bhagavata purana - canto 11 part 2 - four commentaries

338
श्रीमद्-भागवत-पुराणम् एकादश-स्कन्धः द्वितीयांशः (First published online July 19, 2005) Version 1.02, Sept. 27, 2011 श्री-श्री-राधा-कृष्णार्पणम् astu. वववववववववववववववववव ववववववववववववव वव व वववववववव ववववववववव ववववववववववव ववव ववव Please report any errors or alternative readings. This service is provided free of charge to devotees and scholars of the Gaudiya Vaishnava tradition. We ask you to kindly contribute generously to furthering this project, which requires many hours of freely given time by the volunteers who make these texts available. The editors.

Upload: scootyram8447

Post on 03-Dec-2014

371 views

Category:

Documents


13 download

TRANSCRIPT

Page 1: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीमद्-भागवत-पुराणम्

एकादश-स्कन्धःद्वितीयांशः

(First published online July 19, 2005)

Version 1.02, Sept. 27, 2011

Text entered by Jagadananda Das.

श्री-श्री-राधा-कृष्णार्पणम् अस्तु.

वां��छा�कल्पतरुभ्यश्च क� प�सि�न्धु�भ्य एवां च ।पतितत�नां�� प�वांनां�भ्य� वां�ष्णवां�भ्य� नांमो� नांमो� ॥

Please report any errors or alternative readings.

This service is provided free of charge to devotees and

scholars of the Gaudiya Vaishnava tradition. We ask you

to kindly contribute generously to furthering this project,

which requires many hours of freely given time by the

volunteers who make these texts available.

The editors.

Page 2: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

(11.11)

एकादशोऽध्यायः

बद्ध-मुक्त-लक्षणम्

|| 11.11.1 ||

श्री-भगवान् उवाच—बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः ।

गुणस्य माया-मूलत्वान् न मे मोक्षो न बन्धनम् ॥

मध्वः : मे गुणतः । मद्-वशत्वादेः ।

अमायत्वान् निर्गुणोऽहं बन्ध-मोक्षौ न चापि मे |मद्-अधीनस्य जीवस्य बन्ध-मोक्षौ सदैव तु ॥ इति स्वाभाव्ये ॥1॥

श्रीधरः :एकादशे तु बद्धानां मुक्तानां चाथ लक्षणम् |साधूनां च तथा भक्तेर् लक्षणं हरिणेरितम् ॥

नित्य-बद्धो नित्य-मुक्त एक एवेति मे भ्रमः [भा.पु. 11.10.37] इति यद् उक्तं, तत् किं वस्तुतो विरोधः, प्रतीतितो वा ? नाद्यः, बन्ध-मोक्षयोर् वास्तवत्वाभावाद् इत्य् आह—बद्धो मुक्त इति द्वाभ्याम् । आत्मा बद्धो मुक्तश् च मे गुणतो मद्-अधीन-सत्त्वादि-गुणोपाधितः, न तु वस्तुतः ।

नन्व् औपाधिकत्वेऽपि तण्डुल-पाकादिवद् वास्तवत्वं किं न स्यात् ? तत्राह—गुणस्य माया-मूलत्वाद् बन्धनं नास्ति । अत एव मोक्षश् च नास्ति ।

ननु कथं सर्व-शास्त्र-विरुद्धम् उच्यते ? तत्राह—इति मे व्यख्येति । एवं मत्-कृतो निर्णयः, अलम् अतिकुतर्कैर् इत्य् अर्थः ।

अथवैवम् अन्वयः, आत्मा बद्धो मुक्त इति या व्याख्या उक्तिः, सा मे गुणतो मद्-गुण-पारतन्त्र्यात् । अत्र हेतुत्वेन गुण-नियन्तरि स्वस्मिंस् तद्-व्यतिरेकम् आह—अत एव न मे बन्धनं मोक्षो वेति । अन्यत् समानम् ॥1॥

क्रम-सन्दर्भः : गुणस्य माया-मूलत्वाद् इति मायया तत्-सम्बन्धस्य मिथ्यैव स्फोरणाद् इत्य् अर्थः । अन्यत् तैः । तत्र द्वितीय-व्याख्याने मे मतम् इति शेषः ॥1॥

Page 3: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः :एकादशे बद्ध-मुक्त-वैलक्षण्यस्य शिक्षणम् ।

साधूनां लक्षणं भक्तेर् अङ्गान्य् अप्य् उक्तवान् हरिः ॥o ॥

कथं बन्धः कथं मोक्षः ? इति तव प्रश्नोऽपि वस्तुतो न घटते इत्य् आह—बद्ध इति । मे गुणतः मद्-अधीन-सत्त्वादि-गुणैर् बद्ध इति ततो मुक्त इति व्याख्या वस्तुतो न सम्भवति । कुतः ? गुणस्य गुण-सम्बन्धस्य माया-मूलत्वान् मायया अविद्यया तर्क-शक्त्या दुर्घटस्य देहेन्द्रियादि-गुण-सम्बन्धस्य मिथ्यैव स्फोरणाद् इत्य् अर्थः । अत एव मे मम मते इति शेषः । न बन्धनं, बन्धनाभावाद् एव न मोक्षश् च ॥1॥

--o)0(o--

|| 11.11.2 ||

शोक-मोहौ सुखं दुःखं देहापत्तिश् च मायया |स्वप्नो यथात्मनः ख्यातिः संसृतिर् न तु वास्तवी ॥

मध्वः : स्वप्नोऽयम् इत्य् अविज्ञानात् स्वप्ने दुःखम् उपाश्नुते |निज-स्वरूपानुभव-राहित्यात् तद्वद् एव तु ॥जाग्रद्-दुःखम् अपि प्रोक्तं विष्णु-तत्त्वं न पश्यतः |तस्मात् त्व् अस्वभावत्वात् सद् अप्य् एतद् अवास्तवम् ॥ इति लोक-

संहितायाम् ॥2॥

श्रीधरः : एवं कारण-भूत-गुणानां माया-मयत्वात् तत्-कार्य-संसृतिर् मायेति प्रपञ्चयति—शोक-मोहाव् इति । यथा स्वप्न आत्मनो बुद्धेर् एव ख्यातिर् विवर्तः, तद्वत् ॥2॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : अत्र बन्धस्य मिथ्यात्व-प्रकारं दर्शयति—लोक-मोहाव् इति । देहापत्तिर् देहाद् देहान्तर-प्राप्तिः । देहस्यापत्तिर् आपन् मृत्युर् वा । मायया मायिकोपाधि-सम्बन्धेन अविद्यया । मायिकोपाधिर् अन्तःकरणे सूक्ष्म-देहे जीवस्य अभिमानाद् एव तदीय-धर्माणां शोक-मोहादीनाम् अपि स्वीयत्वेन ग्रहणम् इत्य् अर्थः । अतः शोक-मोहादिमत्त्व-लक्षणा संसृतिर् न वास्तवी न वस्तु-भूता । शोक-मोहादीनां माया-सृष्टत्वेन सत्यत्वेऽपि तत्-सम्बन्धस्य जीवे अविद्या-कल्पितत्वान् मिथ्यात्वम् इत्य् अर्थः । यथा आत्मनो बुद्धेः ख्यातिर् विवर्तः स्वप्नो मिथ्या, तथा ॥2॥

--o)0(o--

|| 11.11.3 ||

Page 4: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विद्याविद्ये मम तनू विद्ध्य् उद्धव शरीरिणाम् |मोक्ष-बन्ध-करी आद्ये मायया मे विनिर्मिते ॥

मध्वः : विद्याविद्ये मम तनू प्रतिमावत् सदोदिते |सदा तद्-व्यतिरिक्तस्य नित्य-ज्ञान-सुखात्मनः ॥मद्-इच्छा-वशगे नित्यम् अविद्या-निर्मिता गुणाः |सत्त्वाद्या मद्-अधीनत्वाद् अविद्याया न मे गुणाः ॥अविद्या चैव विद्या च गुणाः सत्त्वादिका अपि |देहोत्पत्तिः सुखं दुःखं सर्वम् एतन् मद्-इच्छया ॥अतोऽहं बन्ध-मोक्षाभ्यां रहितो नित्यम् एव तु |मुक्त-शब्दोदितो बन्ध-राहित्यान् न विमोकतः ॥ इति काल-संहितायाम् ।

श्रीस् तु विद्या समुद्दिष्टा दुर्गाविद्या प्रकीर्तिता । ते त्व् अनादि हरेर् इच्छा नियते सर्वदैव तु ॥ इति माया-वैभवे ॥3॥

श्रीधरः : अतो वस्तु-विरोधस् तावन् नास्ति, प्रतीतिस् त्व् औपाधिकी घटत इत्य् आह— - तन्येते बन्ध मोक्षाव् आवाभ्याम् इति तनू शक्ती मे माययाविनिर्मिते । - - माया वृत्ति रूपत्वाद् - -बन्ध मोक्ष करी - -इत्य् एक वचनं द्वि

| - - - वचनार्थे ननु तत् कार्यत्वे बन्ध मोक्षयोर् अनादित्व नित्यत्वे न ? —स्याताम् तत्राह आद्ये । , अनादी ततो यावद् अविद्यां प्रेरयामि तावद्

| |बन्धः यदा विद्यां ददामि तदा मोक्षः स्फुरतीत्य् अर्थः तथा च, स्कन्द-पुराणे—

बन्धको भव-पाशेन भव-पाशश् च मोचकः । कैवल्य-दः परं ब्रह्म विष्णुर् एव सनातनः ॥ इति ॥3॥

क्रम-सन्दर्भः : कथम् ? तत्राह—विद्येति । अतो वस्तुतो नित्य-मुक्तोऽपि प्रतीतितो नादि-बद्ध इति युगपद् उभयत्वं घटत इत्य् अर्थः । अत्र मे मम मायया शक्त्या कर्त्र्या तनू स्व-दृष्टान्त-रूपत्वात् स्वांश-रूपे, अत एवानादी । ये निर्मिते प्रसारिते, त एव मम शरीरिणां मदीयानां मोक्ष-बन्ध-कर्यौ भवतः इति स्थिते, सा धर्मराजवद् भक्ता भयं द्वितीयाभिनिवेशतः स्यात् [भा.पु. 11.2.37] इति न्यायेन यस्य यावन् मद्-वैमुख्यं, तस्य तावद् अविद्यां प्रसार्य स्वरूपावरण-पूर्वकं गुणावेशं कुर्वती बन्धं करोति । मत्-साम्मुख्ये तु गुणावेश-त्याजन-पूर्वकं स्वरूप-स्फुरणं कुर्वती मोक्षं करोतीति ज्ञेयम् । अतस् तस्या एव तयोः कर्तृत्वेऽपि मद्-धेतुकत्वाद् बन्धको भव-पाशेन इत्य्-आद्य् उच्यत इति भावः । बन्ध-मोक्ष-करी इति “सुपां सुलुक् पूर्व-सवर्ण” इत्य्-आदिना पूर्व-सवर्णश् छान्दसः ॥3॥

परमात्म-सन्दर्भ (54) : अत्र माया-वृत्तित्वाद् इति वस्तुतो माया-वृत्ती एव ते । विनिर्मितत्वं त्व् अपरानन्त-वृत्तिकया तया प्रकाशमानत्वाद् एवोच्यते । यतोऽनादी इत्य् अर्थः । तथा स्फुरतीत्य् अस्य मोक्ष इत्य् अनेनैवान्वयः । जीवस्य स्वतो मुक्तत्वम् एव । बन्धस् त्व् अविद्या-

Page 5: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

मात्रेण प्रतीतः । विद्योदये तु तत् प्रकाशते मात्रम् । ततो नित्य एव मोक्ष इति भावः । न च वाच्यम् एषा मायेत्य् आदौ सामान्य-लक्षणो मोक्ष-प्रदत्वं तस्या नोक्तम् इत्य् असम्यक्त्वम् इति । अन्तकारित्वेनात्यन्त-प्रलय-रूपस्य मोक्षस्याप्य् उपलक्षितत्वात् । अत्र व्दियाख्या वृत्तिर् इयं स्वरूप-शक्ति-वृत्ति-विशेष-विद्या-प्रकाशे द्वारम् एव न तु स्वयम् एव सेति ज्ञेयम् । अथाविद्याख्यस्य भागस्य देव वृत्ती । आवरणात्मिका विक्षेपात्मिका च । तत्र पूर्वा जीव एव तिष्ठन्ती तदीयं स्वाभाविकं ज्ञानम् आवृण्वाना । उत्तरा च तं तद्-अन्यथा-ज्ञानेन सञ्चयन्ती वर्तत इति ॥3॥

विश्वनाथः : ननु केयम् अविद्या यया मिथ्या-भूतेऽपि गुण-सम्बन्धः स्फोरितस् तत्राह—विद्याविद्ये मम तनू तन्येते बन्ध-मोक्षाव् आभ्याम् इति तनू शक्ती । शरीरिणां बन्ध-मोक्ष-करी बन्ध-मोक्ष-कर्षौ विद्या मोक्ष-करी, अविद्या बन्ध-करीत्य् अर्थः । इमे च मे मम मायया महा-शक्त्या विनिर्मिते सृष्टे । किं च, माया-वृत्तित्वाद् एव तयोर् माया-सृष्टत्वम् औपचारिकम् एवोच्यते इत्य् आह आद्ये अनादी । अनाद्य्-अनन्तम् अव्यक्तं नित्यं कारणम् अव्ययम् [भा.पु. 12.4.19] इति द्वादशोक्तेः । पुंसोऽस्ति प्रकृतिर् नित्या इति वैद्यकौक्तेश् च माया-शक्तिर् इव तद्-वृत्ती विद्याविद्ये अपि नित्ये एव । तद् एवं मायायास् तिस्रो वृत्तयः प्रधानम् अविद्या विद्या च । प्रधानेनोपाधिः सत्य एव सृज्यते । अविद्यया तद्-अध्यासो मिथ्या-भूतः । विद्यया तद्-उपराम इति तिसृणां कार्यम् ॥3 ॥

--o)0(o--

|| 11.11.4 ||

एकस्यैव ममांशस्य जीवस्यैव महा-मते |बन्धोऽस्याविद्ययानादिर् विद्यया च तथेतरः ॥

मध्वः : भिन्नांशस्यैव जीवस्य बन्ध-मोक्षौ na me kvacit |abhinnààçäs tu मत्साद्यास् तेजसः काल-वह्निवत् ॥जीवाभिन्नांशकास् तत्र तेजसः प्रतिबिम्बवत् ॥ इति वैलक्षण्ये ।

मुक्तस्य तु न मे मोक्षो बन्धाभावात् कथ¨¨इचन |मुक्त इत्य् अपि नामैतद् दीप्यतेऽसौ दिवाकरः ॥इति बन्ध-राहित्यान् न तु वृक्षादि-दीप्तिवत् |कादाचित्कतया वाच्यं बन्धाभावाद् अमोक्षतः |जीवस्य बन्ध-मोक्षस् तु मत्-प्रसादात् कदाचन ॥ इति तत्त्वोदये ॥4 ॥

श्रीधरः : तत्र शरीरिणाम् इति बहु-वचन-निर्देशाद् विषय-भेदेनाविरोध उक्त इति भ्रान्तिं व्यावर्तयन् बन्ध-मोक्ष-व्यवस्थाम् उपपादयति—एकस्यैवेति । तर्हि किम् आत्माभेदात् तवापि बन्धो नहीत्य् आह—अस्य जीवस्यैवेति । नन्व् आत्माभेदे जीवो नाम कोऽन्योऽस्ति पृथक् ? कथं च बन्ध-मोक्ष-सुख-दुःखादि-व्यवस्था तत्राह—ममांशस्येति । अयं

Page 6: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

भावः—यथैकस्यापि चन्द्रादेर् जलाद्य्-उपाधिना बिम्ब-प्रतिबिम्ब-रूपो भेदः, यथा च तत्र जल-कृताः कम्पादयः प्रतिबिम्बस्यैव, यथा च प्रतिम्बिमानाम् अप्य् उपाधि-भेदेन भेदाद् एकस्मिन्न् उदकुम्भे भग्ने तद्-गत-प्रतिबिम्बस्यैव बिम्बैक्यं नान्यगतस्य तथाविद्यायां प्रतिम्बिम्बस्य मद्-अंशस्य जीवस्यैव तत्-कृतो बन्धस् तस्य चोपाधितो भेदान् नाव्यवस्थेति । तथा चाहुः—

यथैकस्मिन् घटाकाशे रजो-भूमादिभिर् युते |न सर्वे सम्प्रयुज्यन्ते तथा जीवा सुखादिभिः ॥ इति ।

एतच् चातिरहस्यं स्व-बुद्ध्या निश्चेतव्यम् इति सम्बोधयति—हे महामते ! इतरो मोक्षः ॥4॥

क्रम-सन्दर्भः : एवं शरीरिणाम् प्रातीतिके बन्धे सति प्रत्येकम् एवं व्यवस्थेत्य् आह—एकस्यैवेति । ममांशस्य रश्मि-परमाणु-स्थानीयस्य । अत एव तस्य जीवस्यैव, न तु मण्डल-स्थानीयस्य मम । अत एव चैकस्यैव, न तु सर्वस्येत्य् अर्थः । इतरो मोक्षः । अत्र रश्मि-परमाणु-स्थानीयो व्यष्टिः । तत्र सर्वाभिमानी कश्चित् समष्टिर् इति ज्ञेयम् ॥4॥ [परमात्म-सन्दर्भ 38]

विश्वनाथः : ताभ्याम् एव मदीय-शक्तिभ्याम् अविद्या-विद्याभ्यां मदीय-जीव-शक्तेर् देहाध्यास-प्रसारणाप्रसारणाभ्याम् अवस्तु-भूताव् अपि बन्ध-मोक्षौ प्रत्यायितौ मदीय-सृष्ट्य्-आदि-लीला-शक्ति-प्रेरण-वशाद् एवेत्य् आह—एकस्यैवेति । अंशस्य विभिन्नांश-शब्द-वाच्यस्य प्रकृतिं विद्धि मे पराम् जीव-भूतां महा-बाहो ययेदं धार्यते जगत् [गीता 7.5] इति मद्-उक्तेर् जीवस्य मच्-छक्तित्वेऽपि ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता 15.7] इति मद्-उक्तेर् एवांशत्वं चेत्य् अर्थः ।

ननु शरीरिणाम् इति पूर्वोक्तेः । नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् इति श्रुतेश् च जीवानां बहुत्वेऽपि कथम् एकस्येत्य् उक्तम् उच्यते—एकस्या अपि तटस्थाख्य-जीव-शक्तेर् वृत्ति-बाहुल्याद् एव बहवो जीवा इत्य् उच्यन्ते । यथा एकस्या अपि बहिर् अङ्गाख्याया माया-शक्तेः प्रथमं अविद्या विद्या चेति द्वे वृत्ती तयोश् चापि प्रति जीवं वृत्ति-बाहुल्याद् बहुत्वम् एव । यथा च माया-वृत्तीनां माया-शब्द-वाच्यत्वं तथैव जीव-वृत्तीनाम् अपि नित्यत्वम् एव ज्ञेयम् । नित्यो नित्यानाम् इति, बन्ध-मोक्ष-करी आद्ये इत्य् आदि-वचनेभ्यः अविद्या-ध्वंसे सति जीवस्य निर्वाण इत्य् आदि-वाक्येषु ध्वंस-निर्वाण-शब्दाभ्याम् उपराम-ब्रह्म-सायुज्ये उच्यते । ब्रह्मणा सह युज्यत इति स-युक् तस्य भावः सायुज्यम् इति जीवस्य न तत्र स्वरूप-ध्वंसः । किं च—

विष्णु-शक्तिः परा प्रोक्ता क्षेत्र-ज्ञाख्या तथापरा |अविद्या-कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते ॥ [वि.पु. 6.7.61]यया क्षेत्र-शक्तिः सा तारतम्येन वर्तते ॥

इति विष्णु-पुराणोक्तेर् जीव-शक्तिर् माया-शक्तेः प्रायो वशीभूता सृष्टि-लीला-सिद्ध्य्-अर्थम् इत्य् आह—बद्ध इति अस्य जीवस्य अविद्यया बन्धः स च

Page 7: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

कर्मणोऽनादिः मोक्ष-सम्भवात् शान्तः इतरो मोक्षः स च जन्यत्वात् सादिर् अनश्वरत्वान् निरस्तो ज्ञेयः ॥4 ॥

--o)0(o--

|| 11.11.5 ||

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते |विरुद्ध-धर्मिणोस् तात स्थितयोर् एक-धर्मिणि ॥

मध्वः : मुक्तस्य विष्णोः ॥ नित्य-शुद्ध-बुद्ध-मुक्त-सत्य-सुखाद्वय-प्रत्यग्-एक-पूर्ण इत्य् अतः पदान्वयादित्य् आदि-वचनात् । बद्धो जीवः ।

बद्धा जीवा इमे सर्वे पूर्व-बन्ध-समन्वयात् |नित्य-मुक्तत्वतो विष्णुर् मुक्त-नामा सदोदितः |अबद्धत्वाद् अमोक्षोऽपि दीप्यतेऽसौ रविर् यथा ॥ इति ब्रह्म-संहितायाम् ॥5 ॥

श्रीधरः : तद् एवं व्यवस्थाम् उपपाद्य कथं वर्तेतेत्य्-आदि-वैलक्षण्य-प्रश्नस्योत्तरम् आह—अथेति । तच् च वैलक्षण्यं द्वि-विधम् । जीवेश्वरयोर् एकं जीवानां चैकम् । तत्र् जीवेश्वरयोर् वैलक्षण्य-गाह—विरुद्ध-धर्मिणोर् इति सार्ध-द्वयेन । शोकानन्द-धर्म-वतोर् एकस्मिन् धर्मिणि शरीरे नियम्य-नियन्तृत्वेन स्थितयोः ॥5॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : यद् उक्तं—कैर् वा ज्ञायेत लक्षणैः ? इति तत्र सर्व-सुज्ञेयानि मुक्त-लक्षणान्य् आह—यस्येति त्रिभिः । हिंस्रैर् दुर्जनिर् यस्यात्मा देहो हिंस्यते, उपानत्-प्रहारादिभिः पीड्यते । यदृच्छया हेतुना विनैव येन केनापि स्रक्-चन्दनादिना किञ्चिद् अर्च्यते वा, तत्र न व्यतिक्रियते नातिविक्रियते दुर्जनान् प्रति न क्रुध्यति, सुजनान् प्रति न तुष्यति चेत्य् अर्थः । यद् उक्तं याज्ञवल्क्येन—

यः कण्टकैर् वितुदति चन्दनैश् च विलिम्पति |अक्रुद्धोऽपरितुष्टश् च समस्तस्य च तस्य च ॥

अथेति । अयं जीवो बद्धः, अयं जीवो मुक्त इति यथोच्यते, तथा जीवात्मा बद्धः परमात्मा मुक्त इत्य् अप्य् अयम् आत्मा अपहत-पाप्म्मेतिवद् उच्यत एवेत्य् अतः प्रथमं जीवात्म-परमात्मनोर् वैलक्षण्यम् आकर्णयेत्य् आह—सार्ध-द्वयेन । विरुद्ध-धर्मिणोः शोकानन्द-धर्मवतोर् एकस्मिन् धर्मिणि शरीरे नियम्य-नियन्तृत्वेन स्थितयोः ॥15॥

--o)0(o--

Page 8: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.11.6 ||

सुपर्णाव् एतौ सदृशौ सखायौयदृच्छयैतौ कृत-नीडौ च वृक्षे ।

एकस् तयोः खादति पिप्पलान्नमन्यो निरन्नोऽपि बलेन भूयान् ॥

मध्वः : अनत्तृत्वं हरेर् दुःखान् अत्तृत्वाद् उच्यते सदा |विषयान् विनापि पूर्णत्वात् स्वरूपानन्द-भोगिनः ॥सुख अत्त्य् एव हि सदा सर्वत्रापि स्थितं विभुः |स्वादोरोदनबद्ध्यात्ति जीवोऽस्वाद्व् अपि यत् सदा |अनारतं पारवश्यात् स्वाद्वतीति ततः श्रुतिः ॥ इति भोग-निर्णयः ।

अस्वादु स्वादुवद् ध्य् अत्ति जीवो नैवं जनार्दनः |अतो नातीति वचनम् अश्नतोऽपि सुखं सदा ॥ इति पर-भोगे ।

साशनानशनत्वेन नर-देवौ यथोदितौ |अत्तिं विनाप्य् अदौर्बल्य तथानत्तिर् हरेर् भुजः ॥ इति स्वाभाव्ये ।

तदैव प्रोक्तं निरन्नोऽपि बलेन भूयान् इति । स्वयं त्व् अत्त्य् एव तथापि नादन-निबन्धनं तस्य बलम् इत्य् अर्थः ॥

यत्रासुपर्णा अमृतस्य भागम् अनिमेषं विदथाभिस्वरन्ति । इनौ विश्वस्य भुवनस्य गोपाः समाधीरः पाकम् अत्राविवेश ॥

यस्मिन् वृक्षे मध्व-दः सुपर्णानि विशन्ते सुवते चाधिविश्वे । तस्येदाहुः पिप्पलं स्वाद्व्-अग्रे तन् नोन्न शद्यः पितरं न वेदेत्य् आदि-वाक्य-शेषात् । वृक्षे स्थित्वा मध्वदः सुपर्णायम् अस्मिन्न् अशन्न्ति । सुपर्णे निविशन्ते तस्यैव सुपर्णस्य स्वादु पिप्पलं अन्यस् तु स्वादुवद् अश्नाति न स्वादु यावत् पितरं परमात्मानं न वेदेत्य् अर्थः ।

सुपर्णौ द्वौ शरीरस्थौ जीवश् च परमस् तथा |पारवश्याद् अनज् जीवस् तत्रात्तीति श्रुतौ श्रुतः ॥स एव हि शुभस्यात्ता जीवोऽत्तास्येव वेदनात् ॥ इति कर्म-संहितायाम् ।

सर्वं वा अत्तीति तददिते त्वं यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । अत्ता चराचर-ग्रहणात् ॥ अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च इत्य् आदेश् च ॥6॥

श्रीधरः : सुपर्णौ वृक्षात् पक्षिणाव् इव देहात् पृथग् भूतौ । सदृशौ चिद्-रूपत्वात् । सखायौ अवियोगाद् ऐकमत्याच् च । यदृच्छयानिरुक्तया

Page 9: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

मायया । वृच्च्यत इति वृक्षो देहः, ऊर्ध्व-मूलम् अवाक्-शाखं वृक्षं यो वेद संप्रति [ka.u. 2.3.1] इति श्रुतेः,

ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थं प्राहुर् अव्ययम् । छन्दांसि यस्य पर्णानि यस् तं वेद स वेद-वित् ॥ [गीता 15.1] इति स्मृतेश् च ।

तस्मिन् कृतं नीडं निकेतनं हृदय-रूपं याभ्यां तौ । तयोर् मध्ये एको जीवः पिप्पलान्नं पिप्पलोऽश्वत्थो देहस् तस्मिन्न् अदनीयं कर्म फलम् इत्य् अर्थः । खादति भक्षयति । अन्य ईश्वरो निरन्नोऽभोक्तापि निजानन्द-तृप्तो बलेन ज्ञानादि-शक्त्या भूयान् अधिकः । श्रुतिश् च—

द्वा सुपार्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति ॥ इति [मु. 3.1.1, çve.u. 4.6] ||6||

क्रम-सन्दर्भः : तादृश-भेदं वैलक्षण्येनैव दर्शयति—सुपर्णाव् इति द्वाभ्याम् । अत्र सदृशाव् इति तदैवम् एवाभेद-निर्देशः क्वचिद् इति भावः । श्रुतौ सयुजेति समानं रूपं चिद्-रूपत्वं युङ्क्ते भजत इति समानोऽर्थः ॥6॥

विश्वनाथः : सुपर्णौ वृक्षात् पक्षिणाव् इव देहात् पृथग्-भूतौ, सदृशौ चिद्-रूपत्वात्, सखायौ सह-योगात् । यदृच्छयेति । वृक्षयोर् आसक्त्य्-अनासक्ति-पूर्वक-नीड-करणे तदीय-पिप्पलान् नभोजित्वाभोजित्वे च हेत्व्-अभाव उक्तः । मायया वृश्च्यत इति वृक्षो देहः— ऊर्ध्व-मूलम् अवाक्-शाखं वृक्षं यो वेद सम्प्रति [ka.u. 2.3.1] इति श्रुतेः । ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थं प्राहुर् अव्ययम् [गीता 15.1] इति स्मृतेश् च । तस्मिन् वृक्षे आसक्त्य्-अनासक्ति-पूर्वकं कृतं नीडं निकेतनं हृदय-रूपं याभ्यां तौ तयोर् मध्ये एको जीवः पिप्पलान्नं पिप्पलोऽश्वत्थो देहस् तस्मिन्न् अदनीयं कर्म-फलम् इत्य् अर्थः । खादति भुङ्क्ते । अन्यः परमात्मा निरन्न अभोक्तापि निजानन्द-तृप्तो बलेन ज्ञानादि-शक्त्या भूयान् अधिकः । श्रुतिश् च—

द्वा सुपर्णा सयुजा सखायासमानं वृक्षं परिषस्वजाते |तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति ॥ [मु. 3.1.1, çve.u. 4.6] इति ॥6॥

--o)0(o--

|| 11.11.7 ||

आत्मानम् अन्यं च स वेद विद्वानपिप्पलादो न तु पिप्पलादः ।

Page 10: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

योऽविद्यया युक् स तु नित्य-बद्धोविद्या-मयो यः स तु नित्य-मुक्तः ॥

मध्वः : जीवो मुक्तोऽपि नो जीवान् परमात्मानम् एव च |वेत्ति सर्वात्मना विष्णुर् वेत्य् एकः पुरुषोत्तमः ॥तस्य प्रसादतः किंचित् ब्रह्माद्या अपि जानते |अन्य-जीवान् अपेक्ष्यैको जानाति च चतुर्मुखः ॥सामस्त्येन तद् अन्ये तु लेश-ज्ञानाः क्रमात् स्मृता ॥ इति विनिर्णये ॥

तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ इत्य् आदि च ।

अज्ञा जीवास् तु कथ्यन्ते मुक्ता अप्य् अल्प-वेदनात् |अज्ञा इत्य् एवोच्यते नित्यं सर्व-वेत्तृत्वतो हरिः ॥ इति विशेष्ये ।

अनाद्य्-अविद्ययान्धत्वं जीवस्य यदि योग्यता |प्रयत्नश् चानुकूल्यस्य दन्तवद् भवति ध्रुवम् ॥नित्यम् एवान्यथान्धत्वम् अयोग्या मानुषादयः |बद्धत्वं सर्व-जीवानां नियमां नित्यम् एव तु ॥बद्धत्वं विष्ण्व्-अधीनत्वम् अन्धत्वं तद् दर्शनम् |अतः क्वचिद् अनित्यत्वम् अद्न्हताया भविष्यति ॥मुक्तस्यापि तु बद्धत्वम् अस्ति यत् स हरेर् वशः |मुक्ताख्या दुःख-मोक्षात् स्याद् बद्धाख्या हर्ष्य् अधीनता |नित्य-बद्धा अपि ततो मुक्ता दुःख-विमोक्षतः |नित्य-मुक्तस् त्व् एक एव हरिर् नारायणः प्रभुः |स्वतन्त्रत्वात् स्वतन्त्रत्वं तस्यैकस्य न चापरः ॥ इति मुक्त-विवेके ।

शतम् सहस्राणि चतुर्दशेह परा गतिर् जीव-गणस्य दैत्य |आरोहणं तत्-कृतम् एव विद्धि स्थानं तथा निःसरणं च तेषाम् ॥कृष्णो मुक्तैर् इयते वीत-मोहैः । मुक्तानां परमा गतिर् इत्य् आदि भारते ॥

कलाः पञ्चदश त्यक्त्वा श्वतद्वीप-निवासिनाम् |मुक्ताख्या विष्ण्व्-अधीनास् ते स्वाधिकानां वशे स्थिताः ॥न चास्माद् अधिकं किञ्चित् सुखम् अस्ति हरिं विना |नित्य-मुक्तः स एवैकः स्वतन्त्रः स यतः सदा ॥ इति माहात्म्ये ॥7॥

श्रीधरः : बलाधिक्यम् एवाह—आत्मानम् इति । अतो योऽविद्यया युग् युक्तः स तु नित्य-बद्धोऽनादि-बद्धः । यस् तु विद्य-प्रधानः स तु नित्य-मुक्तः, मायाया अनावरकत्वाद् आश्रयाव्यामोहकत्वाच् च ॥7॥

Page 11: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : विद्या-मय इत्य् अत्र विद्या स्वरूप-शक्ति-वृत्तिर् एव । व्याख्यातं चाक्रूर-स्तुतौ [10.39.55-टीका द्रष्टव्या] ॥7॥

विश्वनाथः : स परमात्मा आत्मानं स्वम् अन्यं जीवं च वेद, न पिप्पलं कर्म-फलम् अत्तीति सः । पिप्पलादो जीवस् तु न तु स्वम् अन्यं च वेद, युक् युक्तः स नित्य-बद्धो जीवः । विद्यामय इति विद्या-शब्देनात्रान्तरङ्ग-चिच्-छक्तिर् उच्यते । न तु बहिरङ्ग-माया-शक्ति-वृत्तिः, तथा च गोपाल-तापनी श्रुतिः (2.19-20)— द्वा सुपर्णौ भवतो ब्रह्मणोऽंश-भूतस् तथेतरो भोक्ता भवति । अन्यो हि साक्षी भवतीति । वृक्ष-धर्मे तौ तिष्ठतः । ... यत्र विद्याविद्ये न विदामो विद्याविद्याभ्यां भिन्नः । विद्यामयो हि यः स कथं विषयी भवति इति । स्मृतिश् च—छायातपौ यत्र न गृध्र-पक्षाव् इति छायातपौ अविद्या-विद्ये इति व्याख्या ॥7॥

--o)0(o--

|| 11.11.8 ||

देह-स्थोऽपि न देह-स्थो विद्वान् स्वप्नाद् यथोत्थितः |अदेह-स्थोऽपि देह-स्थः कुमतिः स्वप्न-दृग् यथा ॥

मध्वः : शरीर-स्थोऽपि विद्वत्त्वान् न विष्णुर् बध्यते क्वचित् |अविद्वत्त्वात् तु तत्रैव देहे जीवस् तु बध्यते ॥स्वप्न-दृग्वद् इमे जीवा हरिः स्वप्नोत्थितो यथा |सदा तम् एवाहिईनोऽपि ज्ञापनार्थम् उदीर्यते ॥ इति विवेके ॥8॥

श्रीधरः : इदानीं बद्ध-मुक्त-जीवानाम् एव मिथो वैलक्षण्यम् आह—देह-स्थोऽपीति दशभिः । विद्वान् मुक्तः संस्कार-वशेन देह-स्थोऽपि देह-स्थो न भवति । यथा स्वप्नाद् उत्थितः स्मर्यमाने स्वप्न-देहे स्थितोऽपि तत्र-स्थो न भवति, तद् गत-सुख-दुःखाद्य्-अभावात्, तद्वत् । तथा च वस्तुतोऽदेह-स्थोऽपि कु-मतिर् अविद्वान् देह-स्थस् तन् निमित्त-सुख-दुःख-भाक् । यथा स्वप्न-देह-गत इति ॥8॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : अथ बद्ध-मुक्तयोर् जीवयोर् मिथो वैलक्षण्यम् आह—देह-स्थोऽपीति दशभिः । तत्र त्रिभिः कथं वर्तेतेत्य् अस्योत्तरम् आह—विद्वान् मुक्तः संस्कार-वशेन देह-स्थोऽपि देह-स्थो न भवति । यथा स्वप्नाद् उत्थितः बाधितानुवृत्ति-न्यायेन स्मर्यमाने स्वप्न-देहे स्थितोऽपि तत्र-स्थो न भवति, तद् गत-सुख-दुःखयोः स्व-निष्ठत्वेनाप्रतीतेः । तथा वस्तुतो न देह-स्थोऽपि कुमतिर् अविद्वान् देह-स्थस् तन् निमित्त-सुख-दुःख-भाक् । यथा स्वप्न-दृक् स्वप्नान् पश्यन् स्वप्न-देह-गतः ॥8॥

--o)0(o--

Page 12: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.11.9 ||

इन्द्रियैर् इन्द्रियार्थेषु गुणैर् अपि गुणेषु च |गृह्यमाणेष्व् अहं कुर्यान् न विद्वान् यस् त्व् अविक्रियः ॥

मध्वः : गुणैर् अपि गुणेषु । अप्रधानैर् जीवैर् अप्रधानेषु विषयेषु ।

आत्मनो वशगैर् जीवैर् आत्मनो वशगेषु च |दुःखेषु गृह्यमाणेषु मन-आदिभिर् इन्द्रियैः ॥अहं दुःखीति नैवेशस् त्व् अहं पराः पुमान् |जीवगं चेति तद् दुःखं विष्णुः पश्यति सर्वदा ॥पारतन्त्र्याद् अहं दुःखीत् एवं जीवः प्रपश्यति |तस्मात् स दुःखभाग् उक्तो यावद् ईशः प्रसीदति ॥ इति स्वातन्त्र्ये ॥9॥

श्रीधरः : अत्र हेतुत्वेन वैलक्षण्यान्तरम् आह द्वभ्याम् । इन्द्रियैर् इन्द्रियार्थेषु गृह्यमाणेष्व् अपि यस् तु विद्वान्, स नाहङ्कुर्याद्, अहं गृह्णामीति मतिं न कुर्याद् इत्य् अर्थः | कुतः ? गुणैर् गुणेषु गृह्यमाणेषु । अत एवाविक्रियो रागादि-शून्यः । तद् उक्तं गीतासु—

तत्त्व-वित् तु महा-बाहो गुण-कर्म-विभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ [गीता 3.28] इति ॥9॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : इन्द्रियैर् इन्द्रियार्थेष्व् अपि गुणेषु गृह्यमाणेषु न अहं कुर्यात्, अहं गृह्णामीति मतिं न कुर्यात् । निरहङ्कारित्वे लिङ्गं अविक्रियस् तत्-तद्-विकार-रहितः । विकारवत्त्वेऽपि अहं न किम् अपि करोमीति वाचैव बुर्वन् कपटी महा-बद्धो ज्ञेयः ॥9॥

--o)0(o--

|| 11.11.10 ||

दैवाधीने शरीरेऽस्मिन् गुण-भाव्येन कर्मणा |वर्तमानोऽबुधस् तत्र कर्तास्मीति निबध्यते ॥

मध्वः : गुण-भाव्ये न कर्मणा गुण-भूतः अस्वतन्त्रोऽहम् अस्मिन् कर्मणीति भावनीयेन ।

अस्वतन्त्रः स्वतन्त्रोऽस्मीत्य् एवं जीवः प्रभावयन् |बध्यते हीश-कोपेन राज-भावेन भृत्यवत् ॥ इति च ॥10॥

श्रीधरः : अबुधस् तु पूर्व-कर्माधीनेऽस्मिन् शरीरे वर्तमानो गुणैर् इन्द्रियैर् भाव्येन कर्मणा तत्र देहादौ निवध्यते । कुतः ? कर्तास्मीत्य् अहङ्कारेण । तद् उक्तं तत्रैव—

Page 13: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कार-विमूढात्मा कर्ताहम् इति मन्यते ॥ [गीता 3.27] इति ।

एतैस् त्रिभिः श्लोकैः कथं वर्तेतेत्य् अस्य प्रश्नस्य सुख-दुःख-शून्यो निरभिमानश् च देहे वर्तत इत्य् उत्तरम् उक्तं भवति ॥10॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : दैवाधीने पूर्व-कर्माधीनेऽस्मिन् शरीरे वर्तमानः गुणैर् इन्द्रियैर् भाव्येन कृतेन कर्मणा निबध्यते । कुतः कर्तास्मीत्य् अहङ्कारेण । यद् उक्तं, अहङ्कार-विमूढात्मा कर्ताहम् इति मन्यते ॥ [गीता 3.27] इति ॥10॥

--o)0(o--

|| 11.11.11 ||

एवं विरक्तः शयन आसनाटन-मज्जने |दर्शन-स्पर्शन-घ्राण- भोजन-श्रवणादिषु ।

न तथा बध्यते विद्वान् तत्र तत्रादयन् गुणान् ॥

मध्वः : एवं विरक्तः शयने । एवम् अस्वातन्त्र्येण नित्य-बद्धोऽपि । एवम् आत्मनोः स्वातन्त्र्य-पारतन्त्र्ययोर् विद्वान् जीवोऽप्य् अविद्वज् –जीववन् न बध्यते । एवं विद्वान् इत्य् अन्वयः ॥11॥

श्रीधरः : वैलक्षण्यान्तरं वदन् “किं भुञ्जीत” इत्य्-आदि-प्रश्नोत्तरम् आह—एवम् इति त्रिभिः । अन्य-गतम् एव कर्म मां बध्नातीत्य् एवं विरक्तो विद्वान् । तथा अविद्वान् इव शयनासनादिषु न बध्यते । कुतः ? तत्र तत्र विषयेषु गुणान् इन्द्रियाण्य् आदयन् भोजयंस् तत्-साक्षित्वेन वर्तमानः, न तु स्वयम् अदन् ॥11॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : किं भुञ्जीतेति यद् उक्तं तत्राह—एवम् इति त्रिभिः । न तथा बध्यते इति शयनासनादिषु यथा अविद्वांस् तत्र तत्रासक्त्या तत्-तद्-उपायोत्थाभ्यां हर्ष-शोकाभ्यां बध्यते, तथा तेन बाधितानुवृत्ति-न्यायेन, किञ्चिन्-मात्र-हर्ष-शोकवत्त्वेऽपि न क्षतिः । यतो विरक्तः तत्र तत्र विषयेषु गुणान् इन्द्रियाण्य् आदयन् भोजयंस् तत्-साक्षित्वेन वर्तमानः, न तु स्वयम् अदन् ॥11॥

--o)0(o--

|| 11.11.12-13 ||

प्रकृति-स्थोऽप्य् असंसक्तो यथा खं सवितानिलः ।

Page 14: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

वैशारद्येक्षयासङ्ग- शितया छिन्न-संशयः |प्रतिबुद्ध इव स्वप्नान् नानात्वाद् विनिवर्तते ॥

मध्वः : नित्य-बद्धोऽपि जीवो य आत्मनो नित्य-बद्धताम् |विष्णुना नित्य-मुक्तत्वं तस्य वेत्ति समुच्यते ॥तद्-अधीनत्व-ब्न्धे तु विद्यमानेऽप्य् अदुःख-भाक् |देह-स्थोऽपि न दुःखी स्याद् अन्यवत् किम् उ मुक्तिगः ॥ इति परायणे ।

नानात्वम् इति वै मिथ्या-ज्ञानं कुत्रचिद् उच्यते |वस्तु-याथाथ्यतोऽन्यत्वात् ज्ञानस्योज्झो विवक्षितः ॥ इति वाक्गभ्ये ॥12-13॥

श्रीधरः : एतद् एव कुतः ? तत्राह—प्रकृति-स्थोऽपीति सार्धेन । यथा खं सर्वत्र स्थितम् अपि न सज्जते । यथा सविता जले प्रतिबिम्बितोऽपि । यथानिलः सर्वत्र सञ्चरन्न् अपि तद्वत् । असङ्गेन वैराग्येण शितय तीक्ष्णया छिन्नाः संशय असम्भावनादयो यस्य सः । नानात्वाद् देहादि-प्रपञ्चात् ॥12-13॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : एतद् एव कुतः ? तत्राह—प्रकृति-स्थोऽपीति सार्धेन । यथा खं सर्वत्र स्थितम् अपि न सज्जते । यथा सविता सर्वत्र किरण-जालं प्रसारयन्न् अपि, यथा च अनिलः सर्वत्र सञ्चरन्न् अपि तद्वत् । असङ्गेन वैराग्येण शितय तीक्ष्णया छिन्नाः संशया असम्भावनादयो यस्य सः । नानात्वान् नाना-देह-प्रपञ्चात् ॥12-13॥

--o)0(o--

|| 11.11.14 ||

यस्य स्युर् वीत-सङ्कल्पाः प्राणेन्द्रिय-मनो-धियाम् |वृत्तयः स विनिर्मुक्तो देह-स्थोऽपि हि तद्-गुणैः ॥

श्रीधरः : कथं विहरेत् ? इत्य् अस्योत्तरत्वेन वैलक्षण्यान्तरम् आह—यस्य स्युर् इति । तद्-गुणैर् देह-गुणैः सङ्कल्प-शून्याभिः प्राणादि-वृत्तिभिर् विहरन् मुक्त इत्य् अर्थः ॥14॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : यद् उक्तं कथं विहरेत् ? इति तत्राह—यस्येति । तद्-गुणैर् देह-धर्मैः शोक-मोहादिभिर् विनिर्मुक्तः सन् सङ्कल्प-शून्याभिः प्राणादि-वृत्तिभिर् विहरतीति भावः ॥14॥

--o)0(o--

Page 15: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.11.15 ||

यस्यात्मा हिंस्यते हिंस्रैर् येन किञ्चिद् यदृच्छया |अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः ॥

श्रीधरः : एवं तावद् बद्ध-मुक्तयोः स्व-संवेद्यम् एव वैलक्षण्यम् उक्तम् इदानीं कैर् वा ज्ञायेत लक्षणैः” इत्य् अस्योत्तरतया परैर् अपि सुज्ञेयं वैलक्षण्यम् आह—यस्यात्मेति त्रिभिः । हिंस्रैर् दुर्जनैर् अन्यैर् वा प्राणिभिर् यस्यात्मा देहः पीड्यते । यदृच्छया येन केनापि क्वचित् किञ्चिद् अर्च्यते वा स बुधश् चेत् तत्र न व्यतिक्रियते, नातिविक्रियते इत्य् अर्थः । तद् उक्तं याज्ञवल्क्येन, “यः कण्टकैर् वितुदति चन्दनैर् यश् च लिम्पति । अक्रुद्धोऽपरितुष्टश् च समस् तस्य च तस्य च |” इति ।

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : यद् उक्तं कैर् वा ज्ञायेत लक्षणैर् इति तत्र सर्व-सुज्ञेयानि मुक्त-लक्षणान्य् आह-यस्येति त्रिभिः । हिंस्रैर् दुर्जनैर् यस्यात्मा देहो हिंस्यते । उपानत्-प्रहारादिभिः पीड्यते । यदृच्छया हेतुना विनैव येन केनापि स्रक्-चन्दनादिना किंचिद् अर्च्यते वा । तत्र न व्यतिक्रियते नातिविक्रियते दुर्जनान् प्रति न क्रुध्यति सुजनान् प्रति न तुष्यति चेत्य् अर्थः । यद् उक्तं याज्ञवल्क्येन—

यः कण्टकैर् वितुदति चन्दनैश् च विलिम्पति |अक्रुद्धोऽपरितुष्टश् च समस् तस्य च तस्य च ॥ इति ॥15 ॥

--o)0(o--

|| 11.11.16 ||

न स्तुवीत न निन्देत कुर्वतः साध्व् असाधु वा |वदतो गुण-दोषाभ्यां वर्जितः सम-दृङ् मुनिः ॥

मध्वः : दोषश् चैव गुणश् चोभाव् ईश-तन्त्रौ न मे वशौ |इति जानन् न दोषः स्याद् वर्जितोऽल्प-गुणेन च ॥ इति प्राथम्ये ॥

16 ||

श्रीधरः : किं च साध्व् असाधु वा कुर्वतो वदतो वा जनान् न स्तुवीत न च निन्देत । यो लौकिक-व्यवहारे विमुखः स मुक्त इत्य् अर्थः ।

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : साध्व्-असाधू कुर्वतो वदतो वा जनान् न स्तुवीत न च निन्देत् ॥16 ॥

Page 16: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

--o)0(o--

|| 11.11.17 ||

न कुर्यान् न वदेत् किञ्चिन् न ध्यायेत् साध्व् असाधु वा |आत्मारामोऽनया वृत्त्या विचरेज् जड-वन् मुनिः ॥

श्रीधरः : अपि च, न कुर्याद् इति । यो दैहिकेऽपि कर्मण्य् उदासीनः स मुक्तः । इतरो बद्ध इत्य् अर्थः । एतान्य् एव सर्वानि मुमुक्षोः साधनानि ज्ञातव्यानि ॥17॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : अनया वृत्त्या अनेन स्वभावेन मुक्त-लक्षण-भिन्नं बद्ध-लक्षणं च ज्ञेयम् ॥17॥

--o)0(o--

|| 11.11.18 ||

शब्द-ब्रह्मणि निष्णातो न निष्णायात् परे यदि |श्रमस् तस्य श्रम-फलो ह्य् अधेनुम् इव रक्षतः ॥

श्रीधरः : यस् तु केवलं शब्द-ब्रह्मण्य् अभिज्ञः पाण्डित्य-मात्र-श्लाघी न तूक्तैः साधनैस् तद् अर्थ-निष्ठो भवेत् तं निन्दति । शब्द-ब्रह्मणि निष्णातोऽर्थतः पारं गतोऽपि परे ब्रह्मणि न निष्णायाद् ध्यणाद्य्-अभियोगं न कुर्यात् तस्य शास्त्र-श्रमः श्रमैक-फलः, न तु पुरुषार्थ-पर्य-वसायी । अधेनुं चिर-प्रसूताम् ॥18॥

क्रम-सन्दर्भः : पूर्वं ज्ञान-योगम् उक्त्वाधुना भक्ति-योगम् उद्भावयितुम् आह—शब्द-ब्रह्मणीति । अत्र पर-ब्रह्म-पदेन परत्व-मात्रम् उच्यते, न तु ब्रह्मत्व-भगवत्त्वादि-विवेकेनेति ज्ञेयं । सर्वत्र तत्सामान्यात् ॥18॥ [भक्ति-सन्दर्भ 67]

विश्वनाथः : किं च भगवति सच्चिदानन्द-मयाकारत्व-भावनया भक्तिं कुर्वीत । तदैवायम् उक्त-लक्षणो मुक्त-जीवः सिद्ध्येद् अन्यथा tu pated ity आह—शब्दे वेद-शास्त्रे ब्रह्मणि तत्-प्रतिपाद्ये निर्विशेषे ब्रह्मणि च । निष्णातः विशिष्ट-ज्ञान-कुशलः । किन्तु परे ताभ्यां सकाशाद् अपि परमाश्रयत्वेन श्रेष्ठे भगवति, न निष्णायात् भक्ति-कौशलवान् न भवेत् । निष्णात-शब्दस्य कुशलार्थत्वाद् भगवति सच्-चिद्-आनन्दाकारत्व-भावनया भक्तिर् एवात्र कुशलता । यां विना तस्य श्रमः साधन-श्रमः श्रमैक-फलो व्यर्थ एव । न तु पुरुषार्थ-प्रापकः । दुग्ध-कामस्य अधेनुं बन्ध्यां चिर-प्रसूतां वा रक्षतो यथा श्रमः । अत्र शब्द-ब्रह्मणि वेदे निष्णातोऽपि परे ब्रह्मणि निर्विशेषे इति व्याख्यायाम् एक-देशान्वय उत्तर-श्लोकार्थ-तात्पर्य-विरोधश् च स्यात् ॥18 ॥

Page 17: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

--o)0(o--

|| 11.11.19 ||

गां दुग्ध-दोहाम् असतीं च भार्यांदेहं पराधीनम् असत्-प्रजां च |वित्तं त्व् अतीर्थी-कृतम् अङ्ग वाचं

हीनं मया रक्षति दुःख-दुःखी ॥

मध्वः : दुग्ध-दोहां तु गां रक्षेत क्षीर-मात्र-प्रयोजनः |यथा तद्वद् धरेऽन्यवाचो धारणम् इष्यते ॥ इति हरि-

वंशेषु ॥19 ॥

श्रीधरः : एतद् एवान्यार्थ-निदर्शनैः प्रपञ्चयति—गाम् इति । दुह्यत इति दोहः पयः । दुग्धो दोहो नोत्तरत्र दोह्योऽस्ति यस्यास् ताम् अर्थ-शून्याम् । असतीं भार्यां काम-शून्याम् । देहं पराधीनं प्रतिक्षणं दुःख-हेतुम् । असत्-प्रजां दृष्टादृष्ट-साधन-शून्यं पुत्रम् । अतीर्थी-कृतम् आगते पात्रेऽदत्तं वित्तं दुष्कीर्ति-दुरितापादकम् । अङ्ग हे उद्धव ! दुःखानन्तरं दुःखम् एव यस्य स रक्षति ॥19॥

क्रम-सन्दर्भः : तद् एवं शब्द-ब्रह्माभ्यासस्य पर-ब्रह्माभ्यासः प्रयोजनम् इत्य् उक्तं सर्वेष्व् एवांशेषु विशेषत उपनिषद्-भागे शब्द-ब्रह्मणस् तत्-प्रतिपादकत्वे स्थितेऽपि तद्-विचार-कोटिभिर् अपि पर-ब्रह्म-निष्ठा न जायते, किन्तु यस्य तस्मिन्न् अंशे श्री-भगवद्-आकार-पर-ब्रह्म-लीलादिकं प्रतिपाद्यते, तद्-अभ्यासेनैव भगवद्-आकारे च निष्ठा जायते । तद् उक्तं, संसार-सिन्धुम् अतिदुस्तरम् उत्तितीर्षोर् नान्यः प्लव [भा.पु. 12.4.40] इत्य् आदि, श्रेयः-सृतिं भक्तिम् उदस्य ते [भा.पु. 10.14.4] इत्य् आदि च । अत एव मदीय-लीला-शून्यां वैदिकीम् अपि वाचं नाभ्यसेद् इत्य् आह द्वाभ्याम्—गाम् इति । मया श्री-भगवत हीनां मम लीलादि-शून्याम् ॥19॥ [भक्ति-सन्दर्भ 68]

विश्वनाथः : दृश्य-श्रव्यादीन् विषयान् मत्-सम्बन्धान् एव स्वीकुर्यात्, न तु मत्-सम्बन्ध-शून्यान्, एतद् एव मयि निष्णातत्वम् इति वक्तुं सर्वेन्द्रिय-व्यापारोपलक्षणकम् एकं वाग्-इन्द्रिय-व्यापारम् एव लक्षीकृत्य स बहुतर-दृष्टान्तम् आह—गाम् इति । दुह्यत इति दोहः पयः दुग्धो दोहो नोत्तरत्र दोह्योऽस्ति यस्यातां । कस्माच्चित् मूल-दानेन विनैव प्राप्तां रक्षति पाति । गौर् इयं मद्-दत्त-बहुतर-घासादि-चारणैर् दुग्धवती पुनः प्रसूतिमती च भविष्यतीति बुद्ध्या दुग्ध-लोभी दुःख-दुःखी । ऐहिक-दुःखवान् आयत्यां तस्या गोर् दुग्ध-लाभ-दर्शनाद् उपेक्षणाद् उपेक्षण-जन्य-पापात् पारत्रिकं च यद् दुःखं तद्वान् | एवं असतीं भार्यां, सती-जन-कृत-धर्मोपदेशाद् इयम् आयत्यां सती भविष्यतीति बुद्ध्या सन्तान-काम-लोभी रक्षतीति । एवम् असत्-प्रजाम् इत्य् आदाव् अपि व्याख्येयम् । देहं पराधीनं प्रतिक्षणं दुःख-हेतुं, असत्-प्रजां दृष्टादृष्ट-फल-शून्यं पुत्रं, आगते पात्रे अदत्तं वित्तं

Page 18: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

दुष्कीर्ति-दुरिता-पादकम् । अङ्ग, हे उद्धव, दुःखानन्तरं दुःखम् एव यस्य स एव रक्षति ॥19॥

--o)0(o--

|| 11.11.20 ||

यस्यां न मे पावनम् अङ्ग कर्मस्थित्य्-उद्भव-प्राण-निरोधम् अस्य ।

लीलावतारेप्सित-जन्म वा स्याद्वन्ध्यां गिरं तां बिभृयान् न धीरः ॥

मध्वः : स्थिति-शब्देन नियमः क्वचिज् जीवनम् उच्यते |उत्थितत्वं क्वचिच् चैव क्वचिद् गति-विरोधिता ॥ इति शब्द-

निर्णये ॥20 ॥

श्रीधरः : मया हीनां वाचम् इत्य् उक्तं विवृणोति । यस्यां वाचि मे जगतः शोधकं चरित्रं न स्यात् । किं तत् ? अस्य विश्वस्य स्थित्य्-आदि-रूपम्, तद् धेतुर् इत्य् अर्थः । लीलावतारेष्व् ईप्सितं जगतः प्रेमास्पदं श्री-राम-कृष्णादि-जन्म वा न स्यात् । तां निष्फलां गिरं धीरो धीमान् न धारयेत् ॥20॥

क्रम-सन्दर्भः : यस्याम् इति । तां निष्फलां गिरं वेन-लक्षणाम् अपि तदुक्तं श्री-नारदेन—इदं हि पुंसस् तपसः श्रुतस्य वा [भा.पु. 1.5.22] इत्य् आदि । अत एव गीतं कलि-युग-पावनावतारेण श्री-भगवता—

श्रुतम् अप्य् औपनिषदं दूरे हरि-कथामृतात् । यन् न सन्ति द्रवच्-चित्त-कम्पाश्रु-पुलकोद्गमा ॥ [पद्या. 39] इति ॥20॥

[भक्ति-सन्दर्भ 69]

विश्वनाथः : ननु, त्वत्-सहितैव सा वाक् का किं तत्त्वम् अस्यादि-जीव-ब्रह्मैक्य-प्रतिपादिका वा काचिद् अन्यैवेवेति तां स्पष्टम् आवेदयेत्य् अपेक्षायाम् आह—यस्या मम कर्म-चरितं विश्वस्य स्थितिर् उद्भवः प्राण-निरोधः संहारश् च यत्र तत् । ततोऽप्य् उत्कृष्टतमत्वेन विमृश्याह—लीलावतारेषु ईप्सितं सर्व-जगत्-सुभगं जन्म मत् जन्मोपलक्षित-बाल्य-लीलादिकं यत्र तत्र चरित्रं न स्यात् तां गिरं वेद-लक्षणाम् अपि बन्ध्यां विफलां धीरः पण्डितो न विभूयात् पण्डित एव विभूयात् ॥20॥

--o)0(o--

|| 11.11.21 ||

एवं जिज्ञासयापोह्य नानात्व-भ्रमम् आत्मनि |उपारमेत विरजं मनो मय्य् अर्प्य सर्व-गे ॥

Page 19: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

मध्वः : अर्थाद् अन्यथात्वेन मनसः परिवर्तनं, नान्यत्व-भ्रमः ।

जीवस्येशत्व-विज्ञानं जीवानाम् एकता तथा |ईशस्य बहुता ज्ञानम् ईशस्यानीशता तथा |जगतो सत्यता ज्ञानं नानात्व-भ्रम उच्यते ॥ इति विवेके ॥21॥

श्रीधरः : उक्तं ज्ञान-मार्गम् उपसंहरति—एवं निश्चित्य विचारेणात्मनि नानात्व-भ्रमं देहाद्य्-अध्यासं निरस्य निर्मलं मनो मयि सर्वगे परिपूर्णे समर्प्य सन्धार्य उपारमेत । न शास्त्र-पाण्डित्य-मात्रेणेत्य् अर्थः ॥21॥

क्रम-सन्दर्भः : तद् एवं भक्त्यैव ज्ञानं सिद्धयतीत्य् उक्त्वा, तं च ज्ञान-मार्गम् उपसंहरति—एवम् इति । जिज्ञासया, बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः [भा.पु. 11.11.1] इत्य् आदि पूर्वोक्त-प्रकारक-विचारेण । आत्मनि शुद्ध-जीवे नानात्वं देवत्व-मनुष्यत्वादि-भेदम् अपोह्य एवं मल्-लीलादि-श्रवणेन मनो मयि ब्रह्माकारे सर्वगे अर्प्य धारयित्वा उपारमेत ॥21॥ [भक्ति-सन्दर्भ 70]

विश्वनाथः : ज्ञान-मार्गम् उपसंहरति—एवं जिज्ञासया उक्त-लक्षण-प्रकारेण विचारेण, आत्मनि स्वस्मिन् नानात्व-भ्रमं देह-द्वयाभिमान-लक्षणं देवत्व-मनुष्यत्वादि-भेदम् अपोह्य निरस्य उक्त-लक्षणया भक्त्या च मयि विरजं विपक्व-माया-कषायं मनः समर्प्य भक्त्य्-उत्थेन विज्ञानेन उपारमेत मत्-सायुज्यं प्राप्नुयात् । तथा चोक्तं—

भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः |ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [गीता 11.55] इति ॥21॥

--o)0(o--

|| 11.11.22 ||

यद्य् अनीशो धारयितुं मनो ब्रह्मणि निश्चलम् |मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥

श्रीधरः : यद्य् अनीशोऽशक्तस् तर्ह्य् आस्ताम् इदं मद्-भक्त्यैव कृतार्थो भविष्यसि ? इत्य् आह—मयीति ॥22॥

क्रम-सन्दर्भः : तद् एवं ज्ञान-मिश्रां भक्तिम् उपदिश्य तद्-अनादरेणानुषङ्ग-सिद्ध-ज्ञान-गुणां शुद्धाम् एव भक्तिम् उपदिशति चतुर्भिः—यदीति । निश्चये, यथा टीकायां धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि [भा.पु. 11.4.10] इत्य् आदिवत् । अत्र ज्ञानेच्छुर् एव प्रकृतेः । श्रीमद्-उद्धवं प्रति च तादृशत्वम् आरोप्यैवेदम् उच्यते । ततश् च,

Page 20: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रेयः-सृतिं भक्तिम् उदस्य ते विभो क्लिश्यन्ति [भा.पु. 10.14.4] इत्य् आदि प्रमाणेन भक्तिं विना केवल-ज्ञान-मार्गेण मनो ब्रह्मणि धारयितुं निश्चितम् एवानीशो भवसि । ततोऽपि स्वतो ज्ञानादि-सर्व-गुण-सेवितं भक्ति-योगम् एवाश्रयेति तत्-सोपानम् उपदिशति मयीत्य्-आदिना ।

अथवा प्राक्तन-भक्ति-बलाभावात् ब्रह्म-ज्ञानेच्छुर् यदि तत्र मनो धारयितुम् अनीशः स्यात्, तदाधुनाप्य् एवं कुर्व् इति योज्यम् । समाचर अर्पय निरपेक्षः वाञ्छान्तर-रहितः । किं वा, तद् एवम् अपि यस्य लीला-कथायां श्रद्धा न स्यात्, तस्य ब्रह्म-धारणायाम् अप्य् अशक्तिः स्यत्, किम् उत भगवद्-धारणायाम् इति लक्ष्येण शुद्ध-भक्ताव् एव पर्यवसाययितुम् आह—यद्य् अनीश इति ॥22॥ [भक्ति-सन्दर्भ 71]

विश्वनाथः : एवं च मद्-अर्पित-निष्काम-कर्मणैवान्तः-करण-शुद्धिर् अन्तःकरण-शुद्ध्य्-अधीनम् एव भक्ति-सहित-ज्ञानं, तेन च ब्रह्मणि निश्चल-मनो-धारणा, ततो ब्रह्म-भूतः प्रसन्नात्मा [गीता 18.55] इत्य् आदि मद्-उक्तेर् विद्योपराम-समये विद्योत्तीर्णाया मद्-भक्तेः प्राप्तिस् तया च विपक्व-कषायस्य मनसो मयि सम्यङ् निदिध्यासनं, ततो भक्त्य्-उत्थेन शुद्ध-ज्ञानेन सायुज्यम् इति क्रमः । तत्र कश्चिद् यदि निश्चल-मनो-धारणात्मिकां चतुर्थीं भूमिकाम् अप्य् अधिरोढुं न शक्नुयात् तदा स्वान्तःकरणस्य सम्यक् शुद्ध-भावम् अनुमाय तच्-छुद्ध्य्-अर्थं पुनर् अपि मद्-अर्पित-निष्काम-कर्मैव कुर्याद् इति उद्धवं लक्ष्यीकृत्याह—यद्य् अनीश इति । सर्वाणि नित्य-नैमित्तिक-निवृत्त-कर्माणि ॥22॥

--o)0(o--

|| 11.11.23-24 ||

श्रद्धालुर् मत्-कथाः शृण्वन् सुभद्रा लोक-पावनीः |गायन्न् अनुस्मरन् कर्म जन्म चाभिनयन् मुहुः ॥मद्-अर्थे धर्म-कामार्थान् आचरन् मद्-अपाश्रयः ।

लभते निश्चलां भक्तिं मय्य् उद्धव सनातने ॥

श्रीधरः : मद्-अर्पणेन कर्मणा विशुद्ध-सत्त्वस्यान्तरङ्गां भक्तिम् आह—श्रद्धालुर् इति द्वाभ्याम् । अभिनयन् स्वयम् अनुकुर्वन् । आचरन् सेवमानः ॥23-24॥

क्रम-सन्दर्भः : श्रद्धालुत्वे च सति शुद्धां भक्तिम् आह—श्रद्धालुर् इति युग्मकेन । अभिनयन् जन्म-कर्म-लीलयोर् मध्ये येऽशां निजाभीष्ट-भाव-भक्त-गतास् तान् स्वयम् अनुकुर्वन् भगवद्-गतान् भक्तान्तर-गतांश् च तान् अन्य-द्वारानुकुर्वन्न् इत्य् अर्थः ॥23॥

किं च, यो धर्मो गो-दानादि-लक्षणस् तम् अपि मद्-अर्थे मदीय-जन्मादि-महोत्सवाङ्गत्वेनैव, यश् च कामो महा-प्रासाद-वासादि-लक्षणस् तम् अपि मद्-अर्थे मदीय-सेवार्थ-मन्-मन्दिर-वासादि-लक्षणत्वेनैव, यश् चार्थो धन-सङ्ग्रहस् tam api mad-arthe mat-sevä-

Page 21: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

मात्रोपयोगित्वेनैवाचरन् सेवमानः मद्-अपाश्रयः आश्रयान्तर-शून्य-चेताश् च सन्, ताम् एव कथा-श्रवणादि-लक्षणां भक्तिं मयि निश्चलां सर्वदाप्य् अव्यभिचारिणीं लभते । तत्-सुखेन कैवल्यादाव् अप्य् अनादरात्, न च भजनीयस्य चलतया वा सा चलिष्यतीति मन्तव्यम् इत्य् आह—सनातन इति ॥24॥ [भक्ति-सन्दर्भ 72-73]

विश्वनाथः : तद् एवं सार्धैश् चतुर्भिर् ज्ञान-योगम् उक्त्वा, भक्ति-योगम् आह—श्रद्धालुर् इत्य् आदिना, मया स्या ह्य् अकुतो-भय [भा.पु. 11.12.15] इत्य् अन्तेन । अत्र शीलार्थकेनालुच्-प्रत्ययेन भक्ताव् औपाधिक-श्रद्धावन्तो ज्ञानि-प्रभृतयो व्यावृत्ताः । प्रथमत एव श्रद्धालुर् इति पदोपन्यासो भक्ताव् ईदृश-श्रद्धावान् एवाधिकारीति ज्ञापयति । यद् वक्ष्यते—

यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः पुमान् |न निर्विण्णो नाति-सक्तो भक्ति-योगोऽस्य सिद्धि-दः ॥ तावत् कर्माणि कुर्वीत न निर्विद्येत यावता |मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ [भा.पु. 11.20.8-9]

इति ज्ञान-कर्माधिकारि-भेदोऽस्य भेदाश् च सुभद्राः दधि-पयः-पर-स्त्री-चौर्य-वेणु-गान-रासाद्या गायन्न् अनुस्मरन्न् इति गानस्य पौनःपुन्येन स्मरण्सयापि पौनःपुन्यं स्वत एव भवेद् इति भावः । कर्म कालिय-दमनादिकं, जन्म नन्दोत्सवादिकं, नाटकादि-रीत्या अभिनयन् । च-कारात् गायन्न् अनुस्मरंश् च ।

mad-arthe mat-सेवार्थं मज्-जन्म-यात्रादि-दिवसे, मत्-स्वरूप-श्री-गुरु-देवाराधन-दिवसे च, धर्मा ब्राह्मण-वैष्णव-सम्प्रदानकान्न-वस्त्रादि-दानानि । कामा वैष्णव-समाज-प्राप्त-मधुर-महा-प्रसादान्न-भोजन-स्रक्-चन्दन-ताम्बूलोपयोग-वसन-परिधानाद्याः । अर्था विष्णु-वैष्णव-सेवार्थ-द्रव्याहरणानि आचरन् कुर्वन्, निश्चलां साधन-साध्य-दशयोः स्थिरां नैष्ठिकीं सनातने इति तद्-आराध्यस्य मद्-विग्रहस्यास्य सनातनत्वात् तद्-भक्तिर् अपि सनातनी निश्चलैवेति भावः ॥23-24॥

--o)0(o--

|| 11.11.25 ||

सत्-सङ्ग-लब्धया भक्त्या मयि मां स उपासिता |स वै मे दर्शितं सद्भिर् अञ्जसा विन्दते पदम् ॥

श्रीधरः : ततश् चानेन प्रकारेण मयि मत्-सङ्गेन लब्धया भक्त्या स भक्तो माम् उपासिता ध्याता भवति । स च ध्यान-शीलः सद्भिर् दर्शितं वै निश्चितं सुखेनैव मे पदं स्वरूपं प्राप्नोति ॥25॥

Page 22: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : नन्व् एवं भूत-भक्ति-मार्गे प्रवृत्तिर् निष्ठा वा कथं स्यात् ? इत्य् आशङ्क्य तत्र हेतुम् आह—सत्-सङ्गेति । भक्त्या भक्ति-रुच्या स भक्तो माम् उपासिता भजमानो भवति । तस्य च भक्तस्य मदीयं ब्रह्माकारं भगवद्-आकारं च सर्वम् अपि स्वरूप-विज्ञानम् अनायासेनैव भवतीत्य् आह—स वै म इति । अञ्जसा भक्त्य्-अनुषङ्गेनैव । पदं स्वरूपम् ॥25॥ [भक्ति-सन्दर्भ 74]

विश्वनाथः : एवं-भूतायां भक्तौ कः प्रवर्तक इत्य् अपेक्षायाम् आह—सत्-सङ्गेति । भक्त्या उक्त-लक्षणया नैष्ठिक्या उपासिता भजमानो भवति । ततश् च सद्भिर् एव दर्शितं पदं मच्-चरणं मद्-धाम वा अञ्जसा शीघ्रं रुच्य्-आसक्ति-रति-प्रेम-भूमिकारूढः सन् विन्दते प्राप्नोति ॥25॥

--o)0(o--

|| 11.11.26-27 ||

श्री-उद्धव उवाचसाधुस् तवोत्तम-श्लोक मतः कीदृग्-विधः प्रभो ।

भक्तिस् त्वय्य् उपयुज्येत कीदृशी सद्भिर् आदृता ॥एतन् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्-प्रभो ।

प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् ॥

श्रीधरः : सत्-सङ्ग-लब्धया भक्त्येत्य् उक्तं तत्र सतां भक्तेश् च विशेषं पृच्छति—साधुर् इति । साधवः स्व-स्व-मति-कल्पिताः सन्ति बहवः, तव तु कीदृशः संमतः । भक्तिर् अपि बहु-विधा लोके, कीदृशी पुनस् त्वय्य् उपयुज्येत । सद्भिश् च नारदादिभिर् आदृता ॥26॥

एतच् च कथ्यताम् । इदं चातिगुह्यं त्वयैव वक्तव्यम् इत्य् ऐश्वर्यम् आविष्करोति—हे पुरुषाध्यक्षेत्य् आदिना । ब्रह्मादि-नियन्तः ॥27॥

क्रम-सन्दर्भः : उप आधिक्येन युज्येत, सैव सद्भिर् आदृता, साधूनां स्व-भक्तानां माहात्म्यं त्वम् एव सुष्ठु जानासि । भक्तेस् तत्त्वं तु ते साधव एवेति भेदेन पृष्टम्—हे पुरुषाध्यक्ष! महत्-स्रष्ट्राद्य्-अवतारिन् ! लोको वैकुण्ठः । जगच् चानन्त-ब्रह्माण्डात्मकं प्रणताय भक्ताय अनुरक्ताय स्निग्धाय प्रपन्नाय स्वैक-शरणाय ॥26-27॥

विश्वनाथः : भक्ति-प्रादुर्भावकं साधुम् एव श्रुत्वा तल्-लक्षणं पृच्छति साधुर् इति । मतस् तव संमतः । सद्भिर् आदृतापि भक्तिस् त्वयि कीदृश्य् उपयुज्येत ॥26-27॥

--o)0(o--

|| 11.11.28 ||

Page 23: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः |अवतीर्णोऽसि भगवन् स्वेच्छोपात्त-पृथग्-वपुः ॥

