mylapuri.files.wordpress.com · web viewvya¯mi´sren. eva va¯kyena buddhim.mohaya s¯ıva me...

11

Upload: trinhdiep

Post on 03-Jul-2018

215 views

Category:

Documents


0 download

TRANSCRIPT

karmayogah.

( atha t.rt¯ıyo 1dhya¯yah. )

arjuna uva¯ca

jya¯yas¯ı cetkarman. aste

mata¯buddhir jana¯rdana

tatkim. karman. i ghore ma¯m. niyo

jayasi ke´sava 1

vya¯mi´sren. eva va¯kyena buddhim.Mohaya s¯ıva me tadekam.

vada ni´scitya yena ´sreyo 1hama¯pnuya¯m

2

s r I b ha g a v a n u v a ch a

loke 1smin dvividha¯

nis.

.tha¯

pura¯

prokta¯

maya¯nagha

jn˜a¯nayogena sa¯n˙ khya¯na¯m. karmayogena yogina¯m 3

na karman. a¯m ana¯rambha¯th nais. karmyam.

purus. o 1´snute na ca

sannyasana¯deva siddhim. Samadhi gacchati 4

na hi ka´scit kshan.amapi ja¯tu tis. .that yakarmak.rt

ka¯ryate hyava´sah. karma sarvah. prak.rti jairgun. aih. 5

karmendriya¯n. i sam. yamya

yaa¯ste manasa¯ smaran

indriya¯rtha¯n vimu¯d. ha¯tma¯

mithya¯ca¯rah. sa ucyate 6

yastvindriya¯n. i

manasa¯niyamya¯rabhate 1rjuna

karmendriyaih. Karmayogam asaktah. sa vi´sis. yate 7

niyatam. kuru karma tvam. karma jya¯yo hyakarman. ah.´shar¯ıra ya¯tra¯pi ca te na prasiddhyeda karman. ah. 8

1 1yajn˜a¯rtha¯t karman. o

nyatra loko yam. Karma bandhanah.

tadartham. karma kaunteya muktasan˙gah. sama¯cara 9

saha yajn˜a¯h. praja¯h. s.rs. .tva¯

purova¯ca praja¯patih.1

anena prasavis. Yadhvam es. a vostvis. hta ka¯madhuk10

deva¯n bha¯vayata¯nena te deva¯

bha¯vayantu vah.

parasparam.bha¯vayantah. ´sreyah. Parama va¯psyatha 11

is. .ta¯n bhoga¯n hi vo

eva¯ da¯syante yajn˜a bha¯vita¯h.

tairdatta¯na prada¯yaibhyah yo bhun˙ kte stena eva sah. 12

yajn˜a´sis. .ta¯´sinah. santo muchyante sarva kilbis. aih.bhun˜jate te tvagham.

pa¯pa¯ ye pacantya¯tmaka¯ran. a¯t 13

anna¯dbhavanti bhu¯ta¯ni parjanya¯d annasam. bhavah. yajn˜a¯dbhavati parjanyah yajn˜ah. karmasamudbhavah.

14

karma brahmodbhavam. viddhi brahma¯ks. arasamudbhavam

tasma¯tsarvagatam.brahma nityam. yajn˜e pratis. .thitam15

evam. Pravarti tam.chakram. na¯nuvartayat¯ıha yah.

agha¯yurindriya¯ra¯mah mogham. pa¯rtha sa j¯ıvati 16

yastva¯tmaratireva sya¯da¯tmat.rpta´sca ma¯navah.

a¯tmanyeva ca santus. .tastasya ka¯ryam. na vidyate 17

naiva tasya k.rtena¯rtho na¯k.rteneha ka´scana

na ca¯sya sarvabhu¯tes. u ka´scidarthavya pa¯´srayah. 18

tasma¯dasaktah. satatam. ka¯ryam.karma sama¯cara asakto

hya¯charankarma parama¯pnoti pu¯rus. ah. 19

karman. aiva hi sam. siddhima¯sthita¯

janaka¯dayah.

lokasan˙ grahameva¯pi sam. pa´syan kartumarhasi 20

yadyada¯carati ´sres. .thaha stattadevetaro janah.sa yatprama¯n. am. kurute

lokastadanu vartate 21

na me pa¯rtha¯sti kartavyam.tris. u lokes. u kin˜cana

na¯nava¯ptamava¯ptavyam. varta eva ca karman. i

22

yadi hyaham. na varteyam. ja¯tu karman. yatandritah.mama vartma¯nu vartante manus. ya¯h. pa¯rtha sarva´sah.

