अथ - welcome to chinmaya ramalaya | chinmaya …smi loke vede ca prathitaḥ puruṣottamaḥ 18...

2

Click here to load reader

Upload: doananh

Post on 16-Mar-2018

214 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: अथ - Welcome to Chinmaya Ramalaya | Chinmaya …smi loke vede ca prathitaḥ puruṣottamaḥ 18 śrotraṁ cakṣuḥsparśanaṁ ca rasanaṁ ghrāṇameva ca ... sa sarvavidbhajati

ॐ अथ अ १

११

अ अ मलूान्यनसुन्ततानन २

१२

थ सम्प्रनत्ा। अ अ ३

१३

अ १४

अ ५

१५

क्षरश्चाक्षर एव १६

१७

अ अ थ १८

अ ९

१९

१०

२०

ॐ तत ् सत ् इनत श्रीमद ् भगवद ् गीतास ुउपननषत्स ुब्रह्मनवद्यायाां योगशास्त्र ेश्रीकृष्णार् ुनुसांवाद ेपरुुषोत्तमयोगो नाम पञ्चदशोऽध्यायः॥

Page 2: अथ - Welcome to Chinmaya Ramalaya | Chinmaya …smi loke vede ca prathitaḥ puruṣottamaḥ 18 śrotraṁ cakṣuḥsparśanaṁ ca rasanaṁ ghrāṇameva ca ... sa sarvavidbhajati

om śrī paramātmane namaḥ. atha pañcadaśo'dhyāyaḥ. puruṣottamayogaḥ.

śrībhagavānuvāca

ūrdhvamūlamadhaḥśākham

aśvatthaṁ prāhuravyayam

chandāṁsi yasya parṇāni

yastaṁ veda sa vedavit 1

yatanto yoginaścainam

paśyantyātmanyavasthitam

yatanto'pyakṛtātmānaḥ

nainaṁ paśyantyacetasaḥ 11

adhaścordhvaṁ prasṛtāstasya śākhāḥ

guṇapravṛddhā viṣayapravālāḥ

adhaśca mūlānyanusantatāni

karmānubandhīni manuṣyaloke 2

yadādityagataṁ tejaḥ

jagadbhāsayate'khilam

yaccandramasi yaccāgnau

tattejo viddhi māmakam 12

na rūpamasyeha tathopalabhyate

nānto na cādirna ca sampratiṣṭhā

aśvatthamenaṁ suvirūḍhamūlam

asaṅgaśastreṇa dṛḍhena chittvā 3

gāmāviśya ca bhūtāni

dhārayāmyahamojasā

puṣṇāmi cauṣadhīḥ sarvāḥ

somo bhūtvā rasātmakaḥ 13

tataḥ padaṁ tatparimārgitavyam

yasmingatā na nivartanti bhūyaḥ

tameva cādyaṁ puruṣaṁ prapadye

yataḥ pravṛttiḥ prasṛtā purāṇī 4

ahaṁ vaiśvānaro bhūtvā

prāṇināṁ dehamāśritaḥ

prāṇāpānasamāyuktaḥ

pacāmyannaṁ caturvidham 14

nirmānamohā jitasaṅgadoṣāḥ

adhyātmanityā vinivṛttakāmāḥ

dvandvairvimuktāḥ sukhaduḥkhasaṁjñaiḥ

gacchantyamūḍhāḥ padamavyayaṁ tat 5

sarvasya cāhaṁ hṛdi saṁniviṣṭaḥ

mattaḥ smṛtirjñānamapohanaṁ ca

vedaiśca sarvairahameva vedyaḥ

vedāntakṛdvedavideva cāham 15

na tadbhāsayate sūryaḥ

na śaśāṅko na pāvakaḥ

yadgatvā na nivartante

taddhāma paramaṁ mama 6

dvāvimau puruṣau loke

kṣaraścākṣara eva ca

kṣaraḥ sarvāṇi bhūtāni

kūṭastho'kṣara ucyate 16

mamaivāṁśo jīvaloke

jīvabhūtaḥ sanātanaḥ

manaḥṣaṣṭhānīndriyāṇi

prakṛtisthāni karṣati 7

uttamaḥ puruṣastvanyaḥ

paramātmetyudāhṛtaḥ

yo lokatrayamāviśya

bibhartyavyaya īśvaraḥ 17

śarīraṁ yadavāpnoti

yaccāpyutkrāmatīśvaraḥ

gṛhītvaitāni saṁyāti

vāyurgandhānivāśayāt 8

yasmātkṣaramatīto'ham

akṣarādapi cottamaḥ

ato'smi loke vede ca

prathitaḥ puruṣottamaḥ 18

śrotraṁ cakṣuḥsparśanaṁ ca

rasanaṁ ghrāṇameva ca

adhiṣṭhāya manaścāyam

viṣayānupasevate 9

yo māmevamasaṁmūḍhaḥ

jānāti puruṣottamam

sa sarvavidbhajati mām

sarvabhāvena bhārata 19

utkrāmantaṁ sthitaṁ vāpi

bhuñjānaṁ vā guṇānvitam

vimūḍhā nānupaśyanti

paśyanti jñānacakṣuṣaḥ 10

iti guhyatamaṁ śāstram

idamuktaṁ mayānagha

etadbuddhvā buddhimānsyāt

kṛtakṛtyaśca bhārata 20

om tat sat

iti śrīmad bhagavad gītāsu upaniṣatsu brahmavidyāyāṁ yogaśāstre śrīkṛṣṇārjunasaṁvāde puruṣottamayogo nāma

pañcadaśo'dhyāyaḥ.