मध्वः : स्वेच्छोपात्त-पृथग्-वपुः |वसुदेवादि-शरीरं स्वेच्छयानेन स्वीकृतम् इति |नित्यानन्द-शरीरोऽपि वसुदेवादि देहगः ॥प्रदर्शयेज् जनिं स्वस्य नित्यं देह-विवर्जितः |वसुदेवादि-देहेषु प्रवेशस् तस्य भण्यते ॥देहोपादानम् इति तु न ह्य् अन्यो देह इष्यते |अन्याभिमत-देहेषु प्रविष्टः सर्वदा हरिः ॥नान्यानभिमतो देहो विष्णोर् अस्ति कदाचन |अतो शरीरो भगवान् पुत्रताभिमतिस् तु या |वसुदेवादि-कानां तु सैव मिथ्या-मतिर् भवेत् ॥अन्याहं भाव-युग् देह एवासौ हरिर् आस्थितः |न तद् अन्येषु देहेषु क्वचित् तस्य प्रवेशनम् |मम पुत्रस् त्व् अयम् इति भ्रमणाय यदा हरिः |वसुदेवादि-देहेषु तनूपात्तिस् तु सा गतिः ॥अनुपात्त-शरीरस्य तनूपातिर् इतीष्यते |तद्-देहं पितृ-देहत्वे उपादत्ते यतो हरिः ॥ इति प्रकाश-संहितायाम् ॥28 ॥

श्रीधरः : अत्र हेतुः, त्वम् इति । व्योम-वद्-असङ्गः । यतः प्रकृतेः परः । स्वेषां भक्तानाम् इच्छयोपात्तं पृथक् परिमितं वपुर्येन सः ।

क्रम-सन्दर्भः : साक्षाद्-भगवान् एव त्वम् अवतीर्णोऽसि । भगवत एव वैभवम् आह—ब्रह्म त्वं परम-व्योमाख्यो वैकुण्ठस् त्वम् । प्रकृतेः परः पुरुषोऽपि त्वम् इति । भगवान् अपि कथंभूतः सन्न् अवतीर्णः ? स्वेच्छा-मयस्य [भा.पु. 10.14.2] इत्य् अनुसारेण स्वेषां सर्वेषाम् एव भक्तानाम् इच्छायै तां पूरयितुम् उपात्तानि । ततस् तत आकृष्टानि पृथग्-वपूंषि निज-तत्-तद्-आविर्भावा येन तथाभूतः सन्न् इति तं प्रति यथाह जाम्बवान्—यस्येषद्-उत्कलित-रोष-कटाक्ष-मोक्षैः [भा.पु. 10.56.58] इत्य् आदि । तथा च देवाः— केतुस् त्रि-विक्रम-युतस् त्रि-पतत्-पताकः [भा.पु. 11.6.13] इत्य् आदि । यथा च ब्रह्मा—नारायणस् त्वम् इत्य् आदौ नारायणोऽङ्ग नर-भू-जलायनात् [भा.पु. 10.14.14] इति । यथा च देवाः—स्यान् नस् तवाङ्घ्रिः [भा.पु. 11.6.10] इत्य् आदि । अत एवाक्रूरः—अद्भुतानीह [भा.पु. 10.41.4] इत्य् आदि । अत एव गोविन्द-भुज-गुप्तायाम् [भा.पु. 11.2.1] इत्य् आदि ॥28॥ [कृष्ण-सन्दर्भ 90]

विश्वनाथः : किं च, त्वद्-भक्ति-प्रवर्तकः साधुस् त्वत्-स्वरूपाद् भिन्नोऽपि तत्-स्वरूप-भूत एवेत्य् आह त्वम् इति । व्योमवद् असङ्गः । यतः प्रकृतेः परः । तद् अपि प्राकृतेऽस्मिन् लोके कृपया जीवोद्धारार्थम् अवतीर्णोऽसि । कीदृशः ? स्वैर् भक्तैर् इच्छयोपात्तानि गृहीतानि पृथग् भूतानि वपूंषि यतः सः, स्वरूप-भूतानि वपूंष्य् एव त्वं स्व-भक्ति-प्रवर्तनार्थं भक्तेभ्यो ददासीत्य् अर्थः । यद् उक्तं नारदेन प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् [भा.पु. 1.6.29] इति । अत

Page 24: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

एव त्वद्-भक्तं गुरुं लोकास् त्वत्-स्वरूपत्वेनैव ध्यायन्तीति भावः । यद् वा, त्वम् आत्मारामत्वात् जगत्य् अस्मिन्न् उदासीनोऽपि स्वभक्ति-प्रचारणार्थम् अवतरस्य् एवेत्य् आह – त्वम् इति । स्वेच्छया उपात्तानि पृथक् पृथग् वपूंषि श्री-कपिल-दत्तात्रेय-श्री-नारदाद्याकारा येन सः । यद् उक्तं बहु-मूर्त्यैक-मूर्तिकम् इति ॥28॥

--o)0(o--

|| 11.11.29-31 ||

श्री-भगवान् उवाचकृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् ।

सत्य-सारोऽनवद्यात्मा समः सर्वोपकारकः ॥कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः ।

अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः ॥अप्रमत्तो गभीरात्मा धृति-माञ् जित-षड्-गुणः |अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः ॥

श्रीधरः: तत्र त्रिंशल्-लक्षणैः साधुं निरूपयति—कृपालुर् इति पञ्चभिः । कृपालुः पर-दुःखासहिष्णुः । सर्व-देहिनां केषाञ्चिद् अप्य् अकृत-द्रोहः | तितिक्षुः क्षमावान् । सत्यं सारं स्थिरं बलं वा यस्य सः । अनवद्यात्मा असूयादि-रहितः । सुख-दुःखयोः समः । यथा-शक्ति सर्वेषाम् अप्य् अकारकः । कामैर् अक्षुभित-चित्तः । दान्तः संयत-बाह्येन्द्रियः । मृदुर् अकठिन-चित्तः । अकिञ्चनः अपरिग्रहः । अनीहो दृष्ट-क्रिया-शून्यः । मितभुक् लघ्व्-आहारः । शान्तो नियतान्तः-करणः स्थिरः स्व-धर्मे । मच्-छरणो मद्-एकाश्रयः । मुनिर् मनन-शीलः । अप्रमत्तः सावधानः । गभीरात्मा निर्विकारः । धृतिमान् विपद्य् अप्य् अकृपणः । जित-षड्-गुणः शोक-मोहौ जरा-मृत्यू क्ष्त्-पिपासे षड्-ऊर्मय एते जिता येन सः । अमानी न मानाकाङ्क्षी । अन्येभ्यो मानदः । कल्यः पर-बोधने दक्षः मैत्रः अवञ्चकः | कारुणिकः करुणयैव प्रवर्तमानो न तु दृष्ट-लोभेन । कविः सम्यक् ज्ञानी ॥29-31॥

सनातन-गोस्वामी (ह.भ.वि. 10.18-20) : श्री-भगवता प्रकर्षेण दत्ते उद्धव-कृत-प्रश्नस्य—साधुस् तवोत्तमः-श्लोकम् अतः कीदृग्-विधः प्रभो [भा.पु. 11.11.26] इत्य् अस्योत्तरे प्रतिवचने । कृपालुः पर-दुःखासहिष्णुः । सर्व-देहिनां केषाञ्चिद् अप्य् अकृत-द्रोहः | यद् वा, सर्व-देहिनाम् उत्तम-मध्यम-नीचानां तितिक्षुः अपराध-सहिष्णुः । सत्यं सारं स्थिरं बलं यस्य सः । अनवद्यात्मा असूयादि-रहितः । सुख-दुःखयोः समः । यथा-शक्ति सर्वेषाम् उपकारकः । कामैर् अक्षुभित-चित्तः । दान्तः संयत-बाह्येन्द्रियः । मृदुर् अकठिन-चित्तः । शुचिः सदाचारः । अकिञ्चनः अपरिग्रहः । अनीहो दृष्ट-क्रिया-शून्यः । मित-भुक् लघ्व्-आहारः । शान्तो नियतान्तः-करणः । स्थिरः स्व-धर्म-नियमादौ । मच्-छरणो मद्-एकाश्रयः । मुनिर् मनन-शीलः, वृथा-वार्ता-त्यागी वा । अप्रमत्तः सावधानः । गभीरात्मा निर्विकारः । धृतिमान् विपद्य् अप्य् अकृपणः । जित-षड्-गुणः शोक-मोहौ जरा-मृत्यू क्ष्त्-पिपासे षड्-ऊर्मय

Page 25: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

एते जिता येन सः । अमानी मानाकाङ्क्ष-रहितः । अन्येभ्यो मानदः । कल्यः पर-बोधने दक्षः | मैत्रः अवञ्चकः | कारुणिकः करुणयैव सर्वत्र प्रवर्तमानः, न तु दृष्ट-लोभेन । कविः सम्यग्-ज्ञानी भगवद्-वर्णन-शीलो वा ।

यद्यप्य् एते पर-दुःख-सहिष्णुतादयो गुणाः कतिचिद् अन्येष्व् अपि सम्भवेयुः, तथापि यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः [भा.पु. 5.18.12] इत्य् आदि न्यायेन सर्वेषाम् एषां गुणानां भगवद्-भक्तिष्व् एव सम्यग्-वृत्तेः । किं वा, भगवद्-भक्तानां शुद्ध-सात्त्विकतया तेष्व् एव निष्ठा-व्याप्त्या तैर् गुणैर् भगवद्-भक्तत्वं बोध्यते इति दिक् । एवम् अग्रेऽप्य् ऊह्यम् ॥29-31॥

क्रम-सन्दर्भः : अतः साधन-तारतम्येन साधूनां तारतम्यम् आह पञ्चभिः । तत्रावरं मिश्र-भक्तेः [कर्माकारायाः ज्ञानाकारायाः वा] साधकम् आह—कृपालुर् इति त्रिकेण । अत्र मच्-छरण इति विशेष्यम् । उत्तरत्र स च सत्तम इति च-कारेण तु पूर्वोक्तो यथा सत्तमः तथायम् अपि सत्तम इति व्यक्तिर् एवम् एवम्भूतो मच्-छरणः सत्तम इत्य् आक्षिप्यते । अन्यत् तैः तत्र स्थिरः स्वधर्मे इति स्वकान् धर्मान् सन्त्यज्य इत्य् उत्तरोक्ताद् भिन्नत्वापादनार्थम् । अत्रैव मूले सर्वान् इति पदेन कोऽपि न त्यक्तः । अस्तु तावद् विरुद्धानां [धर्माणां] वार्तेति भावः ॥29-31॥

विश्वनाथः : कर्म-ज्ञानादि-मिश्रा, केवला चेति मद्-भक्तेर् द्वैविध्यात् तत्-प्रवर्तकः साधुर् अपि द्विविधस् तत्र प्रथमम् आह कृपालुर् इति त्रिभिः । कृपालुः पर-संसार-दुःखासहिष्णुः । स्वद्रोहिण्य् अपि जने अकृत-द्रोहः । सर्व-देहिनाम् स्वन् अवजानताम् अपि तितिक्षुर् अपराध-क्षमन्ता । सत्यम् एव सारो बलं यस्य सः । अनवद्यात्मा असूयादि-दोष-रहितः । समः सुख-दुःखाभ्यां मानापमानाभ्यां च तुल्यः । सर्वोपकारकः सर्वेषां हित-कारी सुहृत् । कामैर् अक्षुभित-चित्तः | दान्तः संयत-बाह्येन्द्रियः । मृदुर् अकठोर-चित्तः । शुचिः सद्-आचारः । अकिञ्चनः अपरिग्रहः । अनीहः व्यवहारिक-क्रिया-शून्यः | मित-भुक् पवित्र-लघ्व्-आहारः । शान्तः शान्ति-रतिमान् । स्थिरः स्व-धर्मे स्व-कृत्येषु फलोदय-पर्यन्तम् अव्यग्रः । ä-फलोदय-कृतः स्थिर इति तल्-लक्षणात् । मच्-छरणो मद्-एकाश्रयः । मुनिर् मनन-शीलः । अप्रमत्तः सावधानः । गभीरात्मा अन्यैर् दुरवगाह-स्वभावः । धृतिमाञ् निर्विकारः । जित-षड्-गुणः क्षुत्-पिपासाद्य्-ऊर्मि-रहितः । अमानी मानाकाङ्क्षा-शून्यः । अन्येभ्यो मान-प्रदः । कल्यः पर-बोधने दक्षः । मैत्रः अवञ्चकः । कारुणिकः करुणयैव प्रवर्तमानः । कविर् बद्ध-मोक्ष-ज्ञः । इत्य् अष्ट-विंशति-गुणवान् अयं सत्तमः इत्य् उत्तरस्यानुषङ्गः ।

अत्र शान्त इति जित-षड्-गुण इति पदाभ्याम् अयं सिद्ध-भक्तो निर्वाण-वाञ्छा-शून्यत्वात् भक्तात्मारामः शान्त-भक्त इति संज्ञाभ्याम् उच्यते । अयं स्व-पूर्व-दशायां ज्ञान-मिश्र-भक्तिमान् । तत्-पूर्व-दशायां कर्म-मिश्र-भक्तिमान् आसीद् अतस् तदा तद् आस्य भक्तेः प्राधान्यं सिद्धि-दशायां तु कर्म-ज्ञानाद्य्-अनावरणाच् छुद्ध-भक्त एवायम् उच्यते इत्य् अतः सत्तम इति ज्ञान-मिश्र-भक्तिमान् सत्तरः, कर्म-मिश्र-भक्तिमान्

Page 26: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

sann ity avagamyate | अतोऽयं स्व-सङ्गिनं स्व-तुल्यं चिकीर्षुः । प्रथमं कर्म-मिश्रां भक्तिम् उपदिशति, ततस् तेनोपदिष्टः स च निष्कामः । कर्म-मिश्राम् एव भक्तिं कुर्वन् । न कर्माणि त्यजेद् योगी कर्मभिस् त्यज्यते हि सः इति न्यायेनारूढ-दशायाम् अनादृतत्वात् स्वत एवकर्मणाम् उपरामे सति ज्ञान-मिश्रां भक्तिं लभते । ततस् तत्-पादक-दशायां भक्तेः प्राबल्ये सति ज्ञानेऽप्य् अनादृतत्वाद् उपारमत् प्राये सति भक्तात्माराम इति शान्त-भक्त इति संज्ञाभ्यां सदाप्य् उच्यमानो भवति तस्य ज्ञानेऽनादरो यथा भक्ति-रसामृत-सिन्धु-धृता तद्-उक्तिः –

अस्मिन् सुख-घन-मूर्तौ परमात्मनि वृष्णि-पत्तने स्फुरतिआत्मारामतया मे वृथा गतो बत चिरं कालः ॥ [भ.र.सि. 3.1.34] इति ।

हरेर् गुणाक्षिप्त-मतिर् भगवान् बादरायणिः [भा.पु. 1.7.11] इति ।

प्रथमे च तद्-दशायां भक्ति-बाधितस्य ज्ञानस्य सत्त्वेऽपि तस्य भक्त्य्-अनावरकत्वात् –

अन्याभिलाषिता-शून्यं ज्ञान-कर्माद्य्-अनावृतम् |आनुकूल्येन कृष्णानु-शीलनं भक्तिर् उत्तमा ॥ [भ.र.सि. 1.1.11]

इति शुद्ध-भक्ति-लक्षणस्य तत्र नाव्याप्तिर् ज्ञेया ॥29-31 ॥

--o)0(o--

|| 11.11.32 ||

आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् |धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स सत्तमः ॥

श्रीधरः : किं च, मया वेद-रूपेणादिष्टान् अपि स्व-धर्मान् सन्त्यज्य यो मां भजेत सोऽप्य् एवं पूर्वोक्तवत् सत्तमः । किम् अज्ञानात् ? नास्तिक्याद् वा ? न, धर्माचरणे सत्त्व-शुद्ध्य्-आदीन् गुणान्, विपक्षे नरक-पातादीन् दोषांश् चाज्ञाय ज्ञात्वापि मद्-ध्यान-विक्षेपकतया मद्-भक्त्यैव सर्वं भविष्यतीति दृढ-निश्चयेनैव धर्मान् सन्त्यज्य । यद् वा, भक्ति-दार्ढ्येन निवृत्ताधिकारतया सन्त्यज्य । अथवा, विद्धैकादश्य्-उपवास-कृष्णैकादश्य्-अनुपवासानिवेद्य-श्राद्धादयो ये भक्ति-विरुद्धा धर्मास् तान् सन्त्यजेत्य् अर्थः ॥32॥

सनातन-गोस्वामी (ह.भ.वि. 10.62): सा च सर्व-नैरापेक्ष्येण तद्-एक-निष्ठता-रूपा एकान्तिता चतुर्धा चतुर्भिः प्रकारैः । एको धर्मानादरः, अन्यश् च कर्म-ज्ञानाद्य्-अशेष-निरपेक्षता, अपरो विघ्नाउलत्वेऽपि रति-परता, अपरश् च प्रेमैक-परतेति । तत्र धर्मानादरेणैकान्तितां लिखति—आज्ञायैवम् इति । मया वेद-रूपेणादिष्टान् स्वधर्मान् सन्त्यज्य सम्यक्

Page 27: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

त्यक्त्वा यो मां भजेत, त्व्-अर्थे च-कारः, स तु सत्तमः, पूर्वोक्त-साधुतः श्रेष्ठ इत्य् अर्थः । किम् अज्ञानात्, नास्तिक्याद् वा ? न, धर्माचरणे एवम् ईदृशान् कृपालुतादि-सदृशान् सत्त्व-शुद्ध्य्-आदीन् गुणान्, विपक्षे दोषांश् च आज्ञाय सम्यक् ज्ञात्वापि मद्-भक्त्यैव सर्वं भविष्यतीति दृढ-निश्चयेनैव सर्व-धर्मान् मन्-निष्ठताविक्षेपकतया सन्त्यज्येत्य् अर्थः ॥32॥

क्रम-सन्दर्भः : मध्यमं मिश्र-साक्षाद्-भक्ति-साधकम् आह—आज्ञायैवेयम् इति । भक्ति-दार्ढ्येन निवृत्ताधिकारतया सन्त्यज्य इत्य् अन्ता टीका ग्राह्या । तथा च हायशीर्ष-पञ्चरात्रोक्त-नारायण-व्यूह-स्तवे—

ये त्यक्त-लोक-धर्मार्था विष्णु-भक्ति-वशं गताः |ध्यायन्ति परमात्मानं तेभ्योऽपीह नमो नमः ॥ इति ।

अत्र त्व् एवं व्याख्या— यदि च स्वात्मनि तत्-तद्-गुण-योगाभावस् तथाप्य् एवं पूर्वोक्त-प्रकारेण गुणान् कृपालुत्वादीन् दोषांस् तद्-विपरीतांश् चाज्ञाय हेयोपादेयत्वेन निश्चित्यापि यो मया तेषु गुणेषु मध्ये तत्रादिष्टान् अपि स्वकान् नित्य-नैमित्तिक-लक्षणान् सर्वान् एव वर्णाश्रम-विहितान् धर्मान् तद्-उपलक्षणं ज्ञानम् अपि मद्-अनन्य-भक्ति-विघातकतया सन्त्यज्य मां भजेत् स च सत्तमः । च-कारात् पूर्वोक्तोऽपि सत्तम इत्य् उत्तरस्य तत्-तद्-गुणाभावेऽपि पूर्व-साम्यं बोधयति । ततो यस् तु तत्-तद्-गुणान् लब्ध्वा धर्म-ज्ञान-परित्यागेन मां भजति केवलं स तु परम-सत्तम एवेति व्यक्त्यानन्य-भक्तस्य पूर्वत आधिक्यं दर्शितम् ।

अत्र [मिश्र-भक्तेर् अवर-साधकत्व निरूपणे] अद्वेष्टा सर्व-भूतानां [गीता 12.12] इत्य् आदि श्री-गीता-द्वादशाध्याय-प्रकरणम् अप्य् अनुसन्धेयम् । सत्तम इत्य् अनेन तद् अवरत्रापि [अवर-साधकत्वेऽपि] सत्तरत्वं सत्त्वम्1 अप्य् अस्तीति दर्शितम् । अस्तु तावत् सदाचारस्य तद्-भक्तस्य सत्त्वम् । अनन्य-देवता-भक्तत्व-मात्रेणापि दुराचारस्यापि सत्त्वान्य-पर्यायं साधुत्वं विधीयते अपि चेत् सुदुराचारः [गीता 9.30] इत्य् आदौ । अत्र च साधु-सङ्ग-प्रस्तावे यत् तादृशं लक्षणं नोत्थापितं, तत् खलु तादृश-सङ्गस्य भक्त्य्-उन्मुखत्वे [भक्त्य्-उन्मुख-जनने]’नुपयुक्तताभिप्रायेण । यथोक्तं श्री-प्रह्लादेन— सङ्गेन साधु-भक्तानाम् [भा.पु. 7.7.25] इति । साधुर् अत्र सद्-आचारः ॥32॥ [भक्ति-सन्दर्भ 200]

विश्वनाथः : अथ केवलाया भक्तेः प्रवर्तकं साधुं लक्षयति आज्ञाय इति । यथा धर्मान् नैव सन्त्यज्य सत्तम उक्तः । एवं मया वेद-रूपेणादिष्टान् अपि सर्वान् सन्त्यज्य मद्-भक्ताव् एव श्रद्धा-विशेषवत्तया सम्यक्-प्रकारेणैव त्यक्त्वा यो मां भजेत्, किम् अज्ञानान् नास्तिक्याद् वा ? न, धर्माचरणे सत्त्व-शुद्ध्य्-आदीन् गुणान्, विपक्षे दोषांश् च आज्ञाय सम्यग् एव ज्ञात्वापि, भक्त्यैव मे सर्वं भविष्यतीति दृढ-निश्चयेनैव । धर्मान् सन्त्यज्येति स्वामि-चरणाः । स च सत्तम इति पूर्वाधिकारी धर्मान् न सन्त्यज्य भजेद् अयं तु सन्त्यज्यैवेति भेदः । तथा पूर्वः कृपालुत्वादि सम्पूर्ण-गुणवान् एव सत्तमः । अयं तु 1 समत्वम् (भक्तिस्)

Page 28: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विशेषणान्तरानुपादानात् तावत् सङ्ख्यक-गुणवत्त्वाभावेऽपि सत्तमः । न चास्य तावद्-गुणाभाव एवेत्य् आशङ्कनीयम् ।

भक्तिः परेशानुभवो विरक्तिरन्यत्र चैष त्रिक एक-कालः [भा.पु. 11.2.42] इति ।

यस्यास्ति भक्तिर् भगवत्य् अकिञ्चनासर्वैर् गुणैस् तत्र समासते सुराः [भा.पु. 5.18.12] इत्य् आदि ।

श्रवणादि-चिरेणैव सर्व-दोषोपशम-पूर्वक-सर्व-गुणत्वात् सिद्ध-दशावस्थ एव सत्तमः । अयं तु तादृशत्वायुक्तेः साधक-दशावस्थोऽपि सत्तमः । इत्य् अस्य पूर्वत एतावान् व्यञ्जित उत्कर्षः प्रथमत एव शुद्ध-भक्ति-मत्त्वाज् ज्ञेयः ॥32 ॥

--o)0(o--

|| 11.11.33 ||

ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः |भजन्त्य् अनन्य-भावेन ते मे भक्त-तमा मताः ॥

श्रीधरः : किं च यावान् देश-कालापरिच्छिन्नः । यश् च सर्वात्मा । यादृशः सच्-चिद्-आनन्दादि-रूपः । तं मां ज्ञात्वा अज्ञात्वापि । यद् वा, विशेषतः पुनः पुनर् ज्ञात्वा एकान्त-भावेन ये भजन्तीति ॥33॥

सनातन-गोस्वामी (ह.भ.वि. 10.24, 61) : यावान् देश-कालापरिच्छिन्नः । यश् च सर्वात्मा । यादृशः सच्-चिद्-आनन्दादि-रूपः । तं मां ज्ञात्वा अज्ञात्वापि । यद् वा, विशेषतः पुनः पुनर् ज्ञात्वा एकान्त-भावेन ये भजन्तीति । यदि चैवं व्याख्येयम्, यावान् नित्य-कैशोरादि-रूपः, यश् च श्री-देवकी-नन्दन-यशोदा-वत्सलेत्य् आदि-रूपो यादृशः सहज-परम-सौन्दार्य-गुण-लीला-रस-विशेषाश्रयः । अन्यत् समानम् । भावः प्रेम्ण एव पूर्वावस्था, तत्रापीश्वर-दृष्ट्या भय-गौरवादिना विशुद्धत्वाभावाद् विशुद्ध-परम-पुरुषार्थ-रूप-प्रेम्णो न्यूनः । अत एव श्री-स्वामि-पादैश् च तद्-व्याख्यातं सर्व-लक्षण-सारम् आहेति । यद् वा, प्रथमं ज्ञात्वा अथानन्तरम् अज्ञात्वा भक्ति-परिपाकेनानुसन्धायेति । यद् वा, अप्य्-अर्थे अथ-शब्दः । ज्ञात्वा त्व् अज्ञात्वापि केवलम् एकान्तित्वेन ये भजन्ति परिचरन्त्य् एव, तदा प्रेम-परतादौ पद्यम् एतद् द्रष्टव्यम् ॥33॥

क्रम-सन्दर्भः : तद् एवम् ईश्वर-बुद्ध्या विधि-मार्ग-भक्तयोः [अनन्य-शरणागत-मात्र-भक्तस्य तथा स्व-धर्म-ज्ञान-परित्याग-पूर्वक-भगवद्-भजन-मात्र-रत-भक्तस्य चेत्य् एतयोस्] तारतम्यम् उक्तम् । तत्रैवोत्तरस्यानन्यत्वेन श्रेष्ठत्वं दर्शितम् । तत्रैवार्चन-मार्गे त्रिविधत्वं लभ्यते पाद्मोत्तर-खण्डात् । तत्र महत्त्वं—

तापादि-पञ्च-संस्कारी नवेज्या-कर्म-कारकः ।

Page 29: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

अर्थ-पञ्चक-विद् विप्रो महा-भागवतः स्मृतः ॥ [6.253.27] |

इत्य् आदौ ज्ञेयम् असिद्ध-प्रीतित्वात् । अत्र तापादि-पञ्च-संस्कारित्वं—

तापं पुण्ड्रं तथा नाम मन्त्रो यागश् च पञ्चमः |अमी पञ्चैव संस्काराः परमैकान्ति-हेतवः ॥

इत्य् आदिना तत्रैव दर्शितम् । नवेज्या-कर्म-कारकत्वं चानेन वचनेन दृश्यते—

अर्चनं मन्त्र-पठनं योगो यागो हि वन्दनम् |नाम-सङ्कीर्तनं सेवा तच्-चिह्नेर् अङ्कनं तथा ॥तदीयाराधनं चेज्या नवधा भिद्यते शुभे |नव-कर्म-विधानेज्या विप्राणां सततं स्मृता ॥ इति ।

अर्थ-पञ्चक-वित्त्वं तु—उपास्यः श्री-भगवान्, तत्-परमं-पदं, तद्-द्रव्यं, तन्-मन्त्रः, जीवात्मा चेति पञ्च-तत्त्व-ज्ञातृत्वम् । तच् च श्री-हायशीर्षे विवृतं सङ्क्षिप्य लिख्यते—

एक एवेश्वरः कृष्णः सच्-चिद्-आनन्द-विग्रहः |पुण्डरीक-विशालाक्षः कृष्ण-च्छुरित-मूर्धजः ॥वैकुण्ठाधिपतिर् देव्या लीलया चित्-स्वरूपया |स्वर्ण-कान्त्या विशालाक्ष्या स्वभावाद् गाढम् आश्रितः ॥नित्यः सर्व-गतः पूर्णो व्यापकः सर्व-कारणम् |वेद-गुह्यो गभीरात्मा नाना-शक्त्योदयो नव2 ॥ इत्य् आदि ।

स्थान-तत्त्वम् अतो वक्ष्ये प्रकृतेः परम् अव्ययम् |शुद्ध-सत्त्व-मयं सूर्य-चन्द्र-कोटि-सम-प्रभम् ॥चिन्तामणि-मयं साक्षात् सच्-चिद्-आनन्द-लक्षणम् |आधारं सर्व-भूतानां सर्व-प्रलय-वर्जितम् ॥ इत्य् आदि ।

द्रव्य-तत्त्वं शृणु ब्रह्मन् प्रवक्ष्यामि समासतः |सर्व-भोग-प्रदा यत्र पादपाः कल्प-पादपाः ॥भवन्ति तादृशा वल्ल्यस् तद्-भवं चापि तादृशम् |गन्ध-रूपं स्वादु-रूपं द्रव्यं पुष्पादिकं च यत् ॥हेयांशानाम् अभावाच् च रस-रूपं भवेद् धि तत् |त्वग्-बीजं चैव हेयांशं कठिनांशं च यद् भवेत् ॥सर्वं तद् भौतिकं विद्धि न ह्य् अभूतमयं च तत् |रसस्य योगतो ब्रह्मन् भौतिकं स्वादुवद् भवेत् ॥तस्मात् साध्यो रसो ब्रह्मन् रसः स्याद् व्यापकः परः |रसवद् भौतिकं द्रव्यम् अत्र स्याद् रस-रूपकम् ॥ इति ।

वाच्यत्वं वाचकत्वं च देव-तन्-मन्त्रयोर् इह |अभेदेनोच्यते ब्रह्मंस् तत्त्वविद्भिर् विचारितः ॥ इत्य् आदि ।

2 नरः (भक्तिस् 198)

Page 30: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

marut-सागर-संयोगे तरङ्गात् कणिका यथा |जायन्ते तत्-स्वरूपाश् च तद्-उपाधि-समावृताः ॥आश्लेषाद् उभयोस् तद्वद् आत्मनश् च सहस्रशः |सञ्जाताः सर्वतो ब्रह्मन् मूर्तामूर्त-स्वरूपतः ॥ इत्य् आद्य् अपि ।

अत्र मध्यमत्वम्—तापं पुण्ड्रं इत्य् अत्र ।

कनिष्ठत्वं च—शङ्ख-चक्राद्य्-ऊर्ध्व-पुण्ड्र-धारणाद्य्-आत्म-लक्षणम् |तन्-नमस्करणं चैव वैष्णवत्वम् इहोच्यते ॥ इत्य् अत्र ।

किं च श्री-भगवद्-आविर्भावादिषु स्व-स्वोपासना-शास्त्रानुसारेणापरोऽपि विशेषः कश्चिज् ज्ञेयः |

जीव-निरूपणं चेदम्—न घटत उद्भवः [भा.पु. 10.87.31] इत्य् आद्य्-अनुसारेणोपाधि-सहितम् एव कृतम् । निरुपाधिकं तु—

विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा |अविद्या-कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते ॥ [वि.पु. 6.7.61] इति विष्णु-पुराणानुसारेण ।

तथा—अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् |जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ [गीता 7.5] इति ।

ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता 15.7] इति च गीतानुसारेण । तथा—

यत् तटस्थं तु चिद्-रूपं स्व-संवेद्याद् विनिर्गतम् |रञ्जितं गुण-रागेण स जीव इति कथ्यते ॥ इति श्री-नारद-पञ्चरात्रानुसारेण ज्ञेयम् ॥

अथ शुद्ध-दास्य-सख्यादि-भाव-मात्रेण योऽनन्यः स तु सर्वोत्तम इत्य् आह—ज्ञात्वेति । टीका च—यावान् देश-कालाद्य्-अपरिच्छिन्नः । यश् च सर्वात्मा । यादृशः सच्चिदानन्द-रूपः इत्य् एषा । तं मां ज्ञात्वाज्ञात्वा वा ये केवलम् अनन्य-भावेन श्री-व्रज-राज-नन्दनाद्य्-आलम्बनो यः स्वभीप्सितो दास्यादीनाम् एकतरो भावोऽभिमानस् तेनैव भजन्ति, न कदाचिद् अन्येनेत्य् अर्थः, ते तु मया भक्ततमा मताः । अत्र साधुस् तव [11.11.26] इत्य् आद्य्-अनुसारेण, “ते मे भक्ततमा मताः” इत्य् अन्तिमस्यैव स्व-मतस्यातिशयो दर्शितः । अत एव श्री-योगेश्वरैर् अपि चतुर्थे प्रार्थितम्—प्रेयान् न तेऽन्यः [भा.पु. 4.7.38] इति ।

“ज्ञात्वाज्ञात्वा” इत्य् अत्र ज्ञानाज्ञानयोर् हेयोपादेयत्वं निषिद्धम् । भक्ततमा इत्य् अत्र पूर्व-वाक्य-स्थं [सत्तम इति पद-स्थितं] सत्-पद-निर्देशम्

Page 31: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

अतिक्रम्य विशेषतो भक्त-पद-निर्देशाद् भक्तेः स्वरूपाधिक्यम् अत्रैव विवक्षितम् । ते मे मता इत्य् अत्र मम तु विशिष्टा सम्मतिर् अत्रैवेति सूचितम् ईदृशानुक्त-चरत्वात् । अत एव प्रकरण-प्राप्तिम् एक-वचन-निर्देशम् अप्य् अतिक्रम्य गौरवेणैव ये त इति बहु-वचनं निर्दिष्टम् । ततः किम् उत तद्-भाव-सिद्ध-प्रेमाण इति भावः ॥33॥ [भक्ति-सन्दर्भ 201] विश्वनाथः : अयं सिद्ध-दशावस्थत्वे तु परम-महोत्कृष्ट एवोच्यते इत्य् आह, ज्ञात्वाज्ञात्वेति वीप्सा । भक्त्याहम् एकया ग्राह्यः इति मद्-उक्तेर् भक्ति-तारतम्येन मन्-माधुर्यम् अधिकं प्रतिक्षणम् अनुभव-गोचरीकृत्येत्य् अर्थः । यावान् काल-देशाभ्याम् अपरिच्छिन्नोऽप्य् अहं भक्तेच्छा-वशात् परिच्छिन्नश् च । यश् च साक्षात् पर-ब्रह्माप्य् अहं श्यामसुन्दराकारो वसुदेव-पुत्रश् च, यादृश आत्माराम आप्तकामोऽप्य् अहं भक्त-प्रेम-वैवश्याद् अनात्मारामोऽनाप्त-कामश् च । अनन्य-भावेनैकान्तिकत्वेन अनन्य-ममताकत्वेनेति वा ते इति गौरवेण बहुत्वम् । भक्ततमा मता इति पूर्वोक्त-लक्षणः सत्तम एव मया मद्-भक्त-शब्देनोच्यते । अयं तु मे भक्ततमो मया संमत इत्य् अर्थः ॥33॥

--o)0(o--

|| 11.11.34-41 ||

मल्-लिङ्ग-मद्-भक्त-जन- दर्शन-स्पर्शनार्चनम् |परिचर्या स्तुतिः प्रह्व- गुण-कर्मानुकीर्तनम् ॥

मत्-कथा-श्रवणे श्रद्धा मद्-अनुध्यानम् उद्धव |सर्व-लाभोपहरणं दास्येनात्म-निवेदनम् ॥

मज्-जन्म-कर्म-कथनं मम पर्वानुमोदनम् |गीत-ताण्डव-वादित्र- गोष्ठीभिर् मद्-गृहोत्सवः ॥

यात्रा बलि-विधानं च सर्व-वार्षिक-पर्वसु |वैदिकी तान्त्रिकी दीक्षा मदीय-व्रत-धारणम् ॥

ममार्चा-स्थापने श्रद्धा स्वतः संहत्य चोद्यमः |उद्यानोपवनाक्रीड- पुर-मन्दिर-कर्मणि ॥

सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः |गृह-शुश्रूषणं मह्यं दास-वद् यद् अमायया ॥

अमानित्वम् अदम्भित्वं कृतस्यापरिकीर्तनम् |अपि दीपावलोकं मे नोपयुञ्ज्यान् निवेदितम् ॥

यद् यद् इष्टतमं लोके यच् चातिप्रियम् आत्मनः |तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥

श्रीधरः : साधु-लक्षणम् उक्तम्, भक्तेर् लक्षणम् आह—मल्-लिङ्गेत्य् अष्टभिः । लिङ्गानि प्रतिमादीनि । सर्व-लभोपहरणं सर्वस्य लब्धस्य समर्पणम् । पर्वाणि जन्माष्टम्य्-आदीनि तद्-अनुमोदनम् । बलि-विधानं पुष्पोपहारादि-समर्पणम् । सर्व-वार्षिक-पर्वसु चातुर्मास्यैकादशादिषु

Page 32: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विशेषतः । उद्यानादिकरणे सामर्थ्ये सति स्वतः । असति चान्यैः संभूयोद्यमः । उद्यानं पुष्प-प्रधानम् । उपवनं फल-प्रधानं वनम् । आक्रीडं क्रीडा-स्थानम् । संमार्जनं रजसोपाकरणम् । उपलेपो गो-मयादिभिर् आलेपनम् । सेकस् तैर् एव प्रोक्षणम् । मण्डल-वर्तनं सर्वतोभद्रादि-करणम् । मह्यं मम ॥34-39॥

कृतस्य धर्मस्यापरि-कीर्तनम् । स्वयम् अन्येन वा निवेदितं न स्वीकुर्यात् । एतच् च साधारणं स्थावर-विषयं राग-प्राप्त-विषयं वा । भक्त्या तु ग्राह्यम् एव ।

षड्भिर् मासोपवासैस् तु यत् फलं परिकीर्तितम् । विष्णोर् नैवेद्य-सिक्थेन पुण्यं तद् भुञ्जतां कलौ ॥ हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः । पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः ॥ इत्य् आदि वचनेभ्यः ।

यद् वा, अन्यस्मै निवेदितं मे नोपयुञ्ज्यात् । मह्यं न निवेदयेद् इत्य् अर्थः—

विष्णोर् निवेदितान्नेन यष्टव्यं देवतान्तरम् । पितृभ्यश् चैव तद् देयं तद् आनन्त्याय कल्पते । पितृ-शेषं तु यो दद्याद् धरये परमात्मने । रेतोधाः पितरस् तस्य भवन्ति क्लेश-भागिनः ॥ इत्य् आदि वचनेभ्यः ॥40॥

सनातन-गोस्वामी (हरि-भक्ति-विलासः 10.506-511): कृपालुर् [भा.पु. 11.11.29-33] इत्य् आदिभिः पञ्चभिः श्लोकैः साधु-लक्षणम् उक्त्वा, इदानीं भक्तेर् लक्षणम् आह—मल्-लिङ्गेत्य् अष्टभिः । लिङ्गानि प्रतिमादीनि । मल्-लिङ्ग-मद्-भक्त-जनानां एव परिचर्यादि । तत्र प्रह्वो नमस्कारः । पर्वाणि जन्माष्टम्य्-आदीनि तद्-अनुमोदनम् । बलि-विधानं पुष्पोपहारादि-समर्पणम् । सर्व-वार्षिक-पर्वस्व् इति चातुर्मास्यैकादशादिषु विशेषत इत्य् अर्थः । उद्यानादिकरणे सामर्थ्ये सति स्वतः । असति चान्यैः सम्भूय चोद्यमः । उद्यानं पुष्प-प्रधानम्, उपवनं फल-प्रधानं वनम् । आक्रीडं क्रीडा-स्थानम् । संमार्जनं रजसोपाकरणम् । उपलेपो गो-मयोदकादिभिर् आलेपनम् । सेकस् तैर् एव प्रोक्षणम् । मण्डल-वर्तनं सर्वतोभद्रादि-करणम् । मह्यं मम ॥34-39॥

सनातन-गोस्वामी (हरि-भक्ति-विलासः 4.7): संमार्जनं रजसोऽपाकरणम् । उपलेपः गोमयोदकादिभिर् आलेपनम् । सेकः तैर् एव प्रोक्षणं । मण्डल-वर्तनं सर्वओत्भद्रादि-रचनम् । मह्यं मम गृह-शुश्रूषणम् आलय-संस्कारः ॥7॥

सनातन-गोस्वामी (हरि-भक्ति-विलासः 10.512-513): कृतस्य धर्मस्यापरि-कीर्तनम् । स्वयम् अन्येन वा निवेदितं न स्वीकुर्यात् । एतच् च साधारणं स्थावर-विषयं राग-प्राप्त-विषयं वा भक्त्या तु ग्राह्यम् एव ।

Page 33: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

षड्भिर् मासोपवासैस् तु यत् फलं परिकीर्तितम् । विष्णोर् नैवेद्य-सिक्थेन पुण्यं तद् भुञ्जतां कलौ ॥ हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः । पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः ॥ इत्य् आदि वचनेभ्यः ।

यद् वा, अन्यस्मै निवेदितं मे नोपयुञ्ज्यात्, मह्यं न निवेदयेद् इत्य् अर्थः—

विष्णोर् निवेदितान्नेन यष्टव्यं देवतान्तरम् । पितृभ्यश् चैव तद् देयं तद् आनन्त्याय कल्पते । पितृ-शेषं तु यो दद्याद् धरये परमात्मने । रेतोधाः पितरस् तस्य भवन्ति क्लेश-भागिनः ॥ इत्य् आदि वचनेभ्यः ।

यद् वा, पूर्वं मे निवेदितं सन्तं पुनर् न निवेदयेद् इत्य् अर्थः । एतच् च स्थावरातिरिक्त-निर्माल्य-विषयकं ज्ञेयं, भूषणादीनां पुनर् अर्पणे दोषाभावात्, स च पूर्वम् एव तत्-तत्-प्रकरणे लिखितोऽस्ति [हरि-भक्ति-विलासे द्रष्टव्यम्] | आनन्त्याय श्री-विष्णु-लोकाय । मल्-लिङ्गेत्य् आदिषु चात्र भक्तेर् अङ्गान्य् एव प्रायेणोक्तानि । तत्र कानिचिन् मुख्यानि कानिचिद् अमुख्यानि च । अमानित्वम् इत्य् आदौ च साधनान्य् एवेति विवेचनीयम् ॥40॥

क्रम-सन्दर्भः : यद् यद् इति च-कारान् मम प्रियं च ॥40॥

विश्वनाथः : यद् उक्तं भक्तिस् त्वयि कीदृश्य् उपयुक्तेति तत्राह मल्-लिङ्ग-मद्-भक्त-जनेत्य् अत्र षष्ठी-लुग् आर्षः उत्तरार्धेऽप्य् अन्वयात् । प्रह्वेति प्रह्वत्वं नमस्कारः । सर्व-लोभोपहरणं भगवतैव स्व-सेवार्थं स्वयम् आनीतम् इति बुद्ध्या सर्वस्य लब्ध-वस्तुनो ममतास्पदस्य तस्मै समर्पणं । दास्येन हेतुना आत्मनो जीवस्य देहस्य चाहन्तास्पदस्यापि समर्पणम् । जन्म-कर्म-कथनम् इति । अनुकीर्तन-कथनयो राग-स्वर-तालादि-युक्तत्वाभ्यां भेदो ज्ञेयः । पर्वाणि जन्माष्टम्य्-आदीनि तेषाम् अनुमोदनम् एवाह द्वाभ्यां गीतादिभिः । मद्-गृहाधिकरणक उत्सवः ।

सर्वेषु वार्षिकेषु वत्सर-सम्बन्धिषु पर्वसु फाल्गुन-पूर्णिमादिषु या दोलादि-यात्रास् तासु बलि-विधानं विविध-वस्त्रालङ्कार-मिष्टान्न-स्रक्-चन्दन-पुष्पादि-पूजोपहार-करणं व्रतान्य् एकादश्य्-आदीनि । अर्चा प्रतिमा उद्यानादि-करणे सामर्थ्ये सति स्वत एव असति अन्यैः सम्भूयाप्य् उद्यमः । आक्रीडं क्रीडा-स्थानं पुरं चक्र-वेष्टनम् । संमार्जनं तृण-धूल्य्-आद्य्-अपसारणं प्रथमं गोमय-मृज्-जलैर् उपलेपो, द्वितीयः स्थले शुष्के सति सेकः पुष्पोदकैस्, तृतीयः मण्डल-वर्तनं सर्वतोभद्रादि-निर्माणं, चतुर्थं तैर् मह्यं मम गृहस्य शुश्रूषणं सेवा । दासवत् लौकिकेन राजकीय-दासेन राज्ञो गृहस्य यथा यद् अन्यद् अपि तद् अपि तथेत्य् अर्थः ।

Page 34: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

अमानित्वम् अनहङ्कारः । अदम्भित्वं लोके मिथ्या स्वभक्ति-ख्यापन-राहित्यम् । मे मह्यं निवेदितं दीपावलोकम् अपि नोपयुञ्ज्यात् । मह्यं दत्तस्यान्नादेर् दीपस्य च स्व-व्यवहार-मात्रे उपयोगो न कर्तव्य इत्य् अर्थः । किन्तु परमार्थ-सिद्ध्य्-अर्थं वैष्णवेभ्यो दत्त्वा स्वयम् उपभुञ्जीतैवेत्य् अर्थः ।

षड्भिर् मासोपवासैश् च यत् फलं परिकीर्तितम् |विष्णु-नैवेद्य-सिक्थेन पुण्यं तद् भुञ्जतां कलौ ॥हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः |पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः ॥ इत्य् आदि वचनेभ्यः ।

लोके शास्त्रे च यद् इष्टतमं तन् मह्यं निवेदयेत् । तेन दर्भ-मञ्जर्य्-आदीनि शास्त्र-विहितान्य् अपि लोके इष्टतमत्वाभावान् न निवेदयेद् इति भावः । तत्रापि यच् च आत्मनः स्वस्यातिप्रियं तत् तु विशेषतो निवेदनीयम् इत्य् अर्थः ॥34-41 ॥

--o)0(o--

|| 11.11.42-43 ||

सूर्योऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् |भूर् आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे ॥सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।

आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना ॥

मध्वः : सर्व-देवोत्तमो वायुर् इति ज्ञानान् न चापरम् |प्रियम् अस्ति हरेः किञ्चित् तथा वायोर् हरेर् विदः ॥भारती वायु-लक्ष्मीणाम् आत्मनश् च यथा क्रमम् |आधिक्य-ज्ञानतो विष्णुः सर्वतः सत्-प्रसीदति ॥ इति माहात्म्ये ।

वायुर् भीमो भीम-नादो महौजाः सर्वेषां च प्राणिनां प्राण-भूतः |नाना-वृत्तिर् देहिनां देह-भेदे तस्माद् वायुर् देव-देवो विशिष्ट ॥ [म.भा. 12.250.39] इति मोक्ष-धर्मेषु ।

तस्माद् वायुर् व्याष्टिर् वायुः समष्टिर् अथ पुनर् मृत्युं जयति य एवं वेदेति च ॥

पञ्च-भूत-मनो-बुद्धि-रुद्राणां प्रति देहकम् |बाह्यतश् चापि नेतृत्वाद् वायुर् व्यष्टि समष्टि कः ॥ इति प्रभञ्जने ॥42-44॥

Page 35: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : इदानीम् एकादश पूजाधिष्ठानान्य् आह—सूर्य इति । हे भद्र ! अधिष्ठान-भेदेन पूजा-साधनान्य् आह—सूर्य इति त्रिभिः । त्रय्या विद्यया सूक्तैर् उपस्थानादिना । अङ्ग हे उद्धव । यवसादिना तृणादिना ॥42-43॥

सनातनः (हरि-भक्ति-विलासः 5.252-253) : मे मम भद्राणि उत्तमानि पूजायाः पदानि अधिष्ठानानि । भद्रेति यन्त्राद्य्-अपेक्षया । यद् वा, हे भद्र हे कल्याण-रूपोद्धवेति पृथक् पदम् ॥42॥

तत्रैवाधिष्ठान-भेदेन पूजा-साधन-भेदान् आह—सूर्ये त्व् इति त्रिभिः । त्रय्या विद्यया । सूक्तैर् उपस्थानादिना च । अङ्ग हे उद्धव ! ॥43॥

क्रम-सन्दर्भः : किं वा, सूर्य इति युग्मकम् । सूर्यान्तर्यामि-तोषणार्थं त्रयी-पठितव्येत्य् अर्थः । यथा तिथौ क्रियते तथैवाहरहश् च गृहागते विप्राग्र्ये कर्तव्यम् इत्य् अर्थः । विप्राग्र्यं तु भागवत-शास्त्राद् विचार्य विप्राद् द्वि-षड्गुण-युतात् [भा.पु. 7.9.10] इत्य् आदेः, अन्यत्रादर-मात्रं कार्यम् इति ज्ञेयम् । वैष्णव इति विप्रत्वादि-रहितेऽपि तत्-सामान्येऽपि, न तु पूर्ववत् तद्-अग्र्य एवेत्य् अर्थः । वायोर् यत् सर्व-जीवन-हेतुत्वं, तत् तु तद्-अन्तर्यामि-शक्त्येति भावनयेत्य् अर्थः । स्वादिषु भूतेषु तेजसोऽनुक्तिः सूर्याग्निभ्यां चरितार्थत्वात् ॥42-43॥ [भक्ति-सन्दर्भ 295]

विश्वनाथः : त्वां कुत्र पूजयेद् इत्य् अपेक्षायाम् एकादश-पूजाधिष्ठानान्य् आह—सूर्य इति ॥42॥ तत्र तत्राधिष्ठितं स्वेष्ट-देवं केन प्रकारेण पूजयेद् इत्य् अपेक्षायाम् आह—सूर्य इति त्रिभिः । त्रय्या विद्यया सूक्तैर् अपस्थान-नमस्कारादिना यवसादिना तृण-प्रदान-कण्डूयादिभिः ॥43॥

--o)0(o--

|| 11.11.44 ||

वैष्णवे बन्धु-सत्-कृत्या हृदि खे ध्यान-निष्ठया |वायौ मुख्य-धिया तोये द्रव्यैस् तोय-पुरः-सरैः ॥

श्रीधरः : बन्धु-सत्-कृत्या बन्धु-वत्-संमानेन । हृदि खे हृदयाकाशे । मुख्य-धिया प्राणदृष्ट्या । तोये तोयादिभिर् द्रव्यैस् तर्पणादिना ॥44॥

सनातन (हरि-भक्ति-विलास 10.364) : वैष्णवेऽधिष्ठाने मत्-पूजनं च तस्मिन्न् एव बन्धुवत् सम्माननेत्य् अर्थः ॥44॥

सनातनः (हरि-भक्ति-विलासः 5.254) : बन्धु-सत्-कृत्या बन्धु-सम्मानेन, मुख्य-धिया प्राण-दृष्ट्या । तोयादिभिर् द्रव्यैस् तर्पणादिना तोये ॥

Page 36: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : अयं ममात्मा तद् अधिष्ठानम् इति बुद्ध्या भोगैर् इत्य् आदि क्षेत्रज्ञम् अन्तर्यामि-रूपं मां समत्वेन सुख-दुःखयोः स्वयोः समत्व-दृट्या ॥44॥

विश्वनाथः : बन्धु-सत्-कृत्या स्वीय-बन्धाव् इवासक्ति-पूर्वक-संमानेन । हृदि खे हृदयाकाशे । ध्यानेन मुख्य-धिया प्राणोऽयं मुख्य इति बुद्ध्या । तोये द्रव्यैर् जल-पुष्प-तुलस्य्-आदिभिः ॥44॥

--o)0(o--

|| 11.11.45 ||

स्थण्डिले मन्त्र-हृदयैर् भोगैर् आत्मानम् आत्मनि |क्षेत्र-ज्ञं सर्व-भूतेषु समत्वेन यजेत माम् ॥

मध्वः : स्वामिनि स्थो हरिः पूजा आत्मनाम् अशनादिकैः |तत्-सम्बन्धात्म-शब्दो जीवे स्याद् उपचारतः ॥ इत्य् आत्म-संहितायाम् ॥45॥

श्रीधरः : स्थण्डिले भुवि । मन्त्र-हृदयैः रहस्य-मन्त्र-न्यासैः ॥45॥

सनातनः (हरि-भक्ति-विलासः 5.255) : स्थण्डिले भुवि । मन्त्र-हृदयैः रहस्य मन्त्र-न्यासैः । यद्यपि तत्-तत्-पूजायां गन्धादिकम् अपेक्षते, तथापि तत्र तत्र त्रयी-विद्यादीनां प्राधान्याभिप्रायेण तान्य् एवोक्तानि ॥45॥

क्रम-सन्दर्भः : स्थण्डिल इति भूमौ । अयं ममात्मा तद्-अधिष्ठानम् इति बुद्ध्या भोगैर् इत्य् आदि क्षेत्रज्ञम् अन्तर्यामि-रूपं मां समत्वेन सुख-दुःखयोः स्व-समत्व-दृष्ट्या ॥45॥

विश्वनाथः : स्थण्डिले प्रलिप्त-संस्कृतायां भुवि । मन्त्र-हृदयैः रहस्य-मन्त्र-न्यासैर् आत्मनि देहे आत्मानं जीव-भोगैर् अयं ममात्मनि मत्-प्रभोर् अधिष्ठानम् इति बुद्ध्यैव दत्तैर् भोगैर्, न तु लोभेन । सर्व-भूतेषु क्षेत्रज्ञम् अन्तर्यामिनां यजेत ॥45॥

--o)0(o--

|| 11.11.46 ||

धिष्ण्येष्व् इत्य् एषु मद्-रूपं शङ्ख-चक्र-गदाम्बुजैः |युक्तं चतुर्-भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः ॥

श्रीधरः : सर्वाधिष्ठानेषु ध्येयम् आह—धिष्ण्येष्व् इति । इत्य् अनेन मन्त्र-प्रकारेण । एषु धिष्ण्येषु ॥46॥

Page 37: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

सनातनः (हरि-भक्ति-विलासः 5.256) : सर्वाधिष्ठानेषु मध्ये ध्येयम् आह—धिष्ण्येष्व् इति । इति अनेनोक्त-प्रकारेण । एषु धिष्ण्येषु मद्-रूपम् एव ध्यायन्न् अर्चयेत् ॥46॥

क्रम-सन्दर्भः : धिष्ण्येति । अत्र सर्वत्र चतुर्भुजस्यैवानुसन्धाने सत्य् अपि द्विधा गतिः एकाधिष्ठान-परिचर्ययैवाधिष्ठातुर् उपासना-लक्षणा मन्दिर-लेपनादिना तद्-अधिष्ठातृ-प्रतिष्ठाया इव यथा वैष्णवे बन्धु-सत्कृत्या गोष्व् अङ्ग-यवसादिनेत्य् आदि । यतो बन्धु-सत्कारो वैष्णव-विषयकः, ईश्वरे तु प्रभु-भाव उपदिश्यते—ईश्वरे तद्-अधीनेषु [भा.पु. 11.2.46] इत्य् आदौ । तथा गो-सम्प्रदानकम् एव यवसादि-भोजन-दानं प्रयुज्यते, न तु श्री-चतुर्भुज-सम्प्रदानकम्, अभक्ष्यत्वात् । यद् यद् इष्टतमं लोके [भा.पु. 11.11.41] इत्य् आदि-पूर्वम् उक्तम् ।

अथान्या तु साक्षाद्-अधिष्ठातुर् उपासना-लक्षणा, यथा हृदि खे ध्यान-निष्ठया [भा.पु. 11.11.44], तोये द्रव्यैस् तोय-पुरस्कृतैः [भा.पु. 11.11.44] इत्य् आदि । अत्राग्न्य्-आदौ तद्-अन्तर्यामि-रूपस्यैव चिन्तनं कार्यं, न जातु-निज-प्रेम-सेवा-विशेषाश्रय-स्वाभीष्ट-रूप-विशेषस्य । स तु सर्वथा परम-सुकुमारत्वादि-बुद्धि-जनितया प्रीत्यैव सेवनीयः । यथोक्तं श्री-भगवतैव वस्त्रोपवीताभरण [भा.पु. 38.16.39] इत्य् आदि । तेषां यथा भक्ति-रीतिः, परमेश्वरस्यापि तथा भावः3 श्रूयते । यथा नारदीये—

भक्ति-ग्राह्यो हृषीकेशो न धनैर् धरणी-धर |भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम् ॥तस्माद् विप्राः सदा भक्तिः कर्तव्या चक्र-पाणिनः |जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत् ॥ [ना.प. 2.3.3-4] इति ।

अत्रैष दृष्टान्त उपजीव्यः । वैपरीत्ये तु दोषश् च । यथा ग्रीष्मे जलस्य पूजा प्रशस्ता, वर्षासु निन्दिता । यद् उक्तं गारुडे—

शुचि-शुक्र-गते काले येऽर्चयिष्यन्ति केशवम् |जलस्थं विविधैः पुष्पैर् मुच्यन्ते यम-ताडनात् ॥धनागमे प्रकुर्वन्ति जलस्थं वै जनार्दनम् |ये जना नृपति-श्रेष्ठ तेषां वै नरकं ध्रुवम् ॥ इति ।

एवम् अन्यत्रापि परिचर्या-विधौ तद्-देश-काल-सुखदानि शतशो विहितानि । तद्-विपरीतानि निषिद्धानि च । विष्णु-यामले— विष्णोः सर्व-र्तु-चर्याम् इति । अत एवोक्तं यद् यद् इष्टतमो लोके [भा.पु. 11.11.40] इत्य् आदि । तत्र तत्रेष्ट-मन्त्र-ध्यान-स्थलं च सर्वर्तु-मुख-मय-मनोहर-रूप-रस-गन्ध-स्पर्श-शब्द-मयत्वेनैव ध्यातुं विहितम् अस्ति । अन्यथा तत्-तद्-आग्रहस्य वैयर्थ्यं स्यात् । तस्माद् अग्न्य्-आदौ तत्-तद्-अन्तर्यामि-रूप एव भाव्य इति स्थितम् ॥ [भक्ति-सन्दर्भ 295]

3 बुद्धिर् इति क्वचित् पाठः ।

Page 38: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : इत्य् एषु इत्य् अनेन प्रकारेण एषु धिष्ण्येषु चतुर्भुजम् इति प्रायिकत्वेनोक्तम् । वस्तुतस् तु श्री-रामाद्य्-उपासका अपि स्व-स्व-मन्त्र-ध्येयं स्वरूपम् एव ॥46॥

--o)0(o--

|| 11.11.47 ||

इष्टा-पूर्तेन माम् एवं यो यजेत समाहितः |लभते मयि सद्-भक्तिं मत्-स्मृतिः साधु-सेवया ॥

श्रीधरः : उक्ताया भक्तेः फलम् आह—इष्टा-पूर्तेनेति । सद्-भक्तिं दृढां भक्तिम् । अस्या भक्तेर् अन्तरङ्ग-साधनम् आह—इत्थं मत्-स्मृतिः साधु-सेवया भवति । यद् वा, स्मृतिर् ज्ञानम् । ततश् च दृढ-भक्ति-मतः पुंसः साधु-सेवया मज्-ज्ञानं भवतीत्य् अर्थः ॥47॥

क्रम-सन्दर्भः : इष्टापूर्तेनेति । अत्रेष्ट-शब्देन सप्तम-स्कन्धोक्त-रीत्याग्निहोत्र-दर्शपौर्णमास-चातुर्मास्य-याग-पशु-याग-वैश्वदेव-बलिहरणान्य् उच्यन्ते । पूर्त-शब्देन सुरालयाराम-कूप-वापी-तडाग-प्रपान्न-सत्राण्य् उच्यन्ते । एवम् उक्त-प्रकारेणेष्टा-पूर्तेन यो मां यजेत स मत्-स्मृतिस् तत्र साधु-सेवया सतां प्रसङ्गेन सद्-भक्तिम् अन्तरङ्ग-भक्ति-निष्ठां प्राप्नोतीत्य् अर्थः । तत्राग्निहोत्रादीनां भक्तौ प्रवेशो ‘ग्न्य्-अन्तर्यामि-रूप-भगवद्-अधिष्ठानत्वेनाग्न्य्-आदि-सन्तर्पणात् कूपारामादीनां च तत्-परिचर्यार्थ-क्रियमाणत्वात् तत्र प्रवेशः ॥47॥

विश्वनाथः : इष्ट-पूर्तेनेति इष्टं हविषाग्नौ यजेत माम् इत्य् उपलक्षितं पूजादिकं, पूर्तं उद्यानोपवनेत्य् आद्य् उक्तं, तेन मद्-भक्तिं सतीम् उत्तमां प्रेम-लक्षणां, मत्-स्मृतिर् मत्-कर्तृका स्मृतिः । साधु-सेवयेति यस् तु साधनाधिक्येन सेवेत तत् त्व् अहं सदा स्मरामीत्य् अर्थः ॥47॥

--o)0(o--

|| 11.11.48 ||

प्रायेण भक्ति-योगेन सत्-सङ्गेन विनोद्धव |नोपायो विद्यते सम्यक् प्रायणं हि सताम् अहम् ॥

श्रीधरः : ज्ञान-भक्ति-मार्गाव् उक्तौ, तत्र ज्ञान-मार्गाद् अपि भक्ति-मार्गः श्रेष्ठ इत्य् आह—प्रायेणेति । सत्-सङ्गेन यो भक्ति-योगः, तेन विनोपायः संसार-तरणे न विद्यते । सत्-सङ्गेनेत्य् अत्र हेतुम् आह—हि यस्मात् सताम् अहं प्रायणं प्रकृष्टम् अयनम् आश्रयः । अतः सत्-सङ्गो मय्य् अन्तरङ्ग इत्य् अर्थः ॥48॥

Page 39: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : प्रायेणेति वितर्के । यद् वा, सर्वत्र साधारणेन भक्ति-योगेन विना उपायो न विद्यते, तल्-लक्षणश् चोपायः सत्-सङ्गेन विना न विद्यत इत्य् एवार्थः । तत्र हेतुः प्रायणम् ॥48॥

विश्वनाथः : ज्ञान-भक्ति-मार्गाव् उक्तौ । वस्तुतस् तु संसार-तरणाद्य्-उपेय-वस्तुना भक्तिर् एवोपाय इत्य् आह—प्रायेणेति वितर्के इति सन्दर्भः । यद् वा, सत्-सङ्गेन हेतुनैव यः प्रायेण भक्ति-योगस् तेन विना नोपायो विद्यते । प्रधान-भूता केवला चेति द्विविधा भक्तिः, साधु-सङ्गेनैव भवेद् इति व्याख्यातम् एव । यच् च मोक्ष-साधकं भक्ति-मिश्र-ज्ञानं तत्र गुण-भूता भक्तिर् या सा तु साधु-सङ्गं विनापि भवेद् इत्य् अतोऽत्र प्राय-ग्रहणं तस्या भक्तेस् तज्-ज्ञानम् एवकारणं, यथा कर्षकस्य कर-दानादिना यत् पृथ्वीश्वरोपासनं तस्य कारणं कृषिर् एव, अन्यथा तस्या वैफल्याद् इति प्रथम-स्कन्ध एव व्याख्यातम् ।

एवं च, यत् कर्मभिर् यत् तपसा [भा.पु. 11.20.32] इत्य् आदि भगवद्-उक्तेर् ज्ञानादिकं विनापि भक्तिः सर्व-फल-दात्री, भक्त्या तु विना ज्ञानादिकं, न मोक्षादि-साधकम् इति । तत्र तत्रापि भक्तिर् एव तत्-तत्-फल-दायिनी व्याख्येयेत्य् अतोऽन्ये उपायोऽजागलम्भन-न्यायेनैवेति केचिद् आहुस् तत्रेयं भगवद्-उक्तिर् अपि प्रमाणम् ।

ताप-त्रयेणाभिहतस्य घोरेसन्तप्यमानस्य भवाध्वनीश |पश्यामि नान्यच् छरणं तवाङ्घ्रि-द्वन्द्वातपत्राद् अमृताभिवर्षात् ॥ [भा.पु. 11.19.9] इत्य् उद्धवोक्तिर् अपि ।

संसार-सिन्धुम् अति-दुस्तरम् उत्तितीर्षोर्नान्यः प्लवो भगवतो पुरुषोत्तमस्य |लीला-कथा-रस-निषेवनम् अन्तरेणपुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥ [12.4.40] इति शुक्तोक्तिर् अपि ।

किं वा योगेन साङ्ख्येन न्यास-स्वाध्याययोर् अपि |किं वा श्रेयोभिर् अन्यैश् च न यत्रात्म-प्रदो हरिः ॥ [भा.पु. 4.31.12]

इति नारदोक्तिर् अपि सम्यक् प्रायणं सम्यक् प्रकृष्ट आश्रयः ॥48॥

--o)0(o--

|| 11.11.49 ||

अथैतत् परमं गुह्यं शृण्वतो यदु-नन्दन |सुगोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥

Page 40: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : इदानीं साङ्ख्य-योगादीनि साधनान्तर-स-व्यप्र्क्षाणि स-व्यभिचाराणि च, सत्-सङ्गस् तु स्वतन्त्र एव समर्थः फलाव्यभिचारी चेति वर्णयितुम् आह—अथेति । एतद् वक्ष्यमाणं परमं गुह्यमतः शृण्व् इत्य् अर्थः ॥49॥

सनातन (हरि-भक्ति-विलासः 10.280): साङ्ख्य-योगादीनि साधनान्तर-स-व्यपेक्षाणि स-व्यभिचाराणि च, सत्-सङ्गस् तु स्वतन्त्र एव, समर्थः फलाव्यभिचारी चेति वर्णयितुम् आह—अथेति । एतद् वक्ष्यमाणं परमं गुह्यं शृणु, यतस् त्वं मम भृत्यः सुहृत् ज्ञातिः, सखा च । अतः सुगोप्यम् अपि वक्ष्यामि ॥49॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्य् उत [भा.पु. 1.1.8] इति स्मृतेस् तुभ्यम् अहम् अनन्य-प्रकाश्यम् अपि वस्तु वाच्मीत्य् आह—अथैतद् इति । साङ्ख्य-योगादीनि साधनान्तर-सापेक्षाणि स-व्याभिचाराणि च । सत्-सङ्गस् तु स्वतन्त्र एव समर्थः फलाव्यभिचारी च इति स्वामि-चरणाः ॥49॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् |एकादशे सङ्गतोऽत्र एकादशः सङ्गतः सताम् ॥*॥

--o)0(o--

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे

भगवद्-उद्धव-संवादे एकादशोऽध्यायः ।

||11.11||

Page 41: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

(11.12)

द्वादशोऽध्यायः

सत्-सङ्ग-महिमा कर्म-त्याग-विधिश् च

|| 11.12.1-2 ||

श्री-भगवान् उवाच—

नो रोधयति मां योगो न साङ्ख्यं धर्म एव च |न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा ॥

व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः |यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् ॥

मध्वः : सङ्गस् तु गुण-सम्प्रीतिर् गुणवत्त्वेऽतिनिश्चयात् |स चेद् धरौ भवेत् तेन मुच्यते नात्र संशयः ॥अपरोक्ष-दृशोर् हेतुर् भवेत् स स्याद् यदि क्षयः |अन्यथा सुख-भाग् एव यद् दृष्टिर् मोक्ष-कारणम् ॥ इति दर्शने ।

ज्ञात्वापि हरि-विद्वेषी तमो याति न संशयः |विशेष-रूपस्याज्ञोऽपि गुणवत्त्वेऽतिनिश्चितः ॥गुण-सम्प्रीतिमान् नित्यं तं दृष्ट्वा मुक्तिम् एष्यति |अथवा सुख-भाग् एव स्याद् यावद् दर्शनोपगः ॥ इति व्यक्ते ।

हरि-सङ्ग-विहीनस् तु हरेर् दर्शनवान् अपि |न मुच्यतेऽखिलज्ञोऽपि तमो याति च निश्चयात् ॥गुणैर् अन्यैर् विहीनोऽपि तद्-भक्तेष्व् अपि च क्रमात् |सङ्गवान् सुख-भाग् एव स्याद् गुणैर् मुक्तिम् एति वा ॥स्व-भक्त-सङ्ग-हीनस्य व्युत्क्रमात् सङ्गिनोऽपि वा |स्व-सङ्ग-विघ्न-कृद् विष्णुस् तत्-सज्ये तेषु तत्र च ॥ इति सत्सङ्गे ॥1-2॥

श्रीधरः :द्वादशे साधु-सङ्गस्य महिमा वर्णितः पुरा ।

कर्मानुष्ठान-तत्-त्याग-व्यवस्था च ततः परम् ॥

न रोधयति न वशीकरोति । योग आसन-प्राणायामादिः । साङ्ख्यं तत्त्वानां विवेकः । धर्मः सामान्यतोऽहिंसादिः । स्वाध्यायो वेद-जपः । तपः कृच्छ्रादि । त्यागः सन्न्यासः । इष्टापूर्तम् इष्टं च पूर्तं च । तत्रेष्टम् अग्निहोत्रादि । पूर्तं कूपारामादि-निर्माणम् । दक्षिणा-शब्देन सामान्यतो दानं लक्ष्यते । व्रतानि एकादश्य्-उपवासादीनि । यज्ञो देव-पूजा । छन्दांसि रहस्य-मन्त्राः । अवरुन्धे वशीकरोति ॥1-2॥

Page 42: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

सनातन-गोस्वामी (हरि-भक्ति-विलासः 10.281-282) : न रोधयति न वशीकरोति । योगोऽष्टाङ्गः, साङ्ख्यं तत्त्वानां विवेकः, धर्मः सामान्यतोऽहिंसादिः । वर्णाश्रमाचारो वा, स्वाध्यायो वेद-जपः, तपः कृच्छ्रादि, त्यागः सन्न्यासः, इष्टा-पूर्तम् इष्टं पूर्तं च । तत्र इष्टम् अग्निहोत्रादि, पूर्तं कूपारामादि-निर्माणम् । दक्षिणा-शब्देन सामान्यतो दानं लक्ष्यते । व्रतानि एकादश्य्-उपवासादीनि । यज्ञो देव-पूजा । छन्दांसि रहस्य-मन्त्राः । नियमा बाह्येन्द्रिय-निग्रहादयः, यमा अन्तः-करण-संयमादयः ।

यद् वा, अहिंसा सत्यम् अस्तेयम् असङ्गो ह्रीर् असञ्चयः ।

- आस्तिक्यं ब्रह्म चर्यं च मौनं स्थैर्यं क्षमाभयम् ॥ -शौचं जपस् तपो होमः श्रद्धातिथ्यं मद् अर्चनम् ।

-तीर्थाटनं परार्थेहा तुष्टिर् आचार्य सेवनम् ॥ [भा.पु. 11.19.34]

इति भगवद्-उक्त-लक्षणा ग्राह्याः । अत्र अस्तेयं मनसापि परस्वाग्रहणम् । आस्तिक्यं धर्मे विश्वासः । भयं पापादिभ्यः । शौचं बाह्यम् आन्तरश् चेति द्वयम् । अतो द्वादश-नियमाः श्रद्धा-धर्मादय इति । अवरुन्धे वशीकरोति । सर्व-सङ्गापहः बाह्यान्तराशेषासक्ति-निरस्तः ॥1-2॥

क्रम-सन्दर्भः : अथ सर्वस्यैव भागवत-चिह्न-धारि-मात्रस्य तु यथा-योग्यं सेवा-विधानम् । तत्र महा-भागवत-सेवा द्विविधः—प्रसङ्ग-रूपा, परिचर्या-रूपा च । तत्र प्रसङ्ग-रूपा यथा—न रोधयतीति । पूर्वाध्यायान्ते—इष्टा-पूर्तेन इत्य् आदौ मत्-स्मृतिः साधु-सेवया [भा.पु. 11.11.47] इत्य् अनेन सत्-सङ्गस्य नाम साधु-सेवाया भक्ति-निष्ठा-जनने साधनानन्तर-सव्यपेक्षत्वम् इवोक्तम् ।

पुनश् च तत्रैव तस्य स्वातन्त्र्येण यथेष्ठ-फल-दातृत्वं सर्वापेक्षया परम-सामर्थ्यं च वक्तुं परम-गुह्यत्वम् उपदिष्टम्, अथैतत् [भा.पु. 11.11.49] इत्य् आदिना । एतादृश-महिमत्वेनानूक्तत्वात् तद् एतत् परम-गुह्यत्वम् आह—न रोध्यतीति । त्यागः सन्न्यासः । दक्षिणा दान-मात्रम् । यज्ञो देव-पूजा । छन्दांसि रहस्य-मन्त्राः । ततश् च, यथा सत्-सङ्गो माम् अवरुन्धे वशीकरोतीति, तथा योगो न वशीकरोति, न च साङ्ख्यम् इत्य् आदिकोऽन्वयः । ततस् तेऽपि किञ्चिद् वशीकुर्वन्तीत्य् अर्थ-लब्धेर् भगवत्-परा एव ज्ञेयाः, न साधारणाः । अत एव च व्रतान्य् एकादश्य्-आदीनि ईति टीका-काराः ।

न चैतावता तेषां नित्यानां वैष्णव-व्रतानाम् अकर्तव्यत्वं प्राप्तम्—एकस्य फलातिशय-सामर्थ्य-प्रशंसयेतरस्य नित्यत्व-निराकरणायोगात् । यथा कर्माधिकारिणः—

न ह्य् अग्नि-मुखतोऽयं वै भगवान् सर्व-यज्ञ-भुक् |इज्येत हविषा राजन् यथा विप्र-मुखे हुतैः ॥ [भा.पु. 7.14.17]

