina vandeṁ, pāpa-nikandeṁ, jyoṁ sahajānanda pāvatu haiṁ ||

Page 8: श्र श्र § ाांसनाथ जिन ¢िा Srī Srēyānsanātha Jina Pūjā · Giri-samēdataiṁ pāyō, ... Jaya-jaya śrēyānsa jina guṇagariṣṭha,

www.jinvanisangrah.com 7.118. Pg 463 Shri Sheetal Nath Pooja

All copyrights reserved ©2Alotus version: 1/2014 Page 8 of 8

Ōṁ hrīṁ śrīśrēyānsanāthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā ||

(सोिठा छन्द)

िो पूिें मनलाय श्रयेनाथ पद-पद्म को | पािें र्ष्ट अघाय, अनुक्रम-सों सशिनतय िरें ||

(Sōraṭhā chanda)

Jō pūjeṁ manalāya śrēyanātha pada-padma kō |

Pāvēṁ iṣṭa aghāya, anukrama-soṁ śivatiya vareṁ ||

।। इत्याशीवावद: पुष्पाांिललां जक्षपेत् ।।

|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *