àty¢uptya sdahmhimtynt> s) …rÚ ekxa, … · ˜ropitasy ˜sti kim arth ttthavatt˜...

12
ja¢TSvPnsu;uiPt;u S)…qtr< yae=saE smu¾& M-te e àTy¢Uptya sdahmhimTyNt> S)…rÚekxa, grat-svapna-suÿuptiÿu sphuta-taraÕ grat-svapna-suÿuptiÿu sphuta-taraÕ yo 'sau samujj®mbhate pratyag-r¨patay˜ sad˜ham aham ity anta× sphurann ekadh˜ anta× sphurann ekadh˜ nanakarivkar-aign #man! pZyÚh xImuoan! e inTyanNdicdaTmna S)…rit t< iviÏ Svmet< ùid . 217. n˜n˜k˜ra-vik˜ra-bh˜gina im˜n n˜n˜k˜ra vik˜ra bh˜gina im˜n paþyann ahaÕ-dhŸ-mukh˜n nity˜nanda-cid-˜tman˜ sphurati taÕ viddhi svam etaÕ h®di viddhi svam etaÕ h®di äüai-ÚTviv}an< -vmae]Sy kar[m!, e e yenaiÖtIymanNd< äü sMp*te bux >. 223. brahm˜bhinnatva-vijñ˜naÕ brahm˜bhinnatva-vijñ˜naÕ bhava-mokÿasya k˜raõam yen˜dvitŸyam ˜nandaÕ brahma sampadyate budhai× brahma sampadyate budhai× sTy< }anmnNt< äü ivzuÏ< pr< Svt>isÏm!, E inTyanNdEkrs< àTygi-Ú< inrNtr< jyit . 225. satyaÕ jñ˜nam anantaÕ brahma viþuddhaÕ satyaÕ jñ˜nam anantaÕ brahma viþuddhaÕ paraÕ svata×-siddham nity˜nandaika-rasaÕ pratyag-abhinnaÕ nirantaraÕ jayati nirantaraÕ jayati

Upload: nguyenkien

Post on 20-Aug-2018

216 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: àTy¢Uptya sdahmhimTyNt> S) …rÚ ekxa, … · ˜ropitasy ˜sti kim arth ttthavatt˜ 'dhiÿth˜nam ˜bh˜ti tath˜ bhrameõa ... ved˜nta-siddh˜nta-niruktir eÿ˜ brahmaiva jŸva×

ja¢TSvPnsu;uiPt;u S)…qtr< yae=saE smu¾&M-te eàTy¢Uptya sdahmhimTyNt> S)…rÚekxa,

j˜grat-svapna-suÿuptiÿu sphuta-taraÕj˜grat-svapna-suÿuptiÿu sphuta-taraÕyo 'sau samujj®mbhatepratyag-r¨patay˜ sad˜ham aham ityanta× sphurann ekadh˜anta× sphurann ekadh˜

nanakarivkar-aign #man! pZyÚh<xImuoan! einTyanNdicdaTmna S)…rit t< iviÏ Svmet< ùid

. 217.

n˜n˜k˜ra-vik˜ra-bh˜gina im˜nn˜n˜k˜ra vik˜ra bh˜gina im˜npaþyann ahaÕ-dhŸ-mukh˜nnity˜nanda-cid-˜tman˜ sphurati taÕviddhi svam etaÕ h®dividdhi svam etaÕ h®di

äüai-ÚTviv}an< -vmae]Sy kar[m!, e e EyenaiÖtIymanNd< äü sMp*te buxE>. 223.

brahm˜bhinnatva-vijñ˜naÕbrahm˜bhinnatva-vijñ˜naÕbhava-mokÿasya k˜raõamyen˜dvitŸyam ˜nandaÕbrahma sampadyate budhai×brahma sampadyate budhai×

sTy< }anmnNt< äü ivzuÏ< pr< Svt>isÏm!, EinTyanNdEkrs< àTygi-Ú< inrNtr< jyit

. 225.

satyaÕ jñ˜nam anantaÕ brahma viþuddhaÕsatyaÕ jñ˜nam anantaÕ brahma viþuddhaÕparaÕ svata×-siddhamnity˜nandaika-rasaÕ pratyag-abhinnaÕnirantaraÕ jayatinirantaraÕ jayati

Page 2: àTy¢Uptya sdahmhimTyNt> S) …rÚ ekxa, … · ˜ropitasy ˜sti kim arth ttthavatt˜ 'dhiÿth˜nam ˜bh˜ti tath˜ bhrameõa ... ved˜nta-siddh˜nta-niruktir eÿ˜ brahmaiva jŸva×

sdœäükay¡ skl< sdev< e etNmaÇmetÚ ttae=NydiSt,

Ii e i e eAStIit yae viKt n tSy maehaei i R e i iivingta iniÔtvTàjLp>. 230.

sad-brahma-k˜ryaÕ sakalaÕ sad evaÕytan-m˜tram etan na tato 'nyad astitŸti kti t hastŸti yo vakti na tasya moho

vinirgato nidritavat prajalpa×g p j p ×

äüEved< ivZvimTyev va[I E e RïaEtI äUte=wvRinóa viróa,

e < i i <tSmadetdäümaÇ< ih ivZv< i i ei 1naixóanadœi-Úta==raiptSy. 231.

brahmaivedaÕ viþvam ity eva v˜õŸyþrautŸ br¨te 'tharva-niÿth˜ variÿth˜ t ˜d t d b h ˜t Õ hi iþ Õtasm˜d etad brahma-m˜traÕ hi viþvaÕn˜dhiÿth˜n˜d bhinnat˜ 'ropitasyaÿ p y

sTy< yid SyaJjgdetdaTmnaeR=nNtÅvhaininRgmaàma[ta,

i IiAsTyvaidTvmpIiztu> SyadœE < i <ÚtTÇy saxu iht mhaTmnam!. 232.

satyaÕ yadi sy˜j jagad etad ˜tmanoy y y j j g'nantattva-h˜nir nigam˜pram˜õat˜

t ˜dit Ÿþit h ˜asatya-v˜ditvam apŸþituh sy˜nnaitat trayaÕ s˜dhu hitaÕ mah˜tman˜my

$ñrae vStutÅv}ae n cah< te:vviSwt>, e en c mTSwain -UtanITyevmev VycIKl&pt!

. 233.

Ÿþvaro vastu-tattvajñoŸþvaro vastu tattvajñona c˜haÕ teÿv avasthita×na ca mat-sth˜ni bhut˜nŸtyevam eva vyacŸ-kl®pattyevam eva vyacŸ kl®pat

Page 3: àTy¢Uptya sdahmhimTyNt> S) …rÚ ekxa, … · ˜ropitasy ˜sti kim arth ttthavatt˜ 'dhiÿth˜nam ˜bh˜ti tath˜ bhrameõa ... ved˜nta-siddh˜nta-niruktir eÿ˜ brahmaiva jŸva×

yid sTy< -veiÖñ< su;uPtavuupl_ytam,e e eyÚaepl_yte ikiÁcdtae=sTSvPnvNm&;a

. 234. !,

yadi satyaÕ bhaved viþvaÕyadi satyaÕ bhaved viþvaÕsuÿupt˜v upalabhyat˜myan nopalabhyate kiñcidato 'sat svapnavan m®ÿ˜ato sat svapnavan m®ÿ˜

At> p&w'œnaiSt jgTpraTmn> p&wkœ àtIitStu m&;a gu[aidvt!,

ei i i RAaraeiptSyaiSt ikmwRvÄai i e=ixóanma-ait twa æm[. 235.

ata× p®thað n˜sti jagat par˜tmana×p j g pp®thak pratŸtis tu m®ÿ˜ guõ˜divat˜ it ˜ ti ki th tt˜˜ropitasy ˜sti kim arthavatt˜ 'dhiÿth˜nam ˜bh˜ti tath˜ bhrameõaÿ õ

tÅv<pda_yami-xIymanyae> e e e RäüaTmnae> zaeixtyaeyRdITwm!, e IiïuTya tyaeStÅvmsIit sMyg!

e i e 1@kTvmv àitpa*t mu÷>. 241.

tat-tvam-pad˜bhy˜m abhidhŸyam˜nayo×p y y ybrahm˜tmano× þodhitayor yadŸtthamþ t ˜ t t t t Ÿtiþruty˜ tayos tat tvam asŸti samyagekatvam eva pratip˜dyate muhu×p p y ×

@eKy< tyaelRi]tyaenR vaCyyae> e e R eing*te=NyaeNyivéÏximR[ae>,

e ei eo*aet-aNvaeirv raj-&Tyyae> e e eRkªpaMburaZya> prma[umva>. 242.

aikyaÕ tayor lakÿitayor na v˜cyayo×y y y y ynigadyate 'nyonya-viruddha-dharmiõo×kh d t bh˜ i ˜j bh t ×khadyota-bh˜nvor iva r˜ja-bh®tyayo×kup˜mbu-r˜þyo× param˜õu-mervo×p y × p õ ×

Page 4: àTy¢Uptya sdahmhimTyNt> S) …rÚ ekxa, … · ˜ropitasy ˜sti kim arth ttthavatt˜ 'dhiÿth˜nam ˜bh˜ti tath˜ bhrameõa ... ved˜nta-siddh˜nta-niruktir eÿ˜ brahmaiva jŸva×

tyaeivRraexae=ymupaixkiLptaeen vaStv> kiZcÊpaixre;>,

$ i <$zSy maya mhdaidkar[<I ¡ ejIvSy kay ï&[u p½kaza> . 243.

tayor virodho 'yam up˜dhi-kalpitoy y p pna v˜stava× kaþcid up˜dhir eÿaŸþ ˜ ˜ h d ˜di k˜ ÕŸþasya m˜y˜ mahad-˜di-k˜raõaÕjŸvasya k˜ryaÕ þ®õu pañca-koþamj y y ®õ p

@tavupaxI prjIvyaeStyae> e esMy'! inrase n prae n jIv>,

< e eraJy< nreNÔSy -qSy oeqk> e e e etyarpah n -qa n raja. 244.

et˜v up˜dhŸ para-jŸvayos tayo×p p j y ysamyað nir˜se na paro na jŸvaטj Õ d bh t kh t k ×r˜jyaÕ narendrasya bhatasya khetaka×tayor apohe na bhato na r˜j˜ y p j

ttStu taE l][ya sulúyaEEtyaero{fEkrsTvisÏye,

nal< jhTya n twa=jhTyai Ri EikNtU-yawaRiTmkyEv -aVym!. 247.

tatas tu tau lakÿaõay˜ sulakÿyautatas tu tau lakÿaõay˜ sulakÿyautayor akhaõýaika-rasatva-siddhayen˜laÕ jahaty˜ na tath˜ 'jahaty˜ kint¨bhay˜rth˜tmikayaiva bh˜vyamkint¨bhay˜rth˜tmikayaiva bh˜vyam

s devdÄae=yimtIh cEkta¡ eivéÏxma¡zmpaSy kWyte,

Ii eywa twa tÅvmsIitvaKyei R iivéÏxmanu-yÇ ihTva. 248.

sa deva-datto 'yam itŸha caikat˜ yviruddha-dharm˜Õþam ap˜sya kathyateth˜ t th˜ t t t Ÿti ˜kyath˜ tath˜ tat tvam asŸti v˜kye

viruddha-dharm˜n ubhayatra hitv˜ y

Page 5: àTy¢Uptya sdahmhimTyNt> S) …rÚ ekxa, … · ˜ropitasy ˜sti kim arth ttthavatt˜ 'dhiÿth˜nam ˜bh˜ti tath˜ bhrameõa ... ved˜nta-siddh˜nta-niruktir eÿ˜ brahmaiva jŸva×

s<lúy icNmaÇtya sdaTmnae> e EAo{f-av> pircIyte buxE>,

< e e@v< mhavaKyzten kWytee E 9äüaTmnarKymo{f-av>. 249.

saÕlakÿya cin-m˜tratay˜ sad˜tmano×y yakhaõýa-bh˜va× paricŸyate budhai×

Õ h˜ ˜k þ t k th tevaÕ mah˜-v˜kya-þatena kathyatebrahm˜tmanor aikyam akhaõýa-bh˜va×y õý ×

m&Tkay¡ skl< "qaid stt< em&NmaÇmevaiht< i < i <tÖTsJjint< sdaTmkimd< e isNmaÇmvaiolm!,

m®t-k˜ryaÕ sakalaÕ ghat˜di satataÕy gm®n-m˜tram ev˜hitaÕt d t j j it Õ d ˜t k id Õtadvat saj-janitaÕ sad-˜tmakam idaÕsan-m˜tram ev˜khilam

ySmaÚaiSt st> pr< ikmip tt!sTy< s AaTma Svy<

i <tSmaÄÅvmis àzaNtmml< < 1äüaÖy yTprm! . 251.

yasm˜n n˜sti satah paraÕ kim api taty p psatyaÕ sa ˜tm˜ svayaÕt ˜t t t t i þ˜ t l Õtasm˜t tat tvam asi praþ˜ntam amalaÕbrahm˜dvayaÕ yat paramy y p

inÔakiLptdezkaliv;y}aÇaid sv¡ ywaRimWya tÖidhaip ja¢it jgTSva}ankayRTvt>,

nidr˜-kalpita-deþa-k˜la-viÿaya-nidr˜-kalpita-deþa-k˜la-viÿaya-jñ˜tr˜di sarvaÕ yath˜ mithy˜ tadvad ih˜pi j˜grati jagatsv˜jñ˜na k˜ryatvata×sv˜jñ˜na-k˜ryatvata×

Page 6: àTy¢Uptya sdahmhimTyNt> S) …rÚ ekxa, … · ˜ropitasy ˜sti kim arth ttthavatt˜ 'dhiÿth˜nam ˜bh˜ti tath˜ bhrameõa ... ved˜nta-siddh˜nta-niruktir eÿ˜ brahmaiva jŸva×

ySmadevimd< zrIrkr[àa[ahma*Pyst! tSmaÄÅvmis àzaNtmml< äüaÖy< yTprm!. 252.

yasm˜d evam idaÕ þarŸra-karaõa-yasm˜d evam idaÕ þarŸra karaõapr˜õ˜ham ˜dyapy asat

þtasm˜t tat tvam asi praþ˜ntam amalaÕbrahm˜dvayaÕ yat parambrahm˜dvayaÕ yat param

äüaTmnae> zaeixtyaerek-avavgaihnI, R e einivRkLpa c icNmaÇa v&iÄ> à}eit kWyte,

i E e i esuiSwta=saE -ve*Sy iSwtà}> s %Cyte. 428.

brahm˜tmano× þodhitayor eka-bh˜v˜vag˜hinŸbrahm˜tmano× þodhitayor eka bh˜v˜vag˜hinŸnirvikalp˜ ca cin-m˜tr˜ v®tti× prajñeti kathyatesusthit˜ 'sau bhaved yasya sthita-prajña saucyateucyate

ySy iSwta -veTà}a ySyanNdae inrNtr>, e eàpÁcae ivSm&tàay> s jIvNmuKt #:yte. 429.

yasya sthit˜ bhavet prajñ˜yasya sthit˜ bhavet prajñ˜ yasy˜nando nirantara×prapañco vism®tapr˜yasa jŸvan mukta iÿyatesa jŸvan-mukta iÿyate

vtRmane=ip dehe=iSmnœ DayavdnuvitRin, eAhNtammta-avae jIvNmuKtSy l][m!

. 432.

vartam˜ne 'pi dehe 'sminvartam˜ne pi dehe sminch˜y˜vad anuvartiniahant˜-mamat˜bh˜vojŸvan-muktasya lakÿaõamjŸvan muktasya lakÿaõam

Page 7: àTy¢Uptya sdahmhimTyNt> S) …rÚ ekxa, … · ˜ropitasy ˜sti kim arth ttthavatt˜ 'dhiÿth˜nam ˜bh˜ti tath˜ bhrameõa ... ved˜nta-siddh˜nta-niruktir eÿ˜ brahmaiva jŸva×

AtItannusNxan< -iv:ydivcar[m!, EAaEdasINymip àaPt< jIvNmuKtSy l][m!