Page 43: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

इति श्रुत्वापि पूर्वोक्तम् अग्निहोत्रादिना यजेत [भा.पु. 7.14.16] इति विधिं न परित्यक्तुं शक्नुवन्ति, तद्वत् । भक्त्य्-अधिकारिणश् च यथाग्रे, मद्-भक्त-पूजाभ्यधिका [भा.पु. 11.19.29] इत्य् वक्ष्यमाण-श्रुत्यापि दीक्षानन्तरं नित्यतया प्राप्तां भगवत्-पूजां त्यक्तुं न शक्नुवन्ति तद्वद् इति । अत एव स्कान्दे—

षड्भिर् मासोपवासैस् तु यत् फलं परिकीर्तितम् |विष्णोर् नैवेद्य-सिक्थेन तत् फलं भुञ्जतां कलौ ॥ इत्य् अपि न बाधकम् ।

एकादश्य्-आदौ हि नित्यत्वेऽप्य् आनुषङ्गिकम् एव महाफलदत्वं तत्र तत्र मतम् । अत एव नित्यत्व-रक्षणार्थम् अपि तादृशं वैष्णवं व्रतम् अवश्यम् एव कर्तव्यम् इत्य् आगतम् । नित्य-वैष्णव-व्रतत्वादिकं चैकादश्यादाव् अर्चन-प्रसङ्गे किञ्चिद् दर्शयिष्यामः । अत एव पूर्वाध्याये टीकाकारैर् अपि आज्ञायैव गुणान् दोषान् [भा.पु. 11.11.32] इत्य् अत्र विद्धैकादशी-कृष्णैकादश्य्-उपवासानुपवासानिवेद्य-श्राद्धादयो ये भक्ति-विरुद्धा धर्मास् तान् सन्त्यज्य इत्य् अर्थ इत्य् उक्तम् । प्रथमे च श्री-भीष्म-युधिष्ठिर-संवादे भगवद्-धर्मान् [भा.पु. 1.9.24] इत्य् अत्र हरि-तोषणाद् द्वादश्य्-आदि-नियम-रूपान् इत्य् व्याख्यातम् । व्रतानि चेरे हरि-तोषणानि [भा.पु. 3.1.19] इत्य् अत्र तृतीय एकादश्यादीनीति । अत एव भगवन्-महा-प्रसादैक-व्रतस्य श्रीमद्-अम्बरीषस्य सच्-छिरोमणेर् आचार-दर्शनाय तद् एव निश्चीयत इति ।

अत एव श्री-गौतमेनापि निर्णीय स्व-तन्त्रे लिखितम्—

वैष्णवो यदि भुञ्जीत एकादश्यां प्रमादतः |विष्ण्व्-अर्चनं वृथा तस्य नरकं घोरम् आप्नुयात् ॥ इति ॥1-2॥

(भक्ति-सन्दर्भ 238)

विश्वनाथः :द्वादशे साधु-सङ्गस्य महिमोक्तो व्रजौकसाम् ।

प्रेम्णः सर्व-महोत्कर्षः सूचितः संशय-च्छिदा ॥

योग आसन-प्राणायामादिः । साङ्ख्यम् आत्मानात्म-विवेकः । धर्मोऽहिंसादिः । स्वाध्यायो वेद-पाठः । तपः कृच्छ्रादि । त्यागः सन्न्यासः । इष्टापूर्तम् इष्टं च पूर्तं च । तत्रेष्टम् अग्निहोत्रादि । पूर्तं कूपारामादि-निर्माणम् । दक्षिणा-शब्देन सामान्यतो दानं लक्ष्यते । व्रतानि चातुर्मास्यादीनि । यज्ञो देव-पूजा । छन्दांसि रहस्य-मन्त्राः । न रोधयति प्रत्येकेनान्वयाद् एकत्वम् ।

व्रतानीत्य् आदौ वचन-विपरिणामेन न रोधयन्तीत्य् अर्थः, रुधेर् वशीकरणार्थकत्वात् । योगादयो न मद्-वशीकार-प्रयोजका इति तैर् अहम् अष्टाङ्ग-योगि-प्रभृतिभिर् न वशीकृतः, न प्राप्तः स्याम् इति फलितोऽर्थः ।

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।

Page 44: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥ [भा.पु. 11.14.20]

भक्त्याहम् एकया ग्राह्यः [भा.पु. 11.14.20] इत्य् अग्रिम-वाक्येनैकार्थात् । योगादयो न मत्-प्राप्त्य्-उपाया इत्य् अतो नोपायो विद्यते इति पूर्वोक्तिर् एव दृढीकृता । सत्-सङ्गो यथावरुन्धे वशीकरोतीत्य् अनन्त-प्रयोगेण भक्त्य्-उत्पत्तेः पूर्वम् अपि स एव स्वयं मां विशेष्शक्तुर्यात्, किं पुनर् भक्तिं जनयित्वा इत्य् अर्थो लभ्यते । अत्र यथा-शब्दस् तत्र च यथा-शब्दस् च यथावद् इत्य् अर्थ एव प्रयुक्तः । भक्त्याहम् एकया ग्राह्यः [भा.पु. 11.14.20] इत्य् अग्रिम-वाक्ये एकयेति पद-प्रयोगाद् इत्य् एके । योगादीनाम् अपि भक्ति-मिश्रत्वात् । किञ्चिद् विशेष्शक्तारत्वम् अस्त्य् एवेत्य् अतो यथा-शब्दः सार्थकः इत्य् अपरे आहुः । सर्व-सङ्गापहः सार्वत्रिकासक्ति-निरासक इति विशेष्शक्तारे हेतुः ॥1-2॥

--o)0(o--

|| 11.12.3-6 ||

सत्-सङ्गेन हि दैतेया यातुधाना मृगाः खगाः |गन्धर्वाप्सरसो नागाः सिद्धाश् चारण-गुह्यकाः ॥

विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः |रजस्-तमः-प्रकृतय तस्मिंस् तस्मिन् युगे युगे ॥

बहवो मत्-पदं प्राप्तास् त्वाष्ट्र-कायाधवादयः |वृषपर्वा बलिर् बाणो मयश् चाथ विभीषणः ॥

सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्-पथः |व्याधः कुब्जा व्रजे गोप्यो यज्ञ-पत्न्यस् तथापरे ॥

श्रीधरः : यातुधाना राक्षसाः । त्वाष्ट्रो वृत्रः । कायाधवः प्रह्रादः । ऋक्षो जाम्बवान् । गृध्रो जटायुः । वणिक्-पथस् तुलाधारः । व्याधो धर्म-व्याधः । यज्ञपत्न्यो दीक्षित-भार्याः ॥3-6॥

क्रम-सन्दर्भः : अथ प्रस्तुतम् अनुसरामः । वशीकरणम् अत्र द्विविधम्— मुख्यं गौणं च । तत्र मुख्येन प्रेम लभ्यते ।

अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भा.पु. 5.6.18] इति न्यायेन ।

अत एव गौणेनान्यत् फलम् । अत्र मुख्यं श्री-गोप्यादौ, गौणं बाणादौ । उत्तरत्र वशीकरणत्वं च फल-दानोन्मुखीकरणतयोपचर्यते । तद् एतद् वशीकरणे दृष्टान्तम् आह—सत्सङ्गेनेत्य् आदि-चतुर्भिः । तत्र सत्सङ्गेनेति सार्ध-युग्मकम् । दैतेयास् तद्-उपलक्षितासुर-दानवाश् च । यातुधाना राक्षसाः । रजस्-तम इत्य् असुर-राक्षसादि-जातिषु दिग्-दर्शनम्—

Page 45: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

त्वाष्ट्रेत्य् आदि । त्वाष्ट्रा वृत्रासुरः । वृतासुरस्य सत्-सङ्गः प्राग्-जन्मनि श्री-नारदाङ्गिरसोः सङ्गः श्री-सङ्कर्षण-सङ्गश् च प्रसिद्धः ।

कायाधवः कयाधु-पुत्रः प्रह्लादः । अस्य गर्भे श्री-नारद-सङ्गः । आदि-शब्द-गृहीतान् पूर्वोक्त-जाति-क्रमेण कतिचिद् गणयति वृषेति । वृष-पर्वा दानवः । अयं हि जात-मात्र-मातृ-परित्यक्तो मुनि-पालिता विष्णु-भक्तो बभूवेति पुराणान्तर-प्रसिद्धिः ।

बलेः श्री-प्रह्लाद-सङ्गः श्री-वामन-सङ्गश् च । तद्-अनन्तरम् एव भक्त्य्-उद्बोध-दर्शनात् । बाणस्य बलि-महेश-भगवत्-सङ्गः । अस्य भुज-कर्तनानन्तरं ज्ञात-विष्णु-महिम्नो महा-भागवत-महेश-प्राप्तिर् एव स्व-प्राप्तिर् इत्य् उच्यते । मयो दानवः | अस्य सभा-निर्माणादौ पाण्डव-सङ्गो भगवत्-सङ्गश् च । अन्ते तत्-प्राप्तिस् तु ज्ञेया । विभीषणो यातुधानः । अस्य हनूम-सङ्गो भगवत्-सङ्गश् च ।

सुग्रीवाद्या गजान्ता मृगाः । तत्र ऋक्षो जाम्बवान् । अस्य भगवत्-सङ्गः । गजो गजेन्द्रः । अस्य पूर्व-जन्मनि सत्-सङ्ग उन्नेयः । उत्तर-जन्मान्ते भगवत्-सङ्गश् च । गृध्रो जटायु-नामा खगः । अस्य श्री-गरुड-दशरथादि-सङ्गः । श्री-सीता-दर्शनं श्री-भगवद्-दर्शनं च ।

गन्धर्वादीस् त्व् अनति-प्रसिद्धत्वेनानुदाहृत्य मनुष्येषु वैश्यादीन् उदाहरति । वणिक्-पथस् तुलाधारः । अस्य भारते जाजलि-मुनि-गन्धर्व-प्रसङ्गे प्रोक्त-महिम्नः सत्-सङ्गोऽन्वेषणीयः ।

व्याधो धर्म-व्याधः शूद्रोऽन्त्यजोऽपि । अत्र आदिवाराहे कथेयम्—क्वचित् प्राचीन-कलि-युगे वसु-नाम्ना वैष्णवेन राज्ञा प्राग्-जन्मनि मृग-भ्रान्त्या निहतो ब्राह्मणो ब्रह्म-राक्षसतां प्राप्तस् तस्य राज्ञः प्रापञ्चिक-विष्णु-लोक-गमन-समये तच्-छरीरं प्रविष्टः । पुनश् च तस्य तद्-भोगान्ते राजतां प्राप्तस्य देहात् तत्-कर्तृक-ब्रह्म-पाराख्यस्तव-पाठ-तेजसा निर्गतस् तत्-कृत-धर्म-व्याध-संज्ञो हिंसातिशय-विमुखः पर्यवसाने दृष्ट-नीलाद्रि-नाथस् तं च स्तुतवान् । प्राप्त-तद्-आलिङ्गनस् तत्-सायुज्यम् अवापेति ।

कुब्जाया भगवत्-सङ्गः पूर्व-जन्मनि च नारद-सङ्ग इति माथुर-हरि-वंश-प्रसिद्धम् | गोप्योऽत्र साधारण्यः श्री-कृष्ण-व्रजे तदानीं विवाहादिना समागताः । आसां तन्-नित्य-प्रेयसी-वृन्द-सङ्गः श्री-कृष्ण-दर्शनादि-रूपो भगवत्-सङ्गश् च । यज्ञ-पत्नीनां श्री-कृष्ण-गुण-कथक-लोक-सङ्गस् तत्-सङ्गश् च । अपरे दैतेयादयोऽन्ये च ॥3-6॥ (भक्ति-सन्दर्भ 239)

विश्वनाथः : वशीकरणम् अत्र गौणम् । मुख्यं च यथा-सम्भवं बाणादौ श्री-गोप्य्-आदौ च दर्शयति—सत्-सङ्गेनेति चतुर्भिः । सन्तः प्रधानी-भूत-भक्तिमन्तः । केवल-भक्तिमन्तश् च । अत्र पूर्वेषां सङ्गिभिर् भगवद्-वशीकारो गौणः, उत्तरेषां तु मुख्य इति ज्ञेयम् ।

Page 46: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

यातुधाना राक्षसाः । त्वाष्ट्रो वृत्रः । कायाधवः प्रह्लादः । अनयोर् जन्मतः प्राग् एव नारद-सङ्गः । वृष-पर्वेत्य् अयं जात-मात्र एव मातृ-परित्यक्तो मुनि-पालितो विष्णु-भक्तोऽभूद् इति पौराणिकी प्रसिद्धिः । बलेः प्रह्लाद-सङ्गः । बाणस्य बाहु-च्छेद-समये कृपालोर् महादेवस्य सङ्गः । सुग्रीवादीनां त्रयाणां लक्ष्मण-सङ्गः । गजो गजेन्द्रः, अस्य पूर्व-जन्मनि नारदादि-सङ्गः । गृध्रो जटायुः, अस्य गरुड-दशरथादि-सङ्गः । वणिक्-पथस् तुलाधारो भारते प्रसिद्धः । अस्य सत्-सङ्गो मृग्यः । व्याधो धर्म-व्याधः । अस्य प्राग्-ब्रह्म-राक्षसतां प्राप्तस्य वराह-पुराण-दृष्टेन वैष्णवेन राज्ञो सह सङ्गः । कुब्जायाः पूर्व-जन्मनि नारद-सङ्ग इति माथुर-हरि-वंशे प्रसिद्धम् । गोप्यो मुनि-चर्य्-आदयः पूर्व-जन्मनि कृत-बहु-साधु-सङ्गा एव । एतज्-जन्मनि नित्य-सिद्ध-गोपी-सङ्गिन्यः | यज्ञ-पत्नीनां व्रजस्थ-श्री-कृष्ण-दूतीभिर् मालिक-ताम्बूलिकादि-स्त्रीभिः क्रय-विक्रयाद्य्-अर्थं मथुरा-प्रस्थान-समये सङ्गः ॥3-6॥

--o)0(o--

|| 11.12.7 ||

ते नाधीत-श्रुति-गणा नोपासित-महत्-तमाः |अव्रतातप्त-तपसो sat4-सङ्गान् माम् उपागताः ॥

श्रीधरः : तेषां सत्-सङ्ग-व्यतिरिक्त-साधनान्तराभावम् आह—त इति । न अधीताः श्रुति-गणा यैस् तद्-अर्थं च नोपासिता महत्तमा यैस् ते, तथा । किं च, अव्रतातप्त-तपसः—न व्रतानि येषां, न तप्तानि तपांसि यैस् ते च ते च तथा । सत्-सङ्गात् इति सद्भिः सङ्गो नाम मयैव सङ्ग इत्य् अभिप्रेत्योक्तम् । यद् वा, स्व-सङ्गस्यापि सत्-सङ्गत्वं विवक्ष्यते, स्वस्यापि सत्त्वात् । यद् वा, मदीय-सङ्गाद् इत्य् अर्थः ॥7॥

क्रम-सन्दर्भः : तेषां सत्-सङ्ग-व्यतिरिक्त-साधनाभावम् आह—ते नाधीतेति । नाधीताः श्रुति-गणाः यैः । तद्-अर्थं च नोपासिता महत्तमा यैः । किं च अकृत-व्रता अकृत-तपस्काश् च । पूर्ववद् अध्ययनादिकं भगवत्-प्रीणनम् एव ग्राह्यम् । अत्रैकेषां वृत्रादीनां प्राग्-जन्मादौ साधनानन्तरं यत् तद् अपि सत्-सङ्गानुषङ्ग-सिद्धम् इत्य् अभिप्रेत्य सत्-सङ्गस्यैव तत् तत् फलम् उक्तम् । धर्म-व्याधादीनां तु केवलस्यैव तस्येति ज्ञेयम् ।

सत्-सङ्ग-शब्देनात्र मम सङ्गो मदीयादीनां च सङ्ग इत्य् अभिधाप्यते । उभयतापि मत्-सम्बन्धित्वादित्य् अभिप्रायेण । तत्र स्वस्यापि सत्त्वात् सत्-सङ्गोऽप्य् अन्त्रभावितः । यत् तु पुरा भागवत-सङ्गेनैव भगवत्-कृपा भवतीत्य् उक्तं तत् तु तत्-साम्मुख्य-जन्मन्य् एव । अत्र तु स एव भागवत-सङ्गः साधन-विशेषत्वेनोच्यत इति न दोषः । यदि वात्र कुत्रचित् साम्मुख्य-जन्म-कारणम् अपि भगवत्-सङ्गो भवेत् तदाप्य् एवम् आचक्ष्महे । सच्-छब्दार्थम् अवतार-सङ्गी-कृत्य यत् कदाचित्

4 mat*

Page 47: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

सर्वत्र कृपां वितनोति भगवान् तच् च सत्-सम्बन्धेनैवेत्य् अतो नाभ्युपगम-हानिर् इति ॥7॥ (भक्ति-सन्दर्भ 240)

विश्वनाथः : तेषां साधु-सङ्गोत्था यथा-प्रकृति प्रधानीभूता केवला च भक्तिर् एव, न तु साधनान्तरम् इत्य् आह—ते इति । न अधीताः श्रुति-गणा यैस् तद्-अर्थं च उपासिता महत्तमाः श्रुत्य्-अर्थ-ग्राहयितारो मुनयो यैस् ते, न व्रतानि येषां, न तप्तानि न तपांसि यैस् ते च ते च तथा । किन्तु सत्-सङ्गेनैव हेतुना भक्त्या मत्-सङ्गात् मत्-सङ्गं प्राप्य मां उपागताः प्राप्ताः सद्भिः सङ्गो नाम ममैव सङ्ग इत्य् अर्थः ॥7॥

--o)0(o--

|| 11.12.8 ||

केवलेन हि भावेन गोप्यो गावो नगा मृगाः |येऽन्ये मूढ-धियो नागाः सिद्धा माम् ईयुर् अञ्जसा ॥

श्रीधरः : तत्र वृत्रादीनां भवतु नाम कथञ्चित् साधनान्तरं, गोपी-प्रभृतीनां तु नान्यद् अस्तीत्य् आह, केवलेनेति । सत्-सङ्ग-लब्धेन केवलेनैव भावेन प्रीत्या नगा यमलार्जुनादयः । नागाः कालियादयः । यद् वा, तदानीन्तनानां सर्व-तरु-गुल्मादीनाम् अपि भगवति भावोऽस्तीति गम्यते । तद् उक्तं भगवतैव,

अहो अमी देव-वरामरार्चितं पादाम्बुजं ते सुमनः-फलार्हणम् । नमन्त्य् उपादाय शिखाभिर् आत्मनस् तमो-’पहत्यै तरु-जन्म यत् कृतम् ॥ [भा.पु. 10.15.5] इत्य् आदि ।

सिद्धाः कृतार्थाः सन्त ईयुः प्रापुः ॥8॥

क्रम-सन्दर्भः : अथ मुख्यं वशीकरणम् असम्भावित-साधनान्तरेण सत्-सङ्ग-मात्रेण श्री-गोप्य्-आदीनां दर्शयति—केवलेनेति । भावेन प्रकरण-प्राप्त-मत्-सङ्गमात्र-जन्मना प्रीत्या । भावोऽत्र वशीकार-मुख्यत्वे चिह्नम् । वशे कुर्वन्ति मां भक्त्या सत्-स्त्रियः सत्-पतिं यथा [भा.पु. 9.4.48] इत्य् आदेः । भक्त्याहम् एकया ग्राह्यः [भा.पु. 11.14.20] इत्य् आदेश् च । गावोऽपि गोपीवद् आगन्तुक्य एव ज्ञेयाः । नगा यमलार्जुनादयः । मृगा अपि पूर्ववत् । नागाः कालियादयः । यमलार्जुन-कालिययोः प्राप्तिस् तदानीन्तन-तत्-क्षणिक-भगवत्-प्राप्त्य्-आवश्यम्भावि-नित्य-प्राप्तिम् अपेक्ष्योक्ता । सिद्धाः पूर्ववद् द्विविधात् सत्-सङ्गात् । स तु तेषां भावो योगादिभिर् अप्राप्य एवेति । यथावरुन्धे [भा.पु. 11.12.2] इत्य् अत्र यथा-शब्दार्थस्य पराकाष्ठा ॥8॥ (भक्ति-सन्दर्भ 241)

विश्वनाथः : तत्रापि गोपी-प्रभृतीनां सर्वतोऽप्य् अतिवैशिष्ट्यम् आह—केवलेन ज्ञान-कर्माद्य्-अमिश्रेण निष्कामेण भावेन शृङ्गार-वात्सल्य-सख्य-दास्य-भाव-शालिना भक्ति-योगेन गोप्यः शृङ्गार-रसेन, गावो

Page 48: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

वात्सल्य-रसेन, नगा गोवर्धनादि-पर्वताः सख्य-रसेन, मृगा अपि, मूढ-धियो वृन्दावनीय-तरु-गुल्माद्या, नागाः कालियाद्याः दास्य-रसेनम् माम् ईयुः । अत्र गोप्य्-आदयः सिद्धा एव पूर्व-रागाद्य्-अनन्तरं माम् ईयुर् इति केवलेन भावेन तेषां मत्-प्राप्तिमत्त्वम् अनादितो नित्य-सिद्धम् एवेत्य् अर्थोऽवसीयते । अन्यथा सिद्धा इति पदस्य वैयर्थ्यं स्यात् ॥8॥

--o)0(o--

|| 11.12.9 ||

यं न योगेन साङ्ख्येन दान-व्रत-तपो-’ध्वरैः |व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥

श्रीधरः : स्व-प्राप्तेर् दुर्लभताम् आह—यम् इति । योगादिभिः कृत-प्रयत्नोऽपि यं न प्राप्नुयात् तं माम् ईयुर् इति पूर्वेणान्वयः । अत्र च प्रथमं या गोप्यः पश्वादयो वा श्री-कृष्णेन सह सङ्गतास् ते सन्तस् तत्-सङ्गोऽन्येषां सत्-सङ्गस् तेन च तेषां भक्तिर् इति ज्ञातव्यम् ॥9॥

क्रम-सन्दर्भः : ताम् एव व्यनक्ति—यम् इति । यं भावम् । अत्रापि योगादयो भगवत्-परा एव । योगादिभिर् यत्नवान् अपीत्य् अनेन तत्-प्राप्त्य्-अर्थं प्रयुज्यमानत्वावगमात् । एष्व् अपि श्री-गोपीनां परमकाष्ठा-प्राप्तिं दर्शयितुम्— अस्यैतत् परमं गुह्यं शृण्वतो यदुनन्दन इत्य् एतत्-पूर्वोक्त-परम-गुह्यत्वस्य [भा.पु. 11.11.48] परम-काष्ठां दर्शयितुं रामेण सार्धं [भा.पु. 11.12.9]इत्य्-आदि-प्रकरणम् अनुसन्धेयम् ॥9॥ [भक्ति-सन्दर्भ 242]

विश्वनाथः : केवलस्य भक्ति-योगस्य सत्-सङ्ग एव हेतुर् न तु सुकृतान्तरं किम् अपीत्य् आह—यम् इति । यत्नवान् अपि योगादीनां सम्यग् अनुष्ठान-निरतोऽपि ॥9॥

--o)0(o--

|| 11.12.10 ||

रामेण सार्धं मथुरां प्रणीतेश्वाफल्किना मय्य् अनुरक्त-चित्ताः ।

विगाठ-भावेन न मे वियोग-तीव्राधयोऽन्यं ददृशुः सुखाय ॥

श्रीधरः : गोपीनां भावं प्रपञ्चयति—रामेणेति चतुर्भिः । श्वा-फल्किना, अक्रूरेण मयि प्रणीते सति मे मत्तोऽन्यं सुखाय न ददृशुः । कुतः । वियोगेन तीव्रो दुःसह आधिर् यासां ताः । अत्र हेतुः, मयि विगाढेनाति-दृढेन भावेन प्रेम्णानुरक्तानि संसक्तानि चित्तानि यासां ताः ॥10॥

Page 49: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : अत्र श्री-कृष्णस्य गोकुलागमनं दन्तवक्त्र-वधानन्तरम् एव श्री-भागवत-सम्मतं, यतः ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भा.पु. 10.45.23] इति कंस-वधान्ते—अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया [भा.पु. 10.82.41] इति कुरुक्षेत्र-यात्रायां च श्री-भगवद्-वाक्येन तद्-आगमने दन्तवक्त्र-वधान्तं तच्-छत्रु-पक्ष-क्षपण-लक्षणं सुख-दानम् एवापेक्षितम् आसीत् ।

तद् एवं मास-द्वयं प्रकटं क्रीडित्वा श्री-कृष्णोऽपि तान् आत्म-विरहार्ति-भय-पीडितान् अवधाय पुनर् एवं माभूद् इति भू-भार-हरणादि-प्रयोजन-रूपेण निज-प्रिय-जन-सङ्गमान्तरायेण संवलित-प्रायां प्रकट-लीलां तल्-लीला-बहिरङ्गेणापरेण जनेन दुर्वेद्यतया तद्-अन्तराय-सम्भावना-लेश-रहितया तया निज-सन्तता-प्रकट-लीलयैकीकृत्य पूर्वोक्ताप्रकट-लीलावकाश-रूपं श्री-वृन्दावनस्यैव प्रकाश-विशेषं, तेभ्यः कृष्णं च तत्र छन्दोभिः स्तूयमानम् [भा.पु. 10.28.18] इत्य् आद्य्-उक्त-दिशा स्वेन नाथेन स-नाथं श्री-गोकुलाख्यं पदम् आविर्भावयामास | एकेन प्रकाशेन च द्वारवतीं च जगामेति । तथा पाद्मोत्तर-खण्ड एव तद्-अनन्तरं गद्यम्—

अथ तत्रस्था नन्दादयः सर्वे जनाः पुत्र-दार-सहिताः पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूप-धरा विमानम् आरूढा परम-वैकुण्ठ-लोकम् अवापुर् इति । कृष्णस् तु नन्द-गोप-व्रजौकसां सर्वेषां परमं निरामयं स्व-पदं दत्त्वा दिवि देव-गणैः संस्तूयमानो द्वारवतीं विवेश ॥ [प.पु. 6.252.28-29] इति च ।

इत्थं माथुर-हरि-वंशेऽपि प्रसिद्धिर् अस्तीति श्रूयते । तत्र नन्दादयः पुत्र-दार-सहिताः इत्य् अनेन पुत्राः श्री-कृष्णादयः । दाराः श्री-यशोदादय इति लब्धे पुत्रादि-रूपैर् एव श्री-कृष्णादिभिः सह तत्-प्राप्तेः कथनात् । प्रकाशान्तरेण तत्र तेषां स्थितिश् च तैर् अपि नावगतेति लभ्यते । वासुदेव-प्रसादेनाकस्मात् आगमन-रूपेण परम-प्रसादेन दिव्य-रूप-धरास् तदानन्दोत्फुल्लतया पूर्वतोऽप्य् आश्चर्य-रूपाविर्भावं गता इत्य् अर्थः । विमानम् आरूढा इति गोलोकस्य सर्वोपरि-स्थिति-दृष्ट्य्-अपेक्षया वस्तुतस् त्व् अयम् अभिसन्धिः । कृष्णोऽपि तं हत्वा यमुनाम् उत्तीर्य इति गद्यानुसारेण यमुनाया उत्तर-पारे एव व्रज-वासस् तदानीम् इत्य् अवगम्यते । स च तेषां वृन्दावन-दर्शनाक्षमतया एव तत्-परित्यागेन तत्र गतत्वात् । ततश् च विमान-शिरोमणिना स्वेनैव रथेन पुनः तस्याः दक्षिण-पार-प्रापण-पूर्वकं श्रीमद्-गोपेभ्यः श्री-वृन्दावन एव पूर्वं गोलोकतया दर्शिते तत्-प्रकाश-विशेष एव निगूढं निवेशनं वैकुण्ठावाप्तिर् इति । अक्के चेन् मधु विन्देत किम् अर्थं पर्वतं व्रजेद् इति न्यायेन । समीपार्थेऽव्ययम् अक्के-शब्दः । न वेद स्वां गतिं भ्रमन्न् [भा.पु. 10.28.14] इति वदता श्री-भगवता तेषां गतित्वेनापि विभावितोऽसौ लोकः । तस्माद् वृन्दावने निगूढ-प्रवेश एव समञ्जसः । अत्र वृन्दावन-नित्य-लीला-वाक्य-वृन्दं चाधिकम् अप्य् अस्ति प्रमाणम् ।

Page 50: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

एवम् एव श्री-गर्ग-वाक्यं कृतार्थं स्यात्—एष वः श्रेय आधास्यद् [भा.पु. 10.8.16] इति । अथ गद्यान्ते द्वारवतीं विवेश इति च शाल्व-वधार्थं निर्गतैः श्री-भगवत्-प्रत्यागमनं प्रतीक्षमाणैः यादवैः सहैवेति श्री-भागवतवद् एव लभ्यते । तं विना स्वयं गृह-प्रवेशानौचित्यात् । क्षणार्धं मेनिरेऽर्भकाः [भा.पु. 10.14.43] इतिवद् अल्प-काल-भावनेन वा । तद् एवं पुनः श्री-गोकुलागमनाभि-प्रायेणैव श्री-वृन्दावन-नाथोपसना-मन्त्रे निहत-कंसत्वेन तद्-विशेषणं दत्तम् । यथा बोधायनोक्तेः—गोविन्दं मनसा ध्यायेद् गवां मध्ये स्थितं शुभम् इति ध्यानानन्तरं, गोविन्दं गोपी-जन-वल्लभेश कंसासुर-घ्न त्रिदशेन्द्र-वन्द्य इत्य् आदि । अन्यत्र च, गोविन्द गोपी-जन-वल्लभेश विध्वस्त-कंस इत्य् आदि ।

तत्र तत्रेत्थम् एव पुनः प्राप्त्य्-अभिप्रायेणोक्तम्—अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ [भा.पु. 10.47.36] इति, दिष्ट्या यद् आसीन् मत्-स्नेहः [भा.पु. 10.82.44] इति, अथानुगृह्य भगवान् गोपीनां [भा.पु. 10.83.1] इति च |5

अथ केवलेन हि भावेन [भा.पु. 11.12.8] इत्य्-आदि-पद्य-द्वय-कृतेन साधक-चरीणां गोपीनां प्रथमं तत्-प्राप्ति-प्रस्तावेन नित्य-प्रेयसीनाम् अपि तन्-महा-वियोगानन्तर-प्राप्तिं तस्य वियोगस्यातीतत्व-निर्देशाद् द्रढयति—-रामेणेति द्वाभ्याम् । विगाढ-भावेन वियोग-तीव्राधयः सत्यो मत्तोऽन्यं निज-सख्य्-आदिकम् अपि न सुखाय ददृशुः । प्रिय-सखी-मालापि ज्वालायत इतिवत् । ततश् चाधुना तु सुखाय पश्यन्तीति वियोगो नास्तीत्य् अर्थः ॥10॥ (कृष्ण-सन्दर्भ 175)

विश्वनाथः : तथापि गोपीनां भावस्य सर्वोपरि-विराजमानत्वम् आह—रामेणेति चतुर्भिः । शाफलिकिना अक्रूरेण मयि मथुरां प्रकर्षेण नीते सति, मे मत्तोऽन्यं सुखाय न ददृशुः, यतोऽनुरक्त-चित्ताः । प्रेम्णः षष्ठी भूमिका योऽनुरागस् तन्-मयी-भूतानि चित्तानि यासां ताः । तत्रापि विशिष्टो गाढो भावः । अनुरागोत्तर-भूमिका-गतो महा-भाव-भेदो रूढाभिधस् तेन हेतुना वियोगे सति तीव्र आधिर् यासां ताः । अत्र ददृशुर् इति भूत-निर्देशाद् अधुना तु दन्तवक्र-वधान्ते मया सह संयुक्ता एव वर्तन्ते इति द्योतितम् ॥10॥

--o)0(o--

|| 11.12.11 ||

तास् ताः क्षपाः प्रेष्ठ-तमेन नीतामयैव वृन्दावन-गोचरेण ।

क्षणार्ध-वत् ताः पुनर् अङ्ग तासांहीना मया कल्प-समा बभूवुः ॥

5 The entire preceding section is not found in all editions of Krama-sandarbha. Nor is it in all editions of the Kåñëa-sandarbha, 175.

Page 51: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : तीव्राधित्वं व्यनक्ति—तास् ता इति । मया सह या एव क्षपा रात्रयः क्षणार्धवन् नीतास् ता एव पुनर् मया हीनास् तासां कल्प-समा बभूवुः । कथं-भूताः ? तास् ताः वाचाम् अगोचरा इत्य् अर्थः ॥11॥

क्रम-सन्दर्भः : एवं तास् ताः क्षपाः मया हीनाः सत्यः कल्प-समा बभूवुर् अधुना तु तादृश्यो न भवन्तीति नास्त्य् एव वियोग इत्य् अर्थः । पूर्वं त्व् एतम् एवोद्धवं प्रति—

मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः |स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन |प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥ [भा.पु. 10.46.5-6]

इत्य् अत्र वर्तमान-प्रयोग एव कृत इति सोऽयम् अर्थः स्पष्ट एव प्रतिपत्तव्यः ॥11॥ (कृष्ण-सन्दर्भ 175)

विश्वनाथः : कल्पस्य क्षणता योगे वियोगे तद्-विपर्ययः इति प्रेम्णः सप्तम्या भूमिकाया महाभाव-भेदस्य रूढ-भावस्य लक्षणं6 सर्वतो विलक्षणं दर्शयति—तास् ता इति । मया सह रास-क्षपा ब्रह्म-रात्रि-परिमिता अपि क्षणार्धवत् याभिर् नीताः, तासां मया वृन्दावन-गोचरेण वृन्दावन-स्थेन, अथ च वृन्दावने गोभिः सह चरता, हीनास् ताः क्षपाः प्रहर-चतुष्टय-परिमिता अपि यापयितुम् अशक्यत्वात् कल्पैर् बहुभिः समाः ॥11॥

--o)0(o--

|| 11.12.12 ||

ता नाविदन् मय्य् अनुषङ्ग-बद्ध-धियः स्वम् आत्मानम् अदस् तथेदम् ।

यथा समाधौ मुनयोऽब्धि-तोयेनद्यः प्रविष्टा इव नाम-रूपे ॥

श्रीधरः : किं च, एवं तीव्राधयस् ता मोह-मिषेण समाधिं प्राप्ता इत्य् आह—ता इति । मय्य् अनुषङ्गेणासक्त्य बद्धा धियो याभिस् ताः स्वम् आत्मानं स्व-देहम् । अदो दूर-स्थम्, इदं सन्निहितं च नविदन् । यद् वा, स्वं पति-पुत्रादि-ममतास्पदम् । आत्मानम् अहङ्कारास्पदं देहम् । अदः परं लोकम् इदम् इमं लोकं च नाविदन्न् इति । यथा मुनयः समाधौ नाम-रूपे न विदुस् तद्वत् । किन्त्व् अब्धि-तोये नद्य इव मयि प्रविष्टा इत्य् अन्वयः ॥12॥

क्रम-सन्दर्भः : ततश् च प्रकटाप्रकट-लीलयोः पृथक्त्वाप्रतिपत्त्यैवाप्रकट-भावम् आपद्य स्व-नाम-रूपयोर् एव ताः

6 उज्ज्वल-नीलमणौ 14.168 द्रष्टव्यः ।

Durmada das, 2005-07-14,
?
Page 52: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

स्थिता इत्य् आह—ता इति । तास् तथाभूत-विरहौत्कण्ठ्यातिशयेनाभिव्यक्त-दुर्धर-महा-भावाः सत्यः, (तथा आगमिष्यत्य् अतिदीर्घेन कालेन व्रजम् अच्युतः [भा.पु. 10.46.34] इति भगवद्-उक्त्य्-अनुसारेण यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वा [भा.पु. 1.11.9] इति द्वारका-वासि-प्रजा-वचनानुसारेण च,) कदाचित् तासां दर्शनार्थं गते मयि लब्धो योऽनुषङ्गो महा-मोदन-भावाभिव्यक्ति-कारी पुनश् च संयोगस् तेन बद्धा धीर् यासां तथाभूताः सत्यः स्वं ममतास्पदम् आत्मानम् अहङ्कारास्पदं चादः अप्रकट-लीलानुगतत्वेनाभिमतं वा तथेदं प्रकट-लीलानुगतत्वेनाभिमतं वा यथा स्यात् तथा नाविदन्, किन्तु द्वयोर् ऐक्येनैवाविदुर् इत्य् अर्थः ।

प्रकटाप्रकटतया भिन्नं प्रकाश-द्वयम् अभिमान-द्वयं लीला-द्वयं चभेदेनैवाजानन्न् इति विवक्षितम् । ततश् च नाम च रूपं च तस्मिन् तत्-तन्-नाम-रूपात्मनि अप्रकट-प्रकाश-विशेषे प्रविष्टा इव, न तु प्रविष्टा वस् त्व् अभेदाद् इत्य् अर्थः । नाम-रूप इति समाहारः ।

तत्र प्रकटाप्रकट-लीला-गतयोर् नाम-रूपयोर् अभेदे दृष्टान्तः—यथा समाधौ मुनयः इति | समाधिर् अत्र शुद्ध-जीवस्येति गम्यम् । तयोर् लीलयोर् भेदावेदने दृष्टान्तस् त्व् अयं लीलाब्धे आवेदनांश एव, न तु सर्वावेदनांशे लोकवत् तु लीला-कैवल्यम् [वे.सू. 2.1.33] इतिवत् ॥12॥ (कृष्ण-सन्दर्भ 176)

विश्वनाथः : मोहाद्य्-अभावेऽपि सर्व-विस्मरणम् इति विगाढ-भावस्यापरम् अप्य् अनुभावम् उज्ज्वल-नीलमण्य्-उक्तं दर्शयति मयि अनुषङ्गेन नितरां सङ्गेन, बद्धा धियो याभिस् ताः । अत्र बद्ध-पदेन कृष्णस्य त्रिजगन्-मोहन-विचित्र-लील-स्तम्भत्वं अनुषङ्गस्य बलवद्-दामत्वं, धी-वृत्तीनां कृष्ण-वाञ्छित-सम्पादक-काम-धेनु-घटत्वम् आरोपितम् । स्वम् आत्मानं देहं न विदुः, रासाभिसारादौ क्व स्थितं क्व वायान्तम् इति नानुसन्दधुः । तथा अदः पर-लोकं धर्मातिक्रमाद् इति भावः । समाधौ मुनय इति तेषां यथा सर्व-विस्मरणे ब्रह्मानुभवोऽतिरिच्यते । तथैतासां मद्-अनुभव इति सर्व-विस्मरणांशे दृष्टान्तः, न तु प्राप्यांशे । गोपी-प्राप्य-प्रेम-मुनि-प्राप्य-निर्वाणयोर् अहो महद् एवान्तरम्, यस्मान् ममत्वाममते तयोः ।

तथा हि, सर्व-सन्ताप-निवर्तकात् परमाह्लादकात् दृश्यमानात् चन्द्राद् अपि, सकाशात् सर्व-गुण-हीनोऽपि दृश्यमानः पति-पुत्रादिको यत् सुखम् अधिकं दत्ते, तत्र ममतैव यदि कारणं, तदा किं पुनः सर्व-गुण-मण्डिते स्वभावाद् एव निरवधिक-सुख-प्रदे श्री-कृष्णे पर-ब्रह्मणि निरवधिकैव ममता सुधाधिक्य-कारणं भक्तानाम् इति । अत एवोक्तं—

ब्रह्मानन्दो भवेद् एष चेत् परार्द्ध-गुणीकृतः |नैति भक्ति-सुखाम्भोधेः परमाणु-तुलाम् अपि ॥ [भ.र.सि. 1.1.38] इति ।

Page 53: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

ब्रह्म च भक्तेष्व् आसक्तं तद्-वश्यं च मुनिषु तु नैवासक्तं न तद्-वश्यं चेति । नद्यो यथा अब्धि-तोये प्रविष्टा नाम-रूपे स्वीये न विदुर् इति रस-चर्वणांशे दृष्टान्तः ॥12॥

--o)0(o--

|| 11.12.13 ||

मत्-कामा रमणं जारम् अस्वरूप-विदोऽबलाः |ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः ॥

मध्वः : गोपिकाद्या दिवं गत्वा हरिं ज्ञात्वा यथा तथा |पदं पदं ययुः पूर्व-सङ्गाद् एव शोभोचिता ॥ इति च ॥13॥

श्रीधरः : एवं ता अबलाः केवलं मत्-कामा अस्वरूप-विदः स्वरूपं तु न जानन्ति तथापि, सत्-सङ्गाज् जारं ब्रह्म जार-बुद्धि-वेद्यम् अपि ब्रह्म-स्वरूपम् एव मां परमं प्रापुर् इत्य् अर्थः ॥13॥

क्रम-सन्दर्भः : तद् एवं प्रकटाप्रकट-लीलयोर् द्वयोर् अपि तासां स्व-प्राप्तौ भाव एव कारणं दर्शितम् । ततश् चाप्रकट-लीलायां प्रविष्टा अपि यादृशं तस्य स्वरूपं प्राप्तास् तद्-दर्शयन्न् अन्यद् अप्य् अनुवदति—मत्-कामा इति ।

अयम् अर्थः—यथा अभीष्टम् उदारं दर्शनीयं कटं करोति इत्य् अत्र क्रिया खलु विशेषस्य कृतिं प्रत्यायन्ती विशेषणानाम् अपि प्रत्याययति । कटं करोति तं च भीष्मम् इत्य् आदि-रीत्या । तथात्रापि प्रतीयते विशेष्यं चात्र ब्रह्मैव । सर्व-विशेषणाश्रयणीय-परम-वस्तुतया तेषु विशेषणेषु तस्याभेदेनानुगमात् एकम् एवाद्वितीयं ब्रह्म [chä.u. 6.1.1] इति श्रुतेः । तद् एवं स्थिते (कुमारिल-भट्ट-कृत-तन्त्र-वार्तिके) अनुवादम् औक्त्वैव न विधेयम् उदीरयेत् इत्य् उक्त-दिशा पाठान्तरोधेनात्र न विधेयं निर्णीयते, किन्त्व् अर्थानुरोधेन—तस्यैव बलवत्त्वात् । यथा यस्य पर्णमयी जुहुर् भवति, न स पापं श्लोकं शृणोति इत्य् अत्र, पच्यन्तां विविधाः पाकाः [भा.पु. 10.24.26] इत्य् आदौ, सर्व-दोहश् च गृह्यताम् इत्य् अत्र अग्नि-होत्रं जुहोति यवागं पचति इत्य् अत्र च पर्ण-मयी इत्य् आदीनाम् एव विधेयत्वं, तद्वत् | तस्मिन्न् एवाकाङ्क्षा-पूर्तेर् अर्थानुरोधस्य बलवत्त्वम् ।

ततश् च, पूर्वोक्त-रीत्या ता ब्रह्म प्रापुः । किं निर्विशेषतयाविर्भूतम् ? न, किन्तु परमं परा मा लक्ष्मीर् यस्मिन् तद् इति भगवद्-रूपम् इत्य् अर्थः । परमं यो महद् ब्रह्म इति सहस्र-नाम-स्तोत्रात् । तादृशत्वं च— शुभाश्रयः स्व-चित्तस्य सर्वगस्य तथात्मनः [वि.पु. 6.7.75] इति विष्णु-पुराण-रीत्यान्यत्रापि भगवद्-आविर्भावे सम्भवतीत्य् आशङ्क्याह—मां श्री-कृष्णाख्यम् एव प्रापुः । यथोक्तं तासु स्वयम् एव—मय्य् आवेश्य मनः कृत्स्नं [भा.पु. 10.47.36] इति, मयि भक्तिर् हि [भा.पु. 10.82.44] इति ।

Page 54: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

तत्र च मां निज-भाव-विशेष-मय-भेदेन द्विधा प्रापुर् इति बोधयितुं तासां तत्-तद्-विशेषण-साहित्येन विशेषण-द्वयम् आह—मत्-कामा रमणं जारम् इति । रमणं जारम् अस्वरूप-विद इति रमण-शब्देनात्र पतिर् एवोच्यते । नन्दन-शब्देन पुत्र इव । रूढ्या यौगिकत्व-बाधात् । यथा मित्रा-पुत्रो मित्रा-नन्दन एवोच्यते, न तु मित्रा-पतिः । मित्रा-रमण-शब्देन च मित्रा-पतिर्, न तु मित्रा-पुत्रस् तद्वद् अत्रापि जार-शब्देनोपपतिर् एवोच्यते, न तु पतिः । कोष-कार-मते च तत्र तत्रैव रूढः । रमणं स्यात् पटोलस्य मूलेऽपि रमणं तथा इति विश्व-प्रकाशात् । स्त्री-जाति-सम्बन्धेन रमण-शब्दवत् प्रिय-शब्देन पतिर् एवोच्यते तथैव प्रसिद्धेः । धवः प्रियः पतिर् भर्ता इत्य् अमर-कोषाच् च । जारः पाप-पतिः समौ इति त्रिकाण्डा-शेषाच् च । पतित्वं तूद्वाहेनैव कन्यायाः स्वीकारित्वम् इति लोक एव, भगवति तु स्वभावेनापि दृश्यते, परम-व्योमाधिपस्य महा-लक्ष्मी-पतित्वं ह्य् अनादि-सिद्धम् इति ।

ततश् च अस्वरूप-विद इति स्वरूपं नित्यम् एव मत्-प्रेयसीत्व-लक्षणम् अवतार-समये मदीय-लीला-शक्त्या मोहितत्वान् न विदन्ति यास् तथा सत्यो जारं जार-बुद्धि-वेद्यं सन्तं मां प्रापुः । तथापि रमणतया प्राप्तौ हेतुः—मत्-कामा इति, मयि कामः—कथम् अस्माकम् अन्यस्मिन् पतित्वं स्वप्नवद् विलीयेत, श्री-कृष्ण एव जागरवत् तत् प्रादुर्भवेद् इत्य् अभिलाषो यासां तथा सत्यो मां रमणं प्रापुः । तादृग् अभिलाषश् चासां स्पष्टम् एवोपलभ्यते । यथा—अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास्ते [भा.पु. 10.47.21] इत्य् अनेन तस्य स्वीया एव वयम् इति व्यज्य तत्र च किङ्करीणाम् इति, स्यम सुन्दर ते दास्यः [भा.पु. 10.22.15] इतिवद् दैन्यात् किङ्करीत्वेनापि निश्चित्य, भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु [भा.पु. 10.47.21] इत्य् अनेन तद् एवासावसङ्कोचाङ्गीकारेण कदा साङ्गीकरिष्यतीति श्री-राधा स्वयम् एव प्रार्थितवतीति, तथा कात्यायनि महामाये [भा.पु. 10.22.4] इत्य् आदौ, गोप्यः किम् आचरयत् [भा.पु. 10.21.9] इत्य् आदौ, यत् पत्य्-अपत्य्-सुहृदाम् [भा.पु. 10.29.32] इत्य् आदौ च । श्री-भगवता च स्व-मतं तद् एव श्रीमद्-उद्धवायोपदिष्टम्—वल्लव्यो मे मद्-आत्मिकाः [भा.पु. 10.46.6] इति । अत्र यात यूयं [भा.पु. 10.45.23] इत्य् आद्य्-अनुसारेण श्रीमन्-नन्द-राजे निज-पितृत्वाभिमननेन स्वस्मिन् गोपत्व-मननात्, ब्राह्मणस्य मम ब्राह्मणी इतिवत् खलु वल्लभस्य मम वल्लवी-रूपास् ता इति । श्री-शुकदेवेन च कृष्ण-वध्वः [भा.पु. 10.33.7] इत्य् एवोक्तम् ।

तद् एवं जार-बुद्धेर् हेयत्वं रमण-बुद्धेस् तूपादेयत्वं इति व्याख्याय श्री-स्वामिभिर् अवगमितम् । भर्त्राभिलाष-प्राप्तिश् चावश्यम् अवगन्तव्या । अन्यथा—ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता. 4.11] इति श्री-गीतोपनिषद्भ्यो, यथा इति यद् अभिलाषेणेत्य् एवार्थात्, तस्माद् रमणतया विद्यते इति प्रतिज्ञा-हानिर् न स्यात्, तत्-क्रतु-न्यायात् । अहं भक्त-पराधीनः [भा.पु. 9.4.63] इति प्रतिज्ञा-हानिश् च स्यात् । स्वयम् एवेदं दृष्टान्त-द्वारा बोधितम् । मय्य् आवेश्य मनः कृत्स्नम् [भा.पु. 10.47.36] इत्य् आद्य्-अनन्तरं,

या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः |अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया ॥ [भा.पु. 10.47.37]

Page 55: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

अथ खल्व् अन्तर्-गृह-गतानां तासां तान् पतीन् तांश् च देहांस् त्यक्तवतीनाम् औपपत्यं न सम्भवतीति, हे कल्याण्यः इत्य् अनेन भवतीनां न तद्वद् देह-परित्याग इति वैशिष्ट्यम् अवगमितम् । तद् एतद् अभिप्रेत्यैव पूर्वम् अपि तं श्रीमद्-उद्धवं प्रति, धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमन-सन्देशैः [भा.पु. 10.46.6] इत्य् उक्त्वा तासां प्राण-धारणे आग्रहो दर्शितः । जारतया प्रतीतत्वेन रमणत्वेन च मत्-प्राप्तौ मम कारुण्यं तु परम-सहायम् इत्य् आह—अबला इति । तादृश-मत्-प्रेमैक-बल्येन तासु स्व-स्वरूपानुसन्धान-बल-तिरोधानान् न विद्यते बलं मत्-साहाय्यं विनान्यद् यासां तादृश्य इत्य् अत एव ममातिकारुण्योदयाद् इति भावः । अहो आस्तां नित्य-प्रेयसीनां वार्ता, तासां सङ्गाद् अन्या अपि शत-सहस्रशस् तथा मां प्रापुर् इति । किं च ब्रह्मत्वं परमत्वं च तत्र स्वाभाविकम् एवेति तादृश-प्रेम-विशेषेण तयोर् आवरणम् एव, न तु निर्धूननम् । पर-माधुर्यस्य तु परमोल्लासः । अथ जारत्वं तु तत्रासत्यं दुःख-मय-जुगुप्सितान्य-सम्बन्धाद् धिक्कृतं चेति तेन प्रेम-विशेषेण तस्य निर्धूननम् एव, न तु पूर्ववद् आवरण-मात्रम् । परम-रमणत्वस्य तु परमोल्लास इति । अत्र पद्ये विशेषः श्री-कृष्ण-सन्दर्भे द्रष्टव्यः ॥13॥ (कृष्ण-सन्दर्भ 177)

विश्वनाथः : ततश् च ता मां प्रापुर् इत्य् आह—मत्-कामा मां कामयन्ते इति ताः । मां परमं ब्रह्म प्रापुः । कीदृशं ? रमणं ताभिः सह रममाणं ता रमयन्तं च । वीक्ष्य रन्तुं मनश् चक्रे [भा.पु. 10.29.1] इति शुकोक्तेः । किं पति-स्वरूपं न जारं उपपति-स्वरूपं ? कीदृश्यः ? अस्वरूप-विदः मन्-महा-माधुर्य-मात्रानुभवित्वाद् ऐश्वर्य-लक्षणं मत्-स्वरूप-विशेषं न विदन्तीति ताः ।

यद् वा, अन्ये भक्त-जना इव मत्-स्वरूपं मत्-सारूप्यं न विदन्ति, न प्राप्नुवन्ति । तत्-प्राप्तौ ताभिर् मद्-विहारासिद्धेर् इति । यद् वा, ताः स्वस्य रूपं सौन्दर्यादिकं न जानन्ति, किन्तु मत्-सौन्दर्यादिकम् एवानुभवन्तीति ताः । यद् वा, न विद्यन्ते स्वरूपविदः स्वरूपज्ञा यासां ताः ॥13॥

--o)0(o--

|| 11.12.14-15 ||

तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् |प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च ॥माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् ।

याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः ॥

माध्वः: श्रोतव्यं च श्रुतं चैव वक्तव्यं कार्यम् एव च |निवर्त्यं च हरेः पूजेत्य् एवं कुर्यान् न चाक्रमात् ॥एवं कृत्वा तु सन्न्यासी सर्वोत्सङ्गाद् धरौ स्मृतः ।

Page 56: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

अन्यथा नैव सन्न्यासी निष्क्रियोऽपि शिला यथा ॥ इति कर्म-विवेके ।

नाहं कर्ता तु सर्वस्य कर्तैको विष्णुर् अव्ययः |इति वित्त्वा तु सन्न्यासी नान्यथेति कथञ्चन ॥ इति निवृत्ते ।

मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा |निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥ इति च ॥14-15 ॥

श्रीधरः : यस्माद् एवं-भूतो मद्-भजन-प्रभावस् तस्मात् त्वं चोदनां श्रुतिम् प्रतिचोदनां स्मृतिं च | यद् वा, विधिं च निषेधां चोत्सृज्य मां शरणं याहि ॥14॥ मयैवाकुतोभयः स्याः भव ॥15॥

सनातनः (ह.भ.वि. 11.648-9): यस्माद् एवम्भूतो मदीय-जन-प्रभावस् तस्मात् । चोदनां श्रुतिम् । प्रतिचोदनां स्मृतिं च | यद् वा विधि-निषेधां चोत्सृज्य सर्वम् एव परित्यज्येत्य् अर्थः । माम् एवैकं शरणं याहि । मयैवाकुतोभयः स्या भव । सर्व-देहिनाम् आत्मानम् अन्तर्यामित्वेन हृदि नित्य-सन्तम् इत्य् अर्थः । अनेन त्वदीय-क्षेत्र-विशेषाश्रयण-नियमो निरस्तः । सर्वेणात्मनो भावेन भावनया इति तद्-एक-निष्ठोक्त्यान्याखिल-परित्यागेन सुकरत्वम् अपि दर्शितम् इति दिक् । केचिच् च भगवतः सर्वात्नर्यामित्व-दृष्ट्या सर्वेषु जीवेषु योऽपृथग्-भावो भगवद्-दृष्टिर् वा । तद् एव शरणागतत्वं मन्यन्ते । तच् च ज्ञान-भक्त्य्-अन्तर्गतम् एवेति ज्ञान-भक्ति-लक्षणे सर्व-भूतेषु यः पश्येत् [भा.पु. 11.2.45] इत्य् अत्र विवृतम् एवास्ति । एवं साक्षात्-श्री-भगवद्-वाक्येन शरणागतत्वस्य विधेयत्वं लिखितम् ॥14-15॥

क्रम-सन्दर्भः : तद् एवं तद्-अभीष्टतमां श्री-गोपीनाम् अपि स्व-प्राप्तिं कथयित्वा तस्यापि तां क्रोडीकुर्वन्न् उपसंहरति—तस्माद् इति युग्मकेन । यस्मान् मदीयत्वेन लब्ध-सम्भावनानां तेषां श्री-नारदाङ्गिरः-प्रभृतीनाम् अपि सङ्ग-मात्रस्यैतावन्-महिमा, तस्मात् तद्-गण-परमाश्रयत्वेन परमं सन्तं तद् अभीष्टं माम् एकम् एव शरणं याहि—शरणागति-पर्यन्ततया भजेत्य् अर्थः । ततश् च हि निश्चितं मया त्वम् अकुतोभयः स्याः, भविष्यसि । तत्र कैमुत्य-न्यायात्मनः स्वभावतः सर्व-हितत्वं दर्शयति—सर्व-देहिनाम् आत्मानं परमात्मानम् इति । एकम् एव शरणम् इत्य् एव दर्शयति—सर्वात्म-भावेनेति, तद् एव विवृणोति—उत्सृज्येत्य् आदिना । श्रोतव्यं श्रुतम् एवेति ज्ञानाश्रयत्वम् अपि निराकरोति—तत्रैकम् इति । तदात्वे एवेति कालान्तरे च आश्रयान्तरस्य भावनाम् अपि निषेधति स्म ॥14-15॥

विश्वनाथः : तद् एवं श्रीमद्-उद्धवेन साधु-लक्षणं पृष्टः श्री-भगवांस् तारतम्येन त्रिविधं साधुं लक्षयित्वा तत्-तत्-सङ्ग-प्रादुर्भूतां प्रधानीभूतां केवलां च भक्तिं सामान्यतो निरूप्य भक्तेः स्व-वशीकारं विवक्षुः कैमुत्येन सत्-सङ्गस्यैव वशीकारित्वम् उक्त्वा सत्-सङ्गिनो भक्तांश् च निर्दिश्यान्ते गोप्य्-आदि-निष्ठं केवलं भक्ति-योगं दुर्लभत्वेन स्तुत्वा सहसैव रामेण सार्धम् इत्य् आदिना तत्रापि

Page 57: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

गोपी-विषयक-स्व-प्रेम-बाष्पं सदा जाज्वल्यमानं गाम्भीर्येण हृदि मुद्रितम् अप्य् अधीरतयैवोद्घटय्य तासाम् एव साधुत्वस्यापि सर्व-महा-महोकृष्ट-कक्षा-विश्रामित्वम् अभिव्यज्य केवले तद्-अनुष्ठिते भक्ति-योगे एवोद्धवं प्रवर्तयितुम् आह—तस्माद् इति । चोदनां विधिं प्रतिचोदनां प्रतिषेधं च । विहितं कर्म निषिद्धं च कर्म त्यक्त्वा इत्य् अर्थः । तर्हि किं सन्न्यासं कुर्वे ? न, प्रवृत्तं गृहस्थानां धर्मं च निवृत्तं सन्न्यासिनां धर्मं च त्यक्त्वा तत्रापि श्रोतव्यं श्रुतं च त्यक्त्वा इति भावि-धर्म-श्रवणम् अनाकाङ्क्ष्य भूत-श्रवणं च विस्मृत्येत्य् अर्थः । सर्वात्म-भावेन सर्वोपाय आत्मनो मनसो भावो दास्य-सख्यादिस् तेनैकम् एव माम् आलम्बनीकृत्य शरणं याहि । मयैव अकुतोभयः स्या इति । तव नास्ति कर्माधिकारो नापि ज्ञानाधिकारस् तद् अपि तं तम् आत्मन्य् आरोप्य प्रत्यवाय-भयं संसार-भयं च मन्यसे चेत् तदा तद्-भय-द्वयात् त्राता अहं विद्यमान एवास्मीत्य् अर्थः ॥14-15॥

--o)0(o--

|| 11.12.16 ||

श्री-उद्धव उवाच—संशयः शृण्वतो वाचं तव योगेश्वरेश्वर ।

न निवर्तत आत्म-स्थो येन भ्राम्यति मे मनः ॥

मध्वः : वायौ मुख्य-धियेत्य् उक्त्वा विशेषतो गोपिका प्रशंसनात् संशयः । शृण्वत इति चोदयति । गोपिका अपि माम् आपुः किम् उ वाय्व्-आद्या इति दर्शयितुं गोपिका-प्रशंसनम् ॥16॥

श्रीधरः : पूर्वं तावत्—मयोदितेष्व् अवहितः स्व-धर्मेषु इत्यादिना कर्म कर्तव्यम् इत्य् उक्तम् । इदानीं तु सर्वं त्यक्त्वा मां शरणं याहीत्य् उच्यते । तत्र किम् आत्मनः कर्तृत्वाद्य् अस्ति नास्ति वेत्य् आत्मस्थ आत्म-विषयः संशयो न निवर्तते । यद् वा, कर्म कार्यं त्याज्यं वेत्य् आत्मस्थो हृदिस्थः संशयो न निवर्तत इति पृच्छति संशय इति । येन संशयेन ॥16॥

क्रम-सन्दर्भः : पूर्वोक्त एवाप्रकट-लीला-प्रवेश-प्रकट-लीलाविष्कार-रूपोऽर्थस् तद्-अनन्तर-प्रश्नोत्तराभ्याम् अप्य् अभिप्रेतोऽस्ति । प्रश्नस् तावत् श्री-उद्धव उवाच—संशय इति । तव वाचं शृण्वतोऽवधारयतोऽपि ममात्मस्थः संशयो मयोदितेष्व् अवहित इत्य् आदिकाध्याय-त्रय-गत-महा-वाक्यार्थ-पर्यालोचनासामर्थ्यं न निवर्तते । कुतः ? येन यत एव रामेण सार्धं मथुरां प्रणीते [भा.पु. 11.12.10] इत्य् आदि लक्षणात् तव वाक्यान् मम मनो भ्राम्यति । हन्त तासाम् अनेन सङ्गमः कुत्र कथं विद्यते इति चिन्तया न स्वस्थं वर्तते इत्य् अर्थः ॥ (कृष्ण-सन्दर्भ 178)

Page 58: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : संशयो न निवर्तेत इत्य् एतत् पूर्व-लक्षण एव—मयि सर्वाणि कर्माणि निरपेक्षः समाचर [भा.पु. 11.11.22] इति वदता त्वया मह्यं कर्माधिकारो दत्तः । तत्-पूर्वं तु—

यद् इदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः - -नश्वरं गृह्यमाणं च विद्धि माया मनो मयम् ॥ [भा.पु.

11.7.7] इति,

- - तस्माद् युक्तेन्द्रिय ग्रामो युक्त चित्त इदं जगत् । आत्मनीक्षस्व विततम् आत्मानं मय्य् अधीश्वरे ॥ [भा.पु.

11.7.9]

इत्य् उक्तवता मह्यं ज्ञानाधिकार एव दत्तः । अधुना तु सर्वं त्यक्त्वा मां शरणं याहीति भक्त्य्-अधिकारं ददासि । न जाने पुनर् अग्रे कर्माधिकारं मह्यं दास्यसीति सख्य-रसोद्भूता वक्रोक्तिर् द्योतिता ॥16॥

--o)0(o--

|| 11.12.17 ||

श्री-भगवान् उवाच—स एष जीवो विवर-प्रसूतिः

प्राणेन घोषेण गुहां प्रविष्टः |मनो-मयं सूक्ष्मम् उपेत्य

रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः ॥

मध्वः : सर्वैर् गुणैः सर्वोत्तमस् तु वायुर् एव । स एव च हिरण्यगर्भ इति दर्शयितुम् आह—स एष जीव विवर-प्रसूर् इत्य् आदि ।

विशेषेण वराणां अहङ्कारादीनाम् अपि प्रसूति-कर्ता |प्राणेन विष्णुना घोषेण वेदात्मिकया प्रकृत्या ॥

मनो-मात्रादयश् च हिरान्यगर्भस्य देव्याः परमात्मनश् च स्थानानीत्य् उक्तम् । प्राणेन घोषेण सह विवर-प्रसूतिर् मनोमयं रूपम् अपैति इत्य् आदिना ॥17॥

श्रीधरः : उत्तरम्, स एष इत्य् अष्टभिः । अयं भावः—ईश्वरस् तावत् स्व-माया-वशात् प्रपञ्चात्मना भाति, तत् प्रपञ्चाध्यासाच् च जीवानाम् अनाद्य्-अविद्यया कर्तृत्वादि, ततो विधि-प्रतिषेधाधिकारस् तदानीं सत्त्व-शुद्ध्य्-अर्थं कर्माणि कुर्व् इत्य् उक्तम् । सत्त्वे च शुद्धे पुनः कर्म-जाड्य-परिहाराय भक्ति-विक्षेपक-कर्मादरं परित्यज्य दृढ-विश्वासेन भजेत्य् उक्तम् । जातायां तु विद्यायां न किञ्चित् कर्तव्यम् अस्तीति । तत्र तावद् ईश्वराद् वाग्-आदीन्द्रिय-द्वारा जीव-संसृति-कारण-भूतं प्रपञ्चोद्गमम् आह सार्धैश् चतुर्भिः ।

Page 59: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

स एषोऽपरोक्षः । जीवयतीति जीवः परमेश्वरः । अपरोक्षत्वे हेतुः, विवरेष्व् आधारादि-चक्रेषु प्रसूतिर् इव प्रसूतिर् अभिव्यक्तिर् यस्य सः । ताम् एवाभिव्यक्तिम् आह—घोषेण इति । घोषेण पराख्येन नादवता प्राणेन सह गुहाम् आधार-चक्रं प्रविष्टः सन्, मनो-मयं सूक्ष्मं रूपं पश्यन्त्य्-आख्यं मध्यमाख्यं च मणिपूर-चक्रे विशुद्धि-चक्रे च उपेत्य प्राप्य, वक्त्रे मात्रा ह्रस्वादिः, स्वर उदात्तादिः, वर्णः क-कारादिर् इत्य् एवं वैखर्य्-आख्यः स्थविष्ठोऽतिस्थूलो नाना-वेद-शाखात्मको भवति । तथा च श्रुतिः,

चत्वारि वाक्-परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ [å.ve. 1.164.24] iti7 |

अभियुक्त-श्लोकश् च,

या सा मित्रा-वरुण-सदनाद् उच्चरन्ती त्रि-षष्टिं वर्णान् अन्तः-प्रकट-करणैः प्राण-सङ्गात् प्रसूते । तां पश्यन्तीं प्रथमम् उदितां मध्यमां बुद्धि-संस्थं वाचं वक्त्रे करण-विशदां वैखरीं च प्रपद्ये8 ॥17॥

क्रम-सन्दर्भः : तथोत्तरं तत्र तस्य संशयम् अपनेतुं द्वाभ्यां तावत् तच्-चित्तं स्वस्थयन् श्री-भगवान् उवाच—स एष जीव इति । स एष मल्-लक्षणो जीवो जगतो जीवन-हेतुः, विशेषतो व्रजस्य जीवन-हेतुर् वा परमेश्वरः । प्राणेन मत्-प्राण-तुल्येन घोषेण व्रजेन सह विवर-प्रसूतिर् विवराद् अप्रकट-लीलातः प्रसूतिः, प्रकट-लीलायाम् अभिव्यक्तिर् यस्य, तथाभूतः सन् पुनर् गुहाम् अप्रकट-लीलाम् एव प्रविष्टः । कीदृशः सन् ? किं कृत्वा ? मात्रा मम चक्षुर्-आदीनि स्वरो भाषा-गानादि वर्णो रूपम् इति । इत्थं स्थविष्टः स्व-परिजनानां प्रकट एव सन्, अन्येषां सूक्ष्मम् अदृश्यं, बहिरङ्ग-भक्तानां च मनो-मयं

7 श्रुतेर् अर्थः—वाक्-परिमितानि वाचः परिमितानि शास्त्र-निर्णीतानि चत्वारि पदानि स्थानानि—परा, पश्यन्ती, मध्यमा, वैखरीति । तानि च, ये ब्राह्मणा मनीषिणोऽध्यात्म-कुशलाः, ते विदुः । तेषां मध्ये आदौ त्रीणि पदानि गुहायां शरीरे आधानाभिहृदयेषु निहितानि नेङ्गयन्ति न जानन्ति । तुरीयं चतुर्थं वैखर्य्-आख्यं मनुष्या वदन्ति । मनुष्याणां वदने वर्तमानोऽर्थ-बोधकः शब्दो भवतीत्य् अर्थः |8 श्लोकार्थश् च—तां त्रि-विधां भारतीं प्रपद्ये । या सा भारती मित्रा-वरुण-सदनाद् अग्नि-सोम-स्थानाद् उच्चरन्ती उद्भवन्ती । मित्रोऽग्निर् वरुणः सोमस् तयोः सदनम् आवासमास्थानं परमात्मा यतः श्वासस्य शीतोष्णत्वं तस्माद् उच्चरन्ती त्रि-षष्टिं वर्णान् जनयति । अडल-वर्ण ह्रस्व, दीर्घ, प्लुत-भेदेन त्रि-विधा नव । ऋकारः प्लुत-हीनो द्वि-विधः, लृ-कारोऽपि द्वि-विधो दीर्घ-हीनः । सन्ध्य्-अक्षराणि ह्रस्व-हीनान्य् अष्ट । एवम् एक-विंशति-स्वराः । स्पर्शाः पञ्च-विंशतिः कादयो मान्ताः । यादयोऽष्टाव् अन्त-स्था ऊष्माणश् च । अनुनासिकाः पञ्च । अनुस्वार-विसर्गौ जिह्वा-मूलीयोपध्मानीयौ चेति त्रि-षष्टिः । एतान् वर्णान् वायु-सङ्ग-जान् । प्रकट-करणैर् बुद्धिं गतैः प्रत्यक्ष-रूपैर् इन्द्रियैर् अन्तः पश्यति न तूच्चारयति सा पश्यन्त्य् अख्या तं प्रथमम् उदिताम् उत्पन्नाम् । बुद्धि-संस्थाम् उच्चारयामीति विचार-युक्तां मध्यमाम् । मुखेऽवस्थितां करण-विशदां स्थान-प्रयत्न-निर्मलां वैखरीं च प्रपद्ये ।

Page 60: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

कथञ्चिन् मनस्य् एव गम्यं । यद् रूपं प्रकाशस् तद् उपेत्य ॥17॥ (कृष्ण-सन्दर्भ 179)

विश्वनाथः : भो प्रिय-सखोद्धव ! मैवं मंस्थाः । सर्वेषाम् एव जीवानां उपकारार्थं भक्ति-ज्ञान-वैराग्य-योग-तपो-धर्मादीनि मत्-प्राप्त्य्-उपाय-रत्नानि, तत्त्वतस् त्व् अनन्य-ज्ञेयानि, त्वयि विन्यासत्वेनैवार्पयामि । त्वं तु तत्र तत्र वस्तुनि सत्त्वम् आरोप्य ममैवैतद् इत्य् अभिमन्यमानो लज्जाम् अपि किं न अनुभवसि । अहं तु, भो उद्धव, त्वया ज्ञानम् अभ्यस्यतां, कर्माणि क्रियन्तां, भक्तिः कर्तव्या, योगो अनुष्ठेयः, तपश् चरणीयम् इत्य् आदिकं सर्व-जीवान् उद्दिश्यापि त्वाम् एकम् एव लक्ष्यी-कृत्य यद् अवोचं वच्मि, वक्ष्यामि वा, तेनैव किं त्वं तत्-तद्-अनुष्ठानाधिकारी खल्व् अभूः ? त्वं तु मे योऽपि सोऽस्य् एव । साम्प्रतं तु न ते क्वापि साधकतेति स-नर्माश्वासम् अभिव्यञ्जन्न् एकस्यापि जीवस्य दशा-भेदेन कर्माधिकारो ज्ञानाधिकारो भक्त्य्-अधिकारश् च, यतो ज्ञायते, तस्य वेदस्यार्थं सम्यग् अहम् एव जानामि, नान्यः । यतो वेद-स्वरूपेण चतुर्मुख-वक्त्रेभ्योऽहम् एव प्रादुरभूवम् इत्य् आह—स इति ।

जीवयतीति जीवः परमेश्वरः, स प्रसिद्ध एव मल्-लक्षणः पुरुष एवेति स्व-तर्जन्या स्व-वक्षः स्पृशति । विवरेषु चतुर्मुख-शरीर-स्थाधारादि-चक्रेषु प्रसूतिर् इव प्रसूतिर् अभिव्यक्तिर् यस्य सः । ताम् एवाभिव्यक्तिम् आह—घोषेण पराख्येन नादवता प्राणेन सह गुहाम् आधार-चक्रं प्रविष्टः सन् । मनो मनो-मयं सूक्ष्मं रूपं पश्यन्त्य्-आख्यं मध्यमाख्यं च मणिपूर-चक्रे विशुद्धि-चक्रे चोपेत्य प्राप्य वक्त्रेषु मात्रा ह्रस्वादिः, स्वर उदात्तादिः, वर्णः क-कारादिर् इत्य् एवं वैखर्य्-आख्यः स्थविष्ठोऽतिस्थूलो नाना-वेद-शाखात्मको भवति ॥17॥

--o)0(o--

|| 11.12.18 ||

यथानलः खेऽनिल-बन्धुर् उष्माबलेन दारुण्य् अधिमथ्यमानः ।

अणुः प्रजातो हविषा समेधतेतथैव मे व्यक्तिर् इयं हि वाणी ॥

मध्वः : तत्रापि विशेषतो भगवत एव व्यक्ति-स्थानम् इत्य् आह—यथानल इत्य् आदिना ॥18॥

श्रीधरः : अव्यक्तस्य सतः सूक्ष्म-मध्यम-क्रमेणाभिव्यक्तौ दृष्टान्तः—यथेति । यथाग्निः खे ऊष्मा अव्यक्तोष्म-रूपः । दारुण्य् अधिकं मथ्यमानोऽनिल-सहायः सन्न् अणुः सूक्ष्म-विस्फुलिङ्गादि-रूपो भवति । पुनः प्रकृष्टो जातो हविषा संवर्धते । तथैवेयं वाणी ममाभिव्यक्तिः ॥18॥

Page 61: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : तत्र प्रथमेऽर्थे—यथानल इति । तथैव मम व्यक्ति-रूपा वाणी चेत्य् अर्थः । द्वितीयेऽर्थे प्रकट-लीलाविष्कारं च स-दृष्टान्तं स्पष्टयति—यथानल इति । दृष्टान्तोऽयं गर्भादि-क्रमेणाविर्भाव-मात्रांशे । तृतीयेऽपि तद् उक्तं श्रीमद्-उद्धवेनैव—अजोऽपि जातो भगवान् यथाग्निः [भा.पु. 3.2.15] इति । व्यक्तिर् आविर्भावः । हि यस्माद् इयं स्वरहस्यैक-विज्ञस्य ममैव वाणी, नात्रासम्भावना विधेयेत्य् अर्थः । ततश् चानन्तरं वक्ष्यमाण एवं गदिर् [भा.पु. 11.12.19] इत्य् आदि ग्रन्थस् तु संशयापत्तोदने व्याख्येयः । एवं पूर्वोक्त-वाक्यस्यैवार्थ-भेदेन गदिर् लौकिक-भाषणम् इति ज्ञेयम् । तस्याप्य् उत्पत्तिर् ज्ञेयेत्य् अर्थः । स च स-तात्पर्यकोऽर्थ-भेदष् टीकायाम् एव दृश्यते इति ॥18॥ (कृष्ण-सन्दर्भ 180)

