gita essence1

Post on 09-Jun-2015

916 Views

Category:

Spiritual

1 Downloads

Preview:

Click to see full reader

DESCRIPTION

Gita Abstract

TRANSCRIPT

RELEVANCE OF GITA

IN21ST CENTURY

byProf. (Dr.) B.Puthal

CSE,ITER

Ch2-Visad;Nca Sreyam Sloka-31

na ca sreyo 'nupasyami hatva sva-janam ahave

na kankse vijayam krsna na ca rajyam sukhani ca

Ch-1Visad,KimNa Rajyeno Sloka-32

kim no rajyena govinda kim bhogair jivitena va

yesam arthe kanksitam no rajyam bhogah sukhani ca

Ch-2Sanskhy,NaJayete Sloka-20

CONCEPT OF BODY &SOUL

na jayate mriyate va kadacin nayam bhutva bhavita va na bhuyah

ajo nityah sasvato 'yam purano na hanyate hanyamane sarire

Ch-2Sanskhy,Nainym Sloka-23

nainam chindanti sastrani nainam dahati pavakah

na cainam kledayanty apo na sosayati marutah

Ch-2Sanskhy,Bsansi Sloka-22

vasamsi jirnani yatha vihaya navani grhnati naro 'parani tatha sarirani vihaya jirnany anyani samyati navani dehi

Ch-6,Purusotam.Natad Sloka-15

na tad bhasayate suryo na sasanko na pavakah yad gatva na nivartante

tad dhama paramam mama

Ch-8Askhar,TasmadSarv Sloka-7

tasmat sarvesu kalesu mam anusmara yudhya ca mayy arpita-mano-buddhir mam evaisyasy asamsayah

Ch-3Karma ,Lokasmin Sloka-3

loke 'smin dvi-vidha nistha pura prokta mayanagha

jnana-yogena sankhyanam karma-yogena yoginam

KARM YOGA

Ch-2 Sanskhy,Karmanye Sloka-47

karmany evadhikaras te ma phalesu kadacana

ma karma-phala-hetur bhur ma te sango 'stv akarmani

Ch-3Karma,Nahikaschid Sloka-5

na hi kascit kshanam api jatu tisthaty akarma-krt karyate hi avasah karma sarvah prakrti-jair gunaih

Ch-3Karma,Niytum Sloka-8

niyatam kuru karma tvam karma jyayo hy akarmanah

sarira-yatrapi ca te na prasiddhyed akarmanah

Ch-2Sankhy,Kamajam Sloka-51

karma-jam buddhi-yukta hi phalam tyaktva manisinah janma-bandha-vinirmuktah padam gacchanty anamayam

Ch-2Sankhy,Budhiyuk Sloka-50

buddhi-yukto jahatiha ubhe sukrta-duskrte

tasmad yogaya yujyasva yogah karmasu kausalam

JNN yoga

Ch4-Jnan, jthei dans Sloka-37

yathaidhamsi samiddho 'gnir bhasmasat kurute 'rjuna jnanagnih sarva-karmani

bhasmasat kurute tatha

Ch4-Kshetra, nahiJnanen Sloka-38

na hi jnanena sadrsam pavitram iha vidyate

tat svayam yoga-samsiddhah kalenatmani vindati

Ch-4Dhyan,Sradhaban Sloka-39

sraddhavan labhate jnanam tat-parah samyatendriyah

jnanam labdhva param santim acirenadhigacchati

Ch13-Khetra adhyatyam Sloka-08

adhyatma-jnana-nityatvam tattva-jnanartha-darsanam

etaj jnanam iti proktam ajnanam yad ato 'nyatha

verse-13-18-jyotisam

jyotisam api taj jyotis tamasah param ucyate

jnanam jneyam jnana-gamyam hrdi sarvasya visthitam

DHYANA

Ch5-KarmSny,Brhmandh Sloka-50

brahmany adhaya karmani sangam tyaktva karoti yah

lipyate na sa papena padma-patram ivambhasa

verse-04-41-yogoSanyastaKarm

yoga-sannyasta-karmanam jnana-sanchinna-samsayam

atmavantam na karmani nibadhnanti dhananjaya

verse-06-35Dhyanyog,Asansaya

verse-3-6Karmayog,Karmendriya

karmendriyani samyamya ya aste manasa smaran

indriyarthan vimudhatma mithya carah sa ucyate

Ch-6Dhyan,JatoJata Sloka-26

BHAKTI

top related