. 433.

atŸt˜n anusandh˜naÕatŸt˜n anusandh˜naÕbhaviÿyad avic˜raõamaud˜sŸnyam api pr˜ptaÕjŸvan-muktasya lakÿaõamjŸvan muktasya lakÿaõam

gu[dae;ivizòe=iSmNSv-aven ivl][e, R RsvRÇ smdizRTv< jIvNmuKtSy l][m!. 434.

guõa-doÿa-viþiÿte 'sminguõa-doÿa-viþiÿte sminsvabh˜vena vilakÿaõesarvatra sama-darþitvaÕjŸvan muktasya lakÿaõamjŸvan-muktasya lakÿaõam

#òainòawRsMàaPtaE smdizRtyaTmin, %-yÇaivkairTv< jIvNmuKtSy l][m!. 435.

iÿt˜niÿt˜rtha-sampr˜ptauiÿt˜niÿt˜rtha-sampr˜ptausama-darþitay˜tmaniubhayatr˜vik˜ritvaÕjŸvan muktasya lakÿaõamjŸvan-muktasya lakÿaõam

saxui-> pUJymane=iSmNpIf(mane=ip ÊjRnE>, e esm-avae -ve*Sy s jIvNmuKtl][>. 441.

s˜dhubhi× pujyam˜ne 'smins˜dhubhi× pujyam˜ne sminpŸýyam˜ne 'pi durjanai×sama-bh˜vo bhaved yasyasa jŸvan mukta lakÿaõa×sa jŸvan-mukta-lakÿaõa×

Page 8: àTy¢Uptya sdahmhimTyNt> S) …rÚ ekxa, … · ˜ropitasy ˜sti kim arth ttthavatt˜ 'dhiÿth˜nam ˜bh˜ti tath˜ bhrameõa ... ved˜nta-siddh˜nta-niruktir eÿ˜ brahmaiva jŸva×

iv}atäütÅvSy ywapUv¡ n s<s&it>, e e RAiSt ceÚ s iv}atäü-avae bihmuRo>. 443.

vijñ˜ta-brahma-tattvasyavijñ˜ta-brahma-tattvasyayath˜-purvaÕ na saÕs®ti×asti cen na sa vijñ˜ta-brahma bh˜vo bahir mukha×brahma-bh˜vo bahir-mukha×

Ah< äüeit iv}anaTkLpkaeiqztaijRtm!, e RsiÁct< ivly< yait àbaexaTSvPnkmRvt!

. 448.

ahaÕ brahmeti vijñ˜n˜tahaÕ brahmeti vijñ˜n˜tkalpa-koti-þat˜rjitamsañcitaÕ vilayaÕ y˜tiprabodh˜t svapna-karmavatprabodh˜t svapna karmavat

yTk«t< SvPnvelaya< pu{y< va papmuLb[m!,e RsuPtaeiTwtSy ik< tTSyaTSvgaRy nrkay va

. 449.

yat k®taÕ svapna-vel˜y˜Õyat k®taÕ svapna vel˜y˜ÕpuõyaÕ v˜ p˜pam ulbaõamsuptotthitasya kiÕ tat sy˜tsvarg˜ya narak˜ya v˜svarg˜ya narak˜ya v˜

Svms¼mudasIn< pir}ay n-ae ywa, Rn iZl:yit c yiTkiÁcTkdaicÑaivkmRi->

. 450.

svam asaðgam ud˜sŸnaÕsvam asaðgam ud˜sŸnaÕparijñ˜ya nabho yath˜

þna þliÿyati ca yat kiñcitkad˜cid bh˜vi-karmabhi×kad˜cid bh˜vi karmabhi×

Page 9: àTy¢Uptya sdahmhimTyNt> S) …rÚ ekxa, … · ˜ropitasy ˜sti kim arth ttthavatt˜ 'dhiÿth˜nam ˜bh˜ti tath˜ bhrameõa ... ved˜nta-siddh˜nta-niruktir eÿ˜ brahmaiva jŸva×

n n-ae "qyaegen suragNxen ilPyte, e e e ER ER etwaTmaepaixyaegen tÏmERnERv ilPyte. 451.