विश्वनाथः : क्रमेणाभिव्यक्तौ दृष्टान्तो—यथेति । यथाग्निः खे दारु-गताकाशे उष्मा प्रथम-मथने अव्यक्तोष्म-रूपं, ततो दारुण्य् अधिकं मथ्यमानोऽनिल-सहायः सन्न् अणुः सूक्ष्म-विस्फुलिङ्गादि-रूपो भवति । ततश् च प्रजातः प्रकर्षेण स्थूलतया जातो हविषा समेधते प्रवर्धते । तथैव मे व्यक्तिर् मद्-आविर्भाव-रूपेयं वेद-लक्षणा वाणी । अतोऽस्या अतिगूढम् अर्थं माम् विना को ज्ञास्यति ज्ञात्वा च जीवस्य संसार-निस्तारणार्थान् भक्ति-ज्ञान-कर्माद्य्-उपायान् को व्यवस्थास्यतीत्य् अतस् त्वयि परम-योग्ये पात्रे स्व-तुल्ये तान् उपायान् साम्प्रतं कृपया न्यस्यामि, त्वत्तो बदरिकाश्रम-स्था मुनयः प्राप्य कृतार्था भविष्यन्तीति भावः ॥18॥

--o)0(o--

|| 11.12.19 ||

एवं गदिः कर्म गतिर् विसर्गोघ्राणो रसो दृक् स्पर्शः श्रुतिश् च ।

सङ्कल्प-विज्ञानम् अथाभिमानःसूत्रं रजः-सत्त्व-तमो-विकारः ॥

श्रीधरः : उक्ताः वाग्-वृत्तिम् उपसंहरन्न् इतरेन्द्रिय-वृत्तिष्व् अतिदिशति । एवं गदिर् गदनं भाषणं मे व्यक्तिर् इत्य् उपसंहारः । कर्म-हस् तयोर् वृत्तिर् गतिः पादयोर् विसर्गः पायूपस्थयोर् इति कर्मेन्द्रियाणाम् । घ्राणोऽवघ्राणं रसो रसनं दृक् दर्शनं स्पर्शः स्पर्शनं श्रुतिः श्रवणम् इति ज्ञानेन्द्रियाणाम् । सङ्कल्पो मनसो विज्ञानं बुद्धि-चित्तयोर् अभिमानोऽहङ्कारस्य सूत्रं । प्रधानस्य सत्त्व-रजस्-तमसां विकारोऽधिदैवादिस् त्रिविधः प्रपञ्चो मे व्यक्तिर् इति पूर्वेणान्वयः ॥19॥

क्रम-सन्दर्भः : तद् एवं वेदस्य स्वाविर्भावत्वं दर्शयित्वा तद्-अर्थ-द्वारा जीवानां जगद्-आवेशं त्याजयितुं जगति लौकिक-वाग्-आदि-वृत्तीनाम् अपि तत उद्भवं दर्शयति—एवं गदिर् इति । यथा पराख्यादि-क्रमेण वैदिकी वाग्-वृत्तिर् उत्पन्ना । तथैवं पूर्वोक्त-वाक्य-द्वयस्यैवार्थ-भेदेन गदिर् लौकिक्य् अप्य् उत्पन्ना । किन्तु पूर्वा स्वरूप-शक्त्या । परा तु

Page 62: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

माययेति ज्ञेयम् इत्य् अर्थः । ततश् च यथा गदिस् तथा कर्मादयोऽपीत्य् अर्थः ॥19॥

विश्वनाथः : किं च, मत्-स्वरूप-भूता वेद-लक्षणा वाणी यथा ब्रह्म-शरीराद् उद्भूता, तथैव प्राकृत्य् अपि वाणी प्राकृत-लोक-शरीराद् अपभ्रंशादि-रूपा सम्भवतीत्य् आह—एवं गदिर् वाग्-इन्द्रिय-व्यापारो भाषणम् । तथा च श्रुतिः—

चत्वारि वाक् परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः |गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ [å.ve. 1.164.22]

अस्या अर्थः—वाक् वचनानि चत्वारि परिमिताः परिमितानि पदानि सुप्-तिङस् तानि । अत्र त्रीणि परा पश्यन्ती मध्यमाख्यानि प्राण-मनो-बुद्धि-स्थानि आधार-नाभि-हृदयेषु स्फुरन्त्य् अपि नेङ्गयन्ति स्वरूपं न प्रकाशयन्ति । तुरीयं वैखर्य्-आख्यं वाग्-इन्द्रिय-गतं वाचो वचनम् इति, यथा गदिर् एवम् एव समष्टि-व्यष्टीनां सर्वेन्द्रिय-व्यापारो ममैव प्राकृती व्यक्तिर् इत्य् आह—कर्म हस्तयोर् व्यापारः । गतिः पदयोः । विसर्गः पायूपस्थयोर् इति कर्मेन्द्रियाणां, घ्राणोऽवघ्राणं, रसो रसनं, दृक् दर्शनं, स्पर्शः स्पर्शनं, श्रुतिः श्रवणम् इति ज्ञानेन्द्रियाणां, सङ्कल्पो मनसः, विज्ञानं बुद्धि-चित्तयोः, अभिमानोऽहङ्कारस्य, सूत्रं प्रधानस्य, रजः-सत्त्व-तमसां विकारो अध्यात्मादिस् त्रिविधः प्रपञ्चः व्यक्तिर् मायिकीति पूर्वेणान्वयः ॥19॥

--o)0(o--

|| 11.12.20 ||

अयं हि जीवस् त्रि-वृद् अब्ज-योनिरव्यक्त एको वयसा स आद्यः |विश्लिष्ट-शक्तिर् बहुधेव भाति

बीजानि योनिं प्रतिपद्य यद्वत् ॥

मध्वः : विशेषेण श्लिष्ट-शक्तिः । अनपगत-सामर्थ्यः । यथैकं कलम् आदि-बीजम् । भूमाव् उप्तं बह्व-अङ्कुरं भवति । एवं परमात्मानुगृहीतो ब्रह्माहंकारादिषु बहुधा व्यक्तीभवति ।

सुपर्ण-शेष-रुद्रादि प्रसूतिश् च चतुर्मुखः |सर्व-जीवोत्तमो जीवो गुणैर् ज्ञान-सुखादिभिः ॥विष्णु-भक्त्यादिभिः सर्वैर् नियमात् सर्व-कालिकम् |मुक्ताव् अपि न सन्देहः स हि देवेन विष्णुना ॥प्राण-प्राणेन जगताम् ईशेन रमया तथा |वेदात्मिक्या च सहितः सूक्ष्म-सन्-मनसि स्थितः ॥वीन्द्रादीनां तु सर्वेषां मात्रा-वर्णः स्वरेषु च |स्थूल-रूपी सदा तिष्ठन्न् एवं श्रोत्रादिखेषु च ॥

Page 63: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

सर्वेषां प्रेरको हे एको ज्ञानानन्दा बलैस् त्रिवृत् |नित्य-शक्तिः सर्वगः सन् बहुधैव प्रतीयते ॥तस्मिन्न् ओतम् इदं सर्वं पटे लक्षण-तन्तुवत् |स एव वायुर् उद्दिष्टो वायुर् हि ब्रह्मताम् अगात् ॥विशेषतो हरेर् व्यक्ति-स्थानान्य् एतानि सर्वशः |मन-आदिन्य् अहङ्कारो ब्रह्मा वेदात्मिका रमा ॥त्रिगुणात्मिका च सैव श्रीः सैवोक्ता संविदात्मिका |तस्या अपि नियन्तैको विष्णुः सर्वेश्वरेश्वरः ॥यथा दारुषु सूक्ष्मः सन् मथितोऽग्निः समिध्यते |तथा वेदादिषु हरिर् मथितः वेदादीनि हरेर् विदुः ॥ इति तन्त्र-भागवते ।

मनसि व्यक्ततां यामि तस्मात् व्यक्तिर् हि मे मनः ॥ इति भारते ॥20॥

श्रीधरः : तस्माद् ईश्वरादि-व्यक्ति-रूपः प्रपञ्चो नेश्वराद् भिन्नोऽस्तीत्य् आह—अयम् इति । अयं जीव ईश्वर आदाव् अव्यक्त एक एव । वयसा कालेन विश्लिष्टा विभक्ता वागादीन्द्रिय-रूपाः शक्तयो यस्य । यद् वा, विशेषेण श्लिष्टा आलिङ्गिता माय शक्तिर् येन सः । बहु-प्रकार इवाभाति । यतः स एवाद्यः । त्रि-वृत् त्रि-गुणाश्रयः । अब्ज-योनिर् लोक-पद्मस्य कारण-भूतः । एकस्य बहुधा भाने दृष्टान्तः, योनिं क्षेत्रं प्रतिपद्य प्राप्य बीजानि यद्वद् इति ॥20॥

क्रम-सन्दर्भः : तथैव दर्शयति—अयं हीति सार्धकम् । बीजानीति बीजानां मध्ये यद् एकम् अपीत्य् अर्थः । अत एव यस्मिन्न् इति ॥20॥

विश्वनाथः : तस्माद् ईश्वराभिव्यक्ति-रूपः प्रपञ्चो नेश्वराद् भिन्न इति वक्तुं प्रथमम् ईश्वरम् आह—अयं जीव ईश्वरस् त्रिवृत् त्रिगुण-मायाश्रयं, त्रिवृत्-रूपत्वेनैव अब्ज-योनिः अजस्य लोक-पद्मस्य कारण-भूतः । प्रथमं सृष्टेः पूर्वम् अव्यक्त एक एव, वयसा कालेन स एव आद्य ईश्वरः प्रपञ्चात्मको भवतीत्य् आह—विश्लिष्ट-शक्तिर् विश्लिष्टाः पृथक् पृथग् विभक्ता वागादीन्द्रिय-रूपाः शक्तयोः यस्य तथा-भूतः सन् बहुधा देव-मनुष्यादि-बहु-प्रकारको भाति । एकस्य बहुधा भाने दृष्टान्तः—योनिं क्षेत्रं प्रतिपद्य प्राप्य बीजानि यद्वत् । एकैकस्यापि बीजस्य बहुशः उद्गमा भवन्तीत्य् अर्थः ॥20॥

--o)0(o--

|| 11.12.21 ||

यस्मिन्न् इदं प्रोतम् अशेषम् ओतंपटो यथा तन्तु-वितान-संस्थः ।

य एष संसार-तरुः पुराणःकर्मात्मकः पुष्प-फले प्रसूते ॥

Page 64: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : तस्मात् तन्-माया-विलसितत्वात् तद्-आश्रयम् इदं जगन् न ततः पृथग् इति स-दृष्टान्तम् आह—यस्मिन्न् इति । तन्तु-विताने संस्था स्थितिर् यस्य स पटो यथा तथा यस्मिन्न् इदं विश्वम् ओतं दीर्घ-तन्तुषु पट इव, प्रोतं तिर्यक् तन्तुष्व् इव । एवं-भूतं समष्टि-व्यष्ट्य्-आत्मकं विश्वम् अविद्ययात्मन्य् अध्यस्तं वृक्ष-रूपं जीवस्य कर्तृत्वादि-संसार-हेतुर् अतस् तद्-विवेक-ज्ञानेन कर्मादि सर्वं त्याज्यम् इत्य् उक्तम् इत्य् आशयेनाह—य एष इति सार्धैस् त्रिभिः । पुराणोऽनादिः । कर्मात्मकः प्रवृत्ति-स्वभावः । पुष्प-फले भोगापवर्गौ कर्म तत्-फले वा । प्रसूते जनयति ॥21॥

क्रम-सन्दर्भः : विशेष-बोधाय जगद् एव रूपकेण वर्णयति—य एष इति सार्धकेन ॥21॥

विश्वनाथः : तन्-माया-विलसितत्वात् तद्-आश्रयम् इदं जगन् न ततः पृथग्, इति स-दृष्टान्तम् आह—यस्मिन्न् इति । तन्तु-विताने संस्था स्थितिर् यस्य स पटो यथा, तथा यस्मिन्न् इदं विश्वम् ओतं दीर्घ-तन्तुषु, प्रोतं तिर्यक् तन्तुषु, पट इव । एवं-भूतं समष्टि-व्यष्ट्य्-आत्मकं विश्वम् शरीरम् एव संसार-हेतुत्वात् संसारस् तं तरु-रूपकेण वर्णयति—य इति । पुराणोऽनादिः । कर्मात्मकः कर्म-प्रवाह-मयः । पुष्पं फलस्यादिमो भागः । शुभादृष्ट-दुरदृष्टे—फलं सुख-दुःखे ॥21॥

--o)0(o--

|| 11.12.22 ||

द्वे अस्य बीजे शत-मूलस् त्रि-नालःपञ्च-स्कन्धः पञ्च-रस-प्रसूतिः ।

दशैक-शाखो द्वि-सुपर्ण-नीडस्त्रि-वल्कलो द्वि-फलोऽर्कं प्रविष्टः ॥

मध्वः : यथैव वस्त्रे दीर्घं च तिर्यक् चापि सुसंस्थिताः |तन्तुभिः क्रियमाणैव पद्माद्य्-आकार-संस्थितिः ॥यथा जीर्णानि वस्त्राणि तन्त्व्-आधाराणि वा पुनः |कन्थावयव-भूतानि तद् एतच् चतुर्मुखे |सोऽपि तद्वद् धरौ नित्यं संस्थितः श्रीर् अपि स्फुटम् ॥ इति प्रातिस्विके ।

जगद्-वृक्षस्य बीजे द्वे ब्रह्मा चैव सरस्वती |मूल-भूतानि कर्माणि मनो-बुद्धिर् अहङ्कृतिः ॥नालत्वेन समुद्दिष्टाः स्वमाद्याः स्कन्ध-संज्ञिताः |एकादशेन्द्रियाण्य् एव शाखास् तु तिर्गुणास् त्वचः ॥प्रवृत्तं च निवृत्तं च फले अस्य प्रकीर्तिते |पुष्पम् ऐहिकम् उद्दिष्टं रसाः शब्दादयस् तयोः ॥प्रवृत्ताश् च निवृत्ताश् च पक्षिणस् तत्र संस्थिताः |वृक्षस्य पृथिवीवच् छ्रीर् विष्णुर् आकाश-वायुवत् |तस्या अपि सदाधार एवं ज्ञात्वा किम् उच्यते ॥ इति निवृत्ते ।

Page 65: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

बीज-भूतानि ह्य् अस्य ब्रह्मा चैव सरस्वती |नरिष्यतो जगत्-सृष्टौ बट-वृक्षादि-बीजवत् ॥स्व-कार्यतो महान्तौ च गुणतो रूपतस् तथा |पृथिव्य्-उदकवत् तस्मात् बीजत्वं न तु बीजवत् ॥व्यञ्जकत्वान् न चाल्पत्वान् महान् क्ष्मावद् रमा-स्मृताः |अन्तो महान् क्ष्मा-सम्प्रोक्तस् ततः पृथ्व्य्-उदकस् तथा ॥जायते नित्यशस् तस्माद् भुक्तं भुक्तं न हीयते |तत्राप्य् उदकवत् ब्रह्मा मृद्वच् चापि सर्वस्वती ॥जल-धारा यतो मृच् च सर्वत्रापि व्यवस्थिता |अन्यथा तु रजो-भूता नीयते वायुनाखिला |अथवा सर्व-नाशः स्याज् जल-धारा ततः स्मृताः ॥बटादि-बीजवत् तस्य पुण्यापुण्यम् उदीरितम् |बाह्योदवच् चाग्निवच् च विष्णुर् एव प्रकीर्तितः ॥ इति सत्य-संहितायाम् ।

श्रियादेर् अप्ययनत्वाद् बाह्योदवत् । ब्रह्मादेर् अपि लय-कर्तृत्वाद् अग्निवत् । आधारत्वात् सुखदत्वाच् च वायुवत् । अवकाश-प्रदत्वात् व्योमवद् विष्णुः ।

ब्रीह्य्-आदिवत् तु मूलत्वं कर्मणां जगतः स्मृतम् |उदवत् पृथिवीवच् च ब्रह्मणो वाच एव वा ॥मूल-भूवच्-छ्रियश् चैव मूल-भूर् अण्डम् उच्यते |बाह्योदाग्नीर् अखंवत् तु विष्णोर् बीजत्वम् इष्यते ॥ इति विश्व-संहितायाम् ।

देहेन्द्रिय-मनो-वाक्षु स्थितो भक्त्य्-आदि-साधकः |सुपर्ण-शेष-रुद्रादेर् अपि ब्रह्मा चतुर्मुखः ॥अतो भक्त्य्-आदिकाः सर्वे गुणास् तस्यैव सर्वगाः |अतिरिक्ताश् च सम्पूर्णाः सुपर्णादेः शताधिकाः ॥सुपर्णादिभिर् अज्ञातास् तद्-अभिमान-वर्जिताः |ब्रह्मणस् तु पुनः सन्ति तेषां कर्ता जनार्दनः ॥तस्मात् सर्वाधिको ब्रह्मा गुणैः सर्वैर् न संशयः |वर्णस्थो वर्ण-नामासौ स्वरस्थः स्वर-नामकः ॥मनस्थश् च मनो-नामा tan-nàä चक्षुर्-आदि-गः |तस्मात् सर्वाणि नामानि मुख्यतः कवयो विदुः ॥तत्-स्थानत्वाद् इन्द्रियादेर् वर्णादेश् चोपचारतः |एतस्योपचारेण विष्णोः साक्षात् तु मुख्यतः ॥ इति शब्द-निर्णये ।

कृष्ण-प्रियाभ्यो गोपीभ्यो भक्तितो द्विगुणाधिकाः |महिष्योऽष्टौ विना यास् ताः कथिताः कृष्ण-वल्लभाः ॥ताभ्यः सहस्र-मिता यशोदा-नन्द-गेहिनी |ततोऽप्य् अभ्यधिका देवी देवकी भक्तिस् ततः ॥वसुदेवस् ततो जिष्णुस् ततो रामो महा-बलः |न ततोऽभ्यदिकः कश्चित् भक्त्य्-आदौ पुरुषोत्तमे ।

Page 66: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विना ब्रह्माणम् ईशेशं स हि सर्वाधिकः स्मृतः ॥ इत्य् अन्तर्यामि-संहितायाम् ।

पाप-द्वेषादिका दोषा अवराणां न संशयः |भक्त्य्-आदि-गुण-पूगस् तु पराणाम् आविरिञ्चतः ॥स्वातन्त्र्यं सर्व-देहेषु स्थितानाम् अपि सर्वशः |स्पृश्यन्ते नैव दोषैस् ते गुण-दानैक-तत्-पराः ॥ इति विवेके ।

यद् उ किं चेमाः प्रजाः शोच्यन्त्य् अमैवासां तद् भवति । पुण्यम् एवामुं गच्छति, न ह वै देवान् पापं गच्छति इति च ॥21-23॥

श्रीधरः : वृक्ष-रूपकं प्रपञ्चयति, द्वे इति । द्वे पुण्य-पापे अस्य बीजे । स च शत-मूलः शतम् अपरिमिता वासना मूलानि यस्य । त्रयो गुणा नालानि प्रकाण्डा यस्य । पञ्च-भूतानि स्कन्धा यस्य । पञ्च-रसाः शब्दादि-विषयास् तेषां प्रसूतिर् यस्मात् । दश च एका च शाखा इन्द्रियाणि यस्य । द्वयोः सुपर्णयोर् जीव-परमात्मनोर् नीडं यस्मिन् । त्रीणि वल्कलानि त्वचो वात-पित्त-श्लेष्माणो यस्य । द्वे सुख-दुःखे फले यस्य सः । अर्कं प्रविष्टः सूर्य-मण्डल-पर्यन्तं व्याप्तः, तन् निर्मिद्य गतस्य संसाराभावात् ॥22॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : रूपकं विवृणोति—द्वे इति । द्वे पुण्य-पापे अस्य बीजे, शतं अपरिमिता वासना मूलानि यस्य । त्रयो गुणा नालानि प्रकाण्डा यस्य । पञ्च भूतानि स्कन्धा यस्य । पञ्च रसाः शब्दादि-विषयस् तेषां प्रसूतिर् यस्मात् । दश एका च शाखा इन्द्रियाणि यस्य । द्वयोः सुपर्णयोर् जीव-परमात्मनोर् नीडं वासो यस्मिन् । त्रीणि वल्कलानि त्वचो वात-पित्त-श्लेष्माणो यस्य । द्वे सुख-दुःखे फले यस्य सः । अर्कं प्रविष्टः सूर्य-मण्डल-पर्यन्तं व्याप्तः । तं निर्भिद्य गतस्य संसाराभावात् ॥22॥

--o)0(o--

|| 11.12.23 ||

अदन्ति चैकं फलम् अस्य गृध्राग्रामे-चरा एकम् अरण्य-वासाः |हंसा य एकं बहु-रूपम् इज्यैर्

माया-मयं वेद स वेद वेदम् ॥

श्रीधरः : तत्-फल-भोक्तॄन् आह—गृध्यन्तीति गृध्राः कामिनः । ग्रामे-चरा गृह-स्थाः । अस्य वृक्षस्यैकं फलं दुःखम् अदन्ति । परिणामतः स्वर्गादेर् अपि दुःख-रूपत्वात् । हंसा विवेकिनोऽरण्य-वासाः सन्न्यासिन एकं फलं सुखम् अदन्ति । एकं परमात्मणं माया-मयम् एव बहु-रूपम् इज्यैर् गुरुभिः कृत्वा यो वेद स वेदं वेद तत्त्वार्थं वेद ॥23॥

Page 67: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : तद् एवं वेद जगच् च निरूप्य तस्मात् त्वम् उद्धवोत्सृज्य [भा.पु. 11.12.19] इति पर्यवसानं पूर्वोक्तम् एव समासेन दर्शयति द्वाभ्याम् । तत्र वेदोक्त-साधन-साध्येष्व् अधिकारि-भेदम् आह—अदन्तीत्य् एकेन । तत्रारण्य-वासाः सन्न्यासिनो हंसा सारासार-विवेकिनः खलु एकं फलं विद्या-मयं सुखम् अदन्ति, तत्-फलेन ब्रह्म-लोक-गतास् तत्रैव ब्रह्मणा सह मोक्षं प्राप्नुवन्ति, ज्ञान-वस्तुनः सर्वथा दुःख-पाताभावात् । एकम् एव स्वरूप-शक्ति-वैचित्र्या बहु-रूपं, चतुर्व्यूहादि-लक्षणं, क्वचिन् माया-मयं, माया-शक्त्या जगद्-रूपं च, यो वेद माम् इति शेषः, स वेदं वेद-तत्त्वार्थं वेदेति ॥23॥

विश्वनाथः : तत्-फल-भोक्तॄन् आह—गृध्र्यन्तीति गृध्र्याः कामिनः । ग्रामे-चरा गृह-स्थाः | अस्य वृक्षस्यैकं फलम् अविद्या-मयं दुःखम् अदन्ति । अविद्या-मयस्य नरक- स्वर्गादेर् अपि दुःख-रूपत्वात् । अरण्य-वासाः सन्न्यासिनो हंसा विवेकिन एकं फलं विद्यामयं सुखम् अदन्ति । ज्ञान-वस्तुनः सर्वथा सुख-रूपत्वात् । एवं बहु-रूपं माया-शक्त्या समुद्भूतत्वात् माया-मयं इज्यैः पूजैर् गुरुभिः कृत्वा यो वेद स वेदं वेद तत्त्वार्थं वेद ॥23॥

--o)0(o--

|| 11.12.24 ||

एवं गुरूपासनयैक-भक्त्याविद्या-कुठारेण शितेन धीरः |विवृश्च्य जीवाशयम् अप्रमत्तः

सम्पद्य चात्मानम् अथ त्यजास्त्रम् ॥

मध्वः : प्राकृतान्तःकरणं ज्ञानम् अस्त्रं सृति-च्छिदं |तद् एव तेन सञ्छेद्यं चित्तं प्रकृति-सम्भवम् ॥तेनैव सह सन्त्यज्य नैव पूर्वं कदाचन |ज्ञानं प्रकृतिजं वापि मूल-नाशे विनश्यति |ततः परं स्वरूपेण ज्ञानेनैव जनार्दनम् |वेत्ति मुक्तस् तथात्मानं जीवान् अन्यांश् च सर्वशः ॥ इति माहात्म्ये ॥24॥

श्रीधरः : त्वं चैव ज्ञात्वा कृत-कृत्यः सर्वं साधनं त्यजेत्य् आह—एवम् इति । एकान्त-भक्त्या शितेन तीक्ष्णेन ज्ञान-कुठारेण । स्वतन्त्रता वा द्वयोर् ज्ञान-भक्त्योः जीवोपाधिं त्रि-गुणात्मकं लिङ्ग-शरीरं विवृश्च्य छित्त्वा परमात्मानं च संपद्य प्राप्याथास्त्रं साधनं त्यजेति ॥24॥

क्रम-सन्दर्भः : एतद् विद्या-फलम् आह—एवम् इति । एवम् उक्त-प्रकारेण सद्-गुरूपासनया प्रधान-भक्त्या निशितेन विद्या-कुठारेण प्राकृतान्तः करण-जन्य-ज्ञान-परशुना जीवाशयं बाह्यान्तः-करणं विवृश्च्य छित्त्वा निर्मलीकृत्य प्राकृतान्तः-करण-जन्य-ज्ञानम् अस्त्रं संसार-निरासकरं त्यज । अथ तज्-ज्ञान-त्यागानन्तरं निज-ज्ञानेनात्मानं

Page 68: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

परमात्मानं सम्पद्य मुक्तो यथा-योग्य-सुखम् अनुभवसि चेति भावः । वक्ष्यते च—

- - - -सञ्छिद्य हार्दम् अनुमान सद् उक्ति तीक्ष्ण -ज्ञानासिना भजत माखिल संशयाधिम् [भा.पु. 11.13.33] इति ।

9प्राकृतान्तःकरणं ज्ञानम् अस्त्रं सृति-च्छिदं |तद् एव तेन सञ्छेद्यं चित्तं प्रकृति-सम्भवम् ॥तेनैव सह सन्त्यज्य नैव पूर्वं कदाचन |ज्ञानं प्रकृतिजं वापि मूल-नाशे विनश्यति |ततः परं स्वरूपेण ज्ञानेनैव जनार्दनम् |वेत्ति मुक्तस् तथात्मानं जीवान् अन्यांश् च सर्वशः ॥

इति वाक्यान् न ज्ञान-मात्रोच्छेदो विवक्षितः, किन्तु प्राकृतस्येति ॥24॥

विश्वनाथः : त्वं चैव ज्ञात्वा कृत-कृत्यः सन् सर्व-साधनं सन्त्यज्येत्य् आह—एकया गुण-भूतयापि मुख्यया भक्त्या शितेन तीक्ष्नीकृतेन ज्ञान-कुठारेण जीवोपाधिं त्रि-गुणात्मकं लिङ्ग-शरीरं विवृश्च्य छित्त्वा परमात्मानं च सम्पद्य प्राप्य, अथास्त्रं ज्ञान-रूपं साधनं त्यजेति सर्व-वाक्यानां मया त्वम् एव लक्ष्यी-क्रियसे, यथा गीता-शास्त्रे पूर्वम् अर्जुन । इत्य् अतः स्वस्यानिष्टं नाशङ्कनीयम् इति भावः ॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् |एकादशे द्वादशोऽयं सङ्गतः सङ्गतः सताम् ॥*॥

--o)0(o--

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् एकादश-स्कन्धे

श्री-भगवद्-उद्धव-संवादेद्वादशोऽध्यायः ।

||11.12||

9 The verses that follow, quoted from Madhva’s commentary, are not found in the Puridas edition, but in the text entered by Durmada Das. I have no information about his sources. This would be the first time that I have seen Jiva or any other Gaudiya commentator directly cite Madhva, even though here neither he nor his source (Mähätmya) have been named.

Page 69: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

(11.13)

अथ त्रयोदशोऽध्यायः

हंसोपदेशः

|| 11.13.1 ||

श्री-भगवान् उवाच—सत्त्वं रजस् तम इति गुणा बुद्धेर् न चात्मनः ।

सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि ॥

श्रीधरः : त्रयोदशेऽथ सत्त्वस्य वृद्ध्या विद्योदय-क्रमः ।

हंसेतिहासतश् चित्त-गुण-विश्लेष-वर्णनम् ॥

विद्या-कुठारेण जीवाशयं विवृश्च्य साधनं त्यजेत्य् उक्तम् । ननु तत्र तम-आदि-गुण-त्रय-वृत्ति-प्रतिबन्धे सति कथं विद्योत्पत्तिर् इत्य् आशङ्क्य तन् निवृत्त्या विद्योत्पत्ति-प्रकारम् आह—सत्त्वम् इति सप्तभिः । तत्र यद्य् आनन्दादिवद् आत्म-धर्मा गुणाः स्युस् तर्हि तत् स्वरूपत्वत् तेषाम् अनिवृत्त्या विद्योत्पत्तिर् न स्यात्, न त्व् एतद् अस्तीत्य् आह—बुद्धेः प्रकृतेर् एते गुणा न त्वात्मन इति । अतः सत्त्वेन सत्त्व-वृद्ध्यान्यतमौ हन्यात् । रजस्-तमो-वृत्तीर् जयेद् इत्य् अर्थः । सत्त्वं च सत्य-दयादि-वृत्ति-रूपम् उपशमात्मकेन सत्त्वेनैव हन्यात् ॥1॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः :त्रयोदशे गुणांस् त्यक्तुम् उपयं हंस-गुह्यतः ।

इतिहासाद् धरि-ध्यानाद् ऊचे चित्ताद् गुण-च्युतिम् ॥

विद्या-कुठारेण छित्त्वेत्य् उत्तमतो विद्योत्पत्ति-प्रकारम् आह—सत्त्वम् इति सप्तभिः । न चात्मनः नैव जीवस्य । अतो बन्धका अविद्याया गुणास् ते हन्तव्या इति भावः । अन्यतमौ रजस्-तमो-भागौ, सत्त्वं सत्य-दयादि-रूपं उपशमात्मकेन सत्त्वेन हन्यात् ॥1॥

--o)0(o--

|| 11.13.2 ||

सत्त्वाद् धर्मो भवेद् वृद्धात् पुंसो मद्-भक्ति-लक्षणः ।

सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते ॥

Page 70: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : ननु गुण-त्रय-वृत्तीनां परस्परोपमर्दन-रूपत्वात् कथं सत्त्व-वृत्त्यैवेतर-वृत्तयो नियमेन हन्तव्यास् तत्राह—सत्त्वाद् इति । मद्-भक्तिं लक्षयति यो धर्मः स मद्-भक्ति-रूप एव वा । सत्त्वम् एव कथं वर्धेत ? तत्राह—सात्त्विकानां पदार्थानाम् उपासया सेवया सत्त्वं वृद्धं भवतीत्य् अर्थः ॥2॥

क्रम-सन्दर्भः : पूर्वोक्त-रीत्या सत्-सङ्ग-लब्धो मद्-भक्ति-लक्षणो धर्मो वृद्धात् वृद्धिं प्राप्तात् सत्त्वाद् भवेत् मालाकारेणोप्तः चम्पक-बीज-विशेषः क्षीर-सेकेन जाताद् वीर्याद् इवेति भावः ॥2॥

विश्वनाथः : सत्त्वस्येतर-गुण-पराभावकत्वे बलम् आह—सत्त्वाद् इति । मद्-भक्तिः गुण-भूत-लक्षणं चिह्नं यत्र सः । यद् वा, मद्-भक्त्यैव लक्षणं यस्य सः । तां विना तल्-लक्षणो विगीत एव धर्म इत्य् अर्थः । सत्त्वम् एव कथं वर्धेत ? तत्राह—सात्त्विकानां वस्तूनाम् उपासया सेवया सत्त्वं वृद्धं भवतीत्य् अर्थः ॥2॥

--o)0(o--

|| 11.13.3 ||

धर्मो रजस् तमो हन्यात् सत्त्व-वृद्धिर् अनुत्तमः |आशु नश्यति तन्-मूलो ह्य् अधर्म उभये हते ॥

श्रीधरः : स च धर्मो रजस् तमश् च हन्यात् । कुतः ? न विद्यते उत्तमो यस्मात् स सर्वोत्तमः, यतः सत्त्व-वृद्धिः सत्त्वस्य वृद्धिर् यस्मिन् कारणे सः । अत एव तत्-कार्यो धर्म-प्रतिबन्धोऽपि नास्तीत्य् आह तस्मिन्न् उभयस्मिन् हते तन्-मूलः । ते रजस्-तमसी राग-द्वेषादिना प्रमादालस्यादिना च मूलं यस्य सः ॥3॥

क्रम-सन्दर्भः : सत्त्व-वृद्धिर् इति मिथो-वर्धनात् ॥3॥

विश्वनाथः : उभये हते रजस्-तमसोर् हतयोः सतोः तन्-मूलः रजस्-तमो-मूलः ॥3॥

--o)0(o--

|| 11.13.4 ||

आगमोऽपः प्रजा देशः कालः कर्म च जन्म च |ध्यानं मन्त्रोऽथ संस्कारो दशैते10 गुण-हेतवः ॥

श्रीधरः : सात्त्विकोपासया सत्त्वं वर्धत इत्य् उक्तम् । तान् एव सत्त्व-वृद्धि-हेतून् दर्शयितुं सामान्यतो गुण-त्रय-वृद्धि-हेतून् आह—आगमः

10 Some readings have yajanaà in the place of ‘paù prajä, and navaite in the place of daçaite. This would appear to be contradicted by the commentary to verse 6.

Page 71: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

शास्त्रम् । अपः आपः । क्वचिद् आगमोऽर्थ इति पाठः । (प्रजा सत्-पुत्रः । देशः कृष्णामृग-सञ्चारः । कालो वसन्तादिः । कर्म वर्णाश्रमादि-विहितम् । जन्म उभय-कूल-विशुद्धम् । ध्यानं देवता-विषयम् । मन्त्रो गायत्र्य्-आदिः । संस्कारो गर्भाधानादिः । एते दश त्रिगुणोत्पत्ति-हेतवः |)11 ॥4॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : सात्त्विकोपासनयेत्य् उक्त-मतः सात्त्विकानि वस्तूनि ज्ञापयितुम् आह द्वाभ्याम् । आगमः शास्त्रम् । अपः आपः । प्रजा जनः । त्रि-गुण-हेतवः गुण-त्रय-जन्याः । आगमादयः सात्त्विका राजसास् तमसाश् च स्युर् इत्य् अर्थः ॥4॥

--o)0(o--

|| 11.13.5 ||

तत् तत् सात्त्विकम् एवैषां यद् यद् वृद्धाः प्रचक्षते |निन्दन्ति तामसं तत् तद् राजसं तद्-उपेक्षितम् ॥

श्रीधरः : एषु सात्त्विकादि-निर्णयम् आह—एषाम् एव मध्ये यद् यद् वृद्धाः शास्त्र-ज्ञाः प्रचक्षते प्रशंसन्ति, तत् तत् सात्त्विकम् । यच् च निन्दन्ति, तत् तामसम् । यत् तु तैर् वृद्धैर् उपेक्षितं न स्तुतं न च निन्दितं, तद् राजसम् ॥5॥

क्रम-सन्दर्भः : वृद्धाः श्री-व्यासादयः सात्त्विकादीनां गुण-दोषौ पाद्मोत्तर-खण्डे दर्शितौ वर्तेते ॥5॥

विश्वनाथः : एषां मध्ये प्रचक्षते प्रशंसन्ति, तद्-उपेक्षितं तैर् न स्तुतं नापि निन्दितम् इत्य् अर्थः ॥5॥

--o)0(o--

|| 11.13.6 ||

सात्त्विकान्य् एव सेवेत पुमान् सत्त्व-विवृद्धये |ततो धर्मस् ततो ज्ञानं यावत् स्मृतिर् अपोहनम् ॥

श्रीधरः : सात्त्विकान्य् एवेति । निवृत्ति-शास्त्राण्य् एव सेवेत, न प्रवृत्ति-पाखण्ड-शास्त्राणि । तीर्थाप एव, न गन्धोदक-सुराद्याः । प्रजा-जनाः निवृत्तान् जनान्, न प्रवृत्त-दुराचारान् । विविक्त-देशं, न रथ्या-द्यूत-देशान् । कालं ब्राह्म-मुहूर्तादिकं ध्यानादौ, न प्रदोष-निशीथादीन् । कर्म च नित्यं, न काम्याभिचारादीनि । जन्म च वैष्णव-शैव-दीक्षा-लक्षणं, न

11 अत्र प्रकाशकस्य इदं मन्तव्यं—धनुश्-चिह्नान्तर्गतं व्याख्यान्तरं न श्रीधर-सम्मतं, स्वामीप्सितार्थस्य षष्ठ-श्लोक-व्याख्याने तैर् एव स्फुटीकृतत्वात्, प्राचीन-पुस्तकेष्व् अदर्शनाच् चात्र केनचित् प्रक्षिप्तम् इति प्रतीयते । इति ॥

Page 72: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

शाक्त-क्षुद्र-दीक्षा-रूपम् । ध्यानं श्री-विष्णोः, न कामिनी-विद्विषाम् । मन्त्रं प्रणवादिकं, न काम्य-क्षुद्रान् । संस्कारम् आत्मनः शोधकं, न तु केवलं देह-गृहादीनाम् ।

ननु ज्ञानं महा-वाक्य-श्रवणाद् एवोत्पद्यते, किं तत्र सत्त्व-वृद्ध्या धर्मेण वा ? अत आह—यावत् स्मृतिर् आत्मापारोक्ष्यम् । यावच् च देह-द्वय-तत्-कारण-भूत-गुणापोहः, तवत्-पर्यन्तं ज्ञानं भवतीत्य् अर्थः ॥6॥

क्रम-सन्दर्भः : सात्त्विकान्य् एवेत्य् अस्य टीकायां तावत्-पर्यन्तं ज्ञानं भवतीत्य् अर्थः, इति तावच्-छास्त्रोत्थ-परोक्ष-ज्ञानम् एवानुवर्तते । तत आत्मा-परोक्षार्थं सात्त्विकान्य् एव सेवेतेत्य् अर्थः ॥6॥

विश्वनाथः : सात्त्विकानि निवृत्ति-शास्त्राण्य् एव, न तु राजस-तामसानि प्रवृत्त-पाषण्ड-शास्त्राणि । तीर्थाप एव, न गन्धोदक-सुरोदकाद्याः । जनान् निवृत्तान् एव, न प्रवृत्त-दुराचारान् । देशान् विविक्तान् एव, न तु रथ्या-द्यूत-सदनानि । कालान् ब्राह्म-मुहूर्त-प्रातर्-आदीन्, न प्रदोष-निशीथान् । कर्माणि च नित्य-नैमित्तिकानि, न काम्याभिचारादीनि । जन्मानि प्रणव-दीक्षादि-लक्षणानि, न शाक्त-क्षुद्र-दीक्षा-लक्षणानि । ध्यानानि यज्ञेश्वर-ज्ञानि-धार्मिकाणां, न तु कामिनी-विद्विषाम् । मन्त्रान् प्रणवादीन्, न तु काम्य-क्षुद्रान् । संस्कारान् आत्म-शोधकान्, न तु देह-गेह-सूनास्थानादि-शोधकान् ।

ततः सत्त्व-वृद्धेर् हेतोर् धर्मः, धर्माच् च ज्ञानम् । किं पर्यन्तम् ? स्मृतिर् आत्मापारोक्ष्यं यावत्, देह-द्वयाध्यास-तत्-कारण-भूत-गुणापोहश् च यावत्, तवत्-पर्यन्तं भवेत् । तद् एव ज्ञानं विद्या, सैव जीवोपाधिं दग्ध्वा निरिन्धनाग्निवद् अन्ते स्वयम् apii शाम्यतीत्य् अर्थः ॥6॥

--o)0(o--

|| 11.13.7 ||

वेणु-सङ्घर्ष-जो वह्निर् दग्ध्वा शाम्यति तद् वनम् |एवं गुण-व्यत्यय-जो देहः शाम्यति तत्-क्रियः ॥

मध्वः : वेदावृत्ति-ज्ञानम् ।

मुक्ताश् चाधीयते वेदान् जड-ज्ञान-बहिष्कृताः |स्वरूप-भूत-ज्ञानेन पश्यन्तः सर्वम् अञ्जसा ॥ इति तत्त्विके ॥7॥

श्रीधरः : ननु गुण-व्यतिकराज् जातो देहः कथं स्वाश्रय-भूतान् गुणान् स्वत एवोत्पन्नया vidyaya’pohya स्वयम् अप्य् उपरमेत् तत्राह—वेणूनां सङ्घर्षाज् जातोऽग्निर् यथा स्वत एवोत्पन्नाभिर् ज्वालाभिस् तद् वनं

Page 73: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

सर्वं दग्ध्वा पश्चात् स्वयं शाम्यति । एवं देहोऽपि तत्-क्रियस् तस्याग्नेर् इव क्रिया-व्यापारो यस्य सः ॥7॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : ननु गुण-व्यतिकर-मय-बुद्धीन्द्रियादिभ्य एव साधनाभ्यासेनोत्पन्नं ज्ञानं कथं स्व-हेतु-भूतान् गुणान् निरस्येत् ? अत आह—वेणूनां सङ्घर्षाज् जातोऽग्निर् यथा तद् वनं वेणु-वनं दग्ध्वा शाम्यति, एवम् एव गुण-व्यत्ययजो देहो देहोत्थं ज्ञानं, तत्-क्रिया यस्य सः । जीवोपाधिं दग्ध्वा पश्चात् स्वयं शाम्यति ॥7॥

--o)0(o--

|| 11.13.8 ||

श्री-उद्धव उवाच—विदन्ति मर्त्याः प्रायेण विषयान् पदम् आपदाम् ।

तथापि भुञ्जते कृष्ण तत् कथं श्व-खराज-वत् ॥

श्रीधरः : ननु नियतेन्द्रियतया सात्त्विक-सेवायाम् इयान् अस्ति पुरुषार्थः । तथापि राजसादीन् विषयान् दुःखम् इति जानन्तोऽपि कथं सेवन्ते ? इति पृच्छति—विदन्तीति । पदं स्थानम् । श्वानो यथा भर्त्स्यमाना अपि,12 खरा यथा पद्भ्यां ताड्यमाना अपि खरीम् अनुधावन्तः, अजा यथा निर्लज्जा हन्तुम् आनीता अपि, तद्वत् ॥8॥

क्रम-सन्दर्भः : यद्यपि विदन्ति तथापि श्वादयो ये न विदन्ति तद्वत् कथं भूञ्जते ? प्रायेणेति । ये न विदन्ति ते श्वादि-निर्विशेषास् तावद् भुञ्जताम् इत्य् अर्थः । विषयांस् त्र्य्-आदीन् आपदां भावि-दुःखानां पदम् अव्यभिचारि-स्थानं दुःखोदर्काणि संपश्यन्न् [भा.पु. 11.13.11] इति वक्ष्यमाणात् । तत्र श्वा मैथुनान्ते शुन्यां बन्धं, खरो रजक-दर्शित-तृण-मुष्टि-भोगान्ते महा-भार-वहनम्, अजो नित्य-नाना-भोजनाद्य्-अन्ते शिरश्-छेदं न जानन्तीति तथा दृष्टान्तितम् ॥8॥

विश्वनाथः : ननु ये न जान्तस् ते दुर्विषयान् भुञ्जतां, सात्त्विक-सेवया इयान् पुरुषार्थः स्याद् इति जानन्तोऽपि तान् कथं भुञ्जते ? इत्य् आह—विदन्तीति । श्वानो यथा भर्त्स्यमानोऽपि उच्छिष्ट-ग्रासं, खरा यथा पद्भ्यां ताड्यमाना अपि खरीम्, अजा यथा हन्तुम् आनीता अपि, तद्वत् ॥8॥

--o)0(o--

|| 11.13.9 ||

श्री-भगवान् उवाच—

12 शुनीम् अनुधावन्तो विषयान् भुञ्जते, उत्तरत्र अजाम् अनुधावन्त इति च । इदं प्रकाशकस्य मन्तव्यम् असमीचीनम् इति मन्ये, श्री-जीव-विश्वनाथयोर् असंमतत्वात् ।

Page 74: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

अहम् इत्य् अन्यथा-बुद्धिः प्रमत्तस्य यथा हृदि |उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥

श्रीधरः : मिथ्याभिनिवेशेन भुञ्जत इति स-हेतुकम् आह—अहम् इति त्रिभिः । प्रमत्तस्य विवेक-शून्यस्य देहादाव् अहम् इति मिथ्या-बुद्धिर् हृदि यथावद् उत्सर्पति । ततोऽहं बुद्धेश् च वैकारिकं सत्त्व-प्रधानम् अपि मनः प्रति घोरं दुःखात्मकं रज उत्सर्पति । मनो व्यप्नोतीत्य् अर्थः ॥9॥

क्रम-सन्दर्भः : प्रमत्तस्य पूर्व-कर्म-विशेषेण लुप्त-विवेकस्य देहादाव् अहम् इत्य् अन्यथा बुद्धिर् हृदि यथोत्सर्पति अतिशेते तथा रजोऽप्य् उत्सर्पन्ति । ततो हेतोर् वैकारिकं सात्त्विकम् अपि मनः उत्सर्पति दुर्वशं भवति ॥9॥

विश्वनाथः : ये दुर्विषयान् भुञ्जते, ते विद्वांस एव नोच्यन्ते, किन्तु विद्वन्-मानिन एव । ते विषयान् निन्दन्तोऽपि यथा भुञ्जते, तत्र प्रकारं शृणु, इत्य् आह—अहम् इति त्रिभिः । प्रथमं देहादाव् अहम् इति हृदि मिथ्या-बुद्धिर् उत्कर्षेण सर्पति । ततः प्रमत्तस्य तस्य घोरं रजः कर्तृ वैकारिकं सात्त्विकम् अपि मनः प्रति उत्सर्पति, मनो व्यप्नोतीत्य् अर्थः ॥9॥

--o)0(o--

|| 11.13.10 ||

रजो-युक्तस्य मनसः सङ्कल्पः स-विकल्पकः |ततः कामो गुण-ध्यानाद् दुःसहः स्याद् धि दुर्मतेः ॥

श्रीधरः : इदम् एवम् इदम् एवं भोग्यम् इति स-विकल्पः सङ्कल्पः स्यात् । ततश् च, अहो रूपम् अहो भाव इति गुणाभिध्यानाद् दुर्धरः कामः स्यात् ॥10॥

क्रम-सन्दर्भः : तद् एवाह—रजो-युक्तस्येत्य् अर्धकेन ॥10॥

विश्वनाथः : प्रथमम् इदम् भोग्यम् इति सङ्कल्पः, ततश् च इदम् एव भोग्यम् इदम् एवं भोग्यम् इति स-विकल्पः स-विशेषः सङ्कल्पः स्यात् । ततश् च, अहो रूपम् अहो भाव इति गुणाभिध्यानाद् दुर्निरोधः कामः स्यात् ॥10॥

--o)0(o--

|| 11.13.11 ||

करोति काम-वश-गः कर्माण्य् अविजितेन्द्रियः |दुःखोदर्काणि सम्पश्यन् रजो-वेग-विमोहितः ॥

Page 75: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : ततो विषयान् भोक्तुं कर्माणि करोति ॥11॥

क्रम-सन्दर्भः : दुःखोदर्काणीति जानन्न् अपि ॥11॥

विश्वनाथः : ततस् तद्-विषय-प्राप्त्य्-अर्थं कर्माणि दृष्टादृष्ट-फलानि तानि च दुःखोदर्काणि पश्यन् जानन् अपि ॥11॥

--o)0(o--

|| 11.13.12 ||

रजस्-तमोभ्यां यद् अपि विद्वान् विक्षिप्त-धीः पुनः |अतन्द्रितो मनो युञ्जन् दोष-दृष्टिर् न सज्जते ॥

श्रीधरः : एवं चेन् न कस्यापि दुःख-निवृत्तिः स्याद् इत्य् आशङ्क्याह । यद् अपि यद्य् अपि रजस्-तमोभ्यां विक्षिप्त-धीर् मूढ-धीश् च तथापि विद्वान् विवेकी पुनर् मनो निरुन्धन् न सज्जते ॥12॥

क्रम-सन्दर्भः : .न व्याख्यातम्

विश्वनाथः : विद्वांस् तु यद्यपि रजस्-तमोभ्यां विक्षिप्त-धीः परतन्त्र-धीश् च कथञ्चित् स्यात् तद् अपि ॥12॥

--o)0(o--

|| 11.13.13 ||

अप्रमत्तोऽनुयुञ्जीत मनो मय्य् अर्पयञ् छनैः |अनिर्विण्णो यथा-कालं जित-श्वासो जितासनः ॥

श्रीधरः : विषय-दोष-दृष्ट्यापि मनो-निरोधा-शक्तौ सुखं तन् निरोधोपायम् आह—अप्रमत्त इति । अनिर्विण्णोऽलसः । यथा-कालं त्रिष-वणम् । मयि परमानन्द-रूपेऽर्पयन् समादध्यात् ॥13॥

क्रम-सन्दर्भः : .न व्याख्यातम्

विश्वनाथः : अतन्द्रित इत्य् अस्यार्थम् आचष्टे—अप्रमत्त इति । कुत्र मनो युञ्जन्न् इत्य् अत आह—मयि अनुयुञ्जीतेति । अनिर्विण्ण इति तद् अपि मनो-निरोधो यदि न स्यात्, तद् अपि तत्-प्रयत्नान् न विरमेद् इति भावः ॥13॥

--o)0(o--

|| 11.13.14 ||

एतावान् योग आदिष्टो मच्-छिष्यैः सनकादिभिः ।

Page 76: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

सर्वतो मन आकृष्य मय्य् अद्धावेश्यते मनः ॥

श्रीधरः : विषयैः सङ्ग्रथितस्य मनसस् तद्-वियोगेनेश्वर-निष्ठत्वम् असंभावितं मन्यमानं प्रति तन्-निरूपणायेतिहासम् उपक्षिपति—एतावान् इति । यथा यथावन् मय्य् आवेश्यते एतावान् इत्य् अर्थः ॥14॥

क्रम-सन्दर्भः : टीका च—यथा यथावन् मय्य् आवेश्यते एतावान् इत्य् अर्थः इत्य् एषा । अद्धा साक्षात् । तथा च स्कान्दे—

आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः |इदम् एव सुनिष्पण्णं ध्येयो नारायणः सदा ॥ इत्य् आदि ॥14॥13

विश्वनाथः : न व्याख्यातम्.

--o)0(o--

|| 11.13.15 ||

श्री-उद्धव उवाच—यदा त्वं सनकादिभ्यो येन रूपेण केशव ।

योगम् आदिष्टवान् एतद् रूपम् इच्छामि वेदितुम् ॥

श्रीधरः : मच्-छिष्यैर् इत्य् उक्ते तेषाम् अतिज्यायसामनेन रूपेण निरूपणासम्भवात् पृच्छति—यदेति । तं कालं तद् एतद् रूपं च वेदितुम् इच्छामि तत् कथयेति ॥15॥

क्रम-सन्दर्भः : यदेति । त्वं त्वं नित्य-नराकृति-पर-ब्रह्म-रूपः सर्वावतारी यदा येन रूपेणावतारेण तं समयं तद्-रूपं च वेदितुम् इच्छामि ॥15॥

विश्वनाथः : न व्याख्यातम्.

--o)0(o--

|| 11.13.16 ||

श्री-भगवान् उवाच—पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः ।

पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम् ॥

13 परमो योगःखलु एष वै [भा.पु. 11.20.21] इत्य् आदौ, परो हि [भा.पु. 11.26.25] इत्य् आदौ च ज्ञातव्यः ।

Page 77: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : मानसाः पुत्राः । सूक्ष्मां दुर्ज्ञेयाम् । ऐकान्तिकीं गतिं परां काष्ठाम् ॥16॥

क्रम-सन्दर्भः : .न व्याख्यातम्

विश्वनाथः : ऐकान्तिकीं गतिं परां काष्ठाम् ॥16॥

--o)0(o--

|| 11.13.17 ||

सनकादय ऊचुः—गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रभो ।

कथम् अन्योन्य-सन्त्यागो मुकुक्षोर् अतितितीर्षोः ॥

मध्वः : प्रश्नो बीजम् अस्येति प्रश्न-बीजं परिहारम् । गुणानां चेतसश् च कर्म-कारणम् इति मन्द्वानः कर्म-धीः ।

ब्रह्मा पृष्टस् तु योगीन्द्रैः सनकाद्यैर् मनो-गतैः |कारणं विषयेष्व् अद्धा कर्मेति प्रत्यपद्यत ॥हेतुर् अन्योऽपि तत्रास्तीत्य् एवं जानन्न् अपि प्रभुः |विशेषतो मनस् तत्र नाधाज् जानन् हरेः प्रियम् ॥स्वात्मना परिहारोक्तिस् तदा ह्य् आसीद् धरे प्रिया |अतः स तत्-प्रियं जानन्न् आकरोत् तद्-विचारणम् ॥तम् एव चिन्तयद् देवः प्रण्च-निर्णय-कारणात् |भ्रमतीव मनः क्वापि ब्रह्मणो विष्णु-मायया ॥सर्वज्ञस्यापि तत्रात्मा वक्तुम् इच्छेद्ज् जनार्दनः |तज् ज्ञात्वा चिन्तितं तस्य चिन्तयत्य् अमुम् एष तु ॥न स्वयं चिन्तयत्य् अर्थं स हि तद्-भाव-वित् सदा |अन्ये त्व् अज्ञान-संयुक्ता मोहम् ईयुर् यथा-क्रमम् |नैवाज्ञानं यथा सूर्ये तमो नास्ति कदाचन ॥ इति तत्त्व-विवेके ॥17-18॥

श्रीधरः : तद् एवाह—गुणेष्व् इति । विषयेषु स्वभावतो रागादि-वशाच् चेतः प्रविशति । ते चानुभूता विषया वासना-रूपेण चेतसि प्रविशन्ति । अतितितीर्षोर् विषयान् अतिक्रमितुम् इच्छोः ॥17॥

क्रम-सन्दर्भः : .न व्याख्यातम्

विश्वनाथः : गुणेषु विषयेषु स्वभावतो रागाद् एव चेतः प्रविशति । ते चानुभूता विषयाश् चेतसि प्रविशन्ति । अतितितीर्षोर् विषयान् अतिक्रमितुम् इच्छोः ॥17॥

--o)0(o--

Page 78: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.13.18 ||

श्री-भगवान् उवाच—एवं पृष्टो महा-देवः स्वयम्-भूर् भूत-भावनः ।

ध्यायमानः प्रश्न-बीजं नाभ्यपद्यत कर्म-धीः ॥

श्रीधरः : एवम् इति । महान् देवोऽपि स्वयंभूर् अपि भूतानां स्रष्टापि ध्यायमानो विचारयन्न् अपि प्रश्नस्य बीजं यद् अज्ञानाद् अयं प्रश्नस् तन् नाविन्दत् । यतः कर्म-विक्षिप्त-धीः ॥18॥

क्रम-सन्दर्भः : एवम् इति,

यावान् अहं यथाभावो यद्-रूप-गुण-कर्मकः |तथैव तत्त्व-विज्ञानम् अस्तु ते मद्-अनुग्रहात् ॥ [भा.पु. 2.9.31] इति ।

एतन्-मतं समातिष्ठ परमेण समाधिना |भवान् कल्प-विकल्पेषु न विमुह्यति कर्हिचित् ॥ [भा.पु. 2.9.36] इति

ऋषिम् आद्यं न बध्नाति पापीयांस्त्वां रजो-गुण [भा.पु. 3.9.35] इति लब्ध-भगवद्-वरत्वेऽपि, न भारती मेऽङ्ग मृषोपलक्ष्यते [भा.पु. 2.6.34] इत्य् आदिना व्यञ्जित-तादृश-स्वानुभवत्वेऽपि, योऽन्तर्हित [भा.पु. 3.15.46] इत्य् आदौ पित्रानुवर्णितरहा इति श्री-भगवन्तं प्रति सनकादीनां वाक्यत्वेऽपि च । ब्रह्मणः कर्मधीनत्वं सम्प्रति स्व-महिम-व्यञ्जनाय श्री-भगवद्-इच्छयैव ज्ञेयं हंसोपनिषदि वाय्व्-आदि-शक्ति-स्तम्भनेतिहासवत् ॥18॥

विश्वनाथः : महा-देवोऽपि स्वयंभूर् अपि भूतानां स्रष्टापि ध्यायमानो विचारयन्न् अपि प्रश्नस्य बीजं यद् अज्ञानाद् अयं प्रश्नस् तत् शुधत्वं पदार्थत्वं नाभ्यपद्यत, ज्ञातुं नाशक्नोद् इत्य् अर्थः । यतः कर्म-धीः, स्वीय-सृष्टि-मात्र-कर्मासक्त-बुद्धिः ॥18॥

--o)0(o--

|| 11.13.19 ||

स माम् अचिन्तयद् देवः प्रश्न-पार-तितीर्षया14 |तस्याहं हंस-रूपेण सकाशम् अगमं तदा ॥

श्रीधरः : प्रश्नस्य पारम् उत्तरम् अभिप्रायो वा तस्य तितीर्षया जिज्ञासया । हंस-रूपेणेति । यथा हंसो नीरं क्षीरं च पृथक् कर्तुं शक्तः, एवम् अहं गुणांश् चेतश् चेति द्योतयितुं हंस-रूपेण गतोऽस्मीति ॥19॥

14 विनिश्चयम् इति पाठः, टीकासंमतः ।

Page 79: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : हंस-रूपेण गतोऽस्मीत्य् अभिप्राय इति शेषः ॥19॥

विश्वनाथः : हंस-रूपेणेति । यथा हंसो नीरं क्षीरं च पृथक् कर्तुं शक्तः, तथाहं गुणांश् चेतश् चेति द्योतयितुम् इति भावः ॥19॥

--o)0(o--

|| 11.13.20 ||

दृष्ट्वा मां त उपव्रज्य कृत्वा पादाभिवन्दनम् |ब्रह्माणम् अग्रतः कृत्वा पप्रच्छुः को भवान् इति ॥

श्रीधरः : .न व्याख्यातम्

क्रम-सन्दर्भः : कृत-पादाभिवन्दनत्वात् को भवान् इति प्रश्नो नाज्ञानजः, किन्तु तेनैव तद्-अभिप्राय-ज्ञानार्थः ॥20॥ विश्वनाथः : न व्याख्यातम्.

--o)0(o--

|| 11.13.21 ||

इत्य् अहं मुनिभिः पृष्टस् तत्त्व-जिज्ञासुभिस् तदा |यद् अवोचम् अहं तेभ्यस्15 तद् उद्धव निबोध मे ॥

श्रीधरः : इत्य् अहं मुनिभिः पृष्ट इति पृथग् वाद्यम्, यद् अवोचम् इति च पृथक् । अतोऽस्मच्-छब्दावृत्तिर् अदोषः । तेभ्यो यद् अवोचं तन् मे वचनं निबोध ॥21॥

क्रम-सन्दर्भः : अत एवाह तत्त्व-जिज्ञासुभिर् इति ॥21॥

विश्वनाथः : अहं तेभ्यः अहन्ता अभिमानस् तस्या इभ्यः स्वामी, तन्-नियन्ता, न तु तन्-नियम्यः । इभ्यः आढ्यो धनी स्वामी इत्य् अमरः ॥21॥

--o)0(o--

|| 11.13.22 ||

वस्तुनो यद्य् अनानात्व आत्मनः प्रश्न ईदृशः |कथं घटेत वो विप्रा वक्तुर् वा मे क आश्रयः ॥

15 अहन्तेभ्यः इति विश्वनाथस्य पाठः ।

Page 80: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

मध्वः : आत्मनो वस्तुनः परमात्म-वस्तुन एकं यद्य अङ्गीकृतं, तदा कथं प्रश्नो घटेत । नहि परमात्मनोऽन्योऽत्र ब्रह्मणा पूज्यस्याद् अभिवन्दनादिना । तस्माद् ब्रह्मणे वद्न्यः परमात्मैव स चैक एवातः कथं प्रश्न-परिहारो वा ॥22॥

श्रीधरः : देहादि-विविक्तात्म-ज्ञाने सति तन्-निष्ठस्य रागाद्य्-असंभवात् स्वयम् एव विषय-चेतसोर् विश्लेषो भवतीति वक्तुं प्रश्न-खण्डन-मिषेणैव तावद् आत्मानात्म-विवेकम् आह—वस्तुन इति त्रिभिः । किम् आत्मनोऽयं प्रश्नस् तद्-उपाधेर् भूत-सङ्घस्य वा । यद्य् आत्मनस् तर्हि तस्य वस्तुतः परमार्थ-रूपस्यानानात्वे सति—हे विप्राः ! वो युष्माभिः कृतः प्रश्न ईदृशो बहुषु निर्धारण-रूपः कथं घटेत ? वक्तुर् उत्तर-दातुर् वा मे मम क आश्रयः ? अविशेषे आत्मनि कं जाति-गुणादि-विशेषम् आश्रित्योत्तरं वक्ष्यामीत्य् अर्थः ॥22॥

क्रम-सन्दर्भः : किं मां जीवं ज्ञात्वायं को भवान् ? इति प्रश्नः क्रियते । भौतिक-देहं ज्ञात्वा वा ? किं वेश्वरं ज्ञात्वा ? इति विकल्प्य जीव-पक्षं दूषयति—आत्मनो जीव-रूपस्य वस्तुनो यद्य् अनानात्वं सर्वस्यापि तस्य चिद्-एक-रूपतया विशेषांश-निर्देशायोग्यत्वं तर्हीदृशः प्रश्नः कथं घटेत ? यदीति निश्चये । तस्मात्, हे विप्राः! वो युष्माकं प्रष्टॄणां वक्तुर् वा मम क आश्रयः ? युष्माभिः किं जात्यादि-विशेषम् आश्रित्य कः ? इति प्रोक्तं मया चोत्तरयितव्यम् इत्य् अर्थः ।

अत्र ज्ञानिनो लौकिक-गुरु-रीतिं तदीय-प्राकृत-दृष्टिं वानुसृत्य स्वस्य जीवानन्तर-साधारण्य-कल्पना-मये श्री-हंस-देव-वाक्ये यत् तु जीवात्मनाम् एकत्वम्, तत् खल्व् अंश-भेदेऽपि ज्ञानोच्छून् प्रति ज्ञानोपयोगित्वेन तम् अविविच्यैव समानाकारत्वेनाभेद-व्यपदेशो यथा वक्ष्यमाण-ग्रन्थे ॥22॥ [परमात्म-सन्दर्भ 32]

विश्वनाथः : किं मां जीवं ज्ञात्वा को भवान् ? इति प्रश्नः क्रियते, भौतिक-देहं ज्ञात्वा वा ? किं परमेश्वरं ज्ञात्वा वा ? इति विकल्प्य प्रथम-जीव-पक्षं दूषयति । वस्तुनो वस्तु-भूतस्य आत्मनो जीवस्य यदि प्रश्नस् तदा सर्वस्यापि तस्य चित्-कणैक-रूपतया जाति-गुणादि-विशेषाभावेन च वस्तुनः खलु नानात्मकस्याय् अनानात्वे सति को भवान् इति वः प्रश्नः कथं घटेत ? वक्तुर् उत्तर-दातुर् वा मे क आश्रयः ? कं जाति-गुणादि-विशेषम् आश्रित्यामुकोऽहम् इत्य् उत्तरं दास्यामीत्य् अर्थः ॥22॥

--o)0(o--

|| 11.13.23 ||

पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः |को भवान् इति वः प्रश्नो वाचारम्भो ह्य् अनर्थकः ॥

Page 81: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

मध्वः : वस्तुतः समानेषु हिरण्यगर्भावरत्वात् तद्-वन्द्यत्वाभावापेक्षया । तस्मात् ब्रह्मणो वन्दनानतरं विचारो न घटते । तस्मात् को भवान् इति वाचा प्रारब्धः प्रश्नो निरर्थकः ॥23॥

श्रीधरः : भूत-सङ्घ-विषयत्वेऽप्य् अयं वः प्रश्नो वाचारम्भो वाङ्-मात्रेणारब्धः, यतोऽनर्थकः । कुतः ? भूतेषु देव-मनुष्यादि-देहेषु मञ्च-भूतात्मकेष्व् अतः समानेष्व् अमिन्नेषु पुनश् च वस्तुतः परम-कारणात्मना अभिन्नेषु । वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम् इति श्रुतेः ॥23॥

क्रम-सन्दर्भः : देह-पक्षं दूषयति—पञ्चेति । वस्तुतो वस्तु-विचारे सति भूतानां पञ्चात्मकत्वात् को भवान् इत्य् एकत्वेन प्रश्नोऽयं नार्थवान् । यदि च देह-रूपाणां तेषां मिलितत्वेनैकत्वं मन्यध्वे तथाप्य् आत्मवत् समानत्वात् प्रश्नोऽयं नार्थवान् । ननु विदुषाम् अपि व्यवहारोऽयं दृश्यते, यतो भवतापि विप्रा इति व इति चोक्तम् ? इत्य् आशङ्क्याह—वाचारम्भ इति । वाङ्-मात्रेणारभ्यते मद्-विधेन तद्-अपोहार्थम् एव तद्-अनुवादः क्रियते भवद्भिश् च मद्-विधवद् इति चेत् ज्ञातम् एव तत्त्वं किं पृच्छत इति भावः ॥23॥

विश्वनाथः : देह-पक्षं दूषयति—पञ्चेति । वस्तुतो वस्तु-विचारे सति देह-स्थानां भूतानां पञ्चात्मकत्वात् को भवान् इत्य् एकत्वेन प्रश्नो न घटते । तस्मात् के यूयं पञ्चेत्य् उच्यताम् इति भावः । ननु तेषां पञ्चानां मिलितत्वेनैकत्वं मन्यामहे इत्य् अत आह—समानेषु सत्सु समानत्वाद् एव पूर्वो जीववद् ऐक्यात् को भवान् इति पुनर् अपि प्रश्नो न घटते ।

ननु च विदुषाम् अपि प्रश्नोत्तरेष्व् एवम् एव व्यवहारोऽयं दृश्यते, यतो भवतापि वो विप्रा इति चोक्तम् ? इत्य् आशङ्क्याह—वाचारम्भ इति । मम त्व् अयं वाचारम्भो ह्य् अनर्थक एव, मया तु वाङ्-मात्रेणारभ्यते, युष्मद्-वचनानुवाद-रीत्या युष्मत्-प्रश्नवद्-अघटमानत्वाद् अनर्थकम् एव प्रयुक्तम् इत्य् अर्थः । अथैवास्माभिर् अपीति चेद् ब्रूध्वे । तर्हि यूयम् अज्ञानिन एव कथं तत्त्वं जिज्ञासध्वे ? किम् अत्र न लज्जध्वे ? इति भावः ॥23॥

--o)0(o--

|| 11.13.24 ||

मनसा वचसा दृष्ट्या गृह्यतेऽन्यैर् अपीन्द्रियैः |अहम् एव न मत्तोऽन्यद् इति बुध्यध्वम् अञ्जसा ॥

मध्वः : यस्मान् मन-आदिभिर् गृह्यमाणम् अहं न भवाम्य् एव स्वयम् अपि प्रसादात् कथञ्चित् गृह्यत इत्य् अत आह—मत्तोऽन्यद् इति । यन् मन-आदिभिर् विच्यार्य मत्तोऽन्यत्वेनैव ज्ञायते । तद् अहं न भवाम्य् एवेति बुद्ध्यध्वम् । विचारितस्यापि पुनः संशयः कारणं परिकाप्य्

Page 82: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

असंशयो न कर्तव्यः । अतः को भवान् इति नारध्वव्यः । गुणेष्व् आविशते चेत इत्य् एव प्रश्न आरध्वव्यः ।

न उष्माकम् अपि प्रश्नो घटेतायं कथञ्चन |माम् ऋते नहि वन्द्योऽस्ति विरिञ्चैः क्वापि कश्चन ॥अभिवन्दित-पादं मां विरिञ्चेन कथं पुनः |पृच्छथान्ये समाचास्माच् अवरत्वे चतुर्मुखात् ॥देवा मनुष्याः पितरो गन्धर्वा असुरास् तथा |इति पञ्चात्मकं सर्वं ब्रह्मणस् तवरं यतः ॥यन् मद्-अन्यद्-विचारेण गृह्यते तन् न चास्म्य् अहम् |इति जानीध्वम् अवैद्ध मत्-प्रासादाद् धि मद्-दृशि ॥अन्यस् त्व् अभावतो दृश्यं मम प्रेरणयैव तु |तस्मात् विवक्षितार्थे तु प्रश्नारम्भो न मद्-गतः ॥ इति तन्त्र-भागवते ॥

इदं हि सर्वं भगवान् इवेतर इति च ।

प्रकृतेः प्राकृता चैवं व्यतिरिक्तं गुणाधिकम् |ये विदुः परमात्मानं ते यान्ति परमं पदम् ॥ इति च ।

नैतद् इच्छन्ति पुरुषम् एकं कुरु-कुलोद्वह |बहूनां पुरुषाणां हि यथैका योनिर् उच्यते |तथा तं पुरुषं विश्वम् आख्यास्यामि गुणाधिकाम् ॥ इति च ॥24॥

श्रीधरः : तत्र पञ्चात्मकत्वं प्रत्यक्षादि-सिद्धम् एवेति परम-कारणाभेदम् एवोपपादयति—मनसेति । मन-आदिभिर् यद् गृह्यते तत् तद् अहम् एवेत्य् अर्थः । अञ्जसा तत्त्व-विचारेण । एतेनैव16 सर्वात्मकोऽहम् इत्य् अञ्जसाप्य् उत्तरम् उक्तं भवति ॥24॥

क्रम-सन्दर्भः : ईश्वर-पक्षं दूषयति—मनसेति । मन-आदिभिर् यद् गृह्यते तत् सर्वम् अहम् एव । कुतः ? यतो न मत्तोऽन्यत् परम-कारणं । मां विना तन् नास्त्य् एवेत्य् अर्थः । तथापि प्रश्नोऽयं न घटत इति भावः ॥24॥

विश्वनाथः : परमेश्वर-पक्षं दूषयति—मनसेति । परमेश्वरान्तराभावान् मम सजातीय-भेदो नास्त्य् एव, यच् च मन-आदिभिर् गृह्यते तद् अहम् एव, न त्व् अन्यत् मच्-छक्ति-कार्यत्वाद् इति विजातीय-भेदोऽपि नास्ति । अतः को भवान् इति प्रश्नो न घटते इति भावः ॥24॥

--o)0(o--

|| 11.13.25 ||

गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रजाः ।

16 एतेनैव परम-कारणाभेदोपपादनेनैव ।

Page 83: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

जीवस्य देह उभयं गुणाश् चेतो मद्-आत्मनः ॥

मध्वः : मय्य् एवात्मा मनो यस्य समदात्मा तस्य भयं देहे । दग्धम् अभवत् ॥25॥

श्रीधरः : एवं प्रश्न-खण्डन-मिषेणैवात्म-स्वरूपं सामण्यतो निरूप्य ब्रह्मणोऽपि दुष्परिहरं यत् पृष्टं तत्रोत्तरम् आह—गुणेष्व् इत्य् आदिना यावद् अध्याय-समाप्ति । अयम् अभिप्रायः, यदि कर्तृत्व-भोक्तृत्वादि-रूपतया विषयैः सङ्ग्रथितं चित्तं बुद्ध्यादि-शब्द-वाच्यम् एव जीवस्य स्वरूपं भवेत् ततस् तद्-वियोगो न घटेत । तस्य तु स्वरूपम् अहं ब्रह्मैव । चित्ताध्यासेन तु तत् स्वभावतया विषयैः सङ्ग्रथितम् । अतः स्वस्य ब्रह्मत्व-भावनया विषयाणां च मिथ्यात्वानुसन्धानेन सर्वतो निर्विद्य भगवन्तं भजतो भवत्य् एव परिपूर्ण-स्वरूपावस्थानम् इति । हे प्रजाः पुत्रकाः, सत्यं गुणेषु चेत आविशति गुणाश् च चेतसि एवं गुणाश् चेतश् चोभयं ग्रथितं मद्-आत्मनो ब्रह्म-रूपस्य जीवस्य देहोऽध्यस्त उपाधिर् न तु स्वरूपम् ॥25॥