23

uts¯ıdeyurime loka¯

na kurya¯m. karma cedaham

san˙ karasya ca karta¯

sya¯m upahanya¯mi ma¯h. praja¯h. 24

sakta¯h. karman. yavidva¯m. so yatha¯

1

kurvanti bha¯rata

kurya¯d vidva¯m. statha¯ sakta´ha cik¯ırs. urlokasan˙ graham25

na buddhibhedam. Janayed ajn˜a¯na¯m. karmasan˙ gina¯m jos. Ayet sarvakarma¯n. i

vidva¯nyuktah. sama¯caran 26

prak.rteh. kriyama¯n. a¯ni gun. aih. karma¯n. i sarva´sah.ahan˙ ka¯ravimu¯d. ha¯tma¯

karta¯hamiti manyate 27

tattvavittu maha¯ba¯ho gun. Akarma vibha¯gayoh.

gun. a¯

gun. es. u vartante iti

matva¯

na sajjate 28

prak.rter gun. asam. mu¯d. ha¯h. sajjante gun. akarmasu ta¯na k.rtsnavido manda¯n k.rtsnavinna

vica¯layet 29

mayi sarva¯n. i karma¯n. i sannyasya¯dhya¯tma chetasa¯

nira¯´s¯ır nirmamobhu¯tva¯

yudhyasva vigatajvarah. 30

ye me matamidam. Nityam anutis. .thanti ma¯nava¯h.

´sraddha¯vanto 1nasu¯yantah mucyante te 1pi karmabhih. 31

ye tvetada bhyasu¯yantah na¯nutis. .thanti me matam

sarvajn˜a¯navimu¯d. ha¯m. sta¯n viddhi nas.

.ta¯nacetasah. 32

sad.r´sam. ces. .tate

svasya¯h. prak.rterjn˜a¯na va¯napi prak.rtim. ya¯nti bhu¯ta¯ni nigrahah. kim. karis. yati 33

indriyasyendriyasya¯rthe ra¯gadves. au vyavasthitau

tayorna va´sama¯gacchet tau hyasya paripanthinau 34

´sreya¯n svadharmo vigun. ah. paradharma¯t svanus. .thita¯t

svadharme nidhanam. ´sreyah. paradharmo bhaya¯vahah. 35

arjuna uva¯ca

atha kena prayukto 1yam.pa¯pam. carati pu¯rus. ah.

anicchannapi va¯rs. n. eya bala¯diva niyojitah.36

s r I b ha g a v a n u v a ch a

ka¯ma es. a krodha es. aha rajogun.asamudbhavah.maha¯´sano maha¯pa¯pma¯

viddhyenamiha vairin. am 37

dhu¯mena¯vriyate vahnihi yatha¯dar´so malena ca

yathol bena¯v.rto garbha

tatha¯tenedama¯v.rtam 38

a¯v.rtam. jn˜a¯nametena jn˜a¯nino nityavairin. a¯

ka¯maru¯pen. a kaunteya dus. pu¯ren. a¯nalena ca 39

indriya¯n. i mano buddhihi asya¯dhis.

.tha¯namucyate etair vimohayatyes. a

jn˜a¯nama¯v.rtya dehinam 40

tasma¯ttvamindriya¯n. ya¯dau niyamya bharatars. abha

pa¯pma¯nam. prajahi hyenam. jn˜a¯na vijn˜a¯nana¯´sanam 41

indriya¯n. i para¯n. ya¯huhu indriyebhyah. param. manah.manasastu para¯ buddhihi yo buddheh. paratastu sah. 42

evam. buddheh. param.buddhva¯

sam. stabhya¯t ma¯nama¯tmana¯

jahi ´satrum. maha¯ba¯ho ka¯maru¯pam.dura¯sadam 43

iti ´sr¯ımad bhagavad g¯ıta¯su u¯panis. hatsu brahmavidya¯ya¯m. yoga´sha¯stre

´sr¯ık.rs. n. a¯rjunasam. va¯de karma yogo na¯mat.rt¯ıyo dhya¯yah.