na nabho ghata-yogenana nabho ghata-yogenasur˜-gandhena lipyatetath˜tmop˜dhi-yogenatad dharmair naiva lipyatetad-dharmair naiva lipyate

}anaedyaTpurarBx< kmR }anaÚ nZyit, eAdTva Sv)l< lúymuiÎZyaeTs&òba[vt!. 452.

jñ˜noday˜t pur˜rabdhaÕjñ˜noday˜t pur˜rabdhaÕkarma jñ˜n˜n na naþyatiadatv˜ svaphalaÕ lakÿyamuddiþyots®ÿta b˜õavatuddiþyots®ÿta-b˜õavat

VyaºbuÏ(a ivinmuRKtae ba[> pZcaÄu gaemtaE, e e e Rn itóit iCDnTyev lúy< vegen in-Rrm!. 453.

h b ddh i i kvy˜ghra-buddhy˜ vinirmuktob˜õah paþc˜t tu gomatauõ p gna tiÿthati cchinaty eval k i bhlakÿyaÕ vegena nirbharam

%paixtadaTMyivhInkevl£ E e eäüaTmnEvaTmin itótae mune>,

àarBxsÑavkwa n yuKtaR < eSvPnawsbNxkwv ja¢t>. 455.

up˜dhi-t˜d˜tmya-vihŸna-kevala-p ybrahm˜tmanaiv˜tmani tiÿthato mune×

bdh dbh k h kpr˜rabdha-sadbh˜va-kath˜ na yukt˜ svapn˜rtha-sambandha-katheva j˜grata×p j g ×

Page 10: àTy¢Uptya sdahmhimTyNt> S) …rÚ ekxa, … · ˜ropitasy ˜sti kim arth ttthavatt˜ 'dhiÿth˜nam ˜bh˜ti tath˜ bhrameõa ... ved˜nta-siddh˜nta-niruktir eÿ˜ brahmaiva jŸva×

Ajae inTy> zaZvt #it äUte ïuitrmae"vak!, etdaTmna itótae=Sy k…t> àarBxkLpna

. 460.

ajo nityah þ˜þvata itiajo nityah þ˜þvata itibrute þrutir amogha-v˜ktad-˜tman˜ tiÿthato 'syakuta× pr˜rabdha-kalpan˜kuta× pr˜rabdha kalpan˜

zrIrSyaip àarBxkLpna æaiNtrev ih, eAXyStSy k…t> sÅvmsTySy k…tae jin>,

eAjatSy k…tae naz> àarBxmst> k…t>. 462.

þarŸrasy ˜pi pr˜rabdha-kalpan˜ bhr˜ntir eva hiþarŸrasy ˜pi pr˜rabdha kalpan˜ bhr˜ntir eva hi adhyastasya kuta× sattvam asatyasya kuto jani×aj˜tasya kuto n˜þa× pr˜rabdham asata× kuta×

}anena}ankayRSy smUlSy lyae yid, e eitóTyy< kw< deh #it z»avtae jfan!,

< < i ismaxatu< baý†:q(a àarBx< vdit ïuit>. 463.

jñ˜nen˜jñ˜na-k˜ryasya samulasya layo yadijñ˜nen˜jñ˜na k˜ryasya samulasya layo yaditiÿthaty ayaÕ kathaÕ deha iti þaðk˜vato jaý˜nsam˜dh˜tuÕ b˜hya-d®ÿty˜ pr˜rabdhaÕ vadatiþrutihþrutih

vedaNtisÏaNtinéiKtre;aEäüEv jIv> skl< jgCc,

i i e e eAo{fêpiSwitrev mae]aei I e 9äüaiÖtIy ïuty> àma[m!. 479.

ved˜nta-siddh˜nta-niruktir eÿ˜ ÿbrahmaiva jŸva× sakalaÕ jagac ca kh ý hi i kakhaõýa-r¨pa-sthitir eva mokÿobrahm˜dvitŸye þrutaya× pram˜õamy y × p õ

Page 11: àTy¢Uptya sdahmhimTyNt> S) …rÚ ekxa, … · ˜ropitasy ˜sti kim arth ttthavatt˜ 'dhiÿth˜nam ˜bh˜ti tath˜ bhrameõa ... ved˜nta-siddh˜nta-niruktir eÿ˜ brahmaiva jŸva×

xNyae=h< k«tk«Tyae=h< ivmuKtae=h< -v¢hat!, e eRinTyanNdSvêpae=h< pU[aeR=h< Tvdnu¢hat!