क्रम-सन्दर्भः : नन्व् एवं सति गुणाश् चेतश् च मिथः प्रसज्यैव स्थितानि भवन्त्य् अपि प्रसज्जन्ति, किम् उत जीवे ? इत्य् अस्माकं द्विगुणीभूयैव प्रश्नो जातः । इत्य् आशङ्क्य जीवे तेषाम् अस्वाभाविक-सम्बन्धं कथयन् स्वस्मिंस् तत् कैमुत्यं दर्शयति—गुणेष्व् इति । गुणेष्व् इत्य् आदिकं सत्यम् एव, किन्तु जीवस्य तद्-उभयम् अपि देह उपाधि-मात्रेणैव जीवे सम्बद्धम् इत्य् अर्थः, यतो मद्-आत्मनः अहम् एवात्मा परमांशि-रूपो यस्य तस्य मद्-अंशस्य ततो मयि तु तत्-सम्बद्धः सुतराम् एव नास्तीत्य् अर्थः । अयं भावः—यथा सूर्यांशानां रश्मीनां सूर्य-कार्य-भूतेन मेघेन स्वाभाविक-सम्बन्धो नास्ति, सूर्यस्य तु दूरत एव तद्-वार्ता, तथा जीवानां मम च सम्बन्ध इति ॥25॥

विश्वनाथः : नन्व् एवं चेत् सत्यम् अज्ञानिन एव वयं स्मः, किन्तु भवान् एव चेत् सर्वं तर्हि चेतश् च गुणाश् च त्वम् एव । अतश् चेतो-वृत्तिषु विषयाः प्रविष्टाः, विषयेष्व् अपि चेतो-वृत्तयः प्रविष्टा इत्य् उभयेषाम् एषाम् अन्योन्य-सन्त्यागं भवान् एवास्माभिः प्रष्टव्योऽभूत् | वदत कृपयोत्तरं देहीत्य् आह—गुणेष्व् इति । हे प्रजाः ! हे पुत्रकाः ! सत्यं गुणेषु चेत आविशति, गुणाश् च चेतसि, एवं गुणाश् चेतश् चोभयं मद्-आत्मनश् चिन्मयत्वेन ब्रह्म-स्वरूपस्य जीवस्य देहः अध्यस्त उपाधिर् एव, न तु स्वरूपम् । एवं च चेतसो गुणानां च परस्पर-सन्त्यागार्थं कथं यतध्वे ? उभयम् एव तद्-अनर्थ-कारि दूरतस् त्यक्त्वा कथं न निर्द्वन्द्वीभवतेति ध्वनिः ॥25॥

--o)0(o--

|| 11.13.26 ||

गुणेषु चाविशच् चित्तम् अभीक्ष्णं गुण-सेवया |गुणाश् च चित्त-प्रभवा मद्-रूप उभयं त्यजेत् ॥

Page 84: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

मध्वः : मत्-स्वरूपे तद् उभयं त्यजेत् । मयि स्थिताश् चेतो गुणाश् चेति ।

विष्णुस्था विषयाः सर्वे विष्णोर् एव मनो मम |इति मय्य् अर्पयन् सर्वं त्यजेत् तत् तन् न बाधते ॥ इति साम्ये ॥26॥

श्रीधरः : तस्माद् अभीक्ष्णं पुनः पुनर् गुण-सेवया तत्-संस्कारेण गुणेष्व् आविशच् चित्तं ते च पुनर् वासना-रूपेण चित्ते प्रकर्षेण भवन्तीति । तथा ते गुणाच् चेतश् च । एवं यद् उभयं तन् मद्-रूपः सन्त्यजेत् ॥26॥

क्रम-सन्दर्भः : तद् एवम् अपि जीवस् तु स्व-शक्त्या तान् वियोजयितुं न शक्नोति मद्-अभेदोपासनादि-लब्धमच्-छक्त्य्-अंशेनैवेत्य् आह—गुणेषु चेति । मद्-रूपः मद्-अभेद-भावनाविष्टः इति ज्ञानानुसारेणोक्तम् । भक्ति-रूपोपासना चेत् मम रूपं यत्र स ध्यातेति ज्ञेयम् ॥26॥

विश्वनाथः : तद् उभय-परस्पर-सन्त्यागश् च दुर्घट एवेत्य् आह—गुणेष्व् इति । अनादित एवाभीक्ष्णं गुण-सेवया दृढतरेण तत्-संस्कारेण गुणेष्व् आविशद् एव चित्तं वर्तते, कथं तांस् त्यक्तुं प्रभवत्व् इति भावः । गुणाश् च पुनः पुनर् वासना-रूपेण चित्ते प्रकर्षेण भवन्ति, सदा तत्र वर्तन्त, इति ते गुणाश् च । कथं वा तत् त्यक्तुं प्रभवन्त्व् इति भावः । किं च, ज्ञानिनां कष्टेन परस्पर-तद्-उभय-त्याजना च निष्प्रयोजनैव । तैर् उभयैर् अपि प्रायः प्रयोजनं तेषां नास्तीत्य् आह—मद्-रूपः मद्-अभेद-भावनावेशान् मन्मयः सन्, ज्ञानी उभयं त्यजेत् । भक्तानां तु मत्-सेवाम् एव परम-पुरुषार्थत्वेन निश्चितवतां मद्-रूप-गुण-लीला-रस-निमग्नाच् चेतसः सकाशात् स्वत एव गुणा अपयान्तीति न तेषां चेतो गुणयोः परस्पर-सन्त्यागो दुर्घटः । मन्मयी-भावस् तु तेषां नेष्ट इति ज्ञेयम् ॥26॥

--o)0(o--

|| 11.13.27 ||

जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धि-वृत्तयः |तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥

श्रीधरः : ननु जाग्रद्-आद्य्-अवस्थावतः कुताः कूटस्थत्व-रूपता तत्राह—जाग्रज् जागरः, स्वपः सुषुप्तं चेति बुद्धेर् एता वृत्तयः, न तु जीवस्य । ताश् च न स्वाभाविक्यः, किन्तु,

सत्त्वाज् जागरणं विद्याद् रजसा स्वप्नम् आदिशेत् । प्रस्वापं तमसा जन्तोस् तुरीयं त्रिषु सन्ततम् ॥ [भा.पु. 11.25.20]

Page 85: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

इति वक्ष्यमाण-क्रमेण गुणत एव । जीवस् तु विलक्षणस् तद्-अवस्था-रहित एव विनिश्चितः । कुतः ? तासां साक्षित्वेन ॥27॥

क्रम-सन्दर्भः : जीवस्य तैः स्वाभाविक-सम्बन्धाभावं दर्शयति । जाग्रद् इति तैः ॥27॥

विश्वनाथः : वस्तुतस् तु निलेपस्य जीवस्य गुणैश् चित्तादिभिश् च सम्बन्ध एव नास्ति, मिथ्याध्यास-त्याग एव तत्-त्याग उच्यते, इत्य् आह—जाग्रद् इति । जाग्रत् जागरः—

सत्त्वाज् जागरणं विद्याद् रजसा स्वप्नम् आदिशेत् । प्रस्वापं तमसा जन्तोस् तुरीयं त्रिषु सन्ततम् ॥ [भा.पु. 11.25.20]

इति वक्ष्यमाण-गुणत एव हेतोर् बुद्धेर् वृत्तयः । जीवस् तु विलक्षणस् तत्-तद्-अवस्था-रहित एव । कुतः ? तासां साक्षित्वेनैव निश्चितः ॥27॥

--o)0(o--

|| 11.13.28 ||

यर्हि संसृति-बन्धोऽयम् आत्मनो गुण-वृत्ति-दः |मयि तुर्ये स्थितो जह्यात् त्यागस् तद् गुण-चेतसाम् ॥

मध्वः : गुण-चेतसां त्याग एव बन्ध-त्यागः ॥28॥

श्रीधरः : ननु तर्हि कथम् अहं जागर्मि इत्य् आदि प्रतीतिः ? तत्राह—यर्हि यस्मात् सम्यक् सृतिः सरणम्, अनयेति संसृतिर् बुद्धिस् तया बन्धोऽयम् आत्मनो गुण-वृत्तीर् ददाति । तस्मान् मयि तुर्ये स्थितः सन्न् इमं संसृति-बन्धं जह्यात् । तत् तदा गुण-चेतसां गुणानां चेतसश् चान्योन्यं त्यागो भवति ॥28॥

क्रम-सन्दर्भः : जीवस्य स्वतोऽशक्तिं दर्शयंस् तद् एव द्रढयति—यर्हीति । मयि तुर्य इति—

विराड् हिरण्यगर्भश् च कारणं चेत्य् उपाधयः । ईशस्य यत् त्रिभिर् हीनं तुरीयं तत् पदं विदुः ॥

इति न्यायेन एतद् एव मूल-प्रश्नस्योत्तरम् इत्य् आह—त्याग इति । ततः स्वत एवाचेतनानां तेषां मिथस् त्यागो भवतीति भावः ॥28॥

विश्वनाथः : किं च यद्यपि गुणाः सर्वथैव जीवस्य न भवति2, तद् अपि देहाध्यास-प्रसादाद् गुण-वृत्तीः स प्राप्नोति । ततश् च देहाध्यास-भङ्गे सत्य् एव ताः स त्यजतीत्य् आह—यर्हि आत्मनो जीवस्यायं देहाध्यास-रूपः संसार-बन्धोऽभूत् तर्ह्य् एव स-गुण-वृत्तिदः जीवाय तस्मै गुण-

Page 86: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

वृत्ति-प्रदोऽभूत् । यर्हि च मयि तुर्ये स्थितः सन् जह्यात् इमं संसृति-बन्धं ज्यजेत्, तदा गुण-चेतसां गुणानां चेतसश् चण्योन्यं स्वत एव त्यागो भवति ॥28॥

--o)0(o--

|| 11.13.29 ||

अहङ्कार-कृतं बन्धम् आत्मनोऽर्थ-विपर्ययम् |विद्वान् निर्विद्य संसार- चिन्तां तुर्ये स्थितस् त्यजेत् ॥

श्रीधरः : कथं संसृत्या बन्धः कथं च तं जह्यात् ? तद् आह—अहङ्कारेण कृतं बन्धम् आत्मनोऽर्थ-विपर्ययम् आनन्दाद्य्-आवरणेनानर्थ-हेतुं विद्वान् जानन् सन्, निर्विद्य दुःखम् एतद् इति ज्ञात्वा तुर्ये स्थितो भूत्वा संसार-चिन्तां संसारोऽबुद्धिस् तास्मिंश् चिन्ताम् अभिमानं तत् कृतां भोग-चिन्तां च त्यजेद् इति ॥29॥

क्रम-सन्दर्भः : पुनर् विशिष्य तत्-त्यागम् एव शिक्षयति—अहम् इति । तुर्ये मय्य् एवेति ज्ञेयम् ॥29॥

विश्वनाथः : उक्तम् एवार्थं स्पष्टयन्न् आश्वासयति—अहङ्कारेण देहेऽहं-बुद्ध्यैव कृतं बन्धं विद्वान् जानन् । कीदृशं ? आत्मनोऽर्थ-विपर्ययम् आनन्दाद्य्-आवरणेनानर्थ-हेतुं, निर्विद्य तं त्यक्त्वा, तुर्ये मय्य् आनन्द-रूपे स्थितः सन् संसार-भय-भावनां त्यजेत् ॥29॥

--o)0(o--

|| 11.13.30 ||

यावन् नानार्थ-धीः पुंसो न निवर्तेत युक्तिभिः |जागर्त्य् अपि स्वपन्न् अज्ञः स्वप्ने जागरणं यथा ॥

मध्वः : भिन्नस्य त्व् एक-भावेन तथैकस्य च भेदतः |ज्ञानं नानार्थ-धीः प्रोक्तानानात्वाद् अर्थ-तद्-धियोः ॥ इति ब्रह्म-तर्के ।30॥

श्रीधरः : यावद् एव न त्यजेत् तावत् तस्य कर्म ज्ञानादि सर्वं व्यर्थम्, इत्य् आह—यावद् इति | यद्यपि जागर्ति कर्मादिषु, तथापि स्वपन् स्वप्नान् पश्यन्न् इव भवति । यतोऽज्ञः असम्यग् दर्शी । अज्ञ-जागरस्य स्वप्नत्वे दृष्टान्तः—स्वप्न इति ॥30॥

क्रम-सन्दर्भः : .न व्याख्यातम्

विश्वनाथः : किं च, यावन् नानात्म-धीः नाना-विषय-ग्रहणं न ममेयम् इत्य् आकारक-युक्तिभिर् न निवर्तते, तावत् जागर्त्य् अपि सम्सार-

Page 87: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

बन्धान् मुक्तोऽपि स्वपन् संसार-बन्ध एव अज्ञः स अज्ञान्य् एवोच्यते । स्वप्न-मध्ये एव स्वप्नाद् यथा जागरणं, तथैव तस्य अज्ञान-मध्य एव ज्ञानम् इत्य् अर्थः ॥30॥

--o)0(o--

|| 11.13.31 ||

असत्त्वाद् आत्मनोऽन्येषां भावानां तत्-कृता भिदा |गतयो हेतवश् चास्य मृषा स्वप्न-दृशो यथा ॥

मध्वः : अभिदा किं कृतैस् तेषां भावानां परमेश्वरे |यतो सत्त्वम् अशक्तत्वाद् भावानां तस्य शक्तता ॥ततः सत्त्वं साधु-भावः सत्त्वम् इत्य् उच्यते बुधैः |साधु-भावश् च शक्तस्य ततोऽन्यत् साधु-भावतः ॥अभेदे जगतो विष्णोर् या वाचो ये च हेतवः |स्वप्न-जाग्रत् कल्पकवत् सर्वे ते भ्रम-दर्शिताः ॥ इति सत्य-संहितायाम् ॥31॥

श्रीधरः : ननु कथं वेद-प्रमित-वर्णाश्रम-कर्मादि-नाना-धीर् निवर्तेत ? तत्राह—असत्त्वाद् इति । भावानां देहादीनां तत् कृता भिदा वर्णाश्रमादि-रूपा । गतयः स्वर्गादि-फलानि । हेतवः कर्माणि चास्यात्मनो मृषा । अविद्या-वद् विषयो वेद इति भावः ॥31॥

क्रम-सन्दर्भः : .न व्याख्यातम्

विश्वनाथः : ननु कथं वेद-प्रमित-वर्णाश्रम-कर्मादि-नाना-धी-ज्ञानिनो निवर्तेत ? तत्राह—असत्त्वाद् इति । अन्येषां भावानां देहाद्य्-अभिमानानाम् असत्त्वान् मिथ्यात्वात् तत्-कृता देहाद्य्-अभिमान-कृता वर्णाश्रमादि-रूपा भिदा गतयः स्वर्गादि-फलानि च हेतवः कर्माणि चास्य जीवात्मनो मृषा मिथ्यैवेत्य् अर्थः । देहादीनां तद्-अभिमानानां स्वर्गादीनां फलानां तत्-साधनानां च प्राधानिकत्वेन सत्यत्वेऽपि जीवस्य तत्-सम्बन्धाभावात् ते मिथ्यैव । शृङ्गस्य सत्यत्वेऽपि शशस्य शृङ्ग-सम्बन्धाभावात् शश-शृङ्गं मिथ्यैवेत्य् अर्थः । स्वप्न-दृशः स्वप्न-द्रष्टुर् जीवस्य स्वाप्निक-वस्तूनां मिथ्यात्वं पुनश् च स्वप्न-जन्ये स्वप्ने परमान्न-भोजनस्य तत्-साधनस्य दुग्ध-तण्डुलाद्य्-आहरणस्य च मिथ्यात्वं यथा ॥31॥

--o)0(o--

|| 11.13.32 ||

यो जागरे बहिर् अनुक्षण-धर्मिणोऽर्थान्भुङ्क्ते समस्त-करणैर् हृदि तत्-सदृक्षान् ।

स्वप्ने सुषुप्त उपसंहरते स एकः

Page 88: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

स्मृत्य्-अन्वयात् त्रि-गुण-वृत्ति-दृग् इन्द्रियेशः ॥

मध्वः : दक्षिणाक्षि-स्थितो विष्णुर् भुङ्क्तेऽर्थान् जाग्रद् आस्थितान् ।

कण्ठ-संस्थस् तथा स्वप्नात् जीवानन्दं च सुप्तिगः ॥श्रुत्य्-अन्वयात् स्मृतिभ्यश् च स एकः परमेश्वरः |अस्वतन्त्रस्य जीवस्य स्वतन्त्रो जाग्रद्-आदिदः ॥स्वयं स्वप्नादि हीनः सन् क्रीडते पुरुषोत्तमः ॥ इति तत्त्वे ।

स्वप्नेन शारीरम् अभिप्रहत्यासुप्तः सुप्तान् अभिचाकशीतित्य् आदि च ॥32॥

श्रीधरः : युक्तिभिर् इत्य् उक्तं ता एव युक्तीराह—य इति । अर्थान् स्थूलान् देहादीन् समस्त-करणैश् चक्षुर्-आदिभिर् भूङ्क्ते । कथं-भूतान् ? अनुक्षण-धर्मिणः क्षणिक-बाल्य-तारुण्यादि-धर्म-वतो यश् च स्वप्ने हृदि जागर-दृष्ट-सदृशान् वासना-मयान् भूङ्क्ते, यश् च सुषुप्ते, तान् सर्वान् उपसंहरति स एकः । कुतः ? त्रि-गुण-वृत्ति-दृग् अवस्था-त्रय-द्रष्टा ।

ननु जाग्रद्-अवस्थां सर्वेन्द्रियाणि पश्यन्ति स्वप्नं मनः सुषुप्तिं तत् संस्कार-शेषा बुद्धिः कथम् आत्मा तद् द्रष्टा तत्राह—इन्द्रियेशः ।

ननु इन्द्रियेशा अपि विश्व-तैजस-प्राज्ञा भिन्ना एव ? न । कुतः ? स्मृत्या प्रतिसन्धानेन सर्वावस्थास्व् अन्वयात् । यः स्वप्नान् अद्राक्षं यश् च तद् अनन्तरं न किञ्चिद् अवेदिषं स एवैतर्हि जागर्मीत्य् उपाधि-भेदेन विश्वादि-व्यवहार इति भावः । एतेन बाल-युवाद्य्-अवस्थास्व् अपि प्रतिसन्धानेनात्मैक्यं द्रष्टव्यम् ॥32॥

क्रम-सन्दर्भः : .न व्याख्यातम्

विश्वनाथः : युक्तिभिर् इत्य् उक्तं ता एव युक्तीर् आह—य इति । यः खल्व् अर्थान् देहादीन् स-हस्त-करणैश् चक्षुर्-आदिभिर् भूङ्क्ते । कथं-भूतान् ? अनुक्षण-धर्मिणः क्षणिक-बाल्य-तारुण्यादि-धर्म-वशतश् च स्वप्ने हृदि जागर-दृष्ट-सदृशान् वासना-मयान् भूङ्क्ते, यश् च सुषुप्ते तान् सर्वान् उपसंहरति स एकः । कुतः ? त्रि-गुण-वृत्ति-दृग् अवस्था-त्रय-द्रष्टा ।

ननु जाग्रद्-अवस्थायां सर्वेन्द्रियाणि पश्यन्ति, स्वप्ने मनः, सुषुप्तौ तत्-संस्कार-शेषा बुद्धिः, कथम् आत्मा तद् द्रष्टा ? तत्राह—इन्द्रियेशः ।

ननु इन्द्रियेशा अपि विश्व-तैजस-प्राज्ञा भिन्ना एव ? न । कुतः ? स्मृत्या प्रतिसन्धानेन सर्वावस्थास्व् अन्वयात् । योऽहं स्वप्नान् अद्राक्षं, पश्चान् न किञ्चिद् अवेदिषं स एवैतर्हि जागर्मीत्य् उपाधि-भेदेनैव विश्वादि-व्यवहार इति भावः । एतत्-क्रमेणैव देहाद् आत्मनः पार्थक्यं द्रष्टव्यम् ॥32॥

Page 89: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

--o)0(o--

|| 11.13.33 ||

evaà vimåçya guëato manasas try-अवस्थामन्-मायया मयि कृता इति निश्चितार्थाः ।

सञ्छिद्य हार्दम् अनुमान-सद्-उक्ति-तीक्ष्ण- ज्ञानासिना भजत माखिल-संशयाधिम् ॥

श्रीधरः : ततः किम् ? अत आह—एवम् इति । गुणतो य एता manasas try-अवस्थास् ता मद्-अविद्यया मयि कृता, न तत्त्वतः सन्तीति निश्चित आत्म-रूपोऽर्थो यैस् ते यूयम् अखिल-संशयानाम् आधिं आधीयन्तेऽस्मिन्न् इत्य् आधिर् अहङ्कारः, तं सञ्छिद्य हार्दं हृदि स्थितं मां भजत । केन छित्त्वा ? तद् आह—अनुमानैः सद्-उक्तिभिः सताम् उपदेशैः श्रुतिभिश् च । तीक्ष्णेन ज्ञान-खड्गेन ॥33॥

क्रम-सन्दर्भः : पूर्वं तस्मात् त्वम् उद्धवोत्सृज्य [भा.पु. 11.12.14] इत्य् आदिना यद् उक्तं, तद् एव खलु एवं गुरूपासनय [भा.पु. 11.12.23] इत्य् आदिना स्थापितं, तद् एव पुनः श्री-हंस-वाक्येन द्रढयति—एवं विमृश्येति । एवं विमृश्य मननं कृत्वा भजत ध्यायत यूयम् ॥33॥

विश्वनाथः : ततः किम् ? अत आह—एवम् इति । गुणतो य एता मनसो बुद्धेस् त्र्य्-अवस्थास् ता मद्-अविद्यया मयि कृता, न तत्त्वतः सन्तीति निश्चित आत्म-रूपोऽर्थो यैस् ते यूयम्, अनुमानैः, सद्-उक्तिभिः सताम् उपदेशैः श्रुतिभिश् च । तीक्ष्णेन ज्ञान-खड्गेन । हार्दं हृद्-भवम् अवस्था-त्रयं संछिद्य मा मां अखिल-संशयानाम् आधिं पीडकं नाशकं भजत ॥33॥

--o)0(o--

|| 11.13.34 ||

ईक्षेत विभ्रमम् इदं मनसो विलासंदृष्टं विनष्टम् अति-लोलम् अलात-चक्रम् ।

विज्ञानम् एकम् उरुधेव विभाति मायास्वप्नस् त्रिधा गुण-विसर्ग-कृतो विकल्पः ॥

मध्वः : जाग्रद्-आदिषु परमात्म-भेदं विभ्रमं वीक्षेत |जाग्रद्-आदि-करो देवः परमात्मैक एव तु |इति वीक्षेत सततं मुच्यते संसृतेर् अतः ॥ इति प्रकाश-संहितायाम् ।

Page 90: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

यदा विभ्रमोऽयाम् इति दृष्टस् तदैव विनष्टः । श्रुति-युक्तिभिर् विचारितेति लोलः । क्षिप्रं विनश्यतीत्य् अर्थः । अलातस्य चक्राकार-भ्रमवत् । पर्मात्म-भेद-भ्रमः । तिर्गुणैस् तत्-कार्यैः पापादिभिश् च बद्धः सन् विज्ञान-रं परमानं भ्रान्त्या बहुधा पश्यति ।

देह-भेदेष्व् अवस्थासु प्रादुर्भावेषु चैकलम् |ज्ञानात्मैक-सद्-रूपं भ्रान्त्या भिन्नं प्रपश्यति ॥सा च भ्रान्तिर् विनश्येत यदा भ्रान्तित्व-वेदनम् |अतिक्षिप्रं विनश्येच् च न स्थिरं दिग्-भ्रमादिवत् ॥त्रिगुणैर् बन्धिता जीवाज्ञप्ति-मात्रं जनार्दनम् ॥पश्यन्ति बहुधा स्वप्ने यथैकं बहुधा क्वचित् |अभिन्नोऽपि विभिन्नेषु व्यवहारो यथा भवेत् |तथैव व्यवहाराय शक्तत्वान् नैव दूषणम् |ईशस्य तु तद् अन्येषाम् अपि यच् छक्ति-दायकः ॥ इति ब्रह्म-तर्के ।

अलात-भ्रामको यदा निवर्तते तदैव भ्रमो निवर्तते । तद्वत् यथा भ्रम-निवृत्तिम् इच्छति, तदैव गुरूपसदनान् निवर्तयितुं शक्यः ।

अशक्योऽप्य् अपि शक्योऽयं विन्विवर्तयितुं भ्रमः |ईशस्थो गुरु-सम्पत्त्या यदि शुद्ध-मनः पुमान् ॥ इति सम्यग्-ज्ञाने ॥34॥

श्रीधरः : अनुमानादि दर्शयति—ईक्षेतेति । इदं जगद्-विभ्रमम् ईक्षेत । तत्र हेतवः—मनो-विजृम्भितत्वात् दृष्टत्वाद् विनाचित्वाच् च स्वप्नवत् । अतिचञ्चलत्वाच् चालात-चक्रवत् । ननु भ्रमोऽपि निर्विषयः कथं स्यात् ? तत्राह—विज्ञानम् इति निगमनम्17 | तस्मात् त्रिधा योऽयं गुण-परिणाम-कृतो विकल्पो भेदः स मायेति ॥34॥

क्रम-सन्दर्भः : ततश् च ज्ञानोत्पत्ति-प्रकारम् आह—ईक्षेतेति । इदं जगत् विभ्रमं विषेषेण भ्रमो यत्र तद्-रूपम् ईक्षेत, यतो मनो-विलास-मयं तथा दृष्टम् । यद् यद् घटादि तत् तद् विनष्टं नश्वरम् इति सर्वम् ईक्षेत, अलातचक्रवद् अतिलोलं सन्तत-भ्रमणानुकूलं चेक्षेत । यस्माद् विज्ञानं परमात्म-चैतन्यं सर्वत्रैकम् एव । माययैव तु उरुधेव भाति । इव-शब्दस् तस्याः स्वातन्त्र्यं वारयति, परमात्म-सान्निध्य-मात्र-बलत्वात् । तस्माद् गुण-विसर्ग-कृतो विकल्पः स्वप्न इव माया-मात्र-लब्ध-स्फूर्तिर् इत्य् अर्थः ॥34॥

विश्वनाथः : एवम् अवस्था-त्रयान् निःसम्बन्धस्यात्मनः पार्थक्यम् अनुभूय पूर्वं यद् अहन्तास्पदं ममतास्पदीभूतं वस्त्व् आसीत् तद् इदं जगत् विभ्रमं विशिष्टो भ्रमो यत्र तथा-भूतम् ईक्षेत, कोटि-कोटि-

17 निगमनम् इति । परार्थानुमाने हि पञ्चावयव-वाक्यं—तत्र जगद्-विभ्रमम् ईक्षेतेति प्रतिज्ञा (1), दृष्टत्वादि-हेतुः (2), यद्य् अदृष्टत्वाद्य्-अवच्छिन्ने तत्-तद्-भ्रम-मात्रम्, यथा स्वप्नादि इत्य् उदाहरणं (3), यथा भ्रमत्व-व्याप्य-दृष्टत्वादिमान् स्वप्नादिस् तथा चेदं जगद् इत्य् उपनयः (4), तस्मात् त्रिधा योऽयं गुण-परिणाम-कृतो विकल्पः स माया मिथ्येति साध्योपसंहार-लक्षणं निगमनम् (5) ॥

Page 91: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

जन्मसु तत्र भ्रमाद् एवाहन्ता-ममतयोर् आरोपित-चरत्वात् मनसो विलासं कौतुकास्पदं, मनसो विशिष्टो लासो नृत्यं यत्र तद् इति वा । विनष्टम् अनित्यं तत्राप्य् अलात-चक्रवद् अतिलोलम् ।

ननु तर्ह्य् एवम्भूत-द्वैत-दर्शनान् निर्भेद-ब्रह्मानुभवो नोपपद्येत, तत्राह—विज्ञानम् एकं यद् ब्रह्म, तद् एव उरुधैव विभाति । ननु परमार्थत उरुधा, यतो माया माययैव त्रिधा गुण-विसर्ग-कृतो विकल्पः, स्वप्नः स्वप्नवद् अचिर-स्थायी ॥34॥

--o)0(o--

|| 11.13.35 ||

दृष्टिं ततः प्रतिनिवर्त्य निवृत्त-तृष्णस्तूष्णीं भवेन् निज-सुखानुभवो निरीहः |सन्दृश्यते क्व च यदीदम् अवस्तु-बुद्ध्या

त्यक्तं भ्रमाय न भवेत् स्मृतिर् ä-निपातात् ॥

मध्वः : निपातम् अन्धं तमः मोक्षम् आरभ्य तावत् पर्यन्तं स्मृतिर् यस्माज् ज्ञानिनो वर्तते । अतो मूढेषु अविद्या-व्यवस्थितो भ्रमो यद्यपि सन्दृश्यते तेन तथापि भ्रमयन् भवत् । अंअं हि निपातं स्मरति ॥35॥

श्रीधरः : तस्मात् ततो दृश्याद् दृष्टिं प्रति निवर्त्य निज-सुखानुभवो भवेत् । तन्-नैश्चल्यार्थं च निवृत्त-तृष्णस् तूष्णीं निरीहश् च भवेत् । मनो-वाक्-काय-व्यापार-रहित इत्य् अर्थः ।

ननु देहवतः सर्वथा द्वैत-दृष्टि-प्रतिनिवर्तनायोगात् पुनः संसारः स्याद् एव ? तत्राह—सन्दृश्यत इति । क्वचिद् आवश्यकाहारादिषु यद्यपीदं सन्दृश्यते, तथापि पूर्वम् अवस्तु-बुद्ध्या यत् त्यक्तं तत् पुनर् मोहाय न भवेद् एव, किन्तु देह-पात-पर्यन्तं स्मृतिर् इव स्मृतिः संस्कार-मात्रेणावभासो भवेद् इत्य् अर्थः ॥35॥

क्रम-सन्दर्भः : .न व्याख्यातम्

विश्वनाथः : यस्माद् एवं तस्मात् ततो दृश्याद् दृष्टिं प्रति निवर्त्य तस्मिन् निवृत्त-तृष्णस् तूष्णीं च भवेत् । मनो-वाग्-व्यापार-रहित इत्य् अर्थः । तत्र सामर्थ्यम् आह—निज-सुखानुभव इति । अतो निरीहः कायिक-व्यापार-रहितश् च ।

ननु देहवतः सर्वथाद्वैत-दृष्टि-प्रतिवर्तनायोगात् पुनः संसारः स्याद् एव ? तत्राह—सन्दृश्यत इति । क्वचिद् आवश्यकाहारादिषु यद्यपीदं सन्दृश्यते, तथापि पूर्वम् अवस्तु-बुद्ध्या, यत् त्यक्तं तत् पुनर् मोहाय न भवेद् एव, किन्तु देह-पात-पर्यन्तं स्मृतिर् इव स्मृतिः संसार-मात्रेणावभासो भवेद् इत्य् अर्थः ॥35॥

Page 92: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

--o)0(o--

|| 11.13.36 ||

देहं च नश्वरम् अवस्थितम् उत्थितं वा सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् ।

दैवाद् अपेतम् अथ दैव-वशाद् उपेतंवासो यथा परिकृतं मदिरा-मदान्धः ॥

मध्वः : त्रिगुण-सर्ग-कृतो विकल्प इत्य् उक्तं ज्ञानिनोऽपि देहवत्त्वेन त्रिगुणित्वाद् विकल्पो भवतीत्य् अत आह—देहं च नश्वरम् इति ॥36॥

श्रीधरः : एतद् एवोपपादयति—देहम् इति । आसनाद् उत्थितम् उत्थाय तत्रैव स्थितं, ततः क्वचिद् अपेतं निर्गतं पुनस् तत्रैवोपेतं वा देहम् अपि नानुसन्धत्ते, कुतोऽन्यत् । यतो येन देहेन स्वरूपम् अध्यगमञ् ज्ञातवांस् तं देहम् । यतः कारणाद् इति वा । परिकृतं परिहितं वासो गतं स्थितं वा यथा न वेत्ति तद्वत् ॥36॥

क्रम-सन्दर्भः : जीवन्-मुक्तम् आह—देहं चेति द्वाभ्याम् ॥36॥

विश्वनाथः : ज्ञान-सिद्धस्य जीवन्मुक्तस्य दशाम् आह—देहम् इति द्वाभ्याम् । आसनाद् उत्थितं उत्थाय पुनस् तत्रैव स्थितं न पश्यति नानुसन्धत्ते, यतः स्वरूपं ब्रह्मानुभवं अध्यगमत् प्राप्तः । अत्र दृष्टान्तः—दैवाद् अपेतं केनचिन् निष्कासनाद् अपगतं केनचित् परिधापनाद् उपेतं वा वासः परिकृतं परिहितं मदिरा-मदान्धो नानुसन्धत्ते ॥36॥

--o)0(o--

|| 11.13.37 ||

देहोऽपि दैव-वश-गः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासुः |तं स-प्रपञ्चम् अधिरूठ-समाधि-योगः

स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः ॥

मध्वः : आदरो भजनं भक्तिर् बहु-मानं च सेवनम् |पर्याय-वाचकाः सर्वे स्मृतिस् तज्-जन्य-कर्म च ॥ इति शब्द-निर्णये ॥37॥

श्रीधरः : ननु च यः परिपाल्यमानोऽपि मुमूर्षति, तं चेन् न पश्यति तर्हि पतेद् एव ? न, इत्य् आह—देहोऽपीति । देहो दैव-वशेन गच्छन् स्वारम्भकं कर्म यावद् अस्ति तावत् पर्यन्तं प्रतिसमीक्षत एव जीवत्य् एव । सासुः प्राणेन्द्रिय-सहितः । ननु तर्हि तस्मिन् कदाचिद् आसज् जेतापि, nety

Page 93: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

आह—तम् इति । स्वाप्नं स्वप्न-तुल्यम् । अधिरूढः प्राप्तः समाधि-पर्यन्तो योगो येनात एव प्रति-बुद्धं ज्ञातं परमार्थ-वस्तु येन सः । तथा च श्रुतिः—तस्य तावद् एव चिरं यावन् न विमोक्ष्ये अथ संपत्स्ये इति ॥37॥

क्रम-सन्दर्भः : .न व्याख्यातम्

विश्वनाथः : यावत् स्वारम्भकं कर्म तावत् सासुः स-प्राणः सन् प्रति समीक्षते मुक्तस्यापि तस्य कर्म-भोग-प्रतीक्षां कुर्वन् जीवेद् इत्य् अर्थः । ननु तर्हि तस्मिन् कदाचिद् आसज्जेत् ? अपि तत्र नेत्य् आह—तं देहं स-प्रपञ्चं इन्द्रिय-विषय-भोगादि-हितम् अपि न भजते । यथा प्रतिबुद्धवस्तुः प्राप्त-जागरो जनः स्वाप्नं देहं पुनर् न भजते ॥37॥

--o)0(o--

|| 11.13.38 ||

मयैतद् उक्तं वो विप्रा गुह्यं यत् साङ्ख्य-योगयोः |जानीत मागतं यज्ञं युष्मद्-धर्म-विवक्षया ॥

श्रीधरः : उक्तार्थे तेषां विश्वासार्थं स्व-स्वरूपम् आह—मयेति । साङ्ख्यम् आत्मणात्म-विवेको योगोऽष्टाङ्गस् तयोर् गुह्यं रहस्यम् । यज्ञं विष्णुम्, यज्ञो वै विष्णुः इति श्रुतेः । युष्मद् धर्म-विवक्षयेत्य् अनेन धर्मा अप्य् उपदिष्टा इति ज्ञेयम् । अत एव, यत् तेन हंस-रूपेण ब्रह्मणेऽभ्यात्थ माधव [भा.पु. 11.17.3] इत्य् अनुवादो भविष्यति ॥38॥

क्रम-सन्दर्भः : तत्र निजोक्तम् आदरयति—मयेत्य् अर्धेन । आदरे कारण-विशेषत्वेन स्व-परिचय-विशेषं करोति—जानीतेति । यज्ञं विष्णुं, न त्व् ईश्वरत्वेन ज्ञापितम् अपि शिवादि-रूपं युष्मद्-धर्म-विवक्षयेत्य् अनेन धर्मा अप्य् उपदिष्टा इति ज्ञेयम् ॥38॥

विश्वनाथः : उक्तेऽर्थे तेषां विश्वासार्थं स्व-स्वरूपम् आह—मयेति । साङ्ख्यम् आत्मानात्म-विवेकः । योगोऽष्टाङ्गः । धर्मस्य विवक्षया अनेन धर्मा अप्य् उपदिष्टा इति ज्ञेयम् । अत एव यत् तेन हंस-रूपेण ब्रह्मणेऽभ्यात्थ माधव [भा.पु. 11.17.3] इत्य् अनुवादो भविष्यति ॥38॥

--o)0(o--

|| 11.13.39 ||

अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः |परायणं द्विज-श्रेष्ठाः श्रियः कीर्तेर् दमस्य च ॥

Page 94: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : ऋतं प्रमीयमानो धर्मः, सत्यम् अनुष्ठीयमानो धर्मः । तेजः प्रभावः । एतेषां परम् अयनम् ॥39॥

क्रम-सन्दर्भः : स्व-ज्ञानस्यान्तर्-भूत-सर्व-ज्ञानत्वं दर्शयन् सर्वोत्कृष्टत्वं दर्शयति—अहम् इति ॥39॥

विश्वनाथः : अहो अद्भुतं ज्ञानम् अश्रौष्मेत्य् अतिचमत्कारवतस् तान् आलक्ष्याह—अहम् इति । ऋतं च सुनृता वाणी सत्यं च सम-दर्शनम् इत्य् अग्रे वक्ष्यते । तेजः प्रभावः एतेषां परायणं परमाश्रयः ॥39॥

--o)0(o--

|| 11.13.40 ||

मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् |सुहृदं प्रियम् आत्मानं साम्यासङ्गादयोऽगुणाः ॥18

मध्वः : अपूर्ण-गुण-रूपास् तु सम्पूर्ण-गुण-रूपकम् |भजन्ति परमं ब्रह्म देवास् त्रिगुण-वर्जितम् ॥ इति काल-संहितायाम् ॥40॥

श्रीधरः : किं च, माम् इति । कथम्भूताः ? अगुणाः गुण-परिणाम-रूपा न भवन्ति—किन्तु नित्या इत्य् अर्थः ॥40॥

क्रम-सन्दर्भः : तथैव स्व-ज्ञानम् उपदिशति—माम् इति । ये त्व् अगुणा गुण-परिणामा न भवन्ति, ते असङ्गादय इत्य् अत्र आदि-ग्रहण-क्रोडीकृतान् तान् बहून् एव प्रथम-स्कन्धे पृथिव्या—सत्यं शौचम् [भा.पु. 1.16.28-31] इत्य्-आदिना बहुधा वर्णिताः साम्यासङ्गादयो ऽनन्त-गुणाः सर्व एव मां भजन्ति ।

तत्र हेतुः—आत्मानं सर्वेषाम् आश्रय-स्वरूपम् अत एव सर्वोत्कृष्ट-स्वरूपास् ते सर्वोत्कृष्ट-स्वरूपं मां विना कथं चान्यं भजन्त्व् इति भावः ।

किं च, तादृशात्मत्वाद् एव निर्गुणं, न तु जीववद् अविद्यया गुण-सम्बन्धम् । निरपेक्षकं स्वेच्छयापि तद् असम्बद्धम् । अतश् चागुण-परिणामास् ते मां विनेत्य् आदि पूर्ववत् । तथा च नारद-पञ्चरात्रे जितं-ते-स्तोत्रे—नमः सर्व-गुणातीत-षड्-गुणायादि-वेधसे इति । तद् उक्तं ब्रह्म-तर्के—

गुणैः स्व-रूप-भूतैस् तु गुण्य् असौ हरिर् ईश्वरः |न विष्णोर् न च मुक्तानां क्वापि भिन्नो गुणो मतः ॥ इति ।

18 मां भजन्त्य् अगुणाः सर्वे निर्गुणं निर्विशेषकम् |सुहृदं सर्व-भूतानां साम्यासङ्गादयो गुणाः ॥ इति क्वचित् पाठः ।

Page 95: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

कालिका-पुराणे देवी-कृत-विष्णु-स्तवे च—

यस्य ब्रह्मादयो देवा मुनयश् च तप-धनाः |न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ॥स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो |नैव जानन्ति यद् रूपं सेन्द्रा अपि सुरासुराः ॥ [भगवत्-सन्दर्भ 21] इति ॥

अत्र विष्णु-पुराणेऽपि—कला-मुहूर्तादि-मयश् च कालो न यद् विभूतेः परिणाम-हेतुः [वि.पु. 4.1.27] इति ।

किं च, तादृशात्मत्वाद् एव सुहृदं निरुपाधि-सर्व-हित-कारित्वं युक्तम् इति भावः । अतः सर्वोत्कृष्टे मयि प्रेम-भक्तिर् एव साध्येति पर्यवसान-वाक्यार्थः ॥40॥

विश्वनाथः : नन्व् अहं परायणम् इति तद्-वाक्याद् एव स्तवेऽस्मिन् देहेऽभिमानो दृश्यते इत्य् अतः कथं ज्ञानम् अस्मान् अशिक्षयद् भवान् ? इत्य् आशङ्कध्वे चेत्, सत्यम् । नेदं मम शरीरं जीवस्येव स्वस्माद् भिन्नं भौतिकम् । नाप्य् अत्राहङ्कारादिकम् अपि प्राधानिकम्, किन्तु मत्-स्वरूप-भूतं सच्-चिद्-आनन्द-मयम् एवेत्य् आह—मां निर्गुणं मायिक-गुणातीतं सर्वे गुणा भजन्ति । निरपेक्षं मायिक-गुणपेक्षा-शून्यं, किन्तु सुहृदं स्व-भक्त-जनानां हित-कारिणं, यतः प्रियं तेषां प्रेम-विषयीभूतं, तेषु प्रीति-कर्तारं च । i-गु-प-ध-ज्ञा-प्री-किरः क इति कर्तरि क-प्रत्यय-विधेः ।

के ते गुणाः ? साम्यं सर्वत्र प्राकृत-वस्तुष्व् औदासीन्यात् समत्वं च अप्राकृतेषु स्व-भक्तेषु आसङ्ग आसक्तिश् च तद्-आद्या आदि-शब्दात् प्रथम-स्कन्धे पृठिव्य्-उक्ताः सत्य-शौचादयश् चानन्ताः । कीदृशाः ? अगुणाः, गुण-परिणाम-रूपा न भवन्ति, किन्तु नित्या इत्य् अर्थः इति श्री-स्वामि-चरणः । एते चान्ये च भगवन् नित्या यत्र महा-गुणाः [भा.पु.1.16.31] इति प्रथमे च । अतः स्वरूप-भूता एव गुणा आत्मानं स्वरूपम् एव भजन्ति । न तस्य कार्यं करणं च विद्यते इत्य् आदौ, स्वाभाविकी ज्ञान-बल-क्रिया च [çve.u. 6.8] इति श्रुतेः ॥40॥

--o)0(o--

|| 11.13.41 ||

इति मे छिन्न-सन्देहा मुनयः सनकादयः |सभाजयित्वा परया भक्त्यागृणत संस्तवैः ॥

श्रीधरः : मे मया । अगृणत मां तुष्टुवुः ॥41॥

क्रम-सन्दर्भः : ततश् च ते सन्देहं त्यक्तवन्तस् तां च भक्तिं मयि प्राप्तवन्त इत्य् आह—इतीति । परया भक्त्या प्रेम-लक्षणया ॥41॥

Page 96: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : अगृणत अगृणन्त, मां तुष्टुवुः ॥41॥

--o)0(o--

|| 11.13.42 ||

तैर् अहं पूजितः सम्यक् संस्तुतः परमर्षिभिः |प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥

श्रीधरः : प्रत्येयाय प्रत्यागतोऽस्मि ॥42॥

क्रम-सन्दर्भः : .न व्याख्यातम्

विश्वनाथः : प्रत्येयाय प्रत्यागतोऽस्मि ॥42॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् |एकादशे सङ्गतः सत्सङ्गतोऽभूत् त्रयोदशः ॥*॥

--o)0(o--

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां एकादश-स्कन्धे

हंसोपदेशो नाम त्रयोदशोऽध्यायः ।

|| 11.13 ||

Page 97: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

(11.14)

’चतुर्दशो ध्यायः

|| 11.14.1 ||

- —श्री उद्धव उवाच

- |वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्म वादिनः - - ॥तेषां विकल्प प्राधान्यम् उताहो एक मुख्यता

:श्रीधरःचतुर्दशे परं श्रेयो भक्तिर् एव न चेतरत् ।

इत्य् एतद् वर्ण्यते ध्यान- योगश् च सह साधनैः ॥

एवं तावद् भगवतो भक्त्या मोक्ष इत्य् उक्तमन्ये त्व् अन्यानि साधनानि वदन्ति, तत्र विशेष-निर्धारणाय पृच्छति, वदन्तीति । श्रेयांषि श्रेयः-साधनानि । किं विकल्पेन प्राधान्यम् उताहो किं वा एकस्यैव मुख्यता ।

- :क्रम सन्दर्भः - - | -अथ भक्ति योगस्य प्राक् सिद्धता साक्षाच् छ्री- , , , भगवत् प्रवर्तितता स्वयम् एव मुख्यता च परेषां त्व् अर्वाचीनता - - , | यथारुचि नाना जन प्रवर्तितता तुच्छता चेति वदन् पूर्वं यत् तस्मात्

त्वम् उद्धवोत्सृज्य [ . . 11.12.14] - भा पु इत्य् आदिभिर् भक्ति योगस्य । - नैरपेक्ष्यम् अभ्यस्तम् तद् एव मतान्तर निरासेन द्रढयितुं पृच्छति

— | ||1||वदन्तीति तैः

:विश्वनाथः - - |भक्तेः कृष्ण वशीकार सर्वोत्कर्षश् चतुर्दशे

||तद्वतां च मुमुक्षोः सम्मतं ध्यानं च वर्णितम्

- —शतानां श्रोतव्यानां च श्रेयः साधनानां तारतम्यादिकं पृच्छति । - | वदन्तीति श्रेयांसि श्रेयः साधनानि किं विकल्पेन प्राधान्यम् इदं

| प्रधानम् इदं वा प्रधानम् इति उताहो एकस्यैव मुख्यता इदम् एव ॥1॥प्रधानम् इति

— )0( —o o

|| 11.14.2 ||

- ’ |भवतोदाहृतः स्वामिन् भक्ति योगो नपेक्षितः ॥निरस्य सर्वतः सङ्गं येन त्वय्य् आविशेन् मनः

Page 98: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

: श्रीधरः एक-मुख्यता-पक्षोत्थाने कारणम्—भवतेति । न अपेक्षितम्, अपेक्षा यस्मिन् सोऽहइतुकः । अयम् अर्थः—भवता यो भक्ति-योग उक्तः, अन्ये च यानि श्रेयः-साधनानि वदन्ति, तेषां किं साक्षात् फल-साधनत्वेन प्राधान्यम् एव सर्वेषाम् उताङ्गाङ्गित्वम् । प्राधान्येऽपि किं विकल्पेन सर्वेषां तुल्य-फलत्वम् ? यद् वा, कश्चिद् अस्ति विशेष ? इति ॥2॥

- : क्रम सन्दर्भः निरस्येति फलान्तर-सापेक्षत्वम् अपि निरस्तम् ॥2॥

:विश्वनाथः भवन्-मते तु भक्ति-योग एव मुख्य इत्य् आह—भवतेति । अनपेक्षितं निष्कामो भक्ति-योग एव भवता उदाहृतः उत्कर्षेण आहृतः आनीतः, येन मनस् त्वद्-आविष्टं स्यात् । स किं सर्वेषां अपि श्रैष्ठ्ये सम्मतः, उत तवैवेति निर्धार्योच्यताम् इति भावः ॥2॥

— )0( —o o

|| 11.14.3 ||

- —श्री भगवान् उवाच

- |कालेन नष्टा प्रलये वाणीयं वेद संज्ञिता - ॥मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद् आत्मकः

मध्वः : रुद्रम् इन्दुं कुमारं च विनैवान्याग्रजो मनुः |ब्रह्म-पुत्रेष्व् आदि सृष्टाव् अन्यथात्वं पुनर् जनेः ॥ इति स्कान्दे ।

पूर्व-सृष्टौ पूर्व-जायेतेधिकाः सर्वतो गुणैः अनाद्य्-अनन्त-कालेषु मुक्ताव् अपि यथा क्रमम् इति निबन्धे ॥3॥

: श्रीधरः - , - -तत्र भक्तिर् एव महा फलत्वेन मुख्या अन्यानि तु स्व स्व- - - - - प्रकृत्य् अनुसारेण पुष्प स्थानीय स्वर्गादि फल बुद्धिभिः प्रणिभिः

- - प्राधान्येन परिकल्पितानि क्षुल्लक फलानीति विवेक्तुं प्रकृत्य् अनुसारेण - — बहुधा वेदार्थ प्रतिपत्तिम् आह कालेनेति सप्तभिः | - मद् आत्मकः मय्य्

||3||एवात्मा चित्तं येन सः

-क्रम सन्दर्भः : | | | कालेनेति सार्धकम् तैः कालेन नष्टा तत्रापि , | प्रलये कल्पान्ते बहुधा नष्टेत्य् अर्थः इयम् इति भवतेत्य् आदिना यथा

, | - भवतानूद्यते तथा निरूपिकेत्य् अर्थः एतेन ज्ञानादिकं ज्ञानादि मिश्रत्वं- - - | -मद् आवेशान्य फलत्वं च न मन् मतम् इति बोधितम् आदौ ब्राह्म

, - - - — - -कल्पादौ मद् आत्मको मत् स्वरूप भूतः ह्लादिनी सार रूपत्वात् ॥3॥

विश्वनाथः : ! - | भो उद्धव सर्व मतानि वेदाद् एवोत्थितानि तस्य तस्य - - — | - वेदस्य तु मद् भक्ति योग एव तात्पर्यम् इत्य् आह कालेनेति मद् आत्मकः

Page 99: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

- - , - - - | , मत् स्वरूप भूतः भक्ति योगस्य ह्लादिनी सार भूतत्वात् यद् वा मय्य् - - | एव आत्मा चित्तं यतश् चित्तस्य मद् आविष्टता मद् भक्त्यैव भवेत्

भक्त्याहम् एकया ग्राह्यः [ . . 11.14.21] - भा पु इति मद् वचनाद् भक्त्यैवाहम् । - इन्द्रियैर् ग्रहीतुं शक्यो नान्यथेति तत्रार्थो द्रष्टव्यः ब्रह्म वादिभिर् - - - उक्तानां मद् भक्ति योगाद् अन्येषां श्रेयसां मत् प्रापकत्वाभावात्

श्रेयस्त्वम् एवं वस्तुतो नास्तीत्य् अतस् तेषां विकल्पतः प्राधान्येन एकस्य मुख्यत्वेन वा जिज्ञास्येन तव किं प्रयोजनम् इति भावः ॥3॥

— )0( —o o

|| 11.14.4 ||

- - |तेन प्रोक्ता स्व पुत्राय मनवे पूर्व जाय सा - ’ - ॥ततो भृग्व् आदयो गृह्णन् सप्त ब्रह्म महर्षयः

: श्रीधरः भृग्व्-आदयः भृगुश् च, मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः इत्य् एते च सप्त ब्रह्माणः प्रजापतयस् ते च ते ब्रह्मर्षयश् च ॥4॥

- : क्रम सन्दर्भः तत इति युग्मकं तेभ्यस् तत्-पुत्रास् तत्-परम्परायाम् एवान्येभ्यश् च पितृभ्योऽन्य इत्य् अर्थः ॥4॥

:विश्वनाथः न व्याखातम् ।

— )0( —o o

|| 11.14.5-7 ||

- - - |तेभ्यः पितृभ्यस् तत् पुत्रा देव दानव गुह्यकाः - - - ॥मनुष्याः सिद्ध गन्धर्वाः स विद्याधर चारणाः

- |किन्देवाः किन्नरा नागा रक्षः किम्पुरुषादयः - - - ॥बह्व्यस् तेषां प्रकृतयो रजः सत्त्व तमो भुवः |याभिर् भूतानि भिद्यन्ते भूतानां पतयस् तथा- ॥यथा प्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि

: श्रीधरः किन्देवाः क्लम-स्वेद-दौर्गन्ध्यादि-राहित्येन किं देवा मनुष्या वेति सन्देहास्पद-भूता द्वीपान्तर-मनुष्याः । एवं किन्नराः किञ्चिन् नरा इव मुखतः शरीरतो वा । किंपुरुषाः किञ्चित् पुरुषा इव वानरादयः । प्रकृतयो वासना बह्व्यः । कुतः ? रजः-सत्त्व-तमांसि

Page 100: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

भुवः जन्म-स्थानानि यासां ताः । भूतानि देवासुर-मनुष्यादीनि । चित्रा वाचो वेदार्थ-व्याख्यान-विषयाः ॥5-7॥

- : क्रम सन्दर्भः यथेत्य् अर्धकम् ॥7॥

:विश्वनाथः कथं ततो नाना-मतान्य् उद्भूतानि ? तत्राह—तेनेति सार्धैर् अष्टाभिः । भृग्व्-आदयः भृगुश् च मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुर् इत्य् एते च सप्त ब्रह्माणः प्रजापतयः, ते च महर्षयश् च । किन्देवाः क्लम-खेद-दौर्गन्ध्यादि-राहित्येन किं देवा मनुष्या वेति सन्देहास्पदी-भूता द्वीपान्तर-मनुष्या एव । किन्नराः किञ्चिन् नरा इव मुखतः शरीरतो वा । किंपुरुषाः किञ्चित् पुरुषा इव वानरादयः । प्रकृतयो वासना बह्व्यः | कुतः ? रजः-सत्त्व-तमांसि भुवो जन्म-स्थानानि यासां ताः । भूतानि देवासुर-मनुष्यादीनि । चित्रा वाचो वेदार्थ-व्याख्यान-रूपाः ॥5-7॥

— )0( —o o

|| 11.14.8 ||

- |एवं प्रकृति वैचित्र्याद् भिद्यन्ते मतयो नृणाम् - ’ ॥पारम्पर्येण केषाञ्चित् पाषण्ड मतयो परे

मध्वः : अनेन पारम्पर्येण केषांचिद् एव देवादीनाम् ।

मद्-भक्ति-वर्जितो श्रेयो ये मन्यन्ते दुराशया |तेषां अन्ते तमो घोरम् अनन्तं प्राप्यते ध्रुवम् ॥ इति मान्य-संहितायां ॥8॥

: श्रीधरः एवम् इत्य् उक्तोपसंहारः केषाञ्चिद् अध्ययनादि-शून्यानाम् अप्य् उपदेश-पारम्पर्येण । अपरे पाखण्ड-मतयो वेद-विरुद्धार्थ-मतयः ॥8॥

- : क्रम सन्दर्भः .न व्याख्यातम्

:विश्वनाथः पारमयेण गुरूपदेश-परम्परया पाषण्ड-मतयः अतितमः प्रकृतित्वात् वेद-विरुद्धार्थ-मतयः तेन भागीरथ्या जलं शुद्धं मधुरम् अपि तत्-तट-वर्तेर् अण्ड-निम्ब-चिञ्चा-कपित्थ-विष-वृक्षादिभिः स्व-स्व-मूल-द्वारा गृहीतं विरसं विरुद्ध-रसं च यथा भवेत् तथैव तेषां तेषां व्याख्यातॄणां मुखं प्राप्य वेदार्थो विरसो विरुद्ध-फल-प्रदश् च भवेद् इति भावः ॥8॥

— )0( —o o

Page 101: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.14.9 ||

- - - |मन् माया मोहित धियः पुरुषाः पुरुषर्षभ - - ॥श्रेयो वदन्त्य् अनेकान्तं यथा कर्म यथ रुचि

: श्रीधरः तत् प्रकृतीनां माया-गुण-मूलत्वान् मन्-माया-मोहित-धियः । अनेकान्तं नाना-विधम् ॥9॥

- :क्रम सन्दर्भः .न व्याख्यातम्

:विश्वनाथः अनेकान्तं नाना-विधम् ॥9॥

— )0( —o o

|| 11.14.10 ||

|धर्मम् एके यशश् चान्ये कामं सत्यं दमं शमम् - |अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्याग भोजनम्

|केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् ।

: श्रीधरः तद् एवाह—धर्मम् इति सार्धेन । धर्मं-कर्म मीमांसकाः । यद् उक्तम्,

मोक्षार्थी न प्रवर्तेत तत्र काम्य-निषद्धयोः । नित्य-नैमित्तिके कुर्यात् प्रत्यवाय-जिहासया ॥ इत्य् आदि ।

यशः काव्यालङ्कार-कृतः । यथाहुः—

यावत् कीर्तिर् मनुष्यस्य पुण्य-लोकेषु गीयते । तवद् वर्ष-सहस्राणि स्वर्ग-लोके महीयते ॥ इति ।

कामं वात्स्यायनादयः । सत्यं दमं शमं च योग-शास्त्र-कृतः । अन्ये दृष्टार्थ-वादिनो दण्ड-नीति-कृतः । वै प्रसिद्धं । ऐश्वर्यम् एव स्वार्थं पुरुषार्थं वदन्ति । अतः सामाद्य्-उपाया एव श्रेयः-साधनम् इति तेषां मतम् । तथैव त्यागं भोजनं च लोकायतिकाः । यज्ञ-तपो-दानं यज्ञो देवतानां पूजनं तपश् च दानं च ॥10॥

- : क्रम सन्दर्भः धर्मम् इति सार्धकम् । ईश्वरामननाज् जैमिन्य्-आदीनाम् अपि तत्-तत्-प्रवर्तकत्वम् एवेति भावः । धर्मं स्वधर्मं नित्य-नैमित्तिकम् एके निवृत्त-कर्म-निष्ठाः सत्यादि-त्रयम्, अद्वैता योगिनश् च केचित् कर्म-निष्ठाः स्वार्थम् इति स्थान-भेदेन साधनं

Page 102: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

साध्यं वोच्यते,उभयोर् अपि स्वेनार्थ्यमाणत्वात् । तत्र कामैश्वर्य-त्याग-भोजनानि साध्यानि अन्यानि तु साधनानि ॥10॥

:विश्वनाथः तद् एवाह—धर्मम् इति सार्धेन । धर्मं कर्म-मीमांसकाः । तद् उक्तम्,

मोक्षार्थी न प्रवर्तेत तत्र काम्य-निषद्धयोः । नित्य-नैमित्तिके कुर्यात् प्रत्यवाय-जिहासया ॥ इत्य् आदि ।

यशः काव्यालङ्कार-कृतः । यथाहुः—

यावत् कीर्तिर् मनुष्यस्य पुण्य-लोकेषु गीयते । तवद् वर्ष-सहस्राणि स्वर्ग-लोके महीयते ॥ इति ।

कामं वात्स्यायनादयः । सत्यं दमं शमम् इति शान्ति-शास्त्र-कृतः । अन्ये दृष्टार्थ-वादिनो दण्ड-नीति-कृतः । वै प्रसिद्धम् । ऐश्वर्यम् एव स्वार्थं वदन्ति । अतः सामाद्य्-उपाया एव श्रेयः-साधनम् इति तेषां मतम् । तथैव त्यागं भोजनं च लोकायतिकाः । यज्ञादिकं वैदिका नियमान् यमान् तपो-व्रतादि-निष्ठाः ॥10॥

— )0( —o o

|| 11.14.11 ||

- - - |आद्य् अन्त वन्त एवैषां लोकाः कर्म विनिर्मिताः - ॥दुःखोदर्कास् तमो निष्ठाः क्षुद्रा मन्दाः शुचार्पिताः

: श्रीधरः तेषां तुच्छ-फलत्वम् आह—आद्य्-अन्तवन्त इति । एषां लोका एतैः साध्यानि फलानि । तमो-निष्ठा मोहावसानाः । भोग-कालेऽप्य् असूयादिभिः शुचार्पिता व्याप्ताः ॥11॥

- : क्रम सन्दर्भः एषां मध्ये ये वा कर्मणा वेद-विधिना विनिर्मिता लोकाः सुखद-फलानि भवन्ति तेऽप्य् आद्य्-अन्तवद्-आदि-रूपा एव वेद-विमुखत्वे तु नरका एवेति भावः ॥11॥

:विश्वनाथः एतेषां लोका एतैः साध्यानि फलानि । तमो-निष्ठा मोहावसानाः ॥11॥

— )0( —o o

|| 11.14.12 ||

Page 103: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|mayy अर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः ॥मयात्मना सुखं यत् तत् कुतः स्याद् विषयात्मनाम्

: श्रीधरः भक्तेर् मुख्यत्वम् आह—मयीति यावत् समाप्ति । हे सभ्य ! मया परमानन्द-रूपेणात्मना स्वरूपत्वेन स्फुरता ॥12॥

- : क्रम सन्दर्भः आत्मना पूर्व-सच्चिदानन्द-लक्षण-परमात्मतया परम-प्रेष्ठ-रूपेण । तत्रापि मया सर्वाश्चर्य-रूप-गुणादि-विशिष्ट-मद्-रूपेण स्फुरतेत्य् अर्थः । विषयात्मनाम् इति मद्-अतिरिक्त-पुरुषार्थिनः सर्व एव विषयात्मान इति भावः ॥12॥

:विश्वनाथः तस्माद् भक्ताव् एव वेदस्य तात्पर्यं सैव सर्व-श्रेष्ठेति निर्धार्य तयैव मां प्राप्नोतीत्य् आह—मयीत्य् आदिना उद्धव-प्रश्न-पर्यन्तेन ग्रन्थेन । मया रूप-गुण-समुद्रेण आत्मना प्रेमास्पदेन हेतुना विषयेषु मायिक-वस्तुषु शम-दम-ज्ञानादिष्व् अपि मनो येषां तेषां ज्ञानादीनाम् अपि सात्त्विकत्वेन मायिकत्वात्, न च तत् प्राप्यं ब्रह्मैवेत्य् अपि वाच्यम् ।

किं वा योगेन साङ्ख्येन न्यास-स्वाध्यायओर् अपि |किं वा श्रेयोभिर् अन्यैश् च न यत्रात्म-प्रदो हरिः ॥ इति नारदोक्तेः ॥12॥

— )0( —o o

|| 11.14.13 ||

- |अकिञ्चनस्य दान्तस्य शान्तस्य सम चेतसः - - ॥मया सन्तुष्ट मनसः सर्वाः सुख मया दिशः

: श्रीधरः किं च, अन्येषां तत्-तल्-लोकादि-परिच्छिन्नं सुखं भक्तस्य तु परिपूर्णम् इत्य् आह—अकिञ्चनस्येति ॥13॥

चैतन्य-मत-मञ्जुषा : तस्य सुखं प्रपञ्चयति—अकिञ्चनस्येत्य्-आदि स्व-मतम् एव ॥13॥

- : क्रम सन्दर्भः स्वानुभव-सुख-माहात्म्यम् एव दर्शयति—अकिञ्चनस्येति द्वाभ्याम् ॥13॥

प्रीति-सन्दर्भः (9) : अथैतस्यां भगवत्-साक्षात्कार-लक्षणायां मुक्तौ जीवद्-अवस्थायाम् आह—अकिञ्चनस्येति । भगवन्तं विना किञ्चनान्यद् उपादेयत्वेन नास्तीत्य् अकिञ्चनस्य । तत्र हेतुः—मयेति । अकिञ्चनत्वेनैव हेतुना विशेषण-त्रयं दान्तस्येति । अन्यत्र

Page 104: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

हेयोपादेयतारोहित्यात् सम-चेतसः । सर्वत्र तस्यैव साक्सात्कारात् सर्वा इत्य् उक्तम् ॥13॥

:विश्वनाथः भक्तस्य सुखम्, सुखस्यानुभावं च विवृणोति—अकिञ्चनस्येति द्वाभ्याम् । मया ध्यान-प्राप्तेनैवालौकिक-शब्द-स्पर्श-रूप-रस-गन्ध-लीला-कृपादि-महा-माधुर्यवता सन्तुष्टाणि मनः-प्रभृति-सर्वेन्द्रियाणि यस्य तस्य । सर्वा इति स च सा दिशो याति ता एव सुखमय्यः । यथा ग्रन्थि-निबद्धानश्वर-महाधनो मानुषोऽयं देशं याति, तत्रैव तस्य भोगैश्वर्य-सुखानीत्य् अर्थः । अत एवाकिञ्चनस्य मल्-लक्षण-सम्पूर्णानश्वर-महा-धन-प्राप्त्यैव । किञ्चन-शब्द-वाच्य-परिमित-नश्वर-प्राकृत-धन-जनादि-ग्रहण-विमुखस्य बाह्याभ्यन्तर-विषयेष्व् इन्द्रियाणां स्वयम् अरोचकत्वेनैव निवृत्तेः दानस्य शान्तस्य शमो मन्-निष्ठता बुद्धेर् [भा.पु. 11.19.36] इत्य् अग्रिमोक्तेर् मद्-एक-निष्ठ-बुद्धेः । अत एव सम-चेतसः सर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः॥13॥

— )0( —o o

|| 11.14.14 ||

-न पारमेष्ठ्यं न महेन्द्र धिष्ण्यं |न सार्वभौमं न रसाधिपत्यम्

- - न योग सिद्धीर् अपुनर् भवं वा मय्य् अर्पितात्मेच्छति मद्- ॥विनान्यत्

: श्रीधरः परिपूर्णताम् एवाह—न पारमेष्ठ्यम् इति । रसाधिपत्यं पातालादि-स्वाम्यम् । अपुनर्-भवं मोक्षम् अपि । मद्-विना मां हित्वान्यन् नेच्छति । अहम् एव तस्य प्रेष्ठ इत्य् अर्थः ॥14॥

चैतन्य-मत-मञ्जुषा : अकिञ्चनत्वम् एवाह—न पारमेष्ठ्यम् इत्य्-आदि ॥14॥

सनातनः (हरि-भक्ति-विलासः 11.580) : रसाधिपत्यं पातालादि-स्वाम्यम् । अपुनर्-भवं मोक्षम् अपि । पारमेष्ठ्याद्य्-अपुनर्-भवान्तेष्व् एषु क्रमेण श्री-भगवद्-भक्तेर् न्यूनतया तेषां न्यूनताभिप्रायेणैवं व्याख्येयम् । पारमेष्ठ्यम् अपि नेच्छति । किं पुनर् महेन्द्र-धिष्ण्यम् इत्य्-आदि । मद्-विना मां हित्वान्यन् नेच्छति । अहम् एव तस्य श्रेष्ठ इत्य् अर्थः । यद् वा, मद्-विना मद्-भक्तिं विना अन्यत् श्री-वैकुण्ठ-वासादिकम् अपि नेच्छतीत्य् अर्थः ॥14॥

- : क्रम सन्दर्भः सार्वभौमं श्री-प्रियव्रतादीनाम् इव महाराज्यम् । अप्य्-अर्थे वा-शब्द इति मोक्ष-सुखस्याप्य् अपरिपूर्णत्वं दर्शितं पारमेष्ठ्यादि-चतुष्टयस्यानुक्रमश् चाधोऽधो-विवक्षया न्यूनत्व-

Page 105: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विवक्षया च ततश् चोत्तरोत्तरं कैमुत्यम् अपि योग-सिद्ध्य्-आदि-द्वयं तु सार्वत्रिकम् इति पश्चाद् विन्यस्तं अपुनर्-भवस् तूत्तर-श्रैष्ठ्यम् ॥14॥

भक्ति-सन्दर्भः (132) : ज्ञान-वैराग्यादि-सद्-गुण-हेतुत्वम् उक्तं यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा.पु. 5.18.12] इत्य् आदिना । स्वर्गापवर्ग-भगवद्-धामादि-सर्वानन्द-हेतुत्वम् अप्य् उक्तं यत् कर्मभिर् यत् तपसा [भा.पु. 11.20.32] इत्य् आदिना । स्वतः परम-सुख-दानेन कर्मादि-ज्ञानानन्त-साधन-साध्य-वस्तूनां हेयत्व-कारिताम् आह—न पारमेष्ठ्यम् इति ।

रसाधिपत्यं पातालादि-स्वाम्यम् । अपुनर्भवं ब्रह्म-कैवल्य-रूपं मोक्षम् । किं बहुना यत् किञ्चिद् अपि साध्य-जातं तत् सर्वं नेच्छत्य् एव, किन्तु मद् मां विना तादृश-भक्ति-साध्यं माम् एव सर्व-पुरुषार्थाधिकम् इच्छतीत्य् अर्थः । मय्य् अर्पितात्मा कृतात्म-निवेदनः ॥14॥

:विश्वनाथः तस्य किञ्चन-शब्द-वाच्य-पदार्थेषु स्पृहा-राहित्यम् आह—नेति । पारमेष्ट्यं ब्रह्म-पदं, अपुनर्भवं सायुज्य-सुखं च । मय्य् अर्पितात्मेति, ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता 4.11] इति मत्-कृत-नियमाद् अहम् अपि तस्मिन्न् अर्पितात्मा भवामीति । अत एव मद्-विनेति अहम् एव तस्य सर्वेन्द्रिय-ग्राह्यतया सदैव वर्त एव । नहि निरन्तर-दिव्यामृत-रसास्वादिने जनाय मृत्तिका रोचत इति भावः ॥14॥

— )0( —o o

|| 11.14.15 ||

- |न तथा मे प्रियतम आत्म योनिर् न शङ्करः ॥न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान्

मध्वः : कृपा-निमित्ता या प्रीतिर् नीच-भक्तेषु साधिका |आतरेव तु या प्रीतिः सा तूच्चेषु यथा-क्रमम् ॥यथा कश्चित् स्वम् आत्मानं प्रियां पुत्रम् अथापि वा |अतिहाय कृपा-युक्तो भिक्षवेऽन्नं ददात्य् अपि ॥कदाचिद् एव न पुनः स्वात्मादेः सार्वकालिकम् |योग-क्षेम-वहत्वं च नित्यं स्वात्मादिषु स्फुटम् |एवम् एव परेशस्य भक्तेषु श्रियजादिषु ॥ इति प्रिय-विवेके ।

यादवेभ्यश् च सर्वेभ्य उद्धवो भगवत्-प्रियः |उद्धवाच् च प्रियतमः प्रद्युम्नस् तु महारथः ॥तस्माद् अपि प्रियतमो रामः कृष्णस्य सर्वदा |नैव तस्मात् प्रियतमो विनैकं तु चतुर्मुखम् ॥सर्वेभ्योऽपि प्रियतमो हरेः श्रीर् एव वल्लभा ।

Page 106: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

नैव तस्याः प्रियतमो विना स्वात्मानम् एव तु ॥ इति यादवाध्यात्मे ॥15॥

: श्रीधरः ममापि स एव प्रेष्ठ इत्य् आह—न तथेति द्वाभ्याम् । आत्म-योनिर् ब्रह्मा पुत्रोऽपि, शङ्करो मत्-स्वरूप-भूतोऽपि, सङ्कर्षणो भ्रातापि, श्रीर् भार्यापि, आत्मा मूर्तिर् अपि, यथा भक्त इति वक्तव्ये, अतिहर्षेणाह—भवान् इति ॥15॥

- : क्रम सन्दर्भः भक्त-श्रेष्ठत्वेन श्रीमद्-उद्धवं लक्ष्यीकृत्याह—न तथेति । अत्रात्मयोनित्वेन पुत्रत्वम् । शङ्करत्वेन सुखकरत्व-सूचनया साहचर्यम् । सङ्कर्षणत्वेन गर्भ-सङ्कर्षण-सूचनया भ्रातृत्वम् । श्रीत्वेनाश्रय-विशेष-सूचनया भार्यात्वं व्यज्यते । आत्मा श्री-मूर्तिर् अपि । ततश् च पुत्रत्वादिना न ते प्रियतमां, किन्तु भक्त्यैवातो भक्त्य्-आधिक्यात् यथा भवान् प्रियतमस् तथा न ते इत्य् अर्थ इति भक्तानां प्रियतमत्वे निदर्शनम् ॥15॥ [प्रीति-सन्दर्भ 64]

:विश्वनाथः स च भक्तस् तव कीदृक् प्रियः ? इत्य् आह—न तथेति । आत्म-योनिर् ब्रह्मा पुत्रोऽपि, शङ्करो मत्-स्वरूप-भूतोऽपि, सङ्कर्षणो भ्रातापि, श्रीर् भार्यापि, आत्मा मूर्तिर् अपि, यथा भक्त इति वक्तव्ये, अतिहर्षेणाह—भवान् इति, इति श्री-स्वामि-चरणैः ।

अत्र ब्रह्मादीनां भक्तत्वेऽपि तेषु भक्तत्वांशाद् अपि पुत्रत्वाद् अंशा अधिका वर्तन्ते, अतः प्राधान्येन व्यपदेशा भवन्तीति न्यायेन ते पुत्रादित्वेनैव व्यपदिश्यन्ते, न तु भक्तत्वेन । नन्द-यशोदादिषु तु महा-प्रेमवत्त्वात् पितृत्वाद्य्-अंशेभ्योऽपि भक्तत्व-लक्षणोऽंशोऽधिकतर इति तेषु भक्तत्वम् एवेति ते कृष्णस्यातिप्रियतमा । यद् उक्तं—दर्शयंस् तद्-विदां लोके आत्मनो भक्त-वश्यताम् [भा.पु. 10.11.9] इति तेषां भक्त-शब्द-वाच्यत्वं स्वातिवशीकारकत्वं च ।

नेमं विरिञ्चो न भवो न श्रीर् अप्य् अङ्ग-संश्रया |प्रसादं लेभिरे गोपी [भा.पु. 10.9.20] इति सर्वोत्कर्षश् च ।

यद् वा, तादृश-भक्तेष्व् अपि मध्ये भवान् यथा मे प्रियतमः, तथा मन्-मुखाद् एव शृण्व् इत्य् आह—न तथेति । तेन सर्व-भक्तेषु मध्ये उद्धवः श्रेष्ठस् तस्माद् अपि गोप्यः श्रेष्ठास् तेनापि तासां चरण-धूलि-प्रार्थनाद् इति वैष्णव-सिद्धान्तः ॥15॥

— )0( —o o

|| 11.14.16 ||

- |निरपेक्षं मुनिं शान्तं निर्वैरं सम दर्शनम् - ॥अनुव्रजाम्य् अहं नित्यं पूयेयेत्य् अङ्घ्रि रेणुभिः

Page 107: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

मध्वः : स्वाङ्घ्रि-रेणुभिस् तं शोधयामीत्य् अनुव्रजामि ।

अनुगच्छति विष्णुस् तं स्व-भक्तं तस्य शुद्धये |तस्याङ्घ्रि-रेणुभिर् वात-नीतैर् अग्रेसरैः शुभैः ॥अग्रतो गमने विष्णोः पदास्पृष्टं रजो भवेत् |अतः स्व-भक्तं पूयेयेत्य् अनुव्रजति केशवः ॥ इति सङ्ख्याने ॥16॥

: श्रीधरः पूयेय मद्-अन्तर्-वर्ति-ब्रह्माण्डानि पवित्री-कुर्याम् इति भावेनेत्य् अर्थः ॥16॥

- : क्रम सन्दर्भः तद् एवं प्रेम-विशेष-पात्रत्वेन तादृशं भक्तं स्तुत्वा गौरव-विशेष-पात्रत्वेन भक्त-विशेषं स्तौति । निरपेक्षं निष्काम-भक्तम्, अतः क्षोभ-रहितं, मात्सर्यादि-रहितम्, अन्यत्र हेयोपादेय-भावना-रहितं च । मुनिं श्री-नारदादिम् अनुव्रजामि, यतस् तादृश-निष्कपट-भक्ति-मय-साधुत्व-दर्शनेन ममापि भक्ति-विशेषो जायते । कथं गोपनीयः ? इत्य् आह—पूयेयेति । तद्-भक्त्य्-अनिष्कृति-दोषात् पवित्रितः स्याम् इति भावेनेत्य् अर्थः ॥16॥ [प्रीति-सन्दर्भ 38]

:विश्वनाथः किं बहुना, भक्तो यथा सदा माम् अनुचरति, तथाहम् अपि भक्तः परोक्षः सन् भक्तम् अनुचरामि । भगवान् भक्त-भक्तिमान् इति मदीय-शुकोक्तेर् इत्य् आह—निरपेक्षम् इति । मुनिं मद्-रूप-गुण-लीला-परिकरादि-मनन-परम् । पूयेय मद्-अन्तर्वर्ति-ब्रह्माण्डानि पवित्रीकुर्याम् इति भावनयेत्य् अर्थः इति श्री-स्वामि-चरणाः । तद्-भक्त्य्-अनिष्कृति-दोषात् पवित्रितः स्याम् इति भावेनेत्य् अर्थः इति सन्दर्भः । वस्तुतस् तु भक्त-चरण-धूलि-ग्रहणं विना भक्तिर् न स्यात् । भक्त्या विना मन्-माधुर्य-रसानुभवो न स्याद् इति मयैव मर्यादा स्थापिता । अतोऽहम् अपि भक्त इव भक्त्या पूर्ण-मन्-माधुर्य-रसो निमग्नो भवेयम् इति भावः ॥16॥

— )0( —o o

|| 11.14.17 ||

-निष्किञ्चना मय्य् अनुरक्त चेतसः ’ - - |शान्ता महान्तो खिल जीव वत्सलाः

- कामैर् अनालब्ध धियो जुषन्ति ते ॥यन् नैरपेक्ष्यं न विदुः सुखं मम

: श्रीधरः किं च, मद्-भक्तानां सुखम् एतावद् एवं-भूतम् इति वा को वक्तुं समर्थः ? यतस् तत् स्व-संवेद्यं निरुपमम्, इत्य् आह—निष्किञ्चना इति । महान्तो निरभिमानाः । अनालब्ध-धियोऽस्पृष्ट-चित्ताः । निष्किञ्चनत्वादीनां यथेष्टं हेतु-हेतुमद्-भावः । एवं-भूता मम

Page 108: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

मदीया यत् सुखं जुषन्ति सेवन्ते, तत् सुखं त एव विदुर् लभन्ते, नान्ये । कुतः ? नैरपेक्ष्यं नास्त्य् अपेक्षणीयं येषां ते निरपेक्षाः, तैर् एव लभ्यं, न तु मोक्षापेक्षैर् अपीत्य् अर्थः । यद् वा, एवं-भूताः सन्तो ये मम, माम् इत्य् अर्थः, जुषन्ति प्रीणन्ति, त एव यन् नैरपेक्ष्यं सुखं तद् विदुः, नान्य इत्य् अन्वयः ॥17॥

- :क्रम सन्दर्भः .न व्याख्यातम्

:विश्वनाथः यतो मद्-रूप-गुणादि-माधुर्यानुभव-सुखं मद्-भक्त्यैव लभ्यं, मान्यथेत्य् आह—निष्किञ्चना इति । निष्किञ्चना ज्ञानिनोऽपि भवन्तीति केचिद् आहुः, तद्-व्यावृत्त्य्-अर्थम् आह—मय्य् अनुरक्त-चेतस इति । अखिल-जीव-वत्सला अखिलेभ्योऽपि जीवेभ्यो भक्ति-रस-दित्सावन्तः । अत एव महान्तस् तत्-संज्ञयैव लोकैर् उच्यमानाः कामैर् दैवाद् आपतितैर् अपि भोगैर् न अलब्धा छिन्ना धीर् येषां ते । यन् मम सुखं जुषन्ति आस्वादयन्ति, तत् सुखं ते एव विदुः, नान्ये । कुतः ? नैरपेक्ष्यं नास्त्य् अपेक्षां मोक्षादिकम् अपि येषां ते नैरपेक्षाः, तेष्व् एव जातम् ॥17॥

— )0( —o o

|| 11.14.18 ||

’ - |बाध्यमानो पि मद् भक्तो विषयैर् अजितेन्द्रियः ॥प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते

:श्रीधरः - - , ’ अपि चास्तां तावद् उत्तम भक्त कथा यतः प्राकृतो पि भक्तः — | ’ | कृतार्थ एवेत्य् आह बाध्यमान इति द्वाभ्याम् विषयैर् आकृष्यमाणो पि

||18||प्रगल्भया समर्थया

सनातनः (हरि-भक्ति-विलासः 11.552) : विषयैर् बाध्यमान’ | आकृष्यमाणो पि अतः प्रायोऽजितेन्द्रियः । प्रगल्भया समर्थया । परम-

पद-प्रदान-शक्ताया अपि भक्तेर् विषयाभिभवतो रक्षणं कतरत् प्रयोजनम् इति भावाः ॥18॥

- :क्रम सन्दर्भः । - -प्रायो नाभिभूयते तद् बाधायां श्री भगवति स्व- - | - दैन्य निवेदन स्पर्शात् यतः प्रगल्भया समर्थ प्रभावया भक्त्या

- ||18||शरणागति मात्रात्मिकया

:विश्वनाथः , - - - , अपि च आस्तां तावद् उत्पन्न भाव भक्त कथा यतो भक्तौ - ’ — -प्रथम वर्तमानो पि भक्तः कृतार्थ एवेत्य् आह वाध्यमान इति प्रायः

- , | , प्रगल्भया प्रायेणैव प्रबली भवन्त्या किं पुनः प्रगल्भया यद् वा- , , ज्ञानि प्रकरणे यथा दुराचारो ज्ञानी निन्दिष्यते ज्ञानित्वं च तस्य निषिध्यते

यस् त्व् असंयत-षड्-वर्गः [भा.पु. 11.18.40] इत्य् आदिना तथात्र भक्त-

Page 109: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

प्रकरणे दुराचारो भक्तो न निन्द्यो भक्तत्वं च तस्य न निषिद्धम् इत्य् आह—बाध्यमान इति । यद् उक्तं—

अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् |साधुर् एव स मन्तव्यः सम्यग्-व्यवसितो हि सः ॥ [गीता 9.30] इति ।

किं चात्र विषयैर् बाध्यमानोऽपि विषयैर् नाभिभूयत इत्य् उभयत्रापि वर्तमान-निर्देशात् विषय-बाध्यत्व-दशायाम् अपि विषयाबाध्यत्वं भक्ति-सद्-भावात्, यथा वैरि-कृत-किञ्चिच्-छस्त्राघातं प्राप्तस्यापि न पराभविष्णुता शौर्य-सद्-भावाद् इति । यथा वा, पीत-ज्वरघ्न-महौषधस्य तद्-दिवसे आयातोऽपि ज्वरो बाधकोऽप्य् अबाधक एव तस्य विनश्यद्-अवस्थत्वात् दिनान्तरे च सम्यङ् नष्टीभावित्वाच् च ॥18॥

— )0( —o o

|| 11.14.19 ||

|यथाग्निः सुसमृद्धार्चिः करोत्य् एधांसि भस्मसात् - ॥तथा मद् विषया भक्तिर् उद्धवैनांसि कृत्स्नशः

: श्रीधरः - ’ पाकाद्य् अर्थं प्रज्वालितो ग्निर् यथा काष्ठानि भस्मीकरोति - - तथा रागादिनापि कथञ्चिन् मद् विषया सती भक्तिः समस्त पापानीति

- - — भगवान् अपि स्व भक्ति महिमाश्चर्येण सम्बोधयति अहो उद्धव ॥19॥विस्मयं शृण्व् इति

सनातनः (हरि-भक्ति-विलासः 11.549) : आस्तां तावद् उत्तम-भक्तेः कथा । यथा कथञ्चित् भक्त्यापि स्वत एव समूलाशेष-पाप-क्षयः स्याद् इत्य् आह—यथेति । पाकाद्य्-अर्थम् अपि प्रज्ज्वालितोऽग्निर् यथा काष्ठानि भस्मीकरोति, तथा रागादिनापि कथञ्चिन् - - मद् विषया सती भक्तिः समस्त पापानीति ।

-भगवान् अपि स्व भक्तम् — आश्चर्येण सम्बोधयति अहो उद्धव विस्तरेण ॥19॥शृण्व् इति

- :क्रम सन्दर्भः - — अतः सर्वान् एव भक्ति भेदान् प्रशंसति यथेत्य् । - —अष्टभिः अथ पापघ्नत्वे तावद् अप्रारब्ध पापघ्नत्वम् आह । यथाग्निर् इति अत्र दृष्टान्ते सुसमिद्धार्चिर् इतिवद् दार्ष्टान्तिके सुदृढा इत्य्

, | अस्य शब्दस्यानुक्तेः अदृढापि इत्य् उन्नीयते अथैवोक्तं - -पाद्म पाताल-खण्ड - - —स्थ वैशाख्य माहात्म्ये च

|यथाग्निः सुसमृद्धार्चिः करोत्य् एधांसि भस्मसात् - - ॥ पापानि भगवद् भक्तिस् तथा दहति तत् क्षणात् [ . . 5.85.31] |प पु इति

Page 110: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

यद्यपि हरिर् इत्य् अवशेनापि पुमान् नार्हति यातनार्थम् [ . . 6.2.15] भा पु इत्य् - - - ’ आदौ लिङ् आदि प्रत्यय विरहे पि - - पूषाप्रविष्ट भागो यद् आग्नेयाष्टाक पालो

भवति [ - ] | यजुर् वेद इत्य् आदिवद् विधित्वम् अस्ति तस्माद् भारत सर्वात्मा[ . . 2.10.5] - | “ ” -भा पु इत्य् आदौ च साक्षाद् विधि श्रवणम् अप्य् अस्ति तस्माद् इति हेतु

| - निर्देशश् चाकरणे दोषं क्रोडीकरोति तथापि विधि सापेक्षेयं न भवतीति- - - - | तथाभूत स्वभावाग्नि लक्षण वस्तु दृष्टान्तेन सूचितम् अत एव यान्

आस्थाय [ . . 11.2.33] | भा पु इत्य् आदिकम् अपि दृश्यते सुसमिद्धार्चिर् इत्य् अनेन- - | साधनान्तर सापेक्षत्वम् अशक्य साध्यत्वं विलम्बितत्वं च निराकृतम्

तद् एव व्यक्तं पाद्मे “ - ” |तत् क्षणाद् इति

, - - [ -यद् वा यथा मद् विषया भक्तिर् यथा कथञ्चिच् छ्रवणादि लक्षणा भक्त्य्- ] ॥19॥आभास रूपा समस्तानि पापानीति [भक्ति-सन्दर्भ 125]

: विश्वनाथः - - तस्याजितेन्द्रियता जन्य पापस्य भक्तिर् एव विनाशिकास्तीत्य् अत्र । | दृष्टान्तो यथाग्निर् इति हे उद्धवेति त्वम् अत्रोद्धवम् एव लभस्वेति

||19||भावः

— )0( —o o

|| 11.14.20 ||

|न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ॥न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता

:श्रीधरः — अत एवंभूतं श्रेयो नान्यद् अस्तीत्य् आह न साधयतीति ॥20॥द्वाभ्याम्

सनातनः (हरि-भक्ति-विलासः 11.601) : न साधयति न वशीकरोति । ऊर्जिता परम-समर्था ॥20॥

- :क्रम सन्दर्भः । न साधयति न वशीकरोति । तपो ज्ञानम् त्यागः । - ’ | सन्न्यासः मत् साधनार्थं प्रयुक्तो पि योगादिस् तथा मां न साधयति

| [ - - वशयन् नोन्मुखं करोति यथोर्जिता ज्ञान कर्माद्य् अनावृता तीव्रा ] ॥20॥प्रबलोत्तमेति यावत् भक्तिः साधनात्मिका

: विश्वनाथः - - -ननु भक्तिर् यथा त्वत् प्राप्ति साधनं तथा ज्ञान — | योगादिकम् अपीति केनांशेन भक्तेर् उत्कर्ष इत्य् अत आह नेति द्वाभ्याम् न

- - - - साधयति न मत् प्राप्ति साधनं भवति ऊर्जिता ज्ञान कर्माद्य् अनावृतत्वेन ॥20॥प्रबला तीव्रेत्य् अर्थः

— )0( —o o

Page 111: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.14.21 ||

|भक्त्याहम् एकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् - ॥भक्तिः पुनाति मन् निष्ठा श्वपाकान् अपि सम्भवात्

: श्रीधरः । - श्रद्धया या भक्तिस् तया सम्भवाज् जाति दोषाद् अपीत्य् अर्थः॥21॥

सनातनः (हरि-भक्ति-विलासः 11.602) : श्रद्धया या भक्तिस् तया, सतां भक्तानां प्रिय आत्मा आत्मनोऽपि सकाशात् प्रिय इत्य् अर्थः । यद् वा, आत्मापि अप्रियो यस्मात् स परम-प्रियतम इत्य् अर्थः ॥21॥

- :क्रम सन्दर्भः — - श्रद्धया भक्त्या श्रद्धा पूर्विकया केवलया , | - भक्त्या त्व् अहम् एव ग्राह्यः क्रमाद् वशीकार्यः सैव मन् निष्ठा मयि

|दार्ढ्यं गता सती

| - -अत्रैव विवेचनीयम् यद्यप्य् अस्य वाक्यस्यैकादश चतुर्दशाध्याय - - - प्रकरणे साध्य साधन भक्त्योर् अविविक्ततयैव महिम निरूपणम् इति

- , - - - साधन परत्वं दुर्निर्णेयं तथापि फल भक्ति महिम द्वारापि- - | साधन महिम परत्वम् एव यत्रेदृशम् अपि फलं भवतीति वदन्ति

कृष्ण श्रेयांसि [ . . 11.14.1]भा पु - इत्य् आदि प्रश्नम् आरभ्य । साधनस्योपक्रान्तत्वात् ’ - -यथा यथात्मा परिमृज्यते सौ मत् पुण्य

- | गाथा श्रवणाभिधानैः [ . . 11.14.26] भा पु इत्य् आदिना तस्यैवोपसंहृतत्वाच् । च विशेषस् तु तत्र ’ - बाध्यमानो पि मद् भक्तो [ . . 11.14.18] भा पु इत्य् आदिकं

- धर्मः सत्य दयोपेतः [ . . 11.14.22] - - - -भा पु इत्य् आद्य् अन्त तदीयम् उक्त - - - | प्रकरणं प्राय साधन महिम परम् एव तत्र ’बाध्यमानो पि इति

- —पद्यं साध्य भक्तौ जातायां बाध्यमानत्वायोगात्

-दधति सकृन् मनस् त्वयि य आत्मनि नित्य सुखे - - ॥ न पुनर् उपासते पुरुष सार हरावसथान् [ . . 10.87.35] भा पु इत्य्

|उक्तेः

- - |विषयाविष्ट चित्तानां विष्ण्व् आवेशः सुदूरतः- - ॥वारुणी दिग् गतं वस्तु व्रजन्न् ऐन्द्रीं किम् आप्नुयात्

इति - विष्णु पुराणाच् - - | —च तन् महिम परत्वेन गम्यते अत्रैव तद् वक्ष्यते

- |कथं विना रोम हर्षं द्रवता चेतसा विना- ॥ विनानन्दाश्रु कलया शुध्येद् भक्त्या विनाशयः [ . . 11.14.23] भा पु

,ity anena

Page 112: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

- - mad bhakti yukto भुवनं पुनाति [ . . 11.14.24] - भा पु इति कैमुत्य वाक्येन च- -साध्य भक्तेः संस्कार हारित्वम् । ततो विषया एव बाध्यमाना भवन्तीति

|

अथ यथाग्निः सुसमृद्धार्चिः [भा.पु. 11.14.19] इति पद्यं नामाभासादेः सर्व-पाप-क्षय-कारित्व-प्रसिद्धेस् तत्-परम् । अथ न साधयति मां योगः [भा.पु. 11.14.20] इत्य् एतत् सार्ध-पद्यं योगादीनां साधन-रूपाणां प्रतियोगित्वेन निर्दिष्टत्वात् श्रद्धा-सहायत्वेन विधानाच् च तत्-परम् । साध्यायां श्रद्धोल्लेखः पुनर्-उक्त इति । यद्यपि फल-भक्ति-द्वारैव तद्-वशीकारित्वं तस्यास् तथाप्य् अत्र साधक-रूपाया मुख्यत्वेन प्रातत्वात् तत्रैवोदाहृतम् ।

किं वा— अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भा.पु. 5.6.18]

इति न्यायेन नावशः सन् प्रेमाणं ददातीति तस्या एव साक्षात् तद्-गुणकत्वं ज्ञेयम् । अथ धर्मः सत्य-दयोपेतः [भा.पु. 11.14.21] इति पद्यं च धर्मादि-साधन-प्रतियोगित्वेन निर्देशात् । साध्य-भक्तेर् एवान्यत्रापि तत्-फलतयोदाहृतत्वाच् च तत्-परम् । यत् तु कथं विना [भा.पु. 11.14.22] इत्य् आदिकं तच् च साधन-भक्ति-फलस्य शोधकत्वातिशय-प्रतिपादनेन तत्-परम् इति । तस्मात् साध्व् एव बाध्यमानोऽपि [भा.पु. 11.14.17] इत्य् आदि-पद्यानि तत्-प्रसङ्गे दर्शितानि ॥21॥ [भक्ति-सन्दर्भः 147]

:विश्वनाथः । - - -यथेति स्व वाक्येन प्राप्तं योगादीनाम् अपि स्व प्राप्ति — | |साधनत्वम् आशङ्क्याह भक्त्येति एकया न त्व् अन्येन योगादिनेत्य् अर्थः

- - तेन यद् अन्यत्र ज्ञानादीनाम् अपि ब्रह्म प्राप्ति साधनत्वं श्रूयते - - तत्रस्था गुण भूता भक्तिर् एव तत् प्रापिकेति ज्ञेयम् | - -तद् एवं ज्ञान सत्

-कर्मादिकं भगवन्तं साधयितुम् असमर्थं केवलं पाप । -नाशकतयैव सार्थकम् अभूद् इति स्थितम् तत्रापि भक्तेर् यथा पाप

— | -नाशकता न तथा ज्ञानादीनाम् इत्य् आह भक्तिर् इति सार्धेन सम्भवात् जाति - - - - दोषाद् अपीति श्री स्वामि चरणाः तेन प्रारब्ध पाप नाशकता भक्तेर्

||21||बुध्यते

— )0( —o o

|| 11.14.22 ||

- |धर्मः सत्य दयोपेतो विद्या वा तपसान्विता- ॥मद् भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि

Page 113: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

: श्रीधरः - ’ —भक्त्य् अभावे न्यत् साधनं व्यर्थम् इत्य् आह द्वाभ्यां ॥22॥धर्म इति

सनातनः (हरि-भक्ति-विलासः 11.557) : अपेतं रहितम् ॥22॥

- : क्रम सन्दर्भः । - | धर्मो निष्कामः विद्या शास्त्रीयं ब्रह्म ज्ञानम् - - - | - - - -तपसा तद् ईक्षण रूप चित्तैकाग्र्येण मद् भक्त्या मत् प्रीति कामना

, | - - -लक्षणया न सम्यक् प्रपुनाति उक्त पारमेष्ठ्याद्य् अपुनर्भव- - ॥22॥पर्यन्त सर्व वासनातो न शोधयति

:विश्वनाथः , - - -किं च धर्म ज्ञानादीनां पाप नाशकत्वम् अपि भक्ति । - - — | साहित्येनैव भक्ति राहित्येन तु किञ्चिन् मात्रम् एवेत्य् आह धर्म इति

||22||विद्या ज्ञानम्

— )0( —o o

|| 11.14.23 ||

- |कथं विना रोम हर्षं द्रवता चेतसा विना- ॥विनानन्दाश्रु कलया शुध्येद् भक्त्या विनाशयः

: श्रीधरः रोमहर्षादिकं विना कथं भक्तिर् गम्यते भक्त्या च विना ॥23॥कथम् आशयः शुद्धेद् इति

सनातनः (हरि-भक्ति-विलासः 11.644) : रोमहर्षादिकं विना कथंभक्तिः प्रेम-लक्षणा गम्यते ? भक्त्या च विना कथम् आशयः शुद्धेत् ? भक्त्य्-एक-परः सदा सर्वत्र साक्षाद् इव श्री-कृष्ण-परिस्फूर्तिमयो वा स्याद् इत्य् अर्थः ॥23॥

- :क्रम सन्दर्भः — | तद् एव व्यतिरेकेणाह कथम् इति रोमहर्षस् तावद् - | - [ -यत् किञ्चिच् चेतो द्रवस्य चिह्नम् आनन्दाश्रु कला तु विशिष्टस्य तस्य चित्त

] | - - द्रवस्य चिह्नम् चेतो द्रवस् तु भक्तेर् अन्तरङ्ग स्वभाव इति तथा । - -तथोक्तम् रोमहर्षेणानन्दाश्रु कलया च विना कथं तारतम्येण चेतो

’ ? ? द्रवो वगम्यते द्रवता चेतसा च विना कथं भक्तिर् आविर्भवति । -भक्त्या च विना कथम् आशयः शुध्येद् इति एवं प्रीतेर् लक्षणं चित्त

| ’ - द्रवस् तस्य च रोमहर्षादिकम् कथञ्चिज् जाते पि चित्त द्रवे रोमहर्षादिके - | वा न चेद् आशय शुद्धिस् तदापि न भक्तेः सम्यग् आविर्भाव इति ज्ञापितम्

- - - - —आशय शुद्धिर् नाम चान्य तात्पर्य परित्यागः प्रीति तात्पर्यं च अत एव अनिमित्ता स्वाभाविका [ . . 3.25.32] - ||23||भा पु इति तद् विशेषणम् [प्रीति-

sandarbha 68-69]

Page 114: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

: विश्वनाथः अन्तःकरणं तु सम्यक्तया भक्तिर् एव शोधयति, नान्यत् । - - — | साधनम् सा च भक्ती रोमाञ्चाद्य् अनुभव गम्येत्य् आह कथम् इति

- भक्त्या हेतुना यद् द्रवच् चेतस् तेन विना कथं साधनान्तरेण, - | - रोमहर्षः कथं वा आनन्दाश्रु कला रोमहर्षं विना आनन्दाश्रु कलया

| - -च विना कथम् आशयः शुद्ध्येद् इत्य् अन्वयः यद् उक्तं कलि युग - —पावनावतारेण श्री भगवता

- |श्रुतम् अप्य् औपनिषदं दूरे हरि कथामृतात् - - - ॥ यन् न सन्ति द्रवच् चित्त कम्पाश्रु पुलकादयः [ . 39] पद्या इति

|

- - - - - तेन निष्काम कर्म योगादयो बहु प्रमाण सिद्धा अन्तः करणस्य , -शोधकास् तावद् भवन्तु किन्तु तस्य येन कषायेण भगवद्

- , अपरोक्षानुभवो न भवति तत् कषायं तु प्रेम भक्तिर् एव ज्वालयति न ॥23॥तु ज्ञानाग्निर् अपीति भावः

— )0( —o o

|| 11.14.24 ||

वाग् गद्गदा द्रवते यस्य चित्तं |रुदत्य् अभीक्ष्णं हसति क्वचिच् च

विलज्ज उद्गायति नृत्यते च- - ॥मद् भक्ति युक्तो भुवनं पुनाति

:मध्वः - - |चित्त द्रवस् तथा स्थैर्यं प्रसादो भक्ति लक्षणम् ॥आधिक्ये न तु तत्रापि स्थैर्यम् एव विशेषतः

- |दम्भस्य चल भक्तेश् च यन्मादश्चादिकं भवेत्- - ॥दम्भादि परिहारार्थं निगृह्णीयाच् च धीर धीः

- |अत आध्यात्मिक क्लेशैर् आधिभूताधिदैविकैः - ॥वाक्यैश् च वेद तन्त्राद्यैर् उपदेशैश् च तादृशैः- |बलवच् छासनैर् वापि यस्य भक्तिर् न चाल्यते

- ||स एव परमो भक्तो विष्णोर् हृदय वल्लभः इति -भक्ति विवेके ॥24॥

:श्रीधरः , , किं च भक्तिः स्वाश्रयं शोधयतीति किं वक्तव्यं यतो- - - - - — गद्गद वाग् आदि लक्षणो मद् भक्ति युक्तो लोकं सर्वं पुनातीत्य् आह वाग्

||24||iti

Page 115: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

सनातनः (हरि-भक्ति-विलासः 11.645) : , किं च भक्तिः स्वाश्रयं शोधयतीति किं वक्तव्यं ? - - -यतो गद्गद वाग् आदि लक्षण-मत्-प्रेम-

- — भक्ति युक्तो लोकं सर्वं पुनातीत्य् आह वाग् इति । गद्गदा गद्गद-स्वर-युक्ता, अभीक्ष्णं रुदतीति प्रेम-परिपाक-स्वभावेन निरन्तर-विरहाद्य्-उत्पत्तेः । क्वचित् कदाचित् । अस्य परेणेत्य् अन्वयः । पुनाति संसार-मलात् अद्वैत-दुर्वासन-मलाद् वा शोधयति, भगवद्-भक्ति-प्रवर्तनात्, भगवन्-मयता सम्पादनाद् वा, इति लक्षणं माहात्म्यं चोक्तम् ॥24॥

- :क्रम सन्दर्भः - - - - मद् भक्ति युक्तो मत् प्रेमातिशय पात्रश् चेद् , , , , , , भुवनम् अपि पुनाति किम् उताशयं सङ्गिनः ग्रामं देशं मण्डलं

, ||24||वर्षं द्वीपादिकं चेत्य् अर्थः [प्रीति-सन्दर्भ 37]

:विश्वनाथः - - , प्रेम भक्ति युक्तो जनस् तु स्वम् उद्धरतीति किं चित्रं यतो- — | भूर् लोकम् अप्य् उद्धरतीत्य् आह वाग् इति यस्य वाग् गद्गदा गद्गदाकारा

| , - अस्पष्टाक्षरेत्य् अर्थः द्रवते द्रवति यतश् चित्त द्रवाच् चित्तम् । अभीक्ष्णं रुदति रोदिति अभीक्ष्णम् औत्कण्ठ्येन जाज्वल्यमानत्वाद् इति

| | - ||24||भावः क्वचिच् चेति सर्वत्रान्वेति द्रवच् चित्तस् तु सार्वदिक एव

— )0( —o o

|| 11.14.25 ||

यथाग्निना हेम मलं जहाति |ध्मातं पुनः स्वं भजते च रूपम् आत्मा च कर्मानुशयं विधूय

- - ||मद् भक्ति योगेन भजत्य् अथो माम्

:श्रीधरः - - —अपि च भक्त्यैवात्म शुद्धिर् नान्यत इति स दृष्टान्तम् आह । यथेति यथाग्निना ध्मातं तापितम् एव हेम सुवर्णम् अन्तर्मलं जहाति

| | -न क्षालनादिभिः स्वं निजं रूपं च भजते कर्मानुशयं कर्म । - ॥25॥वासनाम् मां भजते मद् रूपताम् आपद्यते

सनातनः (हरि-भक्ति-विलासः 11.597) : भक्त्यैव सकल-मलापगमतो भगवत्-सङ्गमो नान्यथेति सदृष्टान्तम् आह—यथेति । यथाग्निना ध्मातं तापितम् एव हेम सुवर्णम् अन्तर्-मलं जहाति, न क्षालनादिभिः । स्वं निजं रूपं च भजते । कर्मानुशयं कर्म-वासनाम् । मां भजते । मया सङ्गमम् आपद्यते ॥25॥

- : क्रम सन्दर्भः - - -तया प्रीत्या तस्य महा प्रेम्णः प्राप्ति क्रमं स — | - - - दृष्टान्तम् आह यथेति तथा मद् भक्ति योगेन मत् प्रीत्या

Page 116: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

— -कर्मानुशयं विधूय ततः शोधयित्वाथो कार्त्स्न्येन भजति महा - ॥25॥प्रेमाविर्भावात् पूर्णां सेवा पद्धतिं प्राप्नोतीत्य् अर्थः

: विश्वनाथः , - - किं च भक्त्यैवात्म शुद्धिर् नान्यत एवेति स दृष्टान्तम्— | - आह यथेति यथाग्निना ध्मातं तापितम् एव हेम सुवर्णम् अन्तर् मलं

, | | जहाति न क्षालनादिभिः स्वं निजं रूपं च भजते तथैवात्मा जीवः - - कर्मानुशयं कर्म वासनात्मकं मलं विधूयाथो मदीय लोके मां

||25||भजति साक्षद् एव सेवते

— )0( —o o

|| 11.14.26 ||

’यथा यथात्मा परिमृज्यते सौ- - - |मत् पुण्य गाथा श्रवणाभिधानैः

तथा तथा पश्यति वस्तु सूक्ष्मं - ॥चक्षुर् यथैवाञ्जन सम्प्रयुक्तम्

: श्रीधरः ननु - ब्रह्म विद् आप्नोति परम् [ . . 2.1.1] तै उ तम् एव विदित्वातिमृत्युम् एति [ . . 6.15] - - श्वे उ इत्य् आदि श्रुतिभ्यो ज्ञानाद् एवाविद्या निवृत्त्या

- - | | त्वत् प्राप्तिर् अवगम्यते कुतो भक्ति योगेनेत्य् उच्यते अत्राह यथा यतेति - - आत्मा चित्तं परिमृज्यते शोद्यते मत् पुण्य गाथानां श्रवणैर् अभिधानैश्

| - - ||26||च भक्त रेवावान्तर व्यापारो ज्ञानं न पृथग् इत्य् अर्थम्

- : क्रम सन्दर्भः - - -आदि भजनम् आरभ्य क्रमं वदन् महा प्रेम — | पर्यन्ताविर्भावे पूर्ववन् निरपेक्षम् एव कारणम् आह यथा यथेति

- - - - - | -तत्त्वं सूक्ष्मं मदीय स्वरूप रूप गुण लीला याथार्थ्यं पश्यति तद्- - ॥26॥दर्शन क्रमातिशयेन महा प्रेमाप्य् आविर्भवतीति भावः

: विश्वनाथः - - -आदि भजनम् आरभ्य केवलया भक्त्यैवात्म शोधन - - - -तारतम्येन श्रवण कीर्तन स्मरणादि तारतम्यात् मन्

- — | -माधुर्यानुभव तारतम्यं प्राप्नोतीत्य् आह यथा यथेति तत्त्व - - - - -सूक्ष्मं तत्त्वं मद् रूप लीलादि स्वरूपं सूक्ष्मं तन् माधुर्यानुभव

| , - विशेषं तयोर् द्वन्द्वैक्यम् यद् वा सूक्ष्मं तत्त्वं पूर्व निपाताभाव । ’ आर्षः चक्षुर् यथेति प्रथमम् अन्धात् काणो प्य् उत्तमस् तस्मात्

’ - - ||चक्षुष्मान् चक्षुष्मतो पि सिद्धाञ्जन रसाञ्जित नेत्रः सूक्ष्मं पश्यति26॥

— )0( —o o

Page 117: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.14.27 ||

|विषयान् ध्यायतश् चित्तं विषयेषु विषज्जते ॥माम् अनुस्मरतश् चित्तं मय्य् एव प्रविलीयते

:श्रीधरः - - , किं च ज्ञानं नाम चित्तस्य मद् आकार परिणामः स च मां , -भजतः स्वभावत एव भवति न च यत्नान्तरम् अपेक्षत इति स

— ||27||दृष्टान्तम् आह विषयान् इति

- :क्रम सन्दर्भः —तस्माद् भक्तिर् एवाभ्यसनीयेत्य् उपसंहरन्न् आह ॥27॥विषयान् इति द्वाभ्याम् 19

:विश्वनाथः - - - - - तादृश श्रवण कीर्तन स्मरणादि निष्ठानां तद् भक्तानां — | - चित्तं त्वयि कीदृशं स्याद् इत्य् अत आह विषयान् इति विषय ध्यानासक्तं - - , -चित्तं यथा विषय माधुर्य निमग्नं दृष्टं तथैव मदीय

- - - ||27||ध्यानासक्तं मन् माधुर्य मात्र निमग्नं स्यात्

— )0( —o o

|| 11.14.28 ||

- - |तस्माद् असद् अभिध्यानं यथा स्वप्न मनोरथम् - - ॥हित्वा मयि समाधत्स्व मनो मद् भाव भावितम्

:श्रीधरः - - - यस्माद् अन्य साधनं तत् फलं च स्वप्न मनोरथवद्- -असद् अभिध्यान मात्रं तस्मात् तद् विहाय मय्य् एव मनः समाहितं कुर्व्

— | - - -इति प्रकरणार्थम् उपसंहरति तस्माद् इति मद् भाव भावितं मद् ॥28॥भावेन भजनेनैव शोधितम्

- :क्रम सन्दर्भः .न व्याख्यातम्

:विश्वनाथः - यस्माद् अन्यत् साधनं तत् फलं च स्वप्न मनोरथवद्- - , असद् अभिध्यान मात्रं तस्मात् तद् विहाय केवलयैव भक्त्या, मय्य् एव

— मनः समाहितं कुर्व् इति प्रकरणार्थम् उपसंहरति तस्माद् -इति श्री- | - - - - ॥28||स्वामि चरणाः मद् भावेन मद् भावनयैव भाव युक्ती कृतम्

— )0( —o o

19 भक्ति-सन्दर्भे 278-परिच्छेदे पञ्च-विध-स्मरणेषु द्वितीयाया धारणाया उदाहरणम् अयं श्लोकः ।

Page 118: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.14.29 ||

- - |स्त्रीणां स्त्री सङ्गिनां सङ्गं त्यक्त्वा दूरत आत्म वान् ॥क्षेमे विविक्त आसीनश् चिन्तयेन् माम् अतन्द्रितः

मध्वः : केशवे त्व् अन्यथा बुद्धिः सैव स्त्री सम्प्रकीर्तिता |त्रिकाल-दुःखदत्वेन पुंसा सह निवासनात् ॥जुष्टत्वाद् योषिद् इत्य् उक्ता वननाद् वनितेति च |प्रमाद-करणत्वात् तु प्रमदेति च गीयते ॥त्जजेत् तत्-सङ्गिनां सङ्गं बुभूषुः पुरुषः सदा |न तादृशश् क्वचिद् दोषः पुरुषस्यास्खावहः ॥क्षुद्र-पापानि पापानि चोपपातक-पातके |महा-पातक-नामानि सुमहा-पातकान्य् अपि ॥तथा स्वतिमहान्तीति पातकानि विदो विदुः |पिपीलिकावद् आदीनि क्षुद्र-पापोदितानि च ॥पापम् अस्थिमतां हत्या फल-चौर्यादिर् एव वा |परदारादिकं चापि ह्य् उपपातक-संज्ञितम् ॥पातकं शूद्र-हत्यादि ब्रह्म-हत्यादिकं महत् |देवस्व-हरणादीनि सुमहान्ति विदो विदुः ॥देवावज्ञा सतां चैव ततोऽपि सुमहत्तरा |महन्-महत्तरा तस्य अवज्ञा केशवे तु या ॥केशवस्य समोऽस्तीति केशवोऽहम् इत्य् अपि |ब्रह्माद्याः केशवात्मानः श्रीर् वा त्रिगुण इत्य् अपि ॥मुक्तस्य तद्-भाव-मतिर् अरूपत्व-मतिस् तथा |त्रिगुणात्मक-देहोऽस्याप्य् अस्तीत्य् अपि तु या मतिः ॥जन्म-मृत्य्-आदि-बुद्धिर् वा दुःख-ज्ञानादि-बोधनम् |तस्यापि परतन्त्रत्व-विज्ञानं च तद्-उत्तमः ॥अस्तीति या मतिस् तस्य वशाद् अन्यस्य कस्यचित् |अस्तीति भावनेत्य् आद्या अवज्ञा सम्प्रकीर्तिता ॥ इति धर्म-विवेके ॥

|अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् -परं भावम् अजानन्तो मम भूत महेश्वरम् ॥ [गीता 9.11]

इत्य् आदि च ।

बाध्यमानोऽपि मद्-भक्तः [भा.पु. 11.14.18] इत्य् आदि च ।

पर-दार-दृशिः प्रोक्ता क्षुद्र-पातक-संज्ञिता |उपपातकं तद्-गतिश् च वर्ण-वाहेषु पातकम् ॥महा-पातक-संज्ञं तु पित्रादेर् दार-धर्षणम् |दार-दृष्टि-स्वोत्तमानां मानुषाणां स्वभावतः ॥सुमहा-पातकं प्रोक्तं तद्-गतिः सुमहत्तरः |ऋषि-दारेषु मनस्ये गतिर् एव ततोऽधिकः |किम् उ विस्णोस् ततो योषित्-सङ्गस्य व्यत्यय-स्थितेः ।

Page 119: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

न समं पातकं क्वापि nahi sva-stry-अभिगामिनः ॥अवज्ञाता माधवाद् एतस्मात् तं दूरतस् त्यजेत् |मानुषेषु तु दुःखित्वं क्षुद्र- पाप-फलं स्मृतम् ॥पापात् तु वर्ण-बाह्यत्वं तिर्यग्-योनि-गतिस् तथा |सहस्र-वर्ष-नरकं क्षुद्र-पातकजं फलम् ॥उपपातकतश् चापि नरकं युग-मात्रकम् |चतुर्युगावसानं तु पातकस्य फलं स्मृतम् ॥महा-पातक-जन्यं च कल्पावधि-समीरितम् |सुमहा-पातकाच् चापि यावद् ब्रह्म-लयो भवेत् ॥तत्-पराणां पातकाणां फलम् अन्धस् तमः स्मृतम् |अधोऽधो दुःख-बहुलं विष्णु-दाराभिमर्षणात् ॥वधा अपि हि दारस्य धर्षणं कोप-कारणम् |तस्माद् देवाः सदा वन्द्या अग्निवन् नाभिकामत ॥ इति धर्म-तत्त्वे ॥29-30॥

: श्रीधरः विशेषतो वात्स्यायनाद्य्-उक्त-काम-मार्गाः परित्याज्या इत्य् आह—स्त्रीणाम् इति । आत्मवान् धीरः सन् । क्षेमे निर्भये देशे । विविक्ते विजने ॥29॥

- : क्रम सन्दर्भः तत्र पूर्वां प्रक्रियाम् आह—स्त्रीणाम् इति ॥29॥

:विश्वनाथः विशेषतो वात्स्यायनाद्य्-उक्ताः काम-मार्गास् त्याज्या इत्य् आह—स्त्रीणाम् इति । यत आत्मवान् धृति-युक्तः, तेषां सङ्गे सति धृतिर् न तिष्ठेद् इति भावः । क्षेमे निर्भय-देशे । विविक्ते निर्जने ॥29॥

— )0( —o o

|| 11.14.30 ||

- |न तथास्य भवेत् क्लेशो बन्धश् चान्य प्रसङ्गतः- - - ॥योषित् सङ्गाद् यथा पुंसो यथा तत् सङ्गि सङ्गतः

: श्रीधरः एतद् उपपादयति—न तथेति । अस्य पुंसो यथा तत्-सङ्गि-सङ्गतः क्लेशो भवेत् । यथा च बन्धो योषित्-सङ्गतस् तथान्य-प्रसङ्गतो न भवेद् इति ॥30॥

- : क्रम सन्दर्भः क्लेशो बन्धश् चेति उभाव् अपि उभयार् योज्यौ तत्-सङ्गि-सङ्गोऽपि ह्य् आदि-कारणम् इति ॥30॥

:विश्वनाथः यथा तत् सङ्गि-सङ्गत इति । योषित्-सङ्गि-सङ्ग-त्यागे भूयान् एव यत्नः कर्तव्यः । अतो योषित्-सङ्गे लज्जा स्वीया प्रतिष्ठा च बाधिकास्ति । तत्-सङ्गि-सङ्गे तु प्रायस् ते अपि न बाधिके, परं च योषित्-सङ्गी यथा तत्-

Page 120: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

कथाभिस् तस्याम् आसञ्जयति लज्जाभयादिकम् अपि त्याजयति, न तथा योषिद् अपीत्य् अत उत्तरत्र तन्-निर्देशः ॥30॥

— )0( —o o

|| 11.14.31 ||

- —श्री उद्धव उवाच

- |यथा त्वाम् अरविन्दाक्ष यादृशं वा यद् आत्मकम् ॥ध्यायेन् मुमुक्षुर् एतन् मे ध्यानं त्वं वक्तुम् अर्हसि

:श्रीधरः मां चिन्तयेद् इत्य् उक्तम् । तत्-प्रकारं पृच्छति—यथेति ध्यानाङ्ग-प्रश्नः, यादृशम् इति ध्येय-विशेषण-प्रश्नः । यद्-आत्मकम् इति यस्य तानि विशेषणानि तत्-स्वरूप-प्रश्नः । एतन् मे ध्यानं मे वक्तुम् अर्हसीति पाठः । तत्रायम् अर्थः—मुमुक्षुस् त्वं यथा ध्यायेत्, तन् मे वक्तुम् अर्हसीति जिज्ञासोः कथनाय । मे पुनर् एतत् त्वद्-दास्यम् एव पुरुषार्थः, न तु ध्यानेन कृत्यम् अस्तीति । तद् उक्तम्, त्वयोपभुक्त-स्रग्-गन्धः [भा.पु. 11.6.46] इत्य् आदि । “त्वं वक्तुम् अर्हसि” इति पाथः सुगमः ॥31॥

- : क्रम सन्दर्भः तत्र मुमुक्षूणां तत्-प्रकारं पृच्छति—यथेति । परार्थः प्रश्नः सर्वेषां मार्गाणां तारतम्य-ज्ञानेन स्व-मार्गोत्कर्ष-ज्ञानं भवतीति भावेन, यथाग्रे सिद्धीनाम् अपि एवम् अन्यत्रापि ॥31॥

:विश्वनाथः भक्तिं विना किम् अपि साध्यं न सिध्यतीति भगवद्-वाक्यान् निश्चित्य सर्वेषां मार्गाणां प्रकार-ज्ञानं विना स्व-मार्गोत्कर्ष-ज्ञानम् अतिसुखदं न भवतीति भावेन मोक्षाकाङ्क्षिणो ध्यान-भक्तेः प्रकारादीन् पृच्छति । यथेति तत्र प्रकार-प्रश्नः, यादृशम् इति ध्येय-विशेष-प्रश्नः, यद्-आत्मकम् इति ध्येय-स्वरूप-प्रश्नः । तत्र मे इत्य् अस्य पौनरुक्त्याद् एव व्याख्येयम् । यथा मुमुक्षुस् तां ध्यायेत् तन् मे वक्तुम् अर्हति ।

ननु मुमुक्षोर् ध्यानेन पृष्टेन तवैकान्तिक-भक्तस्य किम् ? तस्मात् यथा त्वाम् अहं ध्यायामि, तद्वद् इत्य् एवं पृच्छताम् इत्य् अत आह—मे मम तु एतद्-ध्यानम् इति संहत-पाणि-द्वयेन तस्य चरण-द्वयं दर्शयति । “ध्यानं त्वं वक्तुम् अर्हसि” इति पाठः सुगमः ॥31॥

— )0( —o o

|| 11.14.32 ||

- —श्री भगवान् उवाच

- - |सम आसन आसीनः सह कायो यथा सुखम्

Page 121: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

- - ||हस्ताव् उत्सङ्ग आधाय स्व नासाग्र कृतेक्षणः

: श्रीधरः तत्र ध्यानाङ्गत्वेनासन-प्राणायाम-प्रकारम् आह—सम इति चतुर्भिः । समे नात्य्-उच्छ्रिते नाति-नीचे आसने कम्बलादौ समकायः सन् । यथासुखम् आसीन इति नास्ति स्वस्तिकादि-नियम इत्य् उक्तम् । नासाग्र-निरीक्षणं च चित्त-स्थैर्याय, अन्तर् लक्ष्योऽबहिर् दृष्टिः स्थिर-चित्तः सुसंयतः इति योग-शास्त्रोक्तेः ॥32॥

- : क्रम सन्दर्भः सम इति सार्धकम् । सुखम् आसीन इति तद्-अङ्ग-भूत-स्वस्तिकादिषु मध्ये एकं कुर्याद् इत्य् उक्तम् ॥32॥

:विश्वनाथः स्व-नासाग्र-कृतेक्षण इति चित्त-स्थैर्याय, अन्तर् लक्ष्योऽबहिर् दृष्टिः स्थिर-चित्तः सुसंयतः इति योग-शास्त्रोक्तेः ॥32॥

— )0( —o o

|| 11.14.33 ||

- - |प्राणस्य शोधयेन् मार्गं पूर कुम्भक रेचकैः ॥विपर्ययेणापि शनैर् अभ्यसेन् निर्जितेन्द्रियः

: श्रीधरः विपर्ययेण रेचक-पूरक-कुम्भक-क्रमेणापि । यद् वा, वामनाड्या पूरितं दक्षिणया त्यजेत् तया वा पूरितं वामयेत्य् एवं विपर्ययेण । यथोक्तं योगे—

इडया पूरयेद् वायुं त्यजेत् पिङ्गलया ततः । पिङ्गला-पूरितं वायुम् इडया च परित्यजेत् ॥ इति ।

निर्जितेन्द्रिय इति प्रत्याहार उक्तः ॥33॥

- : क्रम सन्दर्भः विपर्ययेणेत्य् अर्धकम् । टीकायाम् इडयेत्य् आदि-वाक्ये च तद्-अनुरुपम् एवावृत्य योजना कार्या ॥33॥

:विश्वनाथः विपर्ययेण रेचक-पूरक-कुम्भक-क्रमेण ॥33॥

— )0( —o o

|| 11.14.34 ||

- - - |हृद्य् अविच्छिन्नम् ओं कारं घण्टा नादं बिसोर्ण वत् ॥प्राणेनोदीर्य तत्राथ पुनः संवेशयेत् स्वरम्

Page 122: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

: श्रीधरः प्राणायामो द्विविधः—स-गर्भोऽगर्भश् चेति । तत्र श्रेष्ठत्वात् प्रणव-गर्भम् आह—हृदीति द्वभ्याम् । मूलाधाराद् आरभ्याविच्छिन्नं सन्ततं घाण्टा-नाद-तुल्यम् ओं-कारं हृदि संस्थितं प्राणेनोदीर्योर्ध्वं द्वादशान्त-पर्यन्तं नीत्वा । कथम् ? बिसोर्ण-वत् कमल-नाल-तन्तुवत् । तत्र मात्रातीते स्वरं पञ्चदशं बिन्दुं संवेशयेत् । अथ पुनर् इत्य् अस्य तं च बिन्दु-शिरस्कं कुर्याद् इत्य् अर्थः ।

यद् वा, मूलाधाराद् आरभ्य मूर्धान्त-पर्यन्तं बिस-तन्तुवत् सूक्ष्मम् अविच्छिन्नं सन्ततं हृदि मनसि प्राणेनोदीर्याभिव्यज्याथ पुनस् तत्र ओंकारे घण्टा-नाद-तुल्यं स्वरम् उदात्तं नादं स्थिरीकुर्याद् इति ॥34॥

- : क्रम सन्दर्भः हृदीति तैः तत्र द्वादशान्तं द्वादशाङ्गुल-पर्यन्तम् अनाहतम् इत्य् अर्थः । बिन्दु-शिरस्कम् इत्य् अत्र नाद-शिरस्कम् इत्य् एव वाच्यम् । पौनरुक्त्यात् नादस्य तद्-अङ्गत्वेनावश्य-वाच्यत्वाच् च ॥34॥

:विश्वनाथः हृदीति । मूलाधाराद् आरभ्य अविच्छिन्नं सन्ततं घाण्टा-नाद-तुल्यम् ओंकारं हृदि स्थितं प्राणेनोदीर्य ऊर्ध्वं द्वादशाङ्गुल-पर्यन्तं नीत्वा । कथम् ? बिसोर्ण-वत् कमल-नाल-तन्तुवत् । अथ पुनस् तत्र स्वरं नादं बिन्दुं वा संवेशयेत् स्थिरीकुर्यात् ॥34॥

— )0( —o o

|| 11.14.35 ||

- |एवं प्रणव संयुक्तं प्राणम् एव समभ्यसेत्- - ॥दश कृत्वस् त्रि षवणं मासाद् अर्वाग् जितानिलः

मध्वः : उपास्य-प्राणतोऽनुज्ञां हृदिस्थात् प्राप्य सेवतः |अनुज्ञानन्तरं मासाद् वशे प्राणो भविष्यति ॥प्रसाद-भाक्त्वं सम्प्रोक्तं प्राण-विष्ण्वोर् जयस् त्व् इति |नहि सर्व-विजेतारौ विजयौ केनचित् क्वचित् ॥अपेक्षितं फलं ये दीयते तज्-जितं त्व् इति |यथा जिता वसुमती यथा मोक्ष-पदं जितम् ॥ इति प्रभञ्जने ॥35॥

: श्रीधरः मासाद् अर्वाक् जितानिलो भवति ॥35॥

- :क्रम सन्दर्भः .न व्याख्यातम्

:विश्वनाथः मासाद् अर्वाक् मासाद् बहिर् एव ॥35॥

— )0( —o o

Page 123: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.14.36 ||

- - - -हृत् पुण्डरीकम् अन्तः स्थम् ऊर्ध्व नालम् अधो मुखम् ।

- - -ध्यात्वोर्ध्व मुखम् उन्निद्रम् अष्ट पत्रं स कर्णिकम् ॥

: श्रीधरः एवं ध्यानाङ्गम् उक्त्वा यादृशम् इत्य् अस्योत्तरं वक्तुं ध्येय-पीठम् आह—हृत्-पुण्डरीकम् इति सार्धेन । अन्तः-स्थं देहान्तर्-वर्ति । ऊर्ध्व-नालम् अधो-मुखं मुकुलितं च कदली-पुष्प-सङ्काशं यद् अस्ति, तद् विपरीतं ध्यात्वेत्य् अर्थः ॥36॥

- :क्रम सन्दर्भः .न व्याख्यातम्

:विश्वनाथः हृत्-पुण्डरीकं मन एव कमलम् । तच् च बहिर् अपि यातीति व्यावर्तयति—अन्तःस्थं देहान्तर्वर्ति । ऊर्ध्व-नालम् अधो-मुखं मुकुलितं च कदली-पुष्प-सङ्काशं यद् अस्ति, तद् विपरीतं ध्यायेद् इत्य् अर्थः ॥36॥

— )0( —o o

|| 11.14.37 ||

- |कर्णिकायां न्यसेत् सूर्य सोमाग्नीन् उत्तरोत्तरम्- -वह्नि मध्ये स्मरेद् रूपं ममैतद् ध्यान मङ्गलम्

||

: श्रीधरः न्यसेच् चिन्तयेत् । स-विशेषणं ध्यानम् आह—वह्नि-मध्य इति षड्भिः । ध्यान-मङ्गलं ध्यानस्य शुभं विषयम् ॥37॥

- :क्रम सन्दर्भः .न व्याख्यातम्

:विश्वनाथः न्यसेत् सञ्चिन्तयेत् । ध्यान-मङ्गलं ध्यानस्य शुभं विषयम् ॥37॥

— )0( —o o

|| 11.14.38 ||

Page 124: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

- - - |समं प्रशान्तं सुमुखं दीर्घ चारु चतुर् भुजम्- - - ॥सुचारु सुन्दर ग्रीवं सुकपोलं शुचि स्मितम्

: श्रीधरः समम् अनुरूपावयवम् । दीर्घाश् चारवश् चत्वारो भुजा यस्मिंस् तत् । सुचारु अति-रम्यम् ॥38॥

- :क्रम सन्दर्भः .न व्याख्यातम्

:विश्वनाथः समम् अनुरूपावयवम् । प्रशान्तम् अनुग्रम् ॥38॥

— )0( —o o

|| 11.14.39 ||

- - - - - |समान कर्ण विन्यस्त स्फुरन् मकर कुण्डलम् - - - ॥हेमाम्बरं घन श्यामं श्रीवत्स श्री निकेतनम्

: श्रीधरः समानयोः कर्णयोर् विन्यस्ते स्फुरती मकराकारे कुण्डले यस्मिंस् तत् । श्रीवत्स-श्रियोर् निकेतनं वक्षसि दक्षिण-वामतः । ताभ्यां युक्तम् इत्य् अर्थः ॥39॥

- :क्रम सन्दर्भः .न व्याख्यातम्

:विश्वनाथः श्रीवत्स-श्रियौ वक्षो-दक्षिण-वामस्थे नितरां केतने असाधारण-चिह्ने यस्य तम् ॥39॥

— )0( —o o

|| 11.14.40 ||

- - - - - - |शङ्ख चक्र गदा पद्म वम माला विभूषितम् - - ॥नूपुरैर् विलसत् पादं कौस्तुभ प्रभया युतम्

न कतमेनापि |व्याख्यातम्

— )0( —o o

|| 11.14.41 ||

- - - - |द्युमत् किरीट कटक कटि सूत्राङ्गदायुतम्

Page 125: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

- - |सर्वाङ्ग सुन्दरं हृद्यं प्रसाद सुमुखेक्षणम् ॥सुकुमारम् अभिध्यायेत् सर्वाङ्गेषु मनो दधत्

: श्रीधरः द्युमद्भिः किरीटादिभिर् आ समन्ताद् युतम् अलङ्कृतम् । प्रसादेन शोभनं मुखम् ईक्षणं च यस्मिंस् तत् । सुकुमारम् अति-कोमलम् ॥41॥

- :क्रम सन्दर्भः .न व्याख्यातम्

:विश्वनाथः आयुतं समन्ताद् अलङ्कृतम् ॥41॥

— )0( —o o

|| 11.14.42 ||

|इन्द्रियाणीन्द्रियार्थेभ्यो मनसाकृष्य तन् मनः ॥बुद्ध्या सारथिना धीरः प्रणयेन् मयि सर्वतः

मध्वः : व्योमेति व्याप्त-शब्दः विशेषादु ततायत इति शब्द-निर्णये ।

व्योम्नि धारयेत् सर्वाङ्गेषु धारयेद् इत्य् अर्थः । तच् च धारणं त्यक्त्वा स्वत एव मनसस् तत्रैव समाहितत्वाद् अन्यत् किम् अपि न चिन्तयेत् ।

यावत् समग्र-स्मरणम् अचलं केशवे भवेत् |समग्रं चिन्तयेत् तावद् यदा तु विचलेत् ततः ॥प्रत्यङ्ग-धारणं कुर्यान् मनो यावत् समग्रगम् |प्रत्यङ्गाभ्यासतो यावत् समग्रेषु स्थिरं मनः ॥तदा पुनः समग्रं तु धारयेत् यत्नतो बुधः |यदा तु धारणोत्साहं विना तत्राचलं मनः ॥तिष्ठेत्य् उक्त्वा तद्-उद्योगं शङ्ख-चक्राम्बुजाङ्किते |आरूढ-चेताः परमे शृङ्गाराद्य्-एक-धामनि ॥नैवान्यर्चितयेत् तस्मात् पूर्णानन्दाच् चतुर्भुजात् |यतोऽन्य-स्मरणे तस्मान् मनश् चलति सुस्थिरम् ॥धारणार्थ-प्रयत्नेन तस्मात् तद् उभयं त्यजेत् |यावत् स्वारूढ-चेताः स्याद् विष्णो रूपे चतुर्भुजे ॥ इति ध्यान-योगे ॥42॥

: श्रीधरः स-विशेषणं ध्यानम् उपसंहरति—इन्द्रियाणीति । प्रकर्षेण नयेत् । सर्वतः सर्वाङ्ग-युक्ते ॥42॥

- :क्रम सन्दर्भः .न व्याख्यातम्

Page 126: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

:विश्वनाथः सान्द्र-ध्यानार्थं मनस एकाग्र-प्रकारम् आह—इन्द्रियाणि चक्षुर्-आदीनि । विषयेभ्यो रूपादिभ्यः सकाशात् मनसा आकृष्य मनस्य् एव प्रणयेत् । तन् मनो बुद्ध्या आकृष्य मयि सर्वतः सर्वाङ्ग-युक्ते प्रणयेत् प्रकर्षेण नयेत् ॥42॥

— )0( —o o

|| 11.14.43 ||

- |तत् सर्व व्यापकं चित्तम् आकृष्यैकत्र धारयेत् ॥नान्यानि चिन्तयेद् भूयः सुस्मितं भावयेन् मुखम्

: श्रीधरः यादृशम् इत्य् अस्योत्तरत्वेन स-विशेषणम् उक्त्वा यद् आत्मकम् इत्य् अस्योत्तरतया शनैर् विशेषण-त्यागेन ध्यानम् एव समाधि-पर्यन्तम् आह—तद् इति त्रिभिः । एकत्राङ्गे । अन्यान्य् अङ्गानि न चिन्तयेत् । एकत्रेति यद् उक्तं तद् एवाङ्गं दर्शयति—सुस्मितम् इति ॥43॥

- :क्रम सन्दर्भः .न व्याख्यातम्

:विश्वनाथः सर्व-व्यापकं सर्वाङ्गेषु सञ्चरत् चित्तं आकृष्य एकत्र एकस्मिन्न् अङ्गे, त्द् एवाह—मुखम् इति ॥43॥

— )0( —o o

|| 11.14.44 ||

- |तत्र लब्ध पदं चित्तम् आकृष्य व्योम्नि धारयेत् - ॥तच् च त्यक्त्वा मद् आरोहो न किञ्चिद् अपि चिन्तयेत्

: श्रीधरः व्योम्नि सर्व-कारण-रूपे । तच् च कारणत्वम् अपि त्यक्त्वा मद्-आरोहो मयि शुद्धे ब्रह्मण्य् आरूढः सन् किञ्चिद् ध्यातृ-ध्येय-विभागम् अपि न चिन्तयेत् ॥44॥

- : क्रम सन्दर्भः तत्र लब्ध-पदम् इत्य् आदिकं मुमुक्षु-ध्यानत्वात् । यद् वा, तद्-अनन्तरं ब्रह्मानुसन्धानं माया-वृत्ति-लेशावशेष-लोपेच्छया तल्-लोपे च स्वतः श्री-भगवत्-स्फूर्तिर् भवतीति ब्रह्म-भूतः प्रसन्नात्मा [गीता 18.54] इतिवत् ॥44॥

:विश्वनाथः लब्ध-पदं ततोऽन्यत्रागच्छत् तत्रैव स्थिरीभूतम् इत्य् अर्थः । ततश् च तत्र मुख-ध्यान एव लब्ध-पदं मुख-ध्यानम् अजहद् एवेत्य् अर्थः । आकृष्य देहेन्द्रियादिभ्यः पृथक्-कृत्य, न तु ध्यान-भक्तेर् अपि पृथक्-कृत्येत्य् अर्थः । व्योम्नि आकाशे धारयेत्, ततश् च

Page 127: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

तच् च चित्तम् अपि त्यक्त्वा मद्-आरोहो मयि ब्रह्मण्य् आरूढः सन् न किञ्चिद् अपि चिन्तयेत्, किन्तु भक्ति-कर्णिका-युक्तो जीवो ब्रह्मैवानुभवेद् इति भावः । भक्त्यार्द्रयार्पित-मना न पृथग् दिदृक्षेत् [भा.पु. 3.28.33] इति कपिल-देवोक्तेः कर्म-ज्ञानादि-त्यागस्येव ध्यान-भक्ति-त्यागेच्छायाश् च निषिद्धत्वात् ॥44॥

— )0( —o o

|| 11.14.45 ||

- |एवं समाहित मतिर् माम् एवात्मानम् आत्मनि ॥विचष्टे मयि सर्वात्मन् ज्योतिर् ज्योतिषि संयुतम्

मध्वः : परमात्मानं मां स्व-देहे पश्यन्ति । जीव-ज्योतिर्मयि संयुतं प्रपश्यन्ति ।

समाधि-योगे सम्पूर्णे हृदि पश्यन्ति केशवम् |जीवं तत्-प्रतिबिम्बं च तेनैव सह संस्थितम् ॥तद्-आधारं तद्-अन्तःस्थं तेनैव सदृशं तदा |आनन्द-ज्ञान-शक्त्याद्यैः सदा तद्-अवरं गुणैः |जीवन्-मुक्तौ च मुक्तौ वा सततं तद्-वशे स्थितम् ॥ इति ॥45॥

: श्रीधरः माम् एवात्मनि विचष्टे आत्मानं च सर्वात्मनि मयि संयुतं विचष्टे । ज्योतिर् ज्योतिषि संयुक्तम् इवेत्य् अन्वयः ॥45॥

- : क्रम सन्दर्भः ज्योतिः किरणं ज्योतिषि किरण-मालिनीव संयुतं नित्याश्रितम् इत्य् अन्वयः ॥45॥

:विश्वनाथः किन्तु ध्यानमयी भवेद् इत्य् आह—एवम् इति । समाहिता समाधि-युक्ता मतिर् यस्य सः । माम् एव ब्रह्म आत्मनि जीवात्मनि विचष्टे, आत्मानं च सर्वात्मनि मयि संयतं विचष्टे । ज्योतिर् ज्योतिषि संयुक्तम् इति ब्रह्म-जीवयोर् अप्राकृत-स्वीय-पूर्ण-ज्योतिः-कणत्वं ज्ञापितम् ॥45॥

— )0( —o o

|| 11.14.46 ||

|ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः - - - ॥संयास्यत्य् आशु निर्वाणं द्रव्य ज्ञान क्रिया भ्रमः

Page 128: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

मध्वः : तत्-प्रतिपत्तौ द्रव्य-ज्ञान-क्रिया-विषये भ्रम-रूपं मनो-लयं याति ॥46॥

: श्रीधरः एवं-भूत-समाधि-पर्यन्त-ध्यानस्य फलम् आह—ध्यानेनेति । मनो युञ्जतः समादधतः । द्रव्य-ज्ञान-क्रिया-भ्रमोऽधिभूताधिदैवाध्यात्म-रूपो दृश्य-द्रष्टृ-दर्शन-रूपो वा भ्रमो निर्वाणं शान्तिं सम्यग् यास्यतीति ॥46॥

- :क्रम सन्दर्भः .न व्याख्यातम्

:विश्वनाथः एवं-भूत-समाधि-पर्यन्त-ध्यानस्य फलम् आह—ध्यानेनेति । युञ्जतः समादधतः । द्रव्य-ज्ञान-क्रियासु अधिभूताधिदैवाध्यात्मसु भ्रमः अध्यास-रूपः निर्वाणं शान्तिं सम्यग् याति यास्यतीति ॥46॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् |एकादशे चतुर्दशः सङ्गतः सङ्गतः सताम् ॥*॥

—o)0(o—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां एकादश-स्कन्धे

श्री-भगवद्-उद्धव-संवादे भक्ति-योग-माहात्म्यं नाम चतुर्दशोऽध्यायः ।

|| 11.14 ||

Page 129: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

(11.15)

अथ पञ्चदशोऽध्यायः

योग-सिद्धीनां विवरणम्

|| 11.15.1 ||

श्री-भगवान् उवाचजितेन्द्रियस्य युक्तस्य जित-श्वासस्य योगिनः ।

मयि धारयतश् चेत उपतिष्ठन्ति सिद्धयः ॥

श्रीधरः :ततः पञ्चदशे प्रोक्ताः सिद्धयो धारणानुगाः20 |श्री-विष्णु-पद-सम्प्राप्ताव् अन्तरायतया मताः ॥

एवं मनो युञ्जतो योगिनोऽन्तराविर्भवन्त्यः सिद्धयोऽप्य् अन्तराय-प्राया एव । अतस् ताः परिहृत्य परमेश्वर-पर एव भवेद् इति वक्तुं सिद्धीर् आह—जितेन्द्रियस्येति । युक्तस्य स्थिर-चित्तस्य ॥1॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः :अणिमाद्याः सिद्धयोऽष्टौ दश गौणास् तथापराः ।

धरणोत्थाः पञ्चदशे योग-विघ्नतयोदिताः ॥

एवं मनो युञ्जतो योगिनोऽन्तराविर्भवन्त्यः सिद्धयोऽप्य् अन्तराय-प्राया एव । अतस् ताः परिहृत्य परमेश्वर-पर एव भवेद् इति वक्तुं सिद्धीर् आह—जितेन्द्रियस्येति । युक्तस्य स्थिर-चित्तस्य ॥1॥

--o)0(o--

|| 11.15.2 ||

श्री-उद्धव उवाचकया धारणया का स्वित् कथं वा सिद्धिर् अच्युत |कति वा सिद्धयो ब्रूहि योगिनां सिद्धि-दो भवान् ॥

श्रीधरः : स्विद् इति वितर्के । का स्वित् किं नामा ? कथं स्वित् कीदृशी वा ? धारणश् च कतीति प्रश्नान्तरे वा-शब्दः । त्वम् एवैतज् जानासि नान्य इत्य् आशयेनाह—योगिनाम् इति ॥2॥

क्रम-सन्दर्भः : न व्याख्यातम्.20 मां तत्-पदार्थम् एव चिद्-रूपत्वेनानुगतं आत्मनि त्वं-पदार्थे विचष्टे । आत्मानं त्व-पदार्थम् ॥

Page 130: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : स्वित् प्रश्ने वितर्के ॥2॥

--o)0(o--

|| 11.15.3 ||

श्री-भगवान् उवाच—सिद्धयोऽष्टादश प्रोक्ता धारणा योग-पार-गैः |तासाम् अष्टौ मत्-प्रधाना दशैव गुण-हेतवः ॥

श्रीधरः : धारणाश् चाष्टादशेत्य् अनुषङ्गः । योग-पारगैर् इति । त्रि-काल-ज्ञत्वादि-क्षुद्र-सिद्धीर् अन्येऽपि जानन्तीति भावः । अहम् एव प्रधानं मुख्यः स्वभावत आश्रयो यासां ताः | मत्-सारूप्यं प्राप्तेषु किञ्चिन् न्यूना भवन्तीति भावः । गुण-हेतवः सत्त्वोत्कर्ष-हेतुकाः ॥3॥

क्रम-सन्दर्भः : मत्-प्रधाना इति । स्वरूप-शक्ति-वृत्ति-विशिष्टत्वेनोपामानान् मत्त एव मत्-पार्षदवत् स्वरूप-शक्त्य्-अंश-भूतानां तासाम् आविर्भावात् । अन्यत्र तु तद्-आभासानाम् एवेति ज्ञेयम् । गुण-हेतव इति । मद्-उपहितत्वेनोपास्यमानेभ्योऽपि तत्-कार्येभ्य एव तद्-अंशानां तेषां प्रापञ्चिक-जनेष्व् आविर्भावात् ॥3॥

विश्वनाथः : धारणाश् चाष्टादशेत्य् अनुषङ्गः । मत्-प्रधाना अहम् एव प्रधानानां मुख्यः स्वभावत आश्रयो यासां ताः | मयि ताः पूर्णा एव मत्-स्वरूप-शक्त्य्-उत्थत्वाद् अमायिक्यः । अन्यत्र साधन-वशात् किञ्चिन्-न्यूना मायिक्य एव प्रायो भवन्तीति भावः । अन्या ऊर्मि-राहित्यादयो दश गुण-हेतवः सत्त्वादि-गुण-हेतुका एव ॥3॥

--o)0(o--

|| 11.15.4 ||

अणिमा21 महिमा मूर्तेर् लघिमा प्राप्तिर् इन्द्रियैः |प्राकाम्यं श्रुत-दृष्टेषु शक्ति-प्रेरणम् ईशिता ॥

श्रीधरः : ताः स्वरूपेणोपदिशति—अणिमेति सार्धैः पञ्चभिः । अणिमा महिमा लघिमा च मूर्तेर् देहस्य तिस्रः सिद्धयः । प्राप्तिर् नाम सिद्धिः । सर्व-प्राणिनाम् इन्द्रियैः सह तत्-तद्-अधिष्ठातृ-देवता-रूपेण सम्बन्ध इत्य् अर्थः । श्रुतेषु पार-लौकिकेषु दृष्टेषु दर्शन-योग्येष्व् अपि सर्वेषु भू-विवरादि-पिहितेष्व् अपि प्राकाश्यं22 भोग-दर्शन-सामर्थ्यं सिद्धिः |

21 योगि-देहस्य शिलादाव् अपि प्रवेश-प्रयोजकोऽणुत्व-लक्षणो गुणोऽणिमा । तथा तस्यैव सर्व-व्यापक-लक्षणो महिमा । येन सूर्य-मरीचिईर् अवलम्ब्य देहस्य सूर्य-लोक-प्राप्तिर् भवति, स लघुत्व-लक्षणो लघिमा |22 अत्र प्राकाम्यम् इति मूले पाठः सङ्गच्छते ।

Page 131: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

शक्तीनां माया-तद्-अंश-भूतानां प्रेरणम् । तत्रेश्वरे मायाया अन्येषु तद्-अंशानां प्रेरणम् ईशिता नाम सिद्धिः ॥4॥

क्रम-सन्दर्भः : अणिमेति युग्मकम् । अणिम्ना भवत्य् अणुः, यतः शिलाम् अपि प्रविशति । महिम्ना महान् भवति, यतः सर्वं व्याप्नोति । लघिम्ना लघुर् भवति, यतः सूर्य-मरीचीर् अवलम्ब्य सूर्य-लोकं याति । प्राप्त्या अङ्गुल्य्-अग्रेण स्पृशति चन्द्रमसं प्राकाम्यम् इच्छानभिघातः, यतो भूमाव् उन्मज्जति निमज्जति यथोदकम् । ईशित्वं, यतो भूत-भौतिकानां प्रभव-स्थिति-व्ययानाम् ईष्टे । व्यूहो मेलनम् । वशित्वम् उपस्थितेषु दृष्टानुश्रविक-विषयेषु यतमानादि-संज्ञादि-त्रय-वैराग्यादिकम् । कामावसायित्वं सत्य-सङ्कल्पता, यथास्य स्व-सङ्कल्पो भवति, तथैव भूतानि भवन्तीति साङ्ख्य-कौमुद्यां वाचस्पति-मिश्राः अस्माच् छ्री-भगवन्-मतं तु यद् विलक्षणं लक्ष्यते तत् प्राकृताप्राकृतयोर् भेदाद् इति गम्यते । टीकायां भोग-दर्शनेन भोग-प्राप्तिर् उच्यते अनुदर्शनं प्राप्तिर् इत्य् उत्तरानुरोधात् क्रिया-मय-सूत्रोपाधि-साधनत्वेन वक्ष्यमाणात् । अतः प्राकाम्यम् इत्य् एव पाठः सङ्गच्छते । प्राकाश्यम् इति तु चिन्त्यः ॥4॥