. 489.

dhanyo 'haÕ k®ta-k®tyo 'haÕdhanyo haÕ k®ta k®tyo haÕvimukto 'haÕ bhava-grah˜tnity˜nanda-svar¨po 'haÕpurõo 'haÕ tvad-anugrah˜tpurõo haÕ tvad anugrah˜t

SvaraJysaèaJyiv-Uitre;a-vTk«païImihmàsadat!,

I e eàaPta mya ïIgurve mhaTmnee e R e 1nma nmSt=Stu punnma=Stu. 518.

sv˜r˜jya-s˜mr˜jya-vibh¨tir eÿ˜sv˜r˜jya s˜mr˜jya vibh¨tir eÿ˜ bhavat-k®p˜-þrŸ-mahima-pras˜d˜tpr˜pt˜ may˜ þrŸgurave mah˜tmanenamo namaste 'stu punar namo 'stunamo namaste stu punar namo stu

Svmev svRwa pZyNmNyman> SvmÖym!, eSvanNdmnu-uÁjan> kal< ny mhamte. 525.

svam eva sarvath˜ paþyansvam eva sarvath˜ paþyanmanyam˜na× svam advayamsv˜nandam anubhuñj˜na×k˜laÕ naya mah˜matek˜laÕ naya mah˜mate

#it ïuTva guraevaRKy< àïye[ k«tanit>, e e E Rs ten smnu}atae yyaE inmuRKtbNxn>. 577.

iti þrutv˜ guror v˜kyaÕiti þrutv˜ guror v˜kyaÕpraþrayeõa k®t˜nati×sa tena samanujñ˜toyayau nirmukta bandhana×yayau nirmukta-bandhana×

Page 12: àTy¢Uptya sdahmhimTyNt> S) …rÚ ekxa, … · ˜ropitasy ˜sti kim arth ttthavatt˜ 'dhiÿth˜nam ˜bh˜ti tath˜ bhrameõa ... ved˜nta-siddh˜nta-niruktir eÿ˜ brahmaiva jŸva×

guérev sdanNdisNxaE inmR¶mans>, ¡pavyNvsuxa< sva¡ ivccar inrNtr>. 578.

gurur eva sad˜nanda-gurur eva sad˜nanda-sindhau nirmagna-m˜nasa×p˜vayan vasudh˜Õ sarv˜Õvicac˜ra nirantara×vicac˜ra nirantara×

#TyacayRSy iz:ySy s<vadenaTml][m!, e e einêipt< mumu]U[a< suobaexaeppÄye. 579.

ity ˜c˜ryasya þiÿyasyaity ˜c˜ryasya þiÿyasyasaÕv˜den˜tma-lakÿaõamnirupitaÕ mumukÿuõ˜Õsukha bodhopapattayesukha-bodhopapattaye

s<saraXvin tap-anuikr[£eàaeуtdahVywa£

i < < iioÚana< jlka<]ya mé-uiviæaNTya piræaMytam!,

saÕs˜r˜dhvani t˜pa-bh˜nu-kiraõa-prodbh¨ta-d˜havyath˜-khinn˜n˜Õ jalak˜ðkÿay˜ maru bhuvikhinn˜n˜Õ jalak˜ðkÿay˜ maru-bhuvibhr˜nty˜ paribhr˜myat˜my p y

ATyasÚsuxaMbuix< suokr< RäüaÖy< dzRyNtœ£

e I i eye;a z»r-artI ivjytei R < i I 1inva[sdaiynI. 581.

aty˜sanna-sudh˜mbudhiÕ sukhakaraÕbrahm˜dvayaÕ darþayant-yeÿ˜ þaðkara bh˜ratŸ vijayateyeÿ˜ þaðkara-bh˜ratŸ vijayatenirv˜õa-sand˜yinŸy