विश्वनाथः : तास्व् अष्टसु मध्ये अणिमा महिमा लघिमा चेति तिस्रः सिद्धयो मूर्तेर् देहस्य | इन्द्रियैः सेन्द्रियैः सर्वेन्द्रिय-प्रविष्टैर् अभीष्ट-सर्व-विषय-प्राप्तिर् इति प्राप्तिर् नाम सिद्धिः । श्रुतेषु दर्शनायोग्येषु दृष्टेषु दर्शन-योग्येष्व् अपि सर्वेषु भू-विवरादि-पिहितेष्व् अपि भोग-दर्शन-सामर्थ्यं प्राकाम्यं नाम सिद्धिः । शक्ति-प्रेरणं जीवेषु स्व-शक्ति-सञ्चारणं ईशिता नाम सिद्धिः ॥4॥

--o)0(o--

|| 11.15.5 ||

गुणेष्व् असङ्गो वशिता यत्-कामस् तद् अवस्यति |एता मे सिद्धयः सौम्य अष्टाव् औत्पत्तिका मताः ॥

मध्वः : शक्ति-प्रेरणम् एवेशितृत्वं असङ्ग एव वशित्वम् |यादृशानन्द-कामः स्यात् तादृशानन्द-सम्भवः |भोगान् विनैव प्राकाम्यम् अणिमादेः पृथक् ततः ॥ इति च ॥5॥

श्रीधरः : विषय-भोगेष्व् असङ्गो वशिता सिद्धिः । यत् कामो यद् यत् सुखं कामयते, तत् तद् अवस्यति तस्य तस्य सीमानं प्राप्नोतीति सिद्धिः । औत्पत्तिकाः स्वाभाविक्यो निरतिशयाश् चेत्य् अर्थः ॥5॥

क्रम-सन्दर्भः : यत्-काम इति कामावसायिता-नाम्न्याः सिद्धेर् अर्थः । ममउत्पत्तिकत्वान् निरतिशयाश् चेति ज्ञेयम् ॥5॥

विश्वनाथः : गुणेष्व् असङ्गं विषय-भोगेष्व् अप्य् अनासक्तिर् वशिता नाम सिद्धिः । यत्-कामो यद् यत् सुखं कामयते, तत् तद् अवस्यति तस्य

Page 132: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

सीमानं प्राप्नोतीत्य् अष्टमी कामावसायिता नाम सिद्धिः । औत्पत्तिकाः स्वभाविक्यो निरतिशयाश् च ॥5॥

--o)0(o--

|| 11.15.6 ||

अनूर्मिमत्त्वं देहेऽस्मिन् दूर-श्रवण-दर्शनम् |मनो-जवः काम-रूपं पर-काय-प्रवेशनम् ॥

स्वच्छन्द-मृत्युर् देवानां सह-क्रीडानुदर्शनम् |यथा-सङ्कल्प-संसिद्धिर् आज्ञाप्रतिहता गतिः ॥

त्रि-काल-ज्ञत्वम् अद्वन्द्वं पर-चित्ताद्य्-अभिज्ञता |अग्न्य्-अर्काम्बु-विषादीनां प्रतिष्टम्भोऽपराजयः ॥

मध्वः : अनूर्मिमत्त्वं präkämye`ntarbhütam | दूर-श्रवण-दर्शनं त्रिकालज्ञत्वम् । परिचिताद्य्-अभिज्ञता च प्रकाश्यान्तर्भूतानि । मनोजव इत्य् आदि षट्कं प्राप्त्य्-अन्तर्भूतम् । अन्यत् सर्वम् ईशित्वान्तर्भूतम् अपि । परमेशत्वाभावे पृथग् इत्य् अष्टादश । अग्न्य्-अर्त्काम्बु-विषादीनाम् इत्य् आदि-शब्दोक्ताः शस्त्रास्त्र-नख-दन्त-ताडन-शापादिभिर् अप्रतिहतिः पृथग् एव सिद्धिः सप्तदशीः अप्रतिहता आसमन्ताद् गतिर् यस्या आज्ञायाः सा प्रतिहता गतिः ।

अद्वन्द्व-प्रतिहतं त्रिकालज्ञत्वम् । अग्न्य्-अर्काम्बु-विषाणां प्रतिस्तम्भाश् चतस्रः सिद्धयः । दूर-श्रवण-दर्शने द्वे सिद्धी ।

गरिम्णः सैव हेतुः स्यान् महिमा-हेतुर् धारणा |प्रायोऽष्त-सिद्धि-कथनेष्व् अथो न पृथग् उच्यते ॥ इति च ।

प्राप्तिः प्राकाश्ययोश् चापि धरणैकापि सम्भवे |अत ऐक्येन ताव् उक्तौ गरिमाणं पृथक् क्वचित् ॥ इति च ।

मूल-भूतास् तु सिद्धीनां देवानां अष्ट-सिद्धयः |सर्व-सिद्धि-प्रधानास् तज्जा अष्टादश स्मृताः |अष्टस्व् अन्तर्गतास् तास् तु तद्-अपेक्षतयाल्पकाः ॥ इति च ।

काम-रूपत्वस्याणिमादि त्रयेऽप्य् अन्तर्भावोऽष्ट-सिद्धि-पक्षे अग्न्य्-अर्क-स्तम्भ एकैव सिद्धिः अदाहत्वात् । अग्न्य्-आदि-प्रतिष्टम्भस्य वशित्वेऽपि । अनूर्मिमत्त्वाद् अष्टादश-पृथक्-सिद्धि-पक्षे अग्न्य्-अर्क-स्तम्भयोः पृथक्त्वम् । तस्मिन् पक्षे तासां सकाशात् प्रधानाष्टौ मत्-प्रधाना इति व्याख्या ।

अनूर्मिमत्त्व-सिद्धिस् तु प्राकाम्यान्तर्गता मता |दूर-श्रुतिर् दूर-दृष्टिस् त्रिकालज्ञत्वम् एव च ॥पर-चित्ताद्य्-अभिज्ञानं प्रकाश्यान्तर्गतानि च |अणिमादि त्रयान्तश् च काम-रूपत्वम् इष्यते ॥

Page 133: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

agny-अर्काम्बु-विषादीनां प्रतिस्तम्भो वशित्वत्वः |मनोजवः काम-रूपं परकाय-प्रवेशनम् ॥स्वच्छन्द-मृत्युता देवैः सह क्रीडेष्ट-साधनम् |प्राप्ताव् अन्तर्गतान्य् आहुर् आज्ञा प्रतिहतिस् तथा ॥अग्नि-स्तम्भो रवि-स्तम्भो उदक-स्तम्भ एव च |विष-स्तम्भस् तथा शस्त्र-शापादि-स्तम्भ एव च |ईशत्वान्तर्गतान्य् आहुर् अपराजय एव च |एवम् अष्टादशाष्तभ्यो जायन्ते सिद्धयः क्रमात् ॥अनूर्मिमत्त्वं दुःखस्याभाव-मात्रम् उदाहृतम् |यथेषानन्द-सम्प्राप्तिः प्राकाम्यम् इति कीर्त्यते ॥दुःखाभावोऽपि प्राकाम्ये नेतरे सुखितेष्यते |प्राकाश्यं सर्व-वेदादि ज्ञानम् एव विदो विदुः ॥सहस्र-योजनान्ते तु दूर-दर्शनम् इष्यते |दूर-श्रवणम् अप्य् एवं तस्मिन्न् एव युगे स्थिते ॥वेदादिकं विना प्रोक्तं त्रिकाल-ज्ञानिता बुधैः |शरीर-स्थं विना देहे पर-चित्ताद्य्-अभिज्ञता |अन्येन्द्रियैर् दर्शनादि-यथा-सङ्कल्प-वेगिता ॥प्राप्तिर् इत्य् उच्यते सद्भिः स्व-मनः सम-वेगिता |मनोजव इति प्रोक्तः पश्व्-आद्य्-आकारता तथा |काम-रूपत्वम् उद्दिष्टं स्व-देह-त्यागतः परे |पर-काय-प्रवेशः स्यात् युगाद् अर्वाक्तना स्मृता |स्वच्छन्दं मृत्युता देवैः क्रीडा च्नेद्रादिभिर् विना |यथा सङ्कल्प-सिद्धिश् चाप्य् अन्न-पान-सुतादिषु |चक्षुर् दृश्येष्व् अणुत्वं तु अणिमा सम्प्रकीर्तिता ॥महिमा चापि सम्प्रोक्ता त्रिलोकान्तर-पूरणात् ॥चक्षुर् दृशेऽपि बाह्यत्वं लघिमा सम्प्रकीर्तिता |त्रिलोक-सम-भारस् तु गरिमा चापि कीर्तिता |पूर्व-शक्तेः कोटि-गुण-शक्त्य्-उद्रेकस् तथेशिता |भुविष्टैः प्राणिभिश् चोक्त-करणं चापि कीर्त्यते |आज्ञाप्रतिहतिर् ब्राह्माद् अर्वाग् अस्त्र-निपातनम् |विना महातपस्वींश् च शापा प्रतिहतिः स्मृताः |अप्राजयो मनुष्येभ्यो वशित्वं चाप्य् अलोलता |दाहादि-सहनं चापि प्रतिस्तम्भ इतीर्यते |इति षड्विंशतिः प्रोक्ता गरिमा सह सप्तधा |विंशतिश् च सुरेभ्योऽन्यद् देवेष्व् अष्टैव सिद्धयः |यतो निःसीमकास् तेषां देवानाम् अष्ट-सिद्धयः |अतोऽष्टादश-सिद्धीनां तद्-अन्तर्भाव इष्यते |देवेश्वीन्द्रेश-वायु-श्री-विष्णूनाम् उत्तरोत्तरम् |सिद्धयः परिपूर्णास् तु विष्णोर् एकस्य नान्यगाः ॥ इत्य् ऐश्वर्ये ।

श्रुतेषु तु यथा योगं क्षिप्र-ग्रहणम् एव तु |उक्तं प्राकाश्यम् अन्येषां देवानां अश्रुतेष्व् अपि ॥ऋषीणां मिश्र-भावेन भासते किञ्चिद् अश्रुतम् |विशेष्सर्वेभ्योऽधिक-सुख-व्यक्तिः प्राकाम्यम् एव तु ॥इतरेषां सुराणां तु निःसीमानन्द्-भोजनम् |एवम् एव तु निःसीमा देवानां अष्ट-सिद्धयः ।

Page 134: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

उत्तरोत्तरम् अत्रापि यावद् विष्णु-सुपर्ण-भुक् ॥ इति हरि-वंशेषु ।

अग्न्य्-आदि-शक्ति संसम्भस् त्व् अग्नि-संस्तम्भ इष्यते ॥ इति कौर्मे ।

एकस्मात् सिद्धयो विष्णोः स्थान-भेदात् पृथग्-विधाः |एकास्थान-गताद् वा स्युः सुस्थिरोपासना यदि ॥ इति भारते ॥6-8॥

श्रीधरः : गुण-हेतु-सिद्धीर् आह—अनूर्मिमत्त्वं क्षुत्-पिपासादि-राहित्यम् । दूरे श्रवणं दर्शनं चेति द्वे सिद्धी । मनो-वेगेन देहस्य गतिः । कामित-रूप-प्राप्तिः । पर-काये प्रवेशः ॥6॥

स्वेच्छा-मृत्युः । अप्सरोभिः सह देवानां याः क्रीडास् तासाम् अनुदर्शनं प्राप्तिः । सङ्कल्पानुरूप-प्राप्तिः । अप्रतिहता आसमन्ताद् गतिर् यस्याः सा आज्ञा चेत्य् एता दश ॥7॥

क्षुद्र-सिद्धीश् च पञ्चाह—त्रि-काल-ज्ञत्वम् इति । अद्वन्द्वं शीतोष्णाद्य्-अनभिभवः । अग्न्य्-आदीनां संस्तम्भनम् ॥8॥

क्रम-सन्दर्भः : अनूर्मिमत्त्वम् इति सार्धत्रिकम् ॥6॥

विश्वनाथः : गुण-निबन्धना दश सिद्धीर् आह—अनूर्मिमत्त्वं क्षुत्-पिपासादि-षड्-ऊर्मि-राहित्यम् । दूर-श्रवण-दर्शनम् इति दूर-श्रवणं दूर-दर्शनम् इति द्वे सिद्धी इत्य् एके, एकैवेत्य् अन्ये । मनो-जवः मनो-वेगेन देहस्य गतिः । काम-रूपं कामित-रूप-प्राप्तिः ॥6॥

अप्सरोभिः सह सह देवानां याः क्रीडास् तासाम् अनुदर्शनं प्राप्तिः । यथा-सङ्कल्प-संसिद्धिः सङ्कल्पित-पदार्थ-प्राप्तिः । इयं किञ्चित् कायिकादि-प्रयत्न-सापेक्षेति कामावसायिता-भेदः कल्प्यः । अप्रतिहता आज्ञा गतिश् चेत्य् एकैव सिद्धिर् इत्य् एके, अप्रतिहताज्ञत्वम् अप्रतिहत-गतित्वम् इति द्वे सिद्धी इत्य् अपरे ॥7॥

विश्वनाथः : क्षुद्र-सिद्धीश् च पञ्चाह—त्रिकालज्ञत्वम् इति । अद्वन्द्वं शीतोष्णाद्य्-अनभिभवः अग्न्य्-आदीनां स्तम्भनम् ॥8॥

--o)0(o--

|| 11.15.9 ||

एताश् चोद्देशतः प्रोक्ता योग-धारण-सिद्धयः |यया धारणया या स्याद् यथा वा स्यान् निबोध मे ॥

श्रीधरः : तत्-तद्-धारणाभिः सह विशेषतो निरूपयति—ययेति यावत् समाप्ति ॥9॥

Page 135: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : ययेत्य् अर्धकम् ॥9॥

विश्वनाथः : न व्याख्यातम्.

--o)0(o--

|| 11.15.10 ||

भूत-सूक्ष्मात्मनि मयि तन्-मात्रं धारयेन् मनः |अणिमानम् अवाप्नोति तन्-मात्रोपासको मम ॥

मध्वः : भूत-सूक्ष्माणाम् आत्मनि परमाणु-स्थितेऽनुरूपे ।

तन्-मात्रावयवे सूक्ष्मे परमाण्व्-अभिधानके |प्रत्येकम् अणु-रूपं तु विष्णुं ध्यायन्न् आणुर् भवेत् ॥ इति च कापिलेये ।

आकाशवत् सूक्ष्मतां यो व्यापित्वेनैवम् आप्यते |तन्मात्र-व्यापिनं विष्णुं चिन्तयन् स तथा भवेत् ॥ इति च ॥10॥

श्रीधरः : भूत-सूक्ष्मोपाधौ मयि तन्-मात्रं भूत-सूक्ष्माकारम् । स तन्-मात्रोपासकः । मम मदीयम् अणिमानम् ॥10॥

क्रम-सन्दर्भः : भूत-सूक्ष्मादयो वैकुण्ठादि-गताः स्वरूप-शक्ति-विलासा ज्ञेयाः । तासाम् अष्टाव् इत्य् आदाव् उभयेषां भेदेनावश्य-व्यवस्थाप्यत्वात् । तन्-मात्रोपासको ममेति पुनर् उक्तेस् तद्-अवधारणार्थत्वाच् च अणिमानम् इत्य् अत्रापि ममेत्य् अन्वयः किन्त्व् अणिमादिकम् इदम् अंशेनैव ज्ञेयम् । जगद्-व्यापार-वर्जम् [वे.सू. 4.4.17] इति न्यायेन सर्वथा तद्-धर्म-प्राप्त्य्-असम्भवात् ॥10॥

विश्वनाथः : भूत-सूक्ष्मात्मनि भूत-सूक्ष्मोपाधौ मयि तन्-मात्रं भूत-सूक्ष्माकारम् । स तन्-मात्रोपासकः । मम मदीयम् अणिमानं परमाण्व्-आकारतां सिद्धिं यया शिलाम् अपि प्रवेष्टुं शक्नोति ॥10॥

--o)0(o--

|| 11.15.11 ||

महत्-तत्त्वात्मनि मयि यथा-संस्थं मनो दधत् |महिमानम् अवाप्नोति भूतानां च पृथक् पृथक् ॥

मध्वः : महति व्याप्ते महत्-तत्त्वस्य पृथग् उक्तेः अस्मात् स्थूलतां प्राप्नुवानीत्य् अपेक्षायां तस्मात् प्राप्नोति । ततोऽन्यस्माद् इत्य् अपेक्षायां तस्माद् इति पृथक् पृथक् ॥11॥

Page 136: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : ज्ञान-शक्ति-महत्-तत्त्वोपाधौ मयि यथा-संस्थं महत्-तत्त्वाकारम् । भूतानां चेति । आकाशादि-भूतोपाधौ च मयि मनो धारयंस् तत्-तद्-भूत-महिमानं प्राप्नोतीत्य् अर्थः ॥11॥

क्रम-सन्दर्भः : महिमानं तत्-तच्-छक्त्य्-अलङ्कृत-मूर्तित्वम् इत्य् अर्थः । भूतानां वेति महत्-तत्त्व-धारणायाम् एतद् अपीच्छाया अवान्तर-फलं भवतीत्य् अभिप्रायात् ॥11॥

विश्वनाथः : महत्य् आत्मनि ज्ञान-शक्ति-महत्-तत्त्वोपाधौ मयि यथा-संस्थं महत्-तत्त्वाकारम् । महिमानं परम-महद्-आकारतां यया सर्वम् अपि व्याप्तुं शक्नोति । भूतानां चेति आकाशादि-भूतोपाधौ च मयि मनो धारयंस् तत्-तद्-रूपं महिमानं प्राप्नोतीत्य् अर्थः ॥11॥

--o)0(o--

|| 11.15.12 ||

परमाणु-मये चित्तं भूतानां मयि रञ्जयन् |काल-सूक्ष्मार्थतां योगी लघिमानम् अवाप्नुयात् ॥

मध्वः : परमाणु-मये भूतानां सकाशाद् अतिशयेनानुरूपे । काल-सूक्ष्माणाम् आत्मनि ॥12॥

श्रीधरः : वाय्व्-आदि-भूतानां ये परमाणवस् तन्-मये तद्-उपाधौ मयि चित्तं रञ्जयन् योगी काल-सूक्ष्मार्थतां काल-परमाणूपाधि-रूपताम् इति लघुत्व-विवरणम् । तद् उक्तम्, स कालः परमाणुर् वै यो भुङ्क्ते परमाणुताम् इति ॥12॥

क्रम-सन्दर्भः : भूतानां मध्ये यः परमाणुर् भाव23-शून्याकाश-परम-सूक्ष्मांशस् तद्-उपाधिके मयि चित्तं रञ्जयन् योगी लघिमानं भार-शून्यत्वम् अवाप्नोति | तम् एव दर्शयति—कालस्य यः सूक्ष्मांशः परमाणुस् तस्यार्थ उपाधिः परम-सूक्ष्म-देशावच्छिन्नाकाशः, तद्-रूपतां तद्वद् अतिलघुताम् इत्य् अर्थः । आत्मेति पाठे आत्मा देह उपाधिर् इत्य् अर्थः ॥12॥

विश्वनाथः : परमाणु-मये वाय्व्-आदि-भूतानां ये परमाणवस् तन्-मये तद्-उपाधौ मयि चित्तं रञ्जयन् काल-सूक्ष्मार्थतां कालस्य यः सूक्ष्मांशः परमाणुः, से एवार्थ उपाधिर् यस्य तत् तां तद्वद् अतिलघुत्व-रूपं लघिमानम् । तद् उक्तम्, स कालः परमाणुर् वै यो भुङ्क्ते परमाणुताम् इति ॥12॥

--o)0(o--

23 भार ?

Page 137: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.15.13 ||

धारयन् मय्य् अहं-तत्त्वे मनो वैकारिकेऽखिलम् |सर्वेन्द्रियाणाम् आत्मत्वं प्राप्तिं प्राप्नोति मन्-मनाः ॥

मध्वः : अहं-तत्त्व-स्थिते मयि ॥13॥

श्रीधरः : वैकारिकाहङ्कारोपाधौ मयि । अखिलम् एकाग्रम् । आत्मत्वम् अधिष्ठातृत्वम् । अत्र हेतुः—मन्-मनाः । मयि मनो-धारण-प्रभावाद् एवं भवति, नात्रातीव हेतुर् अनुसन्धेय इति भावः । एवं मद्-धारणानुभावेन मद्-योग-बलम् आश्रय इत्य् आदिषु द्रष्टव्यम् ॥13॥

क्रम-सन्दर्भः : वैकारिके शुद्ध-सत्त्व-मये ॥13॥

विश्वनाथः : वैकारिकाहङ्कारोपाधौ मयि । अखिलम् एकाग्रम् । आत्मत्वम् अधिष्ठातृत्वम् । अत्र हेतुः—मन्-मनाः । मयि मनो-धारण-प्रभावाद् एवं भवति, नात्रातीव हेतुर् अनुसन्धेय इति भावः । एवं मद्-धारणानुभावेन मद्-योग-बलम् आश्रय इत्य् आदिषु द्रष्टव्यम् ॥13॥

--o)0(o--

|| 11.15.14 ||

महत्य् आत्मनि यः सूत्रे धारयेन् मयि मानसम् |प्राकाम्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्त-जन्मनः ॥

मध्वः : सूत्रे स्थिते मयि । गृहे पीठ इतिवत् । अव्यक्त-जन्मनः अव्यक्तस्यापि किञ्चित् स्थूलत्व-कर्तुः । तस्माद् अव्यक्तम् उत्पन्नं त्रिगुणं द्विज-सत्तम इति मोक्ष-धर्मेषु । अजराद् अमराद् अमूर्तितः शाश्वतात् तमसः इति च । अव्यक्तस्याजन्मवतो विकारो जनिर् उच्यते इति हरि-वंशेषु । सकाशान् मे विन्दते परमेष्ठि-प्रसादाद् अन्येषां भवतीति पारमेष्ठ्यम् । सर्व-गुणानां ज्ञान-मूलत्वाद् उपलक्षणत्वेन प्राकाश्यं पारमेष्ठ्यम् इत्य् उक्तम् । सर्वे गुणास् तु प्राण-परमात्म-प्रसादतः ।

प्राण-विष्णोः प्रसादेन भारत्याः सम्प्रकीर्तिताः |प्रसादात् तु त्रयाणां वाप्य् अनन्तादेः सदा गुणाः ॥ इति माहात्म्ये ॥14॥

श्रीधरः : क्रिया-शक्ति-प्रधानं महत्-तत्त्वम् एव सूत्रं तद्-उपाधौ मयि स मे पारमेष्ठ्यं सर्वोत्कृष्टं प्राकाश्यं विन्दते । कथं-भूतस्य ? अव्यक्ताज् जन्म यस्य तस्य सूत्रस्य । तद्-उपाधेर् ममेत्य् अर्थः ॥14॥

क्रम-सन्दर्भः : अव्यक्तम् इन्द्रियागम्यं जन्म प्रादुर्भावो यस्य तस्य मम । यद् वा, व्यक्तं जगति च प्रकटम् इत्य् आदि ॥14॥

Page 138: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : क्रिया-शक्ति-प्रधानं महत्-तत्त्वम् एव सूत्रं तद्-उपाधौ मयि प्राकाम्यम् ऐश्वर्यं विन्दते । तद् एव किं पारमेष्ठ्यं परमेष्ठिनो भावः, पारमेष्ठ्यं कथं-भूतस्य मे अव्यक्त-जन्मनः अव्यक्ताज् जन्म यस्य तस्य सूत्रस्य । सूत्रोपाधेर् इत्य् अर्थः ॥14॥

--o)0(o--

|| 11.15.15 ||

विष्णौ त्र्य्-अधीश्वरे चित्तं धारयेत् काल-विग्रहे |स ईशित्वम् अवाप्नोति क्षेत्रज्ञ-क्षेत्र-चोदनाम् ॥

मध्वः : सर्वत्राधीश्वरत्वादौ विद्यमानेऽपि तत्रोक्ताधीश्वरत्वादि-गुण-विशिष्टत्वेन तत्र तत्रोपासनम् इति शेषः । तं यथा यथोपासते तद् एव भवति इति श्रुतेः ।

उपासतः सत्य इति सत्य-सङ्कल्पता भवेत् |ईश्वरत्वम् ईश्वर इति गुणं तं तं यथा हरिम् ॥ इति विशेषे ॥15॥

श्रीधरः : त्र्यधीश्वरे त्रि-गुण-माया-नियन्तरि । अत एव काल-विग्रहे आकलयितृ-रूपे ‘न्तर्यामीति । ईशित्वं विशिनष्टि—क्षेत्र-ज्ञानां जीवानां क्षेत्राणां तद्-उपाधीनां च चोदनां प्रेरणं, न तु विश्व-सृष्ट्य्-आदि-कर्तृत्व-लक्षणम् इत्य् अर्थः ॥15॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : अधीश्वरे त्रि-गुण-माया-नियन्तरि काल-विग्रहे कालः कलयिता द्रष्टा तत्-स्वरूपे | ईशित्वं विशिनष्टि—क्षेत्र-ज्ञानां जीवानां क्षेत्राणां तद्-उपाधीनां च चोदनां प्रेरणं, तत्र तत्र स्व-शक्ति-सञ्चारणम् इत्य् अर्थः ॥15॥

--o)0(o--

|| 11.15.16 ||

नारायणे तुरीयाख्ये भगवच्-छब्द-शब्दिते |मनो मय्य् आदधद् योगी मद्-धर्मा वशिताम् इयात् ॥

श्रीधरः : तुरीयाख्ये—

विराड् हिरण्यगर्भश् च कारणं चेत्य् उपाधयः |ईशस्य यन्त्रिभिर् हीनं तुरीयं तत् पदं विदुः ॥

Page 139: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

इत्य् एवं-लक्षणे—

ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः |ज्ञान-वैराग्ययोश् चैव षण्णां भग इतीरणा ॥

तद्वति भगवच्-छब्द-शब्दिते ॥16॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : तुरीयाख्ये—

विराड् हिरण्यगर्भश् च कारणं चेत्य् उपाधयः |ईशस्य यन्त्रिभिर् हीनं तत् तुरीयं प्रचक्षते ॥

इत्य् एवं तुरीय आख्या यस्य तस्मिन्न् इत्य् अनेन भगवच्-छब्द-शब्दित इत्य् अनेन च नारायणस्य तुरीयत्वे षडैश्वर्यवत्त्वे च मनसा धार्यमाणे सत्य् एवेति भावः । अयम् अर्थः—यस्य स्थूलं सूक्ष्मं चेति कार्य-द्वयं नोपाधिः । कारणं माया च नोपाधिः किन्तु तुरीयं सच्चिदानन्द-वस्तु आख्या आख्यागम्य आकारो यस्य तस्मिन् नारायणे । स च केन शब्देनोच्यते ? तत्राह—भगवच्-छब्द-शब्दितम् । वशितां गुणेष्व् असङ्गम् ॥16॥

--o)0(o--

|| 11.15.17 ||

निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः |परमानन्दम् आप्नोति यत्र कामोऽवसीयते ॥

श्रीधरः : यत्र परमानन्द-रूपे सर्वोऽपि कामस् तद्-अंश-भूतोऽवसीयते समाप्यते तम् ॥17॥

क्रम-सन्दर्भः : निर्गुणे ब्रह्मणीति । ब्रह्म-सायुज्यम् अपि सिद्धि-मध्ये गणितम् ॥17॥

विश्वनाथः : सर्वोऽपि कामो यत्रावसीयते समाप्यते तं परमानन्दं ब्रह्म-सायुज्यम् इति सन्दर्भः ॥17॥

--o)0(o--t

|| 11.15.18 ||

श्वेतद्वीप-पतौ चित्तं शुद्धे धर्म-मये मयि |धारयञ् छ्वेततां याति षड्-ऊर्मि-रहितो नरः ॥

Page 140: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

मध्वः : शुद्धः श्वेतः सुखी श्वेतः श्वेत-वर्णः क्वचिद् भवेद् इति शब्द-निर्णये ॥18॥

श्रीधरः : अतः परं गुण-हेतुकाः सिद्धीर् आह—शुद्धे सत्त्वात्मके । श्वेततां शुद्ध-रूपताम् ॥18॥

क्रम-सन्दर्भः : अतः परं प्राकृत-धर्मोपाधितयोपास्यमानत्वाद् गुण-हेतुत्वं स्वतः शुद्धे गुणातीते उपाधितस् तु धर्म-मये सात्त्विक-धर्माधिष्ठातरि श्वेततां शुद्धतां रजस्-तमो-हीन-सत्त्वात्मताम् ॥18॥

विश्वनाथः : अतः परं गुण-हेतुकाः । श्वेततां शुद्ध-रूपताम् इत्य् ऊर्मिमत्त्व-नाम्नी सिद्धिः ॥18॥

--o)0(o--

|| 11.15.19 ||

मय्य् आकाशात्मनि प्राणे मनसा घोषम् उद्वहन् |तत्रोपलब्धा भूतानां हंसो वाचः शृणोत्य् असौ ॥

मध्वः : आकाशस्यात्मनि तत्राकाशे उपलब्धानां आसमन्तात् स्थितानां भूतानां वचः । हंसो जीवः ।

त्यागात् पूर्व-शरीराणां नवानां सञ्चयेन च |जीवं हंस इति प्राहुस् तद्-धेतुत्वाद् धरिं परम् ॥ इति भारते ॥19॥

श्रीधरः : आकाशात्मा यः प्राणः समष्टि-रूपस् तद्-रूपे मयि मनसा घोषं नादं चिन्तयन्न् असौ हंसो जीवस् तत्राकाशे उपलब्धा ज्ञाता सन् तत्र-स्था विचित्रा वाचः शृणोति । यद् वा, तत्राकाशे उपलब्धा अभिव्यक्ता या वाचस् ता दूरतः शृणोतीति ॥19॥

क्रम-सन्दर्भः : मयीति । तैः तत्र विचित्रा वाच इत्य् अत्र भूतानाम् इवेति ज्ञेयम् ॥19॥

विश्वनाथः : आकाशात्मा यः प्राणः समष्टि-व्यष्टि-रूपस् तद्-रूपे मयि । मनसा घोषं नादं उद्वहन् चिन्तयन्, तत्राकाशे उपलब्धा अभिव्यक्ता या भूतानां वाचस् ता दूरतो हंसः शुद्धः सन् शृणोतीति दूर-श्रवणम् ॥19॥

--o)0(o--

|| 11.15.20 ||

Page 141: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

चक्षुस् त्वष्टरि संयोज्य त्वष्टारम् अपि चक्षुसि |मां तत्र मनसा ध्यायन् विश्वं पश्यति दूरतः ॥

श्रीधरः : त्वष्टा आदित्यस् तस्मिन्न् अपरिच्छिन्ने चक्षुः संयोज्य तं च चक्षुषि संयोज्य तत्रोभय-संयोगे मां ध्यायन् विश्वं दूरतः पश्यति ॥20॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : त्वष्टा सूर्यस् तस्मिन्न् चक्षुः संयोज्य, चक्षुषि तं संयोज्य, तत्रोभय-संयोगे मां ध्यायन् विश्वं सर्वं दूर-स्थितम् अपि पश्यतीति दूर-दर्शनम् ॥20॥

--o)0(o--

|| 11.15.21 ||

मनो मयि सु-संयोज्य देहं तद्-अनुवायुना |मद्-धारणानुभावेन तत्रात्मा यत्र वै मनः ॥

मध्वः : मनसि मनस्-तत्त्वे वायूनां संयोज्य मनोऽनुदेहं मनस्-तत्त्वे मद्-धारणात् ॥21॥

श्रीधरः : मनो देहं च तद्-अनुवर्तिना वायुना सह मयि सुसंयोज्य या मद्-धारणा क्रियते तस्याः प्रभावेण यत्र मनो याति तत्रात्म देहो यातीत्य् अर्थः । यद् वा, मनः कर्तृ आत्मानं वायुना सह देहं च मयि सुसंयोज्य यत्र याति तद् अनु तत्र देहो यातीति ॥21।||

क्रम-सन्दर्भः : मन इति तैः । तत्र मयि मनोऽधिष्ठातरीति ज्ञेयम् ॥21॥

विश्वनाथः : मनो मयि संयोज्य तद्-अनुवर्तिना वायुना सह देहं च संयोज्य या मद्-धारणा क्रियते, तस्याः प्रभावेण यत्र आत्मा मनो याति तत्रैवात्मा स्थूल-देहोऽपि यातीति मनो-जवः ॥21।||

--o)0(o--

|| 11.15.22 ||

यदा मन उपादाय यद् यद् रूपं बुभूषति |तत् तद् भवेन् मनो-रूपं मद्-योग-बलम् आश्रयः ॥

मध्वः : गजादि-रूपम् आकाङ्क्षन् गजादि-स्थितम् ईश्वरम् |ध्यायन् गजादि-रूपः स्यात् परकाय-स्थितं हरिम् ॥ध्यायन् विशेत् परे काये वायाव् अन्तर्गतः पुमान् ।

Page 142: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

प्राण-नामा हरिः प्रोक्तस् तस्मिन् वायुः समाश्रितः ॥वायाव् अन्तर्गतो जीवो देहाद् देहं प्रयास्यति |षड्-आधार-स्थितं विष्णुं ध्यायन् आयु-क्षयं विना ॥यदि मृत्युम् अभीप्सते तथा प्राप्नोत्य् असंशयम् |त्रिकाल-प्रेरकं विष्णुं ध्यातुः काल-त्रय-ज्ञता |अग्न्य्-आदिषु हरिं ध्यायन् तत्-प्रतिस्तम्भको भवेत् ॥ इति हरि-संहितायम् ।

श्रीधरः : मन उपादाय उपादान-कारणं कृत्वा यद् यद् देवादि-रूपं भवितुम् इच्छति तत् तन् मनो-रूपं मनसोऽभीष्ट-रूपं योगी भवेत् । कुतः ? यतो मद्-योग-बलम् । योऽहम् अचिन्त्य-शक्तिर् नानाकारस् तस्मिन् मयि मनसो योगो धारणा, तस्य बलं प्रभावः, स एवाश्रयः कारणम् ॥22॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : मन उपादाय उपादान-कारणं कृत्वा यद् देवादि-रूपं भवितुम् इच्छति तत् तन् मनो-रूपं मनसोऽभीष्ट-रूपं भवेत् । तत्र मयि योगो योग-धारणा तस्य बलं प्रभाव एव आश्रयः साधकम् इति काम-रूपम् ॥22॥

--o)0(o--

|| 11.15.23 ||

पर-कायं विशन् सिद्ध आत्मानं तत्र भावयेत् |पिण्डं हित्वा विशेत् प्राणो वायु-भूतः षडङ्घ्रि-वत् ॥

मध्वः : आत्मानं परमात्मानं तत्र पर-काये भावयेत् । तदा वायौ स्थितः प्राणः परमात्मा तत्र गच्छति । तद् अनु जीवोऽपि गच्छति । वायौ भूतो वायु-भूतः । प्राणं परे ब्रह्मणि नीत्वा ॥23॥

श्रीधरः : यत्र प्रविविक्षति तत्रात्मानं चिन्तयेत् । ततः पिण्डं स्व-देहं हित्वा प्राणः प्राण-प्रधान-लिङ्ग-शरीरोपाधिर् वायु-भूतो बाह्य-वायौ भूतः प्रविष्टस् तेन मार्गेणेत्य् अर्थः । षड्-अङ्घ्रि-वत् भृङ्गो यथा पुष्पात् पुष्पान्तरम् अनायासेन प्रविशति तद्वत् ।

क्रम-सन्दर्भः : आत्मानम् इति मद्-अधिष्ठित-प्राणाद्य्-उपाधिम् इति शेषः ॥23॥

विश्वनाथः : तत्र पर-काये पिण्डं स्थूल-देहं हित्वा प्राणः प्रधान-लिङ्ग-शरीरोपाधिः सन् वायु-भूतो बाह्य-वायुना भूतः प्राप्तः, विशेत् पर-कायं प्रविशेत् । षडङ्घ्रिर् यथा पुष्पात् पुष्पान्तरं विशति, मद्-योग-धारणा-प्रभावेणेति योज्यम् इति पर-काय-प्रवेशः ॥23॥

--o)0(o--

Page 143: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.15.24 ||

पार्ष्ण्यापीड्य गुदं प्राणं हृद्-उरः-कण्ठ-मूर्धसु |आरोप्य ब्रह्म-रन्ध्रेण ब्रह्म नीत्वोत्सृजेत् तनुम् ॥

मध्वः : प्राणस्थं प्राण-नामानं वहिष्ठे ब्रह्म-नामके |विष्णुं विष्णाव् अनुस्मृत्य विसृजेद् देहम् अञ्जसा ॥ इति प्रभञ्जने ।

अनेयस्य हरेर् नीतिस् तद्-गतस्य हरेः स्मृतिः |न हि नेयः क्वचित् क्वापि केनचित् स्व-वशत्वतः ॥ इति च ॥

श्रीधरः : पिण्डं हित्वेत्य् उक्तं तत् प्रकारं कथयन् स्वच्छन्द-मृत्युम् आह—पार्ष्ण्या पार्ष्णिना गुदं निरुध्य प्राणं प्राणोपाधिम् आत्मानं ब्रह्म-रन्ध्रेण मूर्ध-द्वारेण । ब्रह्मेत्य् उपलक्षणम् । ब्रह्म वा अन्यद्वा अपेक्षितं स्थानं मनसा नीत्वा ॥24॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : पार्ष्ण्या पार्ष्णिना गुदं निरुध्य प्राणं प्राणोपाधिम् आत्मानं ब्रह्म-रन्ध्रेण मूर्ध-द्वारेण । ब्रह्म निर्विशेषं सविशेषं वा नीत्वा प्रापय्य तनुं त्यजेद् इति स्वच्छन्द-मृत्युः ॥24॥

--o)0(o--

|| 11.15.25 ||

विहरिष्यन् सुराक्रीडे मत्-स्थं सत्त्वं विभावयेत् |विमानेनोपतिष्ठन्ति सत्त्व-वृत्तीः सुर-स्त्रियः ॥

श्रीधरः : मत्-स्थं मन्-मूर्ति-रूपं शुद्धं सत्त्वं चिन्तयेत् । तदा सत्त्व-वृत्तयः सत्त्वांश-भूताः ॥25॥

क्रम-सन्दर्भः : मत्-स्थम् इति । अहम् एव स्थानम् आश्रयो यस्य तत् । मद्-उपाधि-रूपं सत्त्वं देवाद्य्-उद्भव-हेतु-सत्त्व-वृत्ति-विशेषं चिन्तयेत् । तद् एवाह—सत्त्व-वृत्तीर् इति ॥25॥

विश्वनाथः : सत्त्वं स्वीयान्तःकरणं, मत्स्थं मद्-गतं चिन्तयेत् । ततश् च सत्त्व-वृत्तीः सत्त्व-वृत्तयः सुर-स्त्रियस् तम् आगत्य सेवन्ते इति देव-क्रीडा-प्राप्तिः ॥25॥

--o)0(o--

|| 11.15.26 ||

Page 144: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

यथा सङ्कल्पयेद् बुद्ध्या यदा वा मत्-परः पुमान् |मयि सत्ये मनो युञ्जंस् तथा तत् समुपाश्नुते ॥

श्रीधरः : यदा व अकालेऽपि । यथा वेति पाठे, यथा वा येन केनापि प्रकारेण बुद्ध्या सङ्कल्पयेत्, तत् तथा यथावत् प्राप्नोतीत्य् अर्थः । यद् वा, यथा सङ्कल्पयेद् यथा वा मत्-परो मयि विश्वासवान् भवति, तथा तद्-अनुरूपं सर्वम् आप्नोतीत्य् अर्थः । किं कुर्वन् ? सत्ये सत्य-सङ्कल्पे मयि मनो युञ्जन् ॥26॥

क्रम-सन्दर्भः : यदा वेत्य् अत्र यथा वेति पाठे यद्-उपाधित्वेन ॥26॥

विश्वनाथः : यदा व अकाले कालेऽपि वेत्य् अर्थः । यथा वेति पाठे यथा सङ्कल्पयेत् यथा येन वा प्रकारेण मत्-परः स्यात् । सत्ये सत्य-सङ्कल्पे मयि तथा तेनैव प्रकारेण तत्-स्वाभीष्टं वस्तु प्राप्नोतीति सङ्कल्प-सिद्धिः ॥26॥

--o)0(o--

|| 11.15.27 ||

यो वै मद्-भावम् आपन्न ईशितुर् वशितुः पुमान् |कुतश्चिन् न विहन्येत तस्य चाज्ञा यथा मम ॥

मध्वः : मम भावना मद्-भावः । भावो मनश् च भक्तिश् च क्वचिद् अभ्यासयिष्यते इति शब्द-निर्णये ॥27॥

श्रीधरः : मद् इति पृथक् पदम्, ममेत्य् अर्थः । ईशितुः सर्व-नियन्तुर् वशितुः स्व-तन्त्रस्य मम भावं स्वभावं प्राप्तः । एता गुण-हेतवः ॥27॥

क्रम-सन्दर्भः : मद्-भावं मद्-भावनाम् । ईशितुः संसार-नियन्तुः । वशितुस् तस्य स्वतन्त्रस्य चेति तद्-उपाधित्वं दर्शितम् ॥27॥

विश्वनाथः : मत् मत्तः सकाशाद् भावं ध्यानातिशयेन ईशितृत्वं वा । मत्तः कीदृशात् ? ईशितुः वशितुः सर्वान् वशीकर्तुः, न विहन्येत न विहता भवेद् इत्य् अप्रतिहताज्ञत्वम् ॥27॥

--o)0(o--

|| 11.15.28 ||

मद्-भक्त्या शुद्ध-सत्त्वस्य योगिनो धारणा-विदः |तस्य त्रै-कालिकी बुद्धिर् जन्म-मृत्यूपबृंहिता ॥

Page 145: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : अतः परं क्षुद्राः । धारणा-विद इति त्रि-काल-ज्ञेश्वर-धारणा सूचिता त्रैकालिकी त्रि-काल-वस्तु-विषया । स्व-जन्म-मृत्युभ्याम् उपबृंहिता तत्-सहिता । अनयैव पर-चित्ताद्य्-अभिज्ञतापि व्याख्याता ॥28॥

क्रम-सन्दर्भः : अतः परं गुण-हेतुत्वेऽपि क्षुद्राः धारणेति जगत्-सृष्टि-स्थिति-प्रलय-कालज्ञेश्वर-धारणोच्यते । जन्म-मृत्यूपबृंहितेति जन्मभिर् मृत्युभिर् नापगच्छतीत्य् अर्थः ॥28॥

विश्वनाथः : अतः परं क्षुद्राः । धारणा-विद इति त्रि-काल-ज्ञेश्वर-धारणा सूचिता । त्रैकालिकी त्रि-काल-विषया । जन्म-मृत्यूपबृंहिता जन्म-मरणयोर् वृत्तयोर् अपि उपबृंहिता वृद्धिम् एव प्राप्ता भवति, न तु किञ्चिद् अपि ह्रसतीत्य् अर्थः । इति त्रिकालज्ञत्वम् ॥28॥

--o)0(o--

|| 11.15.29 ||

अग्न्य्-आदिभिर् न हन्येत मुनेर् योग-मयं वपुः |मद्-योग-शान्त-चित्तस्य24 यादसाम् उदकं यथा25 ॥

श्रीधरः : अग्न्य्-आदि-सर्वोपघात-शून्यो भगवान् इत्य् एवं-भूत-योग-मयम् । तैर् नाभिभूयेत । अत्र हेतुः, मद्-योगेति । यादसाम् उदकं यथाभिघातकं न भवति तथा तस्य वपुषोऽग्न्य्-आदय इत्य् अर्थः । अनयैवाद्वन्द्वतापि व्याख्याता ॥29॥

क्रम-सन्दर्भः : मद्-योग-शान्त-चित्तस्य मद्-धारणेन ध्यान-योगेन शान्तम् अविकृतं चित्तं यस्य तस्य । श्रान्त-चेतसः इति पाठे तु मद्-योगेन श्रान्तं कृत-श्रमं कृताभ्यासं चेतो यस्य तस्य ॥29॥

विश्वनाथः : अग्न्यादि-सर्वोपघात-शून्यो भगवान् इत्य् एवं-भूत-ध्यान-योगेन शान्त-चित्तस्य मुनेर् योगमयं योग-परिपक्वं वपुर् अग्न्य्-आदिभिर् न हन्येत । यथा यादसाम् उदकम् उपसङ्हातकं न भवति, प्रत्युत क्रीडास्पदम्, तथैव तस्याग्न्य्-आदय इत्य् अग्न्य्-आदि-प्रतिष्टम्भः ॥29॥

--o)0(o--

|| 11.15.30 ||

मद्-विभूतीर् अभिध्यायन् श्रीवत्सास्त्र-विभूषिताः |ध्वजातपत्र-व्यजनैः26 स भवेद् अपराजितः ॥

24 श्रान्त-चेतस इति जीव-गोस्वामिना धृत-पाठान्तरः |25 उदकैर् यथा इति पाठः |26 व्यजनाः इति पाठः ।

Page 146: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : मद्-विभूतीर् ममावतारान् । ध्वजादिभिः सह ॥30॥

क्रम-सन्दर्भः : मद्-विभूतीर् इति । मद्-विभूतीनां मध्ये यां काञ्चित् तां च जगत्य् अपराजयोपाधिम् इत्य् अर्थः ॥30॥

विश्वनाथः : मद्-विभूतीर् मद्-अवतारान् । स-ध्वजादिभिः सहितो भवेत् । अपराजितश् च भवेद् इत्य् अपराजय-नाम्नी सिद्धिः ॥30॥

--o)0(o--

|| 11.15.31 ||

उपासकस्य27 माम् एवं योग-धारणया मुनेः28 |सिद्धयः पूर्व-कथिता उपतिष्ठन्त्य् अशेषतः ॥

मध्वः : उपासनया पारोक्ष्यं कृतवतः । पुनर् उपासनं कार्य-काले कुर्वतः । कार्य-सिद्धिर् इत्य् अतो योग-धारणया पुनर् इत्य् उक्तम् ।

उपास्य वायुं प्रथमं वायौ सुष्थ्व् अपरोक्षिते |अनुज्ञातस् ततस् तद्गं तत्र तत्र हरिं स्मरेत् ॥कृत्वापरोक्षं तं चापि काले काले स्मरेत् पुनः |अभीष्ट-कार्य-सिद्धिः स्यात् तस्य नास्त्य् अत्र संशयः ॥अकामो यदि वायुं च ध्यात्वा दृष्ट्वा हरिं तथा |न किञ्चित् कामयेत् पश्चात् स क्षिप्रं मुक्तिम् एष्यति ॥यदि योगैः फलं भुङ्क्ते पुनः कामम् अपास्य तु |तेनैव क्रम-योगेन वायुं दृष्ट्वा हरिं तथा ॥एष्तव्या मुक्ति-पदवी नान्यथा तु कथञ्चन |पूर्व-दृष्टीर् हि कामार्थे पश्चान् मोक्षार्थम् इष्यते |येषां तु जन्मतः सिद्धिस् तेषां दोषो न विद्यते ॥ इति निवृत्ते ॥31॥

श्रीधरः : उपसंहरति—उपासकस्येति । एवं पृथग् धारणाभिः ॥31॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : उपसंहरति—उपासकस्येति ॥31॥

--o)0(o--

|| 11.15.32 ||

जितेन्द्रियस्य दान्तस्य जित-श्वासात्मनो मुनेः ।

27 उपासीनस्य इति पाठः |28 पुनः इति पाठः ।

Page 147: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

mad-धारणां धारयतः का sä29 सिद्धिः सुदुर्लभा ॥

श्रीधरः : यद् वा, किं नाना-धारणा-प्रयासेन एकयैव सर्वाः सिद्धयो भवन्ति ? इत्य् आह—जितेन्द्रियस्येति । मद्-धारणां नारायणे तुरीयाख्ये इत्य् अत्रोक्ताम् । या सुदुर्लभा स्यात् सा का ? न काचिद् इत्य् अर्थः ॥32॥

क्रम-सन्दर्भः : मद्-धारणां मम तत्-तद्-उपाधि-रहितस्यापि यत्-किञ्चिद्-रूपस्यापि धारणाम् इत्य् अर्थः । स्वभावतः सर्व-सिद्धि-सेवितात् सर्वतो मम रूपात् कामना-मात्रेण सर्व-सिद्धिर् इति भावः ॥32॥

विश्वनाथः : दान्तस्य संयत-मनसो जितः श्वासः आत्मा व्यवहारिकः स्वभावश् च येन सः ॥32॥

--o)0(o--

|| 11.15.33 ||

अन्तरायान् वदन्त्य् एता युञ्जतो योगम् उत्तमम् |मया सम्पद्यमानस्य काल-क्षपण-हेतवः ॥

श्रीधरः : यद्य् अप्य् एवं तथापि न प्रार्थ्या इत्य् आह—अन्तरायान् इति ॥33॥

क्रम-सन्दर्भः : मया सम्पद्यमानस्य मद्-रूपाम् एव सम्पत्तिम् इच्छत इत्य् अर्थः | अत एव ब्रह्म-सायुज्यम् अप्य् अस्यान्तरायं स्याद् इति युक्तम् एव तत्र गणितम् । उत्तमं निष्कामं भक्ति-योगम् ॥33॥

विश्वनाथः : सिद्धयो ह्य् एता बालस्यैव चमत्कार-कारिण्यो न त्व् अभिज्ञस्येत्य् आह—अन्तरायान् इति । मया मत्-प्राप्त्या सम्पद्यमानस्य मद्-युक्तस्य, काल-क्षपण-हेतव इति दिने दिने तस्य मत्-प्राप्ति-लक्षण-सम्पत्तिर् ह्रसत्य् एव, तस्मात् योगेनैव कालं यापयेन्, न तु तत्-फल-भूताभिः सिद्धिभिर् इति भावः ॥33॥

--o)0(o--

|| 11.15.34 ||

जन्मौषधि-तपो-मन्त्रैर् यावतीर् इह सिद्धयः |योगेनाप्नोति ताः सर्वा नान्यैर् योग-गतिं व्रजेत् ॥

मध्वः : यैर् यैः कैश्चित् कैश्चिद् एव जन्मादिभिः योग-गतिं व्रजेत् ।

जन्मादिभिः कैश्चिद् एव प्राप्यते योगजं फलम् |योगेन सर्वं प्राप्येत योगे यत्नं ततः कुरु ॥ इति च ।

29 नु इति पाठः ।

Page 148: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

कश्चिद् अर्थे चयच्-छब्दः प्रश्नार्थे च क्वचिद् भवेत् |क्वचित् परामर्श-वाची क्वचिद् आपेक्ष्य-वाचकः ॥ इति तन्त्र-निरुक्ते ॥34॥

श्रीधरः : तस्माद् अहइतुकीयम् एव धारण कार्या नान्याः काम्या इत्य् आह—जन्मेति । जन्मनैव काश्चित् सिद्धयो भवन्ति । यथा देवानां यथा च यादसाम् उदक-स्तम्भः पक्ष्य्-आदीनां खेचरत्वादि । तद् उक्तं पातञ्जले, जन्मौषधि-तपो-मन्त्र-योग-जाः सिद्धयः [यो.सू. 4.1] इति । योगेन मद्-धारणाम् इत्य् उक्तेन । योग-गतिं मत्-सालोक्यादि-रूपाम् ॥34॥

क्रम-सन्दर्भः : तथापि पूर्वोक्ता धारणास्तु सर्वतोऽधिका, इत्य् आह—जन्मेति । योगेनेति पूर्वोक्त-धारणानाम् एकतरेणापि ॥34॥

विश्वनाथः : किं च, जन्मेति । काश्चित् काश्चित् सिद्धयो जन्मादिभिर् अपि भवन्ति, यथा जन्मनैव देवानां सिद्धयः । यथा च जन्मनैव यादसाम् उदक-स्तम्भः । पक्षिणां खेचरत्वम् । प्रेतानाम् अन्तर्धान-परकाय-प्रवेशाद्याः । तद् उक्तं पातञ्जले—जन्मौषधि-तपो-मन्त्र-योग-जाः सिद्धयः [यो.सू. 4.1] इति । यावतीर् यावत्यः ताः सर्वा एव योगेनाप्नोति । योग-गतिं मत्-सालोक्यादि-मुक्तिम् ॥34॥

--o)0(o--

|| 11.15.35 ||

सर्वासाम् अपि सिद्धीनां हेतुः पतिर् अहं प्रभुः |अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्म-वादिनाम् ॥

श्रीधरः : कुतः ? इत्य् अत आह—सर्वासाम् इत्य् अर्धेन । प्रभुत्वोपपादनं हेतुः कारणं पतिः पालयिता चेति । किं च, न केवलं सिद्धीनाम् एव प्रभुः, अपि तु मोक्षादीनाम् अपीत्य् आह—अहम् इति । योगो मोक्षः, साङ्ख्यं तत्-साधनं ज्ञानम् । धर्मस्य तद्-उपदेष्टॄणां ब्रह्म-वादिनां च ॥35॥

क्रम-सन्दर्भः : मयि विश्वस्तैस् तु तत्-तत्-सिद्धि-कामनयापि नान्यत् । न च सोपाधि-मद्-धारणं कर्तव्यम् । स्वतः सर्वाश्रयत्वान् ममेत्य् आह—सर्वासाम् इति द्वाभ्याम् । धर्मस्य ज्ञान-साधनस्य ॥35॥

विश्वनाथः : यतो मम ध्यानेनैव सर्वाः सिद्धयस् तस्माद् अहम् एव तासां हेतुः । न केवलं हेतुर् एव, पतिः पालयिता च, प्रभुः स्वामी च । न केवलं सिद्धीनाम् एव हेतुः प्रभुतयाहं, यतो योगस्य मदीय-ध्यान-योगस्यापि अहम् एव हेतुः, न केवल-ध्यान-योगस्य साङ्ख्यस्य ज्ञानस्यापि, ज्ञान-साधन-धर्मस्य निष्काम-कर्मणोऽपि ॥35॥

--o)0(o--

Page 149: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.15.36 ||

अहम् आत्मान्तरो बाह्योऽनावृतः सर्व-देहिनाम् |यथा भूतानि भूतेषु बहिर् अन्तः स्वयं तथा ॥

श्रीधरः : कुतस् तत्राह—अहम् इति । सर्व-देहिनां जीवानाम् आत्मा । यत आन्तरोऽन्तर्यामी, एष त आत्मान्तर्याम्य् अमृतः [bå.ä.u. 3.73.] इति श्रुतेः । तर्हि किम् अन्तर्-वर्तित्वात् परिच्छिन्ना, न, बाह्यश् च व्यापक इत्य् अर्थः । तत्र हेतुः, अनावृतः । एतत् सदृष्टान्तम् आह—भूतेषु चतुर्-विधेषु महा-भूतानि यथा वहिश् चान्तश् च भवन्ति, स्वयम् अहम् अपि तथेत्य् अर्थः ॥36॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : योगिनां ज्ञानिनां च ध्यानस्यालम्बनोऽप्य् अहम् एवेत्य् आह—अहम् आन्तर आत्मा अन्तर्यामी । तर्हि किम् अन्तर्वर्तित्वात् परिच्छिन्नः ? नावृतः । एतत् सदृष्टान्तम् आह—भूतेषु चतुर्विधेषु महा-भूतानि यथा बहिश् चान्तश् च भवन्ति, स्वयम् अहम् अपि तथेत्य् अर्थः ॥36॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् |एकादशे पञ्चदशः सङ्गतः सङ्गतः सताम् ॥*॥

--o)0(o--

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे

श्री-भगवद्-उद्धव-संवादे योग-सिद्धि-प्रसङ्गो नाम

पञ्चदशोऽध्यायः ||| 11.15 ॥

Page 150: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

(11.16)

अथ षोडशोऽध्यायः

श्री-भगवद्-उद्धव-संवादे महा-विभूतिः

|| 11.16.1 ||

श्री-उद्धव उवाच—त्वं ब्रह्म परमं साक्षाद् अनाद्य्-अन्तम् अपावृतम् |सर्वेषाम् अपि भावानां त्राण-स्थित्य्-अप्ययोद्भवः ॥

श्रीधरः :षोडशे तु हरेर् आविर्भाव-युक्ता विभूतयः |ज्ञान-वीर्य-प्रभावादि- विशेषेणोपवर्णिताः ॥

अन्तश्-चित्तेन यद् ध्यानम् अशक्यम् अकृतात्मनाम् |अतस् तद्-योग्यतापत्त्यै विभूत्य्-आदि-निरूपणम् ॥एवं तावन् नवाध्यायाम् अष्ट-प्रश्ना निरूपिताः ।

ब्रह्मत्व-सम्भवे तावत् सप्तमादि-चतुष्टये ॥बन्ध-मुक्त्योस् तु निर्धारे सद्-भक्त्योश् च ततः परे ।

द्वादशेऽनन्तरं कर्म कृति-त्याग-व्यवस्थितौ |हंसेतिहासतो योग-निष्ठायां च त्रयोदशे ॥

श्रेयः-साधन-निर्धारे ध्याने चैव चतुर्दशे |धारणासिद्धि-भेदे च प्रसङ्गेन निरन्तरे ॥उद्धव-प्रश्नतो दत्तम् उत्तरं हरिणोचितम् |षोडशे भूति-विस्तारे द्वयोर् वर्णाश्रम-व्रते ॥

ज्ञानादि-निर्णये चातो यमादीनां च निर्णये |योग-त्रयाधिकारे तु विंशे च तद्-अनन्तरे ॥

सत्त्व-सङ्ख्या-विवादे च पुं-प्रकृत्योर् विवेचने |जन्म-मृत्यु-प्रकारे च द्वविंशे दत्तम् उत्तरम् ॥

परापराध-सहने चतुर्भिस् तद्-अनन्तरैः |सप्तविंशे क्रिया-योग-प्रश्ने तद्-उपवर्णनम् ॥

अष्टाविंशे ततः प्रोक्ता ज्ञान-योगोपसंहृतिः |संसारासम्भव-प्रश्ने तन्-मध्ये दत्तम् उत्तरम् ॥

तद्-अशक्त्या पुनः प्रश्ने भक्ति-योगोपसंहृतिः |एवं प्रश्नोत्तराण्य् अत्र क्रमेणैतानि विंशतिः ॥

अहम् आत्मान्तरो बाह्योऽनावृतः सर्व-देहिनाम् । यथा भूतानि भूतेषु बहिर् अन्तः स्वयं तथा ॥ [भा.पु. 11.15.36] इत्य् उक्तम्

तत्र भूतानि यथा क्वचित् केनचिद् गुण-विशेषेणोद्रिक्तानि वर्तन्ते, क्वचित् सामान्य-रूपेणैव, तथा त्वम् अपि क्व कथं वर्तसे ? इति विभूतीः प्रष्टुं प्रथमं तावद् उक्तम् एव सर्वात्मकत्वम् अनुवदति—त्वं

Page 151: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

ब्रह्मेति । अपावृतं निरावरणं स्वतन्त्रं वा । अत एव सर्वेषाम् अपि त्राणं रक्षणम् । स्थितिर् जीवनम् । त्राण-स्थिति-सहितावप्ययोद्भवौ यस्मात् । सत्त्वम् उपादान-कारणम् इत्य् अर्थः ॥1॥

क्रम-सन्दर्भः : टीकायां नवाध्याय्याम् इति सप्तमादि-नवाध्याय्याम् इति ज्ञेयम् । आदि-षण्णाम् उक्त-तात्पर्यत्वात् अष्ट-प्रश्नान् निरूपयति ब्रह्मत्वेति सप्तमादि-चतुष्टये दशम-पर्यन्ते ततः परे एकादशे निरन्तरे पञ्चदशे द्वयो सप्तदशाष्टादशयोः । अत ऊनविंशे तद्-अनन्तरे एकविंशे चतुर्भिः षड्विंश-पर्यन्तैः तत्र: (1) ब्रह्मत्वेति, (2) बन्ध-मुक्त्योर् इति, (3) सद् इति, (4) कर्मेति, (5) हंसेति, (6) श्रेय इति, (7) ध्यान इति, (8) धारणेति, इत्यष्टौ प्रश्नाः । (9) भूतीति, (10) वर्णेति, (11) ज्ञानेति, (12) यमेति, (13) योगेति, (14) तत्त्वेति, (15) जन्मेति, (16) परेति, (17) क्रियेति, (18) ज्ञानेति, (19) संसारेति, (20) भक्तीति इति विंशतिः ।

सर्वेषां सर्व-वैभवं मत्त एवेति सर्वासाम् अपीत्य् आदिना पुर्वम् उक्तम् । तच् छ्रुत्वा प्राकृताप्राकृत-तद्-वैभवास्पदानि प्रश्नेन ज्ञातुं तस्य सर्वाश्रयत्वम् अनुवदति—त्वं ब्रह्मेति । त्वं ब्रह्म बृहत् सर्व-कारणत्वात् । तत्रापि परमं भगवद्-रूपत्वात् । तत्रापि साक्षात् स्वयं भगवत्त्वात् तत्राप्राकृतानन्त-वैभवाश्रयत्वम् आह—अनाद्यन्तं, न तु पुरुषादिवत् परिच्छिन्न-वैभवम् । अपावृतं, न तु तद्वन् माया-संवलितं प्राकृत-वैभवाश्रयत्वम् आह—सर्वेषां भावानां महद्-आदीनां त्राण-स्थित्य्-अप्ययोद्भवो यः पुरुषः सोऽपि त्वम् इति । यस्यांशांशांश-भागेन विश्व-स्थित्य्-अप्ययोद्भव [भा.पु. 10.85.31] इत्य् आदेस् तस्यापि त्वम् अंशीत्य् अर्थः ॥1॥

विश्वनाथः :यद् यन् मुख्यं येषु येषु प्रभाव-ज्ञान-शक्तिभिः ।

तत् तद् विभूति-शब्दोक्तं वस्तु षोडश उच्यते ॥

सर्वासां सिद्धीनाम् इत्य् आदिना सर्वेषां सर्व-वैभवं मत्त एवेत्य् उक्तम् । तत् श्रुत्वा प्राकृताप्राकृत-तद्-वैभवास्पदानि जिज्ञासमानस् तस्य सर्वाश्रयत्वम् अनुवदति—त्वं ब्रह्मेति । तत्रापि परमं भगवद्-रूपत्वात् । तत्रापि साक्षात् स्वयं-भगवद्-रूपं । तत्राप्य् अनाद्य् अनन्तम् अपावृतम् इति परिच्छिन्न-मानुषाकारत्वेऽपि सर्व-काल-देश-व्यापकम् | यः सृष्ट्य्-आदि-कर्ता विष्णुः सोऽपि त्वद्-अंशत्वात् त्वम् एवेत्य् आह—विपद्भ्यो रक्षणं त्राणं जीविका-प्रदानं स्थितिः, सर्वेषाम् अपीति ॥1॥

—o)0(o—

|| 11.16.2 ||

उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृतात्मभिः |उपासते त्वां भगवन् याथा-तथ्येन ब्राह्मणाः ॥

Page 152: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : अत्र सद्-आचारं प्रमाणम् आह—याथातथ्येन यथार्थत्वेन । सर्व-भूत-कारणं त्वाम् । ब्राह्मणा वेद-तात्पर्य-विदः ॥2॥

क्रम-सन्दर्भः : तत्र प्राकृतीर् विभूतीस् तावत् पृच्छति—उच्चावचेष्व् इति । भूतेषु प्रधान-कार्येषु त्वां गुण-सामादि-रूपम् ॥2॥

विश्वनाथः : यश् च त्वं विष्णु-रूपेण सर्वेषां कारणं, अत एव सर्वेषु भूतेषु तत्-कार्येषु उच्चावचेषु च उत्कृष्ट-निकृष्टेषु त्वां सन्तं, अकृतात्मभिः त्वय्य् अकृत-मनस्कैः, ब्राह्मणा ब्रह्म वेदं विदन्तीति वेदज्ञा उपासते । याथातथ्येन यत्र यत्र त्वं यथा यथा वर्तसे, तत्र तत्र तथा तथैव त्वां तारतम्येनोपासत इत्य् अर्थः ॥2॥

—o)0(o—

|| 11.16.3 ||

येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः |उपासीनाः प्रपद्यन्ते संसिद्धिं तद् वदस्व मे ॥

श्रीधरः : एवं कारणत्वेन सर्वात्मत्वम् अनूद्य विभूतीः प्रच्छति—येष्व् इति । उपासीनाः सेवमानाः सन्तः ॥3॥

क्रम-सन्दर्भः : अप्राकृतीः पृच्छति । येषु येषु चेति । भावेषु भूतेषु परमार्थ-सत्येषु भगवद्-आदिषु, अस्य महतो भूतस्य [bå.ä.u. 2.4.10] इत्य् आदि श्रुतेः । त्वां श्री-वासुदेवादि-रूपम् ॥3॥

विश्वनाथः : सर्वत्रोपासनायाम् अप्य् आधिक्येनोपासनार्थं विभूतीः पृच्छति—येषु येष्व् इति | प्रपद्यन्ते संसिद्धिं प्राप्नुवन्ति ॥3॥

—o)0(o—

|| 11.16.4 ||

गूढश् चरसि भूतात्मा भूतानां भूत-भावन |न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥

श्रीधरः : दुर्ज्ञेयत्वम् एवाह—गूढः अस्फुटः । भूतानां प्राणिनां मध्ये । अत्र हेतुः—भूतानाम् आत्मा अन्तर्यामी । अत्रापि हेतुः—हे भूत-भावनेति । ते त्वया ॥4॥

क्रम-सन्दर्भः : चरसि क्वचित् साक्षाद्-रूपेण क्वचित् शक्त्य्-आवेश-रूपेण चेति ज्ञेयम् ॥4॥

Page 153: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : दुर्ज्ञेयत्वम् एवाह—गूढ इति । भूतात्मा सर्व-भूतान्तर्यामी भवन्न् अपि भूत-भावनः प्राणि-श्रेयस्कर-रूपस् त्वं भूतानां गूढ एव । अत एव त्वां न पश्यन्ति | निर्विसर्ग-पाठे हे भूत-भावनेति ॥4॥

—o)0(o—

|| 11.16.5 ||

याः काश् च भूमौ दिवि वै रसायांविभूतयो दिक्षु महा-विभूते ।

ता मह्यम् आख्यह्य् अनुभावितास् तेनमामि ते तीर्थ-पदाङ्घ्रि-पद्मम् ॥

श्रीधरः : ता एव साकल्येन पृच्छति—ह्हे महा-विभूते, याः काश्चिद् भूम्य्-आदिषु ते विभूतयः । रसायां रसातले अनुभावितास् त्वयैव केनचिच् छक्ति-विशेषेण संयोजिताः तीर्थानां पदं च तद्-अङ्घ्रि-पद्मं च ॥5॥

क्रम-सन्दर्भः : भूमाव् इत्य् आदि-त्रयेण मध्योर्ध्व-तल-लोकाः प्राकृता अप्राकृताश् च सर्व एव गृहीताः । ते त्वयैकेन स्वयं भगवता अनुभाविताः अनुभावं तत्-तन्-माहात्म्यं प्रापिताः । अत एव तीर्थानां सर्वासां गुरु-परम्पराणां पदम् आश्रयः अङ्घ्रि-पद्मं यस्य तं श्रोतसां समुद्रम् इव ॥5॥

विश्वनाथः : तस्माद् गूढाः स्व-विभूतीः स्वयम् एव प्रकाशयेत्य् आह—या इति । ते त्वयैव अनुभाविता अनुभव-गोचरीकारितास् ताः । आख्याहि ब्रूह्य् अनुभावय चेत्य् अर्थः । चिन्मयस्य भगवतश् चिन्मया विलासा अंशा उच्यन्ते, माया-मयास् तु विभूतय इति सर्वत्र व्यवहारः । अत्र तु विभूति-शब्देनैश्वरं प्राकृताप्राकृत-वस्तु-मात्रम् एव, तथा प्राकृताप्राकृत-वस्तु-सारश् आग्रिम-ग्रन्थ-दृष्ट्या उच्यते इति विवेचनीयम् ॥5॥

—o)0(o—

|| 11.16.6 ||

श्री-भगवान् उवाच—एवम् एतद् अहं पृष्टः प्रश्नं प्रश्न-विदां वर ।

युयुत्सुना विनशने सपत्नैर् अर्जुनेन वै ॥

श्रीधरः : नरावतार-भूतार्जुन-प्रश्न-संवादित्वात् तवायं प्रश्नः साधीयान् इति तावद् अनुमोदते, एवम् इति त्रिभिः । प्रश्नं प्रष्टव्यम् । सपत्नैर् योद्धुम् इच्छता । विनशने कुरु-क्षेत्रे ॥6॥

क्रम-सन्दर्भः : अहो आश्चर्यं यन् मित्र-द्वयस्य प्रश्न-संवादितेति स-श्लाघम् आह—एवम् इति ॥6॥

Page 154: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : प्रश्नं प्रष्टव्यम् । सपत्नैर् योद्धुम् इच्छता । विनशने कुरुक्षेत्रे ॥6॥

—o)0(o—

|| 11.16.7-8 ||

ज्ञात्वा ज्ञाति-वधं गर्ह्यम् अधर्मं राज्य-हेतुकम् |ततो निवृत्तो हन्ताहं हतोऽयम् इति लौकिकः ॥

स तदा पुरुष-व्याघ्रो युक्त्या मे प्रतिबोधितः |अभ्यभाषत माम् एवं यथा त्वं रण-मूर्धनि ॥

श्रीधरः : युयुत्सोर् विभूति-प्रश्ने कः प्रसङ्गः ? तत्राह—ज्ञात्वेति । लौकिकः प्राकृत-मतिः सन् ॥7॥

स च यदा ततो ज्ञाति-वधान् निवृत्तस् तदा मय प्रतिबोधितः सन् । यथा त्वम् अभिभाषसे, एवं सङ्ग्राम-मुखे माम् अभ्यभाषत । तद्वद् एव तवापि कथयिष्यामीति भावः ॥8॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : युयुत्सोर् अर्जुनस्य विभूति-प्रश्ने कः प्रसङ्गः ? तत्रह—ज्ञात्वेति । राज-हेतुकं ज्ञाति-वधम् अधर्मं ज्ञात्वा तस्मान् निवृत्तः । कीदृशः ? अस्य हन्ता अहं मयायं हत इत्य् एवं लौकिकं प्राकृत-लोके भवं चेष्टितं यस्य सः ॥7-8॥

—o)0(o—

|| 11.16.9 ||

अहम् आत्मोद्धवामीषां भूतानां सुहृद् ईश्वरः |अहं सर्वाणि भूतानि तेषां स्थित्य्-उद्भवाप्ययः ॥

मध्वः : सृष्टि-स्थित्य्-आदि-हेतुत्वाद् भूताणां हरिर् उच्यते |न तु भूत-स्वरूपत्वात् स इ सर्वेश्वरेश्वरः ॥ इति वस्तु-तत्त्वे ।

स्व-स्व-जात्य्-उत्तमत्वं तु हवेद् यद्-रूप-सन्निधेः |विभूति-रूपं तत् प्रोक्तम् इन्दिरादिषु संस्स्थितम् ॥तथा बहिः स्थितः रूपं विभूतीत्य् एव शब्दितम् |सर्व-साधारणं रूपम् अन्तर्यामीति चोच्यते ॥यथा कृष्णात्मना दुष्ट-हन्ताव्यासात्मना समः |अस्मोऽप्य् एक-रूपोऽपि सामर्थ्यात् पूर्वुत्तमोत्तमः ॥ इति च ।

ब्रह्म-रुद्रेन्द्र-जीवेभ्यः पृथग् एव व्यवस्थितम् ।

Page 155: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विभूति-रूपं विष्णोस् तु तद्-ग-श्रेष्ठ्यैक-कारणम् ॥तदे व ब्रह्म-रुद्रादि नामभिर् वाच्यम् अञ्जसा |तद् एव देवेष्व् इन्द्रोऽस्मि ततो रुद्रेषु शङ्करः |इत्य् आदिनोक्तं कृष्णेन नेन्द्राद्या जीव-सञ्चयाः ॥ इति गीत-कल्पे ॥9॥

श्रीधरः : ता विभूतीः कथयति—अहम् इति । अस्मच्-छब्द-समानाधिकरणाः प्रथमान्ता द्वितीयान्ताश् च सर्वा विभूतयः, तास् ताश् चोपासनार्थं कथ्यन्ते । षष्ठी च क्वचिन् निर्धारणे, सम्बन्धे च क्वचित्, यथा-योग्यं द्रष्टव्या । ततश् चामीषां भूतानाम् आत्मेति ते सुहृद् इति ईश्वर इति च सामान्येनाहम् उपास्य इत्य् अर्थः । एवं सर्वत्र । तेषां स्थित्य्-उद्भवाप्ययः, तत्-तद्-धेतुर् इत्य् अर्थः ॥9॥

क्रम-सन्दर्भः : तत्र प्राकृतेष्व् अप्राकृतीम् आह—अहम् आत्मेति । आत्मा परमात्मा । सुहृत् स्वतो हित-कारी । ईश्वरः सर्व-प्रवर्तकश् च । तेष्व् एव प्राकृतीम् आह—अहम् इति । भूतानां मध्ये भूतानि मद्-वैभव-विशेषानुभावितैस् तैर् एव व्यवहार-सिद्धेः । तेष्व् एवाप्राकृतीम् आह—तेषाम् इति । स्थितीति महत्-स्रष्टृ-पुरुषः सर्वकारणम् इत्य् अर्थः । एवम् अन्यत्रापि ॥9॥

विश्वनाथः : ता विभूतीः सामायतः कथयति ॥9॥

—o)0(o—

|| 11.16.10-11 ||

अहं गतिर् गति-मतां कालः कलयताम् अहम् |गुणानां चाप्य् अहं साम्यं गुणिन्य् औत्पत्तिको गुणः ॥गुणिनाम् अप्य् अहं सूत्रं महतां च महान् अहम् ।

सूक्ष्माणाम् अप्य् अहं जीवो दुर्जयानाम् अहं मनः ॥

मध्वः : गतिर् ज्ञानम् ।

प्रधानो ज्ञानिनां ब्रह्मा ज्ञान-मानी हृदि-स्थितः |स एव काल-मानी तु संहर्तॄणां प्रभुः स्मृतः ॥ इति विभूतौ ।

आनन्दानुभवस् तु य उत्कृष्टानुभवात् स्मृतः |तद्-युक्तत्वं यथा सौम्यं गुणानाम् अधिकं हि तत् ॥भक्त्य्-आदि-गुण-पूगोऽपि दुःख-हेतुत्व-भावनात् |निष्कलो भवति ह्य् अद्धा प्रीतस्य सफलो भवेत् ॥तस्माद् आनन्द-मानस् तु गुणेषूत्कृष्टम् उच्यते |तस्याभिमानी ब्रह्मैको भक्ति-ज्ञानादिकस्य च ॥श्रद्धाभिमानिनी देवी तथैव तु सरस्वती |तद् अन्येषां गुणानां तु तद् अन्ये विबुधाः स्मृताः ॥

Page 156: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

गुणानां तु प्रभुर् ब्रह्मा तस्माद् एकश् चतुर्मुखः |औत्पत्तिक-गुणो नाम शुभ-प्राप्त्यैक-योग्यता ॥तस्याभिमानी प्राणस् तु स हि सर्व-गुणाधिकः ॥ इति च ।

गुणिनां गुण-योग्यत्वं यत् सर्व-गुणिषु स्थितम् |वायुस् तद्-अभिमान्य् एकः सर्व-गुण्य्-अधिकस् ततः ॥ इति प्रभञ्जने ।

रूपान्तरत्वाद् एकस्यापि बहु-स्थानेषु प्राधान्योक्तिर् नो विरुद्ध्यते । गुणान्तरोक्तेश् च । रामः शास्त्र-भृताम् अहम् । वृष्णीनां वासुदेवोऽस्मि इत्य् आदिवत् ॥10-11॥

श्रीधरः : विशेषतो विभूतीर् आह—कलयतां वशीकुर्वताम् । गुणानां मध्ये साम्यं सर्वत्र समत्वम् । गुणानां सत्त्वादीनां साम्यम् अव्याकृतं वा । गुणिनि धर्मिणि औत्पत्तिकः स्वाभाविको यो गुणः सोऽहम् ॥10॥

सूत्रं प्रथम-कार्यम् । महत्-तत्त्वं महान् । सूक्ष्मोपाधित्वाद् दुर्ज्ञेयत्वाच् च जीवस्य सूक्ष्मत्वं—बुद्धेर् गुणेनात्म-गुणेन चैव आराग्र-मात्रो ह्य् अवरोऽपि दृष्टः [çve.u. 5.8] इति श्रुतेः ॥11॥

क्रम-सन्दर्भः : गतिः फलं शरणागतिर् वा ॥10॥

सूक्ष्माणाम् इति सूक्ष्मता-पराकाष्ठां प्राप्तो जीव इत्य् अर्थः । दुर्ज्ञेयत्वाद् यत् सूक्ष्मत्वम् । तद् अत्र न विवक्षितम्—महतां च इति । सूक्ष्माणाम् अपि इति परस्पर-प्रतियोगित्वेन वाक्य-द्वयस्यानन्तर्योक्तौ स्वारस्य-भङ्गात् । प्रपञ्च-मध्ये हि सर्व-कारणत्वान् महत्-तत्त्वस्य महत्त्वं नाम व्यापकत्वं, न तु पृथिव्य्-आद्य्-अपेक्षया सुज्ञेयत्वं, यथा तद्वत् प्रपञ्चे जीवानाम् अपि सूक्ष्मत्वं परमाणुत्वम् एवेति स्वारस्यम् । श्रुतयश् च—एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेशेति [mu.u. 3.1.9] |

बालाग्र-शत-भागस्य शतधा कल्पितस्य च |भागो जीवः स विज्ञेयः [çve.u. 5.9] इति ।

आराग्र-मात्रो ह्य् अपरोऽपि दृष्ट [çve.u. 5.8] इति च ॥11॥

विश्वनाथः : विशेषतो विभूतीर् आह—अहम् इति । अत्र प्राकृताप्राकृत-वस्तु-सारा एव विभूतय उच्यन्ते । ताश् च क्वचिन् निर्धारण-षष्ठ्या, क्वचित् सम्बन्ध-षष्ठ्या, चास्मच्-छब्द-समानाधिकरणाः प्रथमान्ता द्वितीयान्ताश् च ज्ञेयाः । गतिमतां कर्मि-ज्ञानि-प्रभृतीनां गतिः प्राप्य-फलं, कलयतां वशीकुर्वतां मध्ये कालः । साम्यं प्रकृतिः । गुणिनि धर्मिणि औत्पत्तिकः स्वाभाविको यो गुणः सोऽहम् । यथा आकाशे शब्दः ॥10॥

Page 157: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

सूत्रं सूत्र-तत्त्वं प्राण इत्य् अर्थः । महतां महत्-तत्त्ववताम् अन्तःकरणानां मध्ये महांश् चित्तम् इत्य् अर्थः । जीव इति एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [mu.u. 3.1.9] इति । बालाग्र-शतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः [çve.u. 5.9] इति । आराग्र-मात्रो ह्य् अवरोऽपि दृष्टः [çve.u. 5.8] इत्य् आदि श्रुतेः । अत्र जीवस्य परमाणु-प्रमाणत्वेऽपि सम्पूर्ण-देह-व्यापि-शक्तिमत्त्वं, जतु-जटितस्य महा-मणेर् महौषधि-खण्डस्य च शिरसि धृतस्य पूर्ण-देह-पुष्टीकरिष्णु-शक्तित्वम् इव न विरुद्धम् ॥11॥

—o)0(o—

|| 11.16.12 ||

हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस् त्रि-वृत् |अक्षराणाम् a-कारोऽस्मि पदानि च्छन्दसाम् अहम् ॥

मध्वः : पदानि वाच्यानि छन्दसाम् ।

स्व-यूथाणां अथाधिक्ये स्व-जातीनाम् अथापि वा |यत्-कारणं विभूत्य्-आक्यं विष्णोस् तद्-रूपम् उच्यते ॥ इति प्राधान्ये ।

वर्णेशानि पदान्य् आहुः पादाश् चापि तद्-ईश्वराः |पादाणां ईश्वरार्धर्चा तद्-ईशा ऋक्षु एव च ॥ऋचाम् अधीशा वर्गाश् च तेषां सूक्तम् अधीश्वरम् |सूक्ताधीशास् तथाध्यायास् तद्-अधीशास् तथाष्टकाः ॥तद्-अधीशास् तथा शाखा वेदाश् चापि तद्-ईश्वराः |वेदाणां ईश्वरा वाच्या वाच्याणां ईश्वरो हरिः ॥न हरेर् ईश्वरः कश्चित् कदाचित् क्वापि विद्यते ॥ इति च ॥

पद्यन्ते इति पदानि वाच्यानि ।

पदं पद-सहस्रेण चेश्वरान् नापराध्यत इतिवत् |पदं तु वाचकं प्रोक्तं क्वचिद् वाच्यम् अपीष्यते ॥ इति शब्द-निर्णये ।

सर्वा वेदाभिमानिन्यो देव्यो लक्ष्मीस् ततोऽधिका |वेदाहिमानिनी साक्षात् सा विष्णोर् दूरतः स्थिता ॥यज्ञाख्या सैव विष्णोस् तु या तूरु-स्थलम् आश्रिता |हरिणारतियोगस्था दक्षिणाख्यापि सैव तु ॥उत्तरोत्तरतः सापि विशिष्टा दक्षिणा-मुखे |एवं वेदाभिमानिभ्यो देवीभ्यः सर्व एव उ |तद्-अर्थ-रूपाः पतयस् तस्यास् तस्यास् तथोत्तमाः ॥शच्या इन्द्रस् तथा चोमा तस्या रुद्रस् ततस् तथा ।

Page 158: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

भारती-प्राण एवास्यास् ततः श्रीस् तद्-वरो हरिः ॥ इति वैशिष्ट्ये ॥12॥

श्रीधरः : वेदानां सम्बन्धी तेषाम् अध्यापकः । पदानि त्रिपदा गायत्रीत्य् अर्थः ॥12॥

क्रम-सन्दर्भः : सूक्ष्माणाम् इति सूक्ष्मता-पर-काष्ठां प्राप्तो जीव इत्य् अर्थः । दुर्ज्ञेयत्वाद् यत् सूक्ष्मत्वं, तद् अत्र न विवक्षितम् । महतां चेति सूक्ष्माणाम् अपीति परस्पर-प्रतियोगित्वेन वाक्य-द्वयस्यानन्तर्योक्तौ स्वारस्य-भङ्गात् प्रपञ्च-मध्ये सर्व-कारणत्वान् महत्-तत्त्वस्य महत्-तत्त्वं नाम व्यापकत्वं, न तु पृथिव्य्-आद्य्-अपेक्षया सुज्ञेयत्वं यथा तद्वत् प्रपञ्चे जीवानाम् अपि सूक्ष्मत्वं परमाणुत्वम् एवेति स्वारस्यं श्रुतयश् च—एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [mu.u. 3.1.9] इति, बालाग्र-शत-भागस्य शतधा कल्पितस्य च भागो जीवः स विज्ञेयः [çve.u. 5.9], आराग्र-मात्रो ह्य् अवरोऽपि दृष्ट [çve.u. 5.8] इति च ॥12॥

विश्वनाथः : वेदाणां वेदाध्यापकाणां मध्ये हिरण्यगर्भो ब्रह्मा । पदानि त्रिपदा गायत्रीत्य् अर्थः ॥12॥

—o)0(o—

|| 11.16.13 ||

इन्द्रोऽहं सर्व-देवानां वसूनाम् अस्मि हव्य-वाट् |आदित्यानाम् अहं विष्णू रुद्राणां नील-लोहितः ॥

मध्वः : ऋते रुद्रादिकान् इन्द्रः सर्व-देवाधिकः स्मृतः |ऋते भीमं फल्गुनश् च पाण्डवेभ्यो वरस् तथा ॥तथा शक्रः कवीशस् तु बृहस्पत्य्-आदिकान् ऋते |यमः संयमताम् ईशः शङ्करादीन् विनैव तु ॥ इति गीता-कल्पे ॥13॥

अन्यैर् .न व्याख्यातम्

—o)0(o—

|| 11.16.14 ||

ब्रह्मर्षीणां भृगुर् अहं राजर्षीणाम् अहं मनुः |देवर्षीणां नारदोऽहं हविर्धान्य् अस्मि धेनुषु ॥

श्रीधरः, विश्वनाथः : हविर्धानी काम-धेनुः ॥14॥

क्रम-सन्दर्भः : न व्याख्यातम्.

Page 159: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

—o)0(o—

|| 11.16.15 ||

सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्रिणाम् |प्रजापतीनां दक्षोऽहं पितॄणाम् अहम् अर्यमा ॥

न कतमेनापि |व्याख्यातम्

—o)0(o—

|| 11.16.16 ||

मां विद्ध्य् उद्धव दैत्यानां प्रह्लादम् असुरेश्वरम् |सोमं नक्षत्रौषधीनां धनेशं यक्ष-रक्षसाम् ॥

श्रीधरः, विश्वनाथः : नक्षत्रौषधीनां प्रभुं सोमम् । यक्ष-रक्षसां प्रभुम् ॥16॥

क्रम-सन्दर्भः : न व्याख्यातम्.

—o)0(o—

|| 11.16.17 ||

ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् |तपतां द्युमतां सूर्यं मनुष्याणं च भू-पतिम् ॥

श्रीधरः : यादसां प्रभुम् । तपतां तापयताम् । द्युमतां दीप्ति-मतां च मध्ये ॥17॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : गजेन्द्राणां मध्ये यादसां तु प्रभुम् ॥17॥

—o)0(o—

|| 11.16.18 ||

उच्चैःश्रवास् तुरङ्गाणां धातूनाम् अस्मि काञ्चनम् |यमः संयमतां चाहं सर्पाणाम् अस्मि वासुकिः ॥

श्रीधरः : संयमतां दण्डयताम् इत्य् अर्थः ॥18॥

Page 160: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : संयमतां दण्डयताम् ॥18॥

—o)0(o—

|| 11.16.19 ||

नागेन्द्राणाम् अनन्तोऽहं मृगेन्द्रः शृङ्गि-दंष्ट्रिणाम् |आश्रमाणाम् अहं तुर्यो वर्णानां प्रथमोऽनघ ॥

मध्वः : गार्हस्थ्यं च यतित्वं ca devñv ekatvam आगतम् |प्राधान्योक्तिर् यतित्वस्य आर्हस्थ्यस्य क्वचित् क्वचित् ॥ इय् आश्रम-विवेके ॥

श्रीधरः : शृङ्गिणां दंष्ट्रिणां च मध्ये तेषां प्रभुर् वा । तुर्यः सन्न्यासः । प्रथमो ब्राह्मणः ॥19॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : शृङ्गिणां मध्ये मृगेन्द्रः कृष्णसारः । दंष्ट्रिणां मृगेन्द्रः सिंहः । तुर्यः सन्न्यासः । प्रथमो ब्राह्मणः ॥19॥

—o)0(o—

|| 11.16.20 ||

तीर्थानां स्रोतसां गङ्गा समुद्रः सरसाम् अहम् |आयुधानां धनुर् अहं त्रिपुर-घ्नो धनुष्-मताम् ॥

श्रीधरः : स्रोतसां प्रवाहाणां च । सरसां स्थिरोदकाशयानाम् ॥20॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : सरसां स्थिर-जलाशयानाम् ॥20॥

—o)0(o—

|| 11.16.21 ||

धिष्ण्यानाम् अस्म्य् अहं मेरुर् गहनानां हिमालयः |वनस्पतीनाम् अश्वत्थ ओषधीनाम् अहं यवः ॥

Page 161: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : धिष्ण्यानाम् निवास-स्थानानाम् । गहनानां दुर्गमानाम् ॥21॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : धिष्ण्यानाम् आश्रय-स्थानानाम् । गहनानां दुर्गमानाम् ॥21॥

—o)0(o—

|| 11.16.22 ||

पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः |स्कन्दोऽहं सर्व-सेनान्याम् अग्रण्यां भगवान् अजः ॥

मध्वः : वशिष्ठोऽभ्यधिकस् तेषु माणुषाणां पुरोधसाम् ॥ इति त्रैलोक्ये ॥22॥

श्रीधरः : ब्रह्मिष्ठानां वेदार्थ-निष्ठानाम् । सेनान्यां चमूपतीनाम् । अग्रण्यां सन्-मार्ग-प्रवर्तकानाम् । अजो ब्रह्मा ॥22॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : ब्रह्मिष्ठानां वेद-निष्ठानाम् । सेनान्यां चमू-पतीनाम् । अग्रण्यां श्रेष्ठानाम् । अजो ब्रह्मा ॥22॥

—o)0(o—

|| 11.16.23 ||

यज्ञानां ब्रह्म-यज्ञोऽहं व्रतानाम् अविहिंसनम् |वाय्व्-अग्न्य्-अर्काम्बु-वाग्-आत्मा शुचीनाम् अप्य् अहं शुचिः ॥

श्रीधरः : शुचीनां शोधकानाम् अपि मार्जन-तक्षण-घर्षणादीनां मध्ये वाय्व्-आदि-रूपः शोधकोऽहम् ॥23॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : ब्रह्म-यज्ञो वेद-पाठः । शुचीनां शोधकाणां मध्ये वाय्व्-अग्न्य्-आदि-रूपः । शुचिः शोधकोऽहम् ॥23॥

—o)0(o—

|| 11.16.24 ||

Page 162: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

योगानाम् आत्म-संरोधो मन्त्रोऽस्मि विजिगीषताम् |आन्वीक्षिकी कौशलानां विकल्पः ख्याति-वादिनाम् ॥

मध्वः : जीएशादि-भेद-वादी विकल्पः । ख्याति-वादिनां ज्ञान-वादिनाम् ।

जीवेशादि-विशेषं यो याथार्थ्येन प्रकल्पयेत् |कलिम् आरभ्य वा विष्णोर् आधिक्याद् उत्तरोत्तरम् ॥नियमेनैव एनापि न हेयं न विकल्पकः |सर्व-ज्ञानि-विशेषेभ्यः स ज्ञानी सर्वर्थाधिकः ॥ इति विज्ञाने ।

भेद-दृष्ट्याभिमानेनेत्य् उक्तम् । विद्यात्मनि भिदा-बोधः30 [भा.पु. 11.19.40] इति च वक्ष्यति ॥24॥

श्रीधरः : योगानां योगाङ्गानाम् अष्टानां मध्ये आत्म-संरोधः समाधिर् अहम् । मन्त्रो नीतिः । कौशलानां विवेकादि-नैपुणानां मध्ये आन्वीक्षिकी आत्मानात्म-विवेक-विद्या अख्यात्य् अन्यथाख्याति-शून्य-ख्यात्य्-असत्-ख्यात्य्-अनिर्वचनीय-ख्याति-वादिनाम् एवम् इदं वेति यो दुरन्तो विकल्पः सोऽहम् ॥24॥

क्रम-सन्दर्भः : ख्याति-वादिनाम् इति । तथा हि—

आत्म-ख्यातिर् असत्-ख्यातिर् अख्यातिः ख्यतिर् अन्यथा |तथानिर्वचन-ख्यातिर् इत्य् एतत् ख्याति-पञ्चकम् |विज्ञान-शून्य-मीमांसा-तर्काद्वैत-विदां मतम् ॥ इति ।

तत्रान्तर्-वृत्ति-रूप-विज्ञान-परम्परैव तत्-तद्-विषयाकारतया बहिर् भासते स्वाप्निक-विषयवद् इति विज्ञान-वादिनः । ते च शुक्ति-रजतादाव् आत्म-ख्यातिं मन्यन्ते । तस्याश् च लक्षणं विषयाकारकेऽपि वैशिष्ट्यासंसर्ग आत्म-ख्यातिर् इति विषयो रजतादि-वस्त्व् एवाकारो यस्य तस्मिन् विज्ञानेऽपि सति स्वप्नवद् एवान्ततो रजता-पादक-वैशिष्ट्याग्र-वैशिष्ट्याग्रहणम् आत्म-ख्यातिर् इत्य् अर्थः ।

अथ शून्याद् एव सर्वम् अविद्यया जायत इति शून्य-वादिनः । ते च शुक्ति-रजतादाव् अप्य् असत्-ख्यातिं मन्यन्ते । तस्याश् च लक्षणं अलीक-पदार्थतया भासमानत्वम् असत्-ख्यातिर् इति । यथासद्-आख्यं शून्यम् एव शुक्त्य्-आत्मना भासते, तथा रजतात्मनापि भासते, किन्तु यत्र रजतादिकम् अर्थ-क्रिया-कारि न स्यात्, तत्रालीक-पदार्थतया व्यवह्रियत इत्य् अर्थः ।

अथ शुक्त्य्-आदि-परम्परा-रूपं रजतादि-परम्परा-रूपम् अपि वस्तु-जातम् अस्तीति मीमांसकाः । ते च शुक्ति-रजतादाव् अख्यातिं मन्यन्ते । तस्याश् च लक्षणं परस्पर-संश्लेषेण यज् ज्ञान-द्वयं तद् अख्यातिर् इति । विज्ञानानां च विज्ञेयानं च विवेकाग्रहणम् इति वा । इदन्ता-परामर्शेन शुक्त्य्-आदिकं

30 बाधः इति आकरे पाठः ।

Page 163: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

गृह्यते । तत्ता-परामर्शेन तु रजतम् अभेदेन ग्रहणं तु मानस-दोषाद् इत्य् अर्थः ।

अथ द्व्य्-अणुकाद्य्-आरम्भेण तत्-तद्-द्रव्यं जायते इति तार्किकाः । ते च शुक्ति-रजतादाव् अन्यथा-ख्यातिं मन्यन्ते । तस्याश् च लक्षणम् अतद्वति तत्-संसर्गोऽन्यथा-ख्यातिर् इति पूर्ण-रजतादिक-धर्माभाववति शुक्त्य्-आदि-वस्तुनि पूर्ण-तद्-धर्मारोपोऽन्यथा-ख्यातिर् इत्य् अर्थः । विरुद्ध-प्रकारकं ज्ञानम् एक-वृत्त्यान्यथा-ख्यातिर् इति प्राचीन-तार्किकाः ।

अथ सर्वम् एव द्वैतम् अनिर्वचनीयम् इत्य् अद्वैत-वादिनः । ते च तस्य दृष्टान्ते शुक्ति-रजतादाव् अनिर्वचनीय-ख्यातिं मन्यन्ते । तस्याश् च लक्षणं सद्-असद्-भिन्नत्वे सति सद्-असद्-अनात्मकं ज्ञानम् अनिर्वचनीय-ख्यातिर् इति । ज्ञान-बाधितत्वात् सतो भिन्नः तथाप्य् आपातत उपलभ्यमानत्वाद् असतो भिन्नं तथात्वे सति सद्-असद्-अनात्मकं ज्ञानम् अनिर्वचीय-ख्यातिर् इत्य् अर्थः ।

स्व-मते तु "विकल्पः ख्याति-वादिनाम्" इत्य् उक्त्या ते च विकल्पा मम शक्ति-मया एवेति न परस्परम् अद्यापि व्युच्छिद्यन्ते, ततस् तत्-प्रतिपाद्यस्य शक्तेश् चाचिन्त्यत्वं विज्ञाप्य तन्-मयत्वात् सर्वत्राचिन्त्य-ख्यातित्वम् एव प्रतिपादितम् ॥24॥

विश्वनाथः : योगानां योगाङ्गानाम् अष्टानां मध्ये आत्म-संरोधः समाधिर् अहम् । मन्त्रो विग्रहादि-प्रयोजकः । कौशलानां विवेक-सम्बन्धि-नैपुण्यानां मध्ये आन्वीक्षिकी आत्मानात्म-विवेक-विद्या । ख्याति-वादिनाम् इति—

आत्म-ख्यातिर् असत्-ख्यातिर् अख्यातिः ख्यतिर् अन्यथा |तथा निर्वचन-ख्यातिर् इत्य् एतत् ख्याति-पञ्चकम् |विज्ञान-शून्य-मीमांसा-तर्काद्वैत-विदां मतम् ॥

पञ्चाणां एएषां ख्याति-वादिनाम् एवम् इदम् एवं वेति यो दुरन्तो विकल्पः सोऽहम् ॥24॥

—o)0(o—

|| 11.16.25 ||

स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः |नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥

मध्वः : शतरूपा वर-स्त्रीणां पुंसाम् अभ्यधिको मनुः |तयोर् अप्य् अधिकौ नित्यं इन्द्राणीन्द्रौ शुभैर् गुणैः ॥ इति वैशिष्ट्ये ॥25॥

श्रीधरः : कुमारः सनत्-कुमारः ॥25॥

Page 164: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्.

—o)0(o—

|| 11.16.26 ||

धर्माणाम् अस्मि सन्न्यासः क्षेमाणाम् अबहिर्-मतिः |गुह्यानां सूनृतं मौनं मिथुनानाम् अजस् त्व् अहम् ॥

श्रीधरः : सन्न्यासो भूताभय-दानम् । क्षेमाणाम् अभय-स्थानानां मध्ये अबहिर्-मतिर् अन्तर्-निष्ठा । सूनृतं प्रिय-वचनं मौनं च । न हि प्रिय-भाषणे मौने च पुरुषस्याभिप्रायो ज्ञायते । अजः प्रजापतिः । यस्य देहार्धाभ्यां मिथुनम् अभूत्, स एव मुख्यं मिथुनम् । अर्धो ह वा एष आत्मनो यत् पत्नी इति श्रुतेः ॥26॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : सन्न्यासस् त्यागो दानम् इति यावत् । अबहिर्-मतिर् अन्तर्-निष्ठा । गुह्याणां मध्ये सूनृतं प्रिय-वचनं मौनं चेति, तद् द्वयं न पुंसोऽभिप्राय-ज्ञापकम् । अतोऽतिगुह्यम् इत्य् अर्थः । अजः प्रजापतिः । यस्य देहार्धाभ्यां मिथुनम् अभूत्, स एव मुख्यं मिथुनम् । अर्धो ह वा एष आत्मनो यत् पत्नी इति श्रुतेः ॥26॥

—o)0(o—

|| 11.16.27 ||

संवत्सरोऽस्म्य् अनिमिषाम् ऋतूनां मधु-माधवौ |मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् ॥

श्रीधरः : अनिमिषाम् अनिमिषाणाम् अप्रमत्तानाम् । मधु-माधवौ वसन्त इत्य् अर्थः । अभिजिद् उत्तराषाढा-चतुर्थ-पादः श्रवण-प्रथम-पादश् च । तथा च श्रुतिः, अभिजिन् नाम नक्षत्रम् उपरिष्टाद् अषाढानाम् अधस् ताच् छ्रोणायाः इत्य् आदिः ॥27॥

क्रम-सन्दर्भः : टीकायाम् अभिजिद् इत्य् आदौ उत्तरः श्रवणः आषाढा चोत्तराषाढा तयोश् चतुर्थः पाद इति व्याख्येयम् ॥27॥

विश्वनाथः : अनिमिषाम् कालानां मध्ये वत्सरः मधु-माधवौ वसन्त इत्य् अर्थः । अभिजिद् उत्तराषाढा चतुर्थ-पादः श्रवण-प्रथम-पादश् च । तथा च श्रुतिः, अभिजिन् नाम नक्षत्रम् उपरिष्टाद् अषाढानाम् अधस् ताच् छ्रोणायाः इत्य् आदिः ॥27॥

—o)0(o—

Page 165: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.16.28 ||

अहं युगानां च कृतं धीराणां देवलोऽसितः |द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥

श्रीधरः : कृतं कृत-युगम् । देवलोऽसितश् च । व्यासानां वेद-विभाग-कर्तॄणाम् । कवीनां विदुषां काव्यः शुक्रः ॥28॥

क्रम-सन्दर्भः : कवीनां दण्ड-नीत्य्-आद्य्-आत्म-ज्ञान-पर्यन्त-शास्त्र-विदुषां मध्ये अहं काव्यः । यतोऽसौ आत्मवान् आत्मानात्म-विवेक-ज्ञः ॥28॥

विश्वनाथः : कृतं सत्य-युगं, देवलोऽसितश् च, काव्यः शुक्रः ॥28॥

—o)0(o—

|| 11.16.29 ||

वासुदेवो भगवतां त्वं तु भागवतेष्व् अहम् |किम्पुरुषाणां हनुमान् विद्याध्राणां सुदर्शनः ॥

मध्वः : ऐश्वर्यादि-गुणैः षड्भिः सामग्र्यात् सर्व-देवताः |भगवच्-छब्द-वाच्याश् च साक्षात् तु भगवान् हरिः |निरपेक्षं तु सामग्र्यं तस्य सर्वाधिकं यतः ॥ इति च ।

अतो भगवतां देवाणां ।

सर्व-भागवताधीश उद्धवो भगवत्-प्रियः |तस्माद् अभ्यधिको जिष्णुः प्रियत्वे भक्तितो हरेः ॥तस्माद् अभ्यधिको रामः कृष्णा त्व् अभ्यधिका ततः |तस्या abhyadhiko bhàémo na tu tat-सदृशः क्वचित् ॥ इति च ।

यत् किञ्चिद् आत्मनि कल्याणं सम्भावयसि पाण्डव |सहस्र-गुणम् अप्य् एतत् त्वयि सम्भावयाम्य् अहम् ॥धर्मो ज्ञानं तथा मोक्षो यशः कीर्तिस् तथैव च |तथ्यायत्वम् इदं सर्वं लोकस्यापि न संशयः ॥ इति भारते ॥

श्रीधरः : भगवताम्—उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम् । वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति ॥ इत्य् एवं लक्षणानाम् ॥29॥

क्रम-सन्दर्भः : भगवतां षड्गुण-युक्त-भगवद्-आविर्भावानां मध्ये वासुदेवश् चतुर्व्यूहान्तरस्यादि-रूपः अनेन स्वस्य ततोऽपि

Page 166: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

परत्वं दर्शितम् उत्पत्त्य्-आदि-युक्तानम् इति व्याख्यायां मुन्य्-आदित्वे प्राप्ते विजातीयत्वेन निर्धारणानुपपत्तेः ॥29॥

विश्वनाथः : वासुदेवः प्रथम-व्यूहः ॥29॥

—o)0(o—

|| 11.16.30 ||

रत्नानां पद्मरागोऽस्मि पद्म-कोशः सुपेशसाम् |कुशोऽस्मि दर्भ-जातीनां गव्यम् आज्यं हविःस्व् अहम् ॥

श्रीधरः : सुपेशसां सुन्दराणाम् । दर्भ-जातीनां काश-दूर्वादीनाम् । हविःषु चरु-पुरोडाशादिषु घृतेषु वा ॥30॥

क्रम-सन्दर्भः : रत्नानां पद्मरागोऽस्मीत्य् अनेन स्व-कौस्तुभस्य तज्-जातीयत्वं व्यञ्जितम् । अत एव क्रम-दीपिकायां कौस्तुभं भानुमन्तम् [क्र.दी. 3.11] इति तद् ध्यानम् दर्शितम् । इन्द्रनील-जातीयत्वं तु नारायण-व्यूह-स्तवे यत् तद् अन्यत्र ज्ञेयम् ॥30॥

विश्वनाथः : सुपेशलां सुन्दराणाम् ॥30॥

—o)0(o—

|| 11.16.31 ||

व्यवसायिनाम् अहं लक्ष्मीः कितवानां छल-ग्रहः |तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्व-वताम् अहम् ॥

श्रीधरः : लक्ष्मीर् धनादि-सम्पत् ॥31॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : लक्ष्मीः सम्पत्तिः । सत्त्वतां सात्त्विकानां सत्त्वम् ॥31॥

—o)0(o—

|| 11.16.32 ||

ओजः सहो बल-वतां कर्माहं विद्धि सात्वताम् |सात्वतां नव-मूर्तीनाम् आदि-मूर्तिर् अहं परा ॥

मध्वः : विष्णोः श्रियो ब्रह्मणश् च वायोः सङ्कर्षणस्य च |सुपर्णस्य च सम्प्रोक्ताः प्रत्येकं नव-मूर्तयः ॥पूज्याः सात्वत-तन्त्रेषु तत्राद्या मूर्तयो हरेः ।

Page 167: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

प्रधानास् ता हि सर्वासां मूर्तीनां हरि-मूर्तयः ॥अभेदाद् एव मूर्तीनां एक-मूर्तिश् च सा स्मृता ॥ इति सहस्रावरणे ।

श्रियादि-नव-मूर्तीनां पूजा च नवधेयते ॥ इति च ।

अतो स्व-नव-मूर्तीनाम् अन्येभ्योऽन्य-नव-मूर्तीनाम् अपि प्राधान्य-कारणं सन्निधानम् आत्मनस् तास्व् अप्य् अस्तीति पुरेति विशेषणम् । प्रथम-पूज्यास् ता इत्य् अर्थः ।

नारायणः परं ब्रह्म वासुदेवादिकास् तथा |नरसिंह-वराहौ च परं ज्योतिर् हरेर् नव ॥इन्दिरा च रमा लक्ष्मीर् हिरण्या गगना तथा |रक्ता रक्ततरा भूतिर् विभूतिश् च श्रियो नव ॥ब्रह्मा चतुर्मुखो धाता विधाता विधिर् एव च |कर्ता विरिञ्चो भूतेशः शतानन्दश् च ता नव ॥धनञ्जयम् ऋते चैव वायोस् तु नव मूर्तयः |शेषोऽनन्तो नरश् चैव लक्ष्मणो बल एव च |सङ्कर्षणो नील-वासा जगद्-रक्षो जलेशयः |सुपर्णो गरुडश् चैव वैनतेयो महाशनः |नव-वर्णः पञ्च-वर्णः पन्नगाशोऽमृताकरः |तथैव सर्व-वेदात्मा सुपर्णो नवधा स्मृतः ॥ इति च ॥32॥

श्रीधरः : बलवताम् ओजश् च सहश् च । सात्वतां भागवतानां भक्त्या कृतं कर्माहम् इत्य् अर्थः । तेषाम् एव नव-व्यूहार्चने वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्ध-नारायण-हयग्रीव-वराह-नृसिंह-ब्रह्माण इति या नव-मूर्तयस् तासां मध्ये वासुदेवाख्या ॥32॥

क्रम-सन्दर्भः : नवसु मूर्तिषु ब्रह्मायं साक्षाच्-छ्री-भगवद्-रूपः यः खलु तादृश-जीवासद्-भावे तत्-कर्मार्थं स्वयम् आविर्भवति यज्ञ-रूपेणेन्द्रवत् ॥32॥

विश्वनाथः : बलवताम् ओजश् च सहश् च । सात्वतां वैष्णवाणां कर्म श्रवण-कीर्तनादिकं, तेषाम् एव नव-व्यूहार्चने वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्ध-नारायण-हयग्रीव-वराह-नृसिंह-ब्रह्माण इति या नव-मूर्तयः, तासां मध्ये आदि-मूर्तिर् वासुदेव-नाम्नी । अत्र स्वायम्भुवे मन्वन्तरे यथा विष्णुर् एवेन्द्रो यज्ञ-संज्ञोऽभूत्, तथैव क्वचिन् महा-कल्पे विष्ण्र् एव ब्रह्माभवद् इत्य् अतो वासुदेवादीनाम् अन्तिमो ब्रह्मा विष्ण्र् एव ज्ञेयः ॥32॥

—o)0(o—

|| 11.16.33 ||

विश्वावसुः पूर्व-चित्तिर् गन्धर्वाप्सरसाम् अहम् ।

Page 168: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

भूधराणाम् अहं स्थैर्यं गन्ध-मात्रम् अहं भुवः ॥

मध्वः : यस्य यस्य स्वभावो यस् तस्य नाम हरिः परः |नियामकः स्वभावस्य तत्-तच्-छब्दादि नामवान् ॥वैशेषाख्या विभूतिश् च विभूतिश् च स्वभावजा |द्विधा विभूतिर् विज्ञेया विष्णोस् तु परमात्मनः ॥ इति च ॥33॥

श्रीधरः : गन्धर्वाणां विश्वावसुः । अप्सरसां पूर्वचित्तिः । गन्ध-मात्रम् अविकृतम् ॥33॥

क्रम-सन्दर्भः : टीकायाम् अविकृतम् इति कुत्सितं व्यावर्तयति पुण्यो गन्धः पृथिव्यां च [गीता 7.9] इति श्री-गीताभ्यः । अपां रसश् च [भा.पु. 11.16.34] इत्य् उत्तरेभ्यश् च ॥33॥

विश्वनाथः : गन्धर्वाणां विश्वावसुः । अप्सरसां पूर्वचित्तिः । गन्ध-मात्रम् इति मात्र-पदोपादानात् । पुण्यो गन्धः पृथिव्यां च [गीता 7.9] इति श्री-गीताभ्यः ॥33॥

—o)0(o—

|| 11.16.34 ||

अपां रसश् च परमस् तेजिष्ठानां विभावसुः |प्रभा सूर्येन्दु-ताराणां शब्दोऽहं नभसः परः ॥

श्रीधरः : परमो मधुरः परः पराख्य-शब्दः ॥34॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : परमो मधुर इत्य् अत्रापि कट्व्-आदि-रस-व्यावृत्तिः । परः श्रेष्ठ-शब्दोऽतिमधुरः परः पराख्यो वा ॥34॥

—o)0(o—

|| 11.16.35 ||

ब्रह्मण्यानां बलिर् अहं वीराणाम् अहम् अर्जुनः |भूतानां स्थितिर् उत्पत्तिर् अहं वै प्रतिसङ्क्रमः ॥

श्रीधरः : अर्जुनः पार्थः । भूतानां प्राणिनां प्रतिसङ्क्रमः प्रलयः ॥35॥

क्रम-सन्दर्भः : न व्याख्यातम्.

Page 169: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : प्रतिसङ्क्रमः प्रलयः ॥35॥

—o)0(o—

|| 11.16.36 ||

गत्य्-उक्त्य्-उत्सर्गोपादानम् आनन्द-स्पर्श-लक्षणम् |आस्वाद-श्रुत्य्-अवघ्राणम् अहं सर्वेन्द्रियेन्द्रियम् ॥

श्रीधरः : गत्य्-आदयः पञ्च कर्मेन्द्रिय-व्यापाराः । स्पर्शादयो ज्ञानेन्द्रिय-व्यापाराः । तत्र लक्षणं दर्शनम् । सर्वेन्द्रियाणाम् इन्द्रियं तत्-तद्-अर्थ-ग्रहण-शक्तिर् अप्य् अहम् ॥36॥

क्रम-सन्दर्भः : सर्वेन्द्रियाणाम् इन्द्रियम् इति तच्-छक्ति-हेतुर् इत्य् अर्थः । चक्षुषश् चक्षुर् [ke.u. 1.2] इत्य् आदि श्रुतेः ॥36॥

विश्वनाथः : गत्य्-आदयः पञ्च कर्मेन्द्रिय-व्यापाराः । स्पर्शादयो ज्ञानेन्द्रिय-व्यापाराः । तत्र लक्षणं दर्शनम् । सर्वेन्द्रियाणाम् इन्द्रियम् इति चक्षुषश् चक्षुर् [ke.u. 1.2] इत्य् आदि श्रुतेः, तत्-तद्-अर्थ-ग्रहण-शक्तिर् अप्य् अहम् ॥36॥

—o)0(o—

|| 11.16.37 ||

पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् |विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् |अहम् एतत् प्रसङ्ख्यानं ज्ञानं तत्त्व-विनिश्चयः ॥

मध्वः : सत्त्वादि-नाम विष्णोस् तु सत्त्वदि-स्थस्य केवलम् |जीवस्थस्य च तन्-नाम जीवादेर् उपचारतः ॥ इति च ॥37॥

श्रीधरः : तद् एवं तत्र तत्र निर्धारणेन तत् तत् सम्बन्धेन च विशेषतो विभूतीर् निरूप्येदानीं सामान्यतः सर्वा अपि निरूपयति—पृथ्वीति सार्ध-द्वयेन । पृथिव्य्-आदि-शब्दैस् तन्-मात्राणि विवक्षितानि । अहम् अहङ्कारः । महान् महत्-तत्त्वम् । एताः सप्त प्रकृति-विकृतयः । विकारः पञ्च-महा-भूतानि एकादशेन्द्रियाणि चेत्य् एवं षोडश-सङ्ख्याकः । पुरुषो जीवः । अव्यक्तं प्रकृतिः । एवं पञ्च-विंशति-तत्त्वानि । तद् उक्तम्—

मूल-प्रकृतिर् अविकृतिर् महद्-आद्याः प्रकृति-विकृतयः सप्त । षोडशकश् च विकारो न प्रकृतिर् न विकृतिः पुरुषः ॥ इति ।

किं च, रजः सत्त्वं तम इति प्रकृतेर् गुणाश् च परं ब्रह्म च । तद् एतत् सर्वम् अहम् एव । किं चैतत् प्रसङ्ख्यानम् एतेषां परिगणनम् एतेषां लक्षणतो ज्ञानं च तत् फलं तत्त्व-निश्चयश् चाहम् एव ॥37॥

Page 170: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : पृथिवीति सार्धकं परं ब्रह्म चेति । ब्रह्मणोऽपि स्व-विभूतित्वं दर्शितं युक्तं च तत् । विशिष्टतयाविर्भावाच् छ्री-भगवतो धर्मि-रूपत्वम् अविशिष्टतयाविर्भावाद् ब्रह्मणो धर्म-रूपत्वं च । ततः पूर्वस्य मण्डल-स्थानीयत्वम् इति भावः । अत्र श्री-विष्णु-पुराणम् अपि सम्प्रवदते— शुभाश्रयः स चित्तस्य सवर्गस्य तथात्मनः [वि.पु. 6.7.76] इति । व्याख्यातं च तत्रापि स्वामिभिः—स-वर्गस्यात्मनः पर-ब्रह्मणोऽप्य् आश्रयः प्रतिष्ठा । तद् उक्तं भगवता ब्रह्मणो हि प्रतिष्ठाहम् [गीता 14.27] इति । अत्र च तैर् व्याख्यातम् । ब्रह्मणोऽहं प्रतिष्ठा घनीभूतं ब्रह्मैवाहम् । यथा घनीभूत-प्रकाश एव सूर्य-मण्डलं तद्वद् इत्य् अर्थः । इति ।

श्री-मत्स्य-देवेनापि तथैवोक्तं—मदीयं महिमानं च परं ब्रह्मेति शब्दितम् [भा.पु. 8.24.38] इति ब्रह्म-संहितायां च—

यस्य प्रभा प्रभवतो जग-अण्ड-कोटि-कोटिष्व् अशेष-वसुधादि-विभूति-भिन्नम् |तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतंगोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र.सं. 5.40] इति ॥

श्री-यामुनाचार्य-चरणैर् अपि—

यद् अण्ड-मण्डान्तर-गोचरं चयद् दशोत्तराण्य् अवरणानि यानि च |गुणाः प्रधानं पुरुषः परं पदंपरात्परं ब्रह्म ते विभूतयः ॥ इति ॥

अत एवाह श्री-ध्रुवः—

या निर्वृतिस् तनु-भृतां तव पाद-पद्म-ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् |सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ इति [भा.पु. 4.9.10]

अत एव श्री-भगवद्-गुणेनात्मारामाणाम् अप्य् आकर्षणं सम्भवति, यथा आत्मारामाश् च मुनय [भा.पु. 1.7.11] इत्य् आदौ स्व-सुख-निभृत-चेता [भा.पु. 12.12.68] इत्य् आदौ दृष्टश् च, तथैव श्री-व्यास-नारद-संवादः प्रथमे अत्र विशेषः श्री-भगवत्-सन्दर्भे दृश्यः ॥37॥ (भगवत्-सन्दर्भः 86)

विश्वनाथः : तद् एवं तत्र तत्र निर्धारणेन तत्-तत्-सम्बन्धेन च विभूतीर् निरूप्य इदानीं पुनर् अपि सामान्यतः सर्वा निरूपयति—पृथिवीति सार्ध-द्वयेन । पृथिव्य्-आदि-शब्दैस् तन्-मात्राणि विवक्षितानि । अहं अहङ्कारः, महान् महत्-तत्त्वं, एताः सप्त प्रकृति-विकृतयः । विकारः पञ्च-महा-भूतानि, एकादशेन्द्रियाणि चेत्य् एवं षोडश-सङ्ख्याकः । पुरुषो जीवः । अव्यक्तं प्रकृतिः । एवं पञ्च-विंशति-तत्त्वानि । तद् उक्तम्—

Page 171: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

मूल-प्रकृतिर् अविकृतिर् महद्-आद्याः प्रकृति-विकृतयः सप्त । षोडशकश् च विकारो न प्रकृतिर् न विकृतिः पुरुषः ॥ इति ।

किं च, रजः सत्त्वं तम इति प्रकृतेर् गुणाश् च परं ब्रह्म च । तद् एतत् सर्वम् अहम् एव । एतत् प्रसङ्ख्यानम् एतेषां परिगणनम्, एतेषां लक्षणतो ज्ञानं च, तत्-फलं तत्त्व-निश्चयश् चाहम् एव ॥37॥

—o)0(o—

|| 11.16.38 ||

मयेश्वरेण जीवेन गुणेन गुणिना विना |सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥

श्रीधरः : एतद् एव सङ्क्षिप्याह—मयेति । जीवेश्वर-रूपो द्वि-विधो यो भावो यश् च गुणि-गुण-रूपो यश् च क्षेत्र-ज्ञ-क्षेत्र-रूपः स सर्वोऽपि मया विना मद्-व्यतिरेकेण नास्ति, अहम् एव सर्वम् इत्य् अर्थः ॥38॥

क्रम-सन्दर्भः : भया विना भावः पदार्थ-मात्रं क्वचिन् न विद्यते । सर्व-कारणं मां विना तस्य शश-शृङ्गादि-गणान्तः-पातात् ।

ननु महत्-स्रष्टृ-पुरुषादि-लक्षणेश्वरादयः कारणानि सन्ति । ततस् तैर् एव तत् सेत्स्यति ? तत्राह—मयेवेश्वरादि-रूपेणेत्य् अर्थः । कारणव्यतिरेके कार्य-व्यतिरेकाद् इति भावः । अनेनानन्त-कोटि-ब्रह्माण्डेश्वरावस्थातोऽपि स्वस्य परत्वं दर्शितं यथैवोक्तं श्री-गीतासु ईश्वरः सर्व-भूतानाम् [गीता 18.61] इत्य् आदिभिः ॥38॥

विश्वनाथः : उक्तम् अर्थं किञ्चिद् विशिष्य सङ्क्षिप्याह—ईश्वरेण जीवेन च विना चेतनात्मको भावो न विद्यते, गुणेन सत्त्वादिना गुणिना महद्-आदिना च विना जडात्मको भावो न । सर्वेषां आत्मना व्यष्टि-समष्टिय्-उपहितेन जीवेन सर्वेण व्यष्टि-रूपोपाधिना च विना । चिज्-जडात्मको भावो नास्ति, स सर्वोऽपि मया विना नास्तीत्य् अहम् एव सर्वम् इत्य् अर्थः ॥38॥

—o)0(o—

|| 11.16.39 ||

सङ्ख्यानं परमाणूनां कालेन क्रियते मया |न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः ॥

मध्वः : कालेन सर्व-गुणकेन मया असङ्ख्यत्वात् तथा न क्रियते, माविज्ञानात् ॥39॥

श्रीधरः : ननु सामान्यतः किम् एवं सङ्क्षिप्य कथयसि पूर्ववन् निर्धारण-सम्बन्धाभ्यां विशेषतः सर्वाः कथयेति चेत् तत्राह—

Page 172: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

सङ्ख्यानं पृथिव्य्-आदि-परमाणूनां कालेन महता तद् अपि मयैव क्रियते कृत्वा च वक्तुं शक्यते, तथा मे विभूतीनां सङ्ख्यानं कर्तुं न शक्यते । कुतः ? इत्य् अत आह—सृजतोऽण्डानीति । यदा मया सृज्यमानानां ब्रह्माण्डानाम् एव तावत् सङ्ख्या नास्ति, तदा कुतस् तद् गतानां विभूतीनां सङ्ख्येत्य् अर्थः ॥39॥

क्रम-सन्दर्भः : कालेन सर्वान्तर्यामिणा मया सङ्ख्यानं पृथिव्य्-आदि-परमाणुनां सङ्ख्यानं क्रियते ज्ञायत इत्य् अर्थः । सर्वज्ञत्वाद्य्-अव्यभिचाराद् इति भावः । तथापि मे विभूतीनां सङ्ख्यानं न तथेति तासाम् अनन्तत्वाद् इति भावः । कृ-धातोः सर्व-धात्व्-अर्थानुगतत्वात् तथा व्याख्यातम् । शिष्ट-कीर्ति सहस्र-नामवत् तत्रास्तु तावन्-महा-वैकुण्ठेश्वर-रूपस्य मम ब्रह्माण्ड-कोटि-स्रष्ट्र्-अवस्थस्यापि न ज्ञायत इत्य् आह—सृजत इति ॥39॥

विश्वनाथः : ननु सामान्यतः किम् एवं सङ्क्षिप्य कथयसि पूर्ववन् निर्धारण-सम्बन्धाभ्यां विशेषतः सर्वाः कथयेति चेत्, तत्राह—सङ्ख्यानं पृथिव्य्-आदि-परमाणूनां कालेन महता तद् अपि मयैव क्रियते । इति कृत्वा वक्तुं शक्यते, तत्रापि मे विभूतीनाम् इति एतावत्य एव मे विभूतय इति विशिष्य मयापि वक्तुं न शक्यत इत्य् अर्थः । कुतः ? इत्य् अत आह—सृजतोऽण्डानीति । यदा मया सृज्यमानानाम् अण्डानाम् एव तावत् सङ्ख्या नास्ति, तदा कुतस् तद् गतानां विभूतीनां सङ्ख्येत्य् अर्थः ॥39॥

—o)0(o—

|| 11.16.40 ||

तेजः श्रीः कीर्तिर् ऐश्वर्यं ह्रीस् त्यागः सौभगं भगः ।

वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेऽंशकः ॥

श्रीधरः : तथापि विशेषत एव सर्वा अपि सङ्क्षेपतः कथयामीत्य् आह—तेजः प्रभावः । श्रीः सम्पत् । सौभगं मनो-नयनाह्लादकत्वम् । भगो भाग्यम् । वीर्यं बलम् । अंशको विभूतिः ॥40॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : किं त्व् एवं रीत्या विशेषतोऽपि सर्वा विभूतयो वक्तुं शक्या इत्य् आह—तेजः प्रभावः । श्रीः सम्पत् । सौभगं मनो-नयनाह्लादकत्वम् । भगो भाग्यम् । वीर्यं बलम् । अंशको विभूतिः ॥40॥

—o)0(o—

|| 11.16.41 ||

Page 173: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

एतास् ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः |मनो-विकारा एवैते यथा वाचाभिधीयते ॥

मध्वः : यथा वाचाभिधीयतेऽनयिर् नामादिकं जीवादीनां ते सर्वे शब्दा मनो-विकाराः ।

स्वतो मय्य् एव सर्व-शब्दास् तस्मान् मय्य् एव वाचं यच्छ |आत्मानं परमात्मानं मय्य् एव लक्ष्यत्वेन यच्छ ॥यो मयि न संयच्छति तस्य ज्ञानं स्रवति |वाङ्-मनः प्राण-बुद्ध्य्-आदीन् नियच्छेत् केशवे परे ॥सर्व-शब्दाभिधेयत्वं तस्य ज्ञात्वा विशेषतः |मुख्य-वृत्त्याभिधेयत्वम् अन्येषां मनसो भ्रमात् |तस्मात् तथा चिन्तयतः स्रवेज् ज्ञानं यथा तथा ॥तस्मान् मनो वचः प्राणान् माधवैक-परायणान् |कुर्यात् तद् धि तपो ग्राह्यं महा-धर्मोत्तमश् च सः ॥ इति धर्म-विवेके ।

यच्छेत् वाङ्-मनसी प्राज्ञस् तद् यच्छेज् ज्ञानम् आत्मनि |ज्ञानम् आत्मनि महति तद् यच्छेच् छान्त आत्मनि ॥ इति च ॥41-43॥

श्रीधरः : उपसंहरति—एता इति । एते च विभूति-भेदा मयि चित्तावताराय कल्पिताः । अतो नात्रातीवाभिनिवेशः कर्तव्य इत्य् आह—मनो-विकारा एव, न तु परमार्थाः । यथा किञ्चित् स्व-पुष्पादि वाङ्-मात्रेणाभिधीयते, तत्-तुल्याः ॥41॥

क्रम-सन्दर्भः : एता इति । छत्रि31-न्यायेन परमात्मादीनां मनो-विकारत्वाभावात् । यद् वा, एता विभूतयः सङ्क्षेपेण कीर्तिता अपि सामान्य-विशेषाभ्यां सर्वा एव कीर्तिताः । तत्र ते पौरुषेय-प्रमाणातीताः परमात्म-वासुदेव-नारायण-पर-ब्रह्म-रूपा अपि कीर्तिताः, किन्तु एते पौरुषेय-प्रमाण-गोचराः सर्व-भूतादयस् तु मनो-विकारा एव । मच्-छक्ति-लेशाभासावेशित्वेन मनसैव मन्यमानाः, यथा राजाश्रिते राजत्वं वाचा गौण्या वृत्त्याभिधीयते, तत्-तुल्याः, न तु परमात्मादिवद् यथावद् रूपा इत्य् अर्थः ।

यद् वा, मनो विकारयन्तीति मनो-विकाराः, तर्हि कथं स्व-विभूतित्वेन निःश्रेयस-हेतुत्वम् उपदिश्यते ? तत्राह—यथेति । यथा येन मद्-गुणांशाभिव्यक्ति-प्रकारेण वाचा मन्-निगम-लक्षणयाभिधीयते प्रतिपाद्यते तथा तत्-प्रकारेणैव ते मान्याः, न बहिर्-दृष्ट्येत्य् अर्थः ॥41॥

विश्वनाथः : उपसंहरति—एता इति । सर्वाः सामान्य-भूता विशेष-भूताश् च कीर्तिता एव, किन्तु एते प्रसिद्धा लोकेषु दृश्यमाना मनसो विकाराः, स्नेह-द्वेषाभिमानादयो यथा येन प्रकारेण वर्तन्ते, तथा तेनैव

31 राज-छत्रि-न्यायेन इति क्वचित्.

Page 174: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

प्रकारेणाभिधीयन्ते, तत्र तत्र लोकैर् अभिधीयन्ते, न तु मद्-विभूतित्वेऽपि यत्र यस्य मनसः स्नेह-मयो विकारस् तत्र तेन, अयं मे पुत्र इति, अयं मे पितेति, अयं मे पितृव्य इति, अयं मे भ्रातुष्पुत्र इति, अयं मे मित्रम् इत्य् एवम् एवाभिधीयते, न त्व् अयं भगवद्-विभूतिर् इति । तथा यत्र द्वेष-मयो मनो-विकारस् तत्रायं ममापकर्ता इति—अयं ममापकार्य इति, अयं द्वेष्टा इति, अयं द्वेष्य इति, अयं हन्तेति, अयं वध्य इत्य् एवम् अभिधीयते, न त्व् अयं भगवद्-विभूतिर् इति । एवम् इन्द्रो विशेषतो मद्-विभूतिर् अपि, शच्या मद्-भर्तेति, अदित्या मत्-पुत्र इति, जयन्तेन मत्-पितेति, बृहस्पतिना मच्-छिष्य इति, असुरैर् अस्मद्-द्वेष्टेत्य् एवम् एवाभिधीयते, न त्व् अयं भगवद्-विभूतिर् इति । निष्परिग्रहैर् मद्-भक्तैस् तु सर्वत्रैवायं भगवद्-विभूतिर् इत्य् एवाभिधीयत इति । अप्राकृत-विभूतिस् तु विभूतित्वेन पुत्र-भ्रात्रादित्वेन अवध्यायतां सर्वथैव कृतार्थम् एव, तत्-तद्-अवतार-तत्-तत्-परिकराणां तथा-दृष्टत्वात् विभूतयः इत्य् अनूद्य, मनो-विकारा इति विधीयते इति न व्याख्येयं, विभूति-मध्य एव श्री-वासुदेवादीनां तथा निर्विशेष-ब्रह्मणश् च परिपठितत्वात्, तेषाम् अपि खपुष्पायमाणस् ते सति शून्यवाद-प्रसक्तेः । श्लोकेऽप्य् अत्र एत इतस्य वैयर्थ्याच् च ॥41॥

—o)0(o—

|| 11.16.42 ||

वाचं यच्छ मनो यच्छ प्राणान् यच्छेन्द्रियाणि च |आत्मानम् आत्मना यच्छ न भूयः कल्पसेऽध्वने ॥

श्रीधरः : तस्माद् वगादीन् नियच्छ । आत्मानं बुद्धिम् आत्मना सत्त्व-सम्पन्नया तयैव नियच्छ । अध्वने संसार-मार्गाय ॥42॥

क्रम-सन्दर्भः : बहिर्-दृष्टिम् एव सर्वथा वारयति । वाचम् इति द्वाभ्याम् । तस्मान् मनो-विकार-मय-वाग्-आदिकं नियच्छेत्य् अर्थः । आत्मानं बुद्धिः सत्त्व-सम्पन्नया तयैव आत्मना नियच्छ अध्वने संसार-मार्गाय ॥42॥

विश्वनाथः : यतः सर्व एव पदार्था मद्-विभूतयः, ततः सर्व एव वाचा मनसा कायेनापि सम्माननीया एव, न तु केऽपि तिरस्करणीया इत्य् आह—वाचम् इति । तथा च पुनः पुनर् उक्तिः—

अतिवादांस् तितिक्षेत नावमन्येत कञ्चन |न चेमं देहम् आश्रित्य वैरं कुर्वीत केनचित् ॥ इति ।

आत्मानं बुद्धिं आत्मना सात्त्विक्या तयैव बुद्ध्या नियच्छ, अध्वने संसार-मार्गाय ॥42॥

—o)0(o—

Page 175: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.16.43 ||

यो वै वाङ्-मनसी सम्यग् असंयच्छन् धिया यतिः |तस्य व्रतं तपो दानं स्रवत्य् आम-घटाम्बु-वत् ॥

श्रीधरः : असंयमने दोषम् आह—य इति । असंयच्छन्न् असंयच्छति ॥43॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : व्यतिरेके दोषम् आह—य इति ॥43॥

—o)0(o—

|| 11.16.44 ||

तस्माद् वचो मनः प्राणान् नियच्छेन् मत्-परायणः |मद्-भक्ति-युक्तया बुद्ध्या ततः परिसमाप्यते ॥

श्रीधरः : परिसमाप्यते कृत-कृत्यो भवतीत्य् अर्थः ॥44॥

क्रम-सन्दर्भः : स्वयम् एव तथैव स्पष्टयन्न् उपसंहरति—तस्माद् इति । मयि श्री-कृष्ण-रूपे परमात्मादि-रूपे वा भक्तिः या श्रद्धा तद्-युक्तया बुद्ध्या अहम् एव वचो-मन-आदीनां परम् अयनम् आश्रयो यस्य तथा-भूतः सन्, प्राकृत-वच-आदीन् नियच्छेत् तत ऊर्ध्वं न किञ्चिज्-ज्ञानादिना कृत्यम् अस्तीत्य् अर्थः ॥44॥

विश्वनाथः : परिसमाप्यते कृत-कृत्यो भवतीत्य् अर्थः ॥44॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् |एकादशे षोडशोऽपि सङ्गतः सङ्गतः सताम् ॥ईश्वर्॥

—o)0(o—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे

श्री-भगवद्-उद्धव-संवादे महा-विभूतिःषोडशोऽध्यायः ।

||11.16||

Page 176: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

(11.17)

अथ सप्तदशोऽध्यायः

वर्णाश्रम-विभागो नाम

|| 11.17.1 ||

श्री-उद्धव उवाचयस् त्वयाभिहितः पूर्वं धर्मस् त्वद्-भक्ति-लक्षणः ।

वर्णाश्रमाचार-वतां सर्वेषां द्वि-पदाम् अपि ॥यथानुष्ठीयमानेन त्वयि भक्तिर् नृणां भवेत् |स्व-धर्मेणारविन्दाक्ष तन् ममाख्यातुम् अर्हसि ॥

श्रीधरः :ततः सप्तदशे पृष्टे स्व-धर्मे भक्ति-लक्षणे ।

हंसोक्तं धर्मम् अन्व् आह ब्रह्मचारि-गृहस्थयोः ॥

कर्माहं विद्धि सात्वताम् [भा.पु. 11.16.32] इत्य् अत्र भक्त्या कृतं कर्म मोक्ष-साधनं मद्-विभूतिर् इत्य् उक्तम्, भक्ति-साधनत्वं च कर्मणां, मयोदितेष्व् अवहितः स्व-धर्मेषु [भा.पु. 11.10.1] इत्य् आदिना, तत्र तत्रोक्तम्, न च कर्मानुष्ठातॄणां नियमेन भक्तिर् दृश्यते । अतः पृच्छति—यस् त्वयेति सप्तभिः । पूर्वं कल्पादौ त्वद्-भक्ति-लक्षणस् तत्-प्रापकस् तत्-साधनम् इत्य् अर्थः । वर्णाश्रम-हीनानाम् अपि द्वि-पदां नराणाम् । यथा येन प्रकारेणानुष्ठीयमानेन स्व-धर्मेण ॥1॥

क्रम-सन्दर्भः : यस् त्वयेति युग्मकम् । वर्णादीनां यो धर्मस् त्वया प्रोक्तस् तेन स्वधर्मेण यथानुष्ठीयमानेन सता नृ-मात्राणां त्वयि भक्तिर् भवेत् । तत् तथा मम मां प्रति आख्यातुम् अर्हसीति द्वयोर् अन्वयः त्वद्-भक्ति-लक्षणः त्वद्-भक्तेः साधनं यैव त्वद्-भक्तिः कर्माहं विद्धि सात्वताम् इत्य् अत्रार्चनादि-लक्षणतया प्रशस्तेति भावः ॥1॥

विश्वनाथः :अथ सप्तदशे धर्मं हंसोक्तं भक्ति-मिश्रितम् ।

पृष्टः प्राहोद्धवं कृष्णो ब्रह्मचारि-गृहस्थयोः ॥o॥

ज्ञान-योगं भक्ति-योगम् अष्टाङ्ग-योगं च श्रुत्वा कर्म-योगं जिज्ञास्यमान उक्तानुवाद-पूर्वकं पृच्छति—यस् त्वयेति सप्तभिः । पूर्वं कल्पादौ यद् उक्तं त्वया—

कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता |मयादौ ब्रह्मणे प्रोक्ता

Page 177: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

धर्मो यस्यां मद्-आत्मकः ॥ [भा.पु. 11.14.33] इति ।

- — - -स च भक्ति लक्षणो धर्मस् त्रिविधः केवलः प्रधान भूतो गुण । - - भूतश् च तत्र यः केवलः सर्व वर्णाश्रमवताम् वर्णाश्रम हीनानाम्

- - , अपि द्विपदानां नराणां यदृच्छयैव तादृश साधु सङ्गाद् एव भवति न । —तु धर्मादिभ्यः यद् उक्तं त्वया

यं न योगेन साङ्ख्येन दान-व्रत-तपो-’ध्वरैः |व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ [भा.पु. 11.12.9] इति ।

यस्मिंश् च वर्णाश्रमाचारवत्सु जनेषु यदृच्छयैवाभिर् भूते सति ते । —जना वर्णाश्रमं परित्यज्यैव तम् अनुतिष्ठन्ति यद् उक्तम् धर्मान्

सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः [ . . 11.11.32] | भा पु इति- - - - - -प्रधान भूत गुण भूतौ तु तौ यथा योगं तादृश सत्सङ्गात् स्व

| धर्माच् च भवत एव परन्तु यथा येन प्रकारेणानुष्ठीयमानेनेति - | - ॥1-तत् त्वद् अन्यो न जानातीति भावः भक्तिः प्रधानीभूता गुण भूता वा

2||

--o)0(o--

|| 11.17.3-7 ||

पुरा किल महा-बाहो धर्मं परमकं प्रभो |यत् तेन हंस-रूपेण ब्रह्मणेऽभ्यात्थ माधव ॥

स इदानीं सु-महता कालेनामित्र-कर्शन |न प्रायो भविता मर्त्य- लोके प्राग् अनुशासितः ॥वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि ।

सभायाम् अपि वैरिञ्च्यां यत्र मूर्ति-धराः कलाः ॥कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन ।

त्यक्ते मही-तले देव विनष्टं कः प्रवक्ष्यति ॥तत् त्वं नः सर्व-धर्म-ज्ञ धर्मस् त्वद्-भक्ति-

लक्षणः |यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥

श्रीधरः : ननु सम्प्रदायाद् एव ज्ञास्यते किं पुनर् वर्णनेन ? तत्राह—पुरेति । परमकं परमश् चासौ कं सुख-स्वरूपश् च तम् । यत् यम् । हंस-रूपेण धर्मोऽप्य् उक्त एव, न तु योग-मात्रम्, जानीतम् आगतं यज्ञं युष्मद् धर्म-विवक्षया [भा.पु. 11.13.38] इत्य् उक्तत्वात् | प्राग्-अनुशासितोऽपि न भविता न भविष्यति । अत्र हेतुम् आह—वक्तेति द्वाभ्याम् । ते त्वत्तोऽन्यः | कला वेदाद्यः । तत् तस्मान् नोऽस्माकं मनुष्याणां मध्ये यस्य यथा विधीयते ॥3-7॥

Page 178: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : ब्रह्मणेऽभ्यात्थेति । श्री-विष्णु-धर्मोत्तरे तथैव श्रूयते । नस् त्वदीयानाम् अस्माकं सम्बन्धिनो यस्येति योज्यम् ॥3-7॥

विश्वनाथः : ननु किं तथा स्वधर्मो मया कापि नोक्तस् तत्राह—पुरेति । परमकं परमं कं मोक्ष-लक्षणं सुखं यस्मात् तं, यत् यं, हंस-रूपेण स्व-धर्मोऽप्य् उक्त एव, न तु योग-मात्रम् । जानीत मागतं यज्ञं युष्मद्-धर्म-विवक्षया [भा.पु. 11.13.38] इत्य् उक्तत्वात् । प्राग्-अनुशासितोऽपि न भविष्यति । कला वेदाद्याष्टादश विद्याः ।

ऋग्-यजुः-सामार्थवाख्या वेदाश् चत्वार एव च |पुराण-न्याय-मीमांसा-धर्म-शास्त्राणि चेत्य् अपि ॥शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा |छन्दश् चेति षड् इत्य् एवं विद्याः प्रोक्ताश् चतुर्दश ॥आयुर् धनुर् गानार्थैश् च शास्त्रैर् अष्टदशापि ताः ॥ विनष्टं धर्मम् ।

- , - ||3-7||त्वद् भक्तिं लक्षयति दर्शयतीति सः तद् धेतुर् इत्य् अर्थः

--o)0(o--

|| 11.17.8 ||

श्री-शुक उवाच—इत्थं स्व-भृत्य-मुख्येन पृष्टः स भगवान् हरिः ।

प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥

न कतमेनापि व्याख्यातम् ।

--o)0(o--

|| 11.17.9 ||

श्री-भगवान् उवाच—धर्म्य एष तव प्रश्नो नैःश्रेयस-करो नृणाम् |वर्णाश्रमाचारवतां तम् उद्धव निबोध मे ॥

श्रीधरः : धर्म्यो धर्माद् अनपेतः । कुतः ? नैःश्रेयस-करो भक्ति-जनकः । अतो मे मत्तस् तं धर्मं निबोध ॥9॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : धर्म्यो धर्माद् अनपेतः । तं धर्मं ॥9॥

Page 179: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

--o)0(o--

|| 11.17.10 ||

आदौ कृत-युगे वर्णो नृणां हंस इति स्मृतः |कृत-कृत्याः प्रजा जात्या तस्मात् कृत-युगं विदुः ॥

श्रीधरः : तत्रादौ मद्-उपासना-लक्षण एव मुख्यो धर्म आसीत् । आचार-लक्षणस् तु पश्चात् प्रवृत्तः । स चैवम् अनुष्ठितो भक्ति-हेतुर् इति वर्णयितुम् आह—आदाव् इति । कल्पादौ यत् कृत-युगं तस्मिन् । ते च तदा माम् उपासत एव केवलं नान्यत् कुर्वन्तीति वक्तुं कृत-युग-नाम-निरुक्तम् आह—कृत-कृत्या इति । जात्या जन्मनैव ॥10॥

क्रम-सन्दर्भः : तत्र द्विपरार्धादौ ब्राह्म-कल्पे यत् कृत-त्रेतयोर् वर्णाश्रमाचाराणां प्रवृत्ति-क्रमस् तम् आह—आदाव् इति पञ्चभिः । यतो या तु सृष्ट्य्-आदित एव चातुर्वर्ण्यादि-प्रवृत्तिर् वर्णिता सा कल्पान्तरेष्व् एव ज्ञेया ॥10॥

विश्वनाथः : एष त्वत्-पृष्टो वर्णाश्रमाचार-लक्षणो धर्मो यत आरभ्य प्रवृत्तस् तं samayam api çrëv ity äha—ädäv iti ||10||

--o)0(o--

|| 11.17.11 ||

वेदः प्रणव एवाग्रे धर्मोऽहं वृष-रूप-धृक् |उपासते तपो-निष्ठा हंसं मां मुक्त-किल्बिषाः ॥

श्रीधरः : किं च, विधायकाभावाद् अपि तदानीं नान्यत् कर्मास्तीत्य् आह—वेद इति । धर्मश् च मनो-विषयोऽहम् एव वृष-रूप-धृक् चतुष्-पान् न क्रिया-विशेषो यज्ञादिः । अतस् तपो-निष्ठाः, मनसश् चेन्द्रियाणां च स्वैकाग्र्यं परमं तपः इति वचनाद् एकाग्रतया हंसं शुद्धं मां ध्यायन्तीत्य् अर्थः ॥11॥

क्रम-सन्दर्भः : तदानीं का निष्ठा विधि-कार्याभावान् नान्ये वेदाः प्रवर्तिताः, किन्तु मुख्य एक एवेत्य् आह—वेद इति ॥11॥

विश्वनाथः : धर्मश् च मनो-विषयोऽहम् एव वृष-रूप-धृक् चतुष्-पात् । न क्रिया-विशेषो यज्ञादिर् इत्य् अर्थः ॥11॥

--o)0(o--

|| 11.17.12 ||

त्रेता-मुखे महा-भाग प्राणान् मे हृदयात् त्रयी ।

Page 180: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विद्या प्रादुरभूत् तस्या अहम् आसं त्रि-वृन् मखः ॥

श्रीधरः : पश्चात् त्रेता-युग-प्रवेशे मे वैराज-रूपस्य प्राणान् निमित्तात् । हृदयात् सकाशात् । तस्यास् त्रय्याः सकाशात् हौत्राध्वर्य-वौद्गात्रैस् त्रि-वृत् त्रि-रूपः । यज्ञो वै विष्णुः इति श्रुतेः ॥12॥

क्रम-सन्दर्भः : क्रमेण तेषां मुक्तौ सत्यां तान् अन्यान् वेदान् प्रवर्त्यान्येऽधिकारिणः प्रवर्तिता इत्य् आह—त्रेतेति द्वाभ्याम् । मे मम वैराजाख्य-ब्रह्म-रूपस्य व्यष्टि-सृष्टेस् तत्-कारणकत्वात् । अत एव नीचैर् नीचोत्तमोत्तमा [भा.पु. 11.17.15] इति नीचत्वेनापि व्यपदेक्ष्यते, श्री-नारायणे तथोक्तेर् अनुचितत्वात् । मखस् तद्-अधिष्ठाता ॥12॥

विश्वनाथः : मे मम वैराज-रूपस्य प्राणान् निमित्तात्, हृदयात् सकाशात्, त्रयी तस्यास् त्रय्याः, सकाशात् हौत्राध्वर्य-वौद्गात्रैस् त्रि-वृत् त्रि-रूपः । यज्ञो वै विष्णुः इति श्रुतेः ॥12॥

--o)0(o--

|| 11.17.13 ||

विप्र-क्षत्रिय-विट्-शूद्रा मुख-बाहूरु-पाद-जाः |वैराजात् पुरुषाज् जाता य आत्माचार-लक्षणाः ॥

श्रीधरः : वर्णानाम् आश्रमाणां च धर्मान् वक्तुं तेषाम् उत्पत्तिम् आह—विप्रेति द्वभ्याम् | आत्माचारः स्व-धर्म एव लक्षणं ज्ञापको येषां ते ॥13॥

क्रम-सन्दर्भः : वैराजात् विराड्-अभिमानि-ब्रह्म-रूपात् ॥13॥

विश्वनाथः : जाता प्राक् सृष्टा एव तदा प्रकटीबभूवुः । आत्माचारः स्व-स्वधर्म एव लक्षणं ज्ञापको येषां ते ॥13॥

--o)0(o--

|| 11.17.14 ||

गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम |वक्षः-स्थलाद् वने-वासः सन्न्यासः शिरसि स्थितः ॥

श्रीधरः : मम् वैराज-रूपस्य हृदो वक्षसोऽधस्तात् । ब्रह्म-चर्यम् इति नैष्ठिकाभिप्रायम्32 ॥14॥

32नैष्ठिकाभिप्रायम् इति विचारणीयम् । अत्र सिद्धान्त-प्रदीपे—ब्रह्मचर्यं हृदः वक्षसः अधस्तात् उपकुर्वाणस्य गृहस्थावरत्वं, नैष्ठिकस्य तु सर्वथा ग्राम्य-सुख-परित्यागित्वेन सर्व-श्रेष्ठत्वम् । अतो ब्रह्मचर्यस

Page 181: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : ब्रह्मचर्यम् इति तैस् तत्र नैष्ठिकाभिप्रायम् इति । उपकुर्वाणस् तु जघनाद् इति ज्ञेयम् ॥14॥

विश्वनाथः : हृदो वक्षसोऽधस्तात् ॥14॥

--o)0(o--

|| 11.17.15 ||

वर्णानाम् आश्रमाणां च जन्म-भूम्य्-अनुसारिणीः |आसन् प्रकृतयो नॄणां नीचैर् नीचोत्तमोत्तमाः ॥

श्रीधरः : तेषाम् अधिकारि-विशेषेण स्वभावान् आह—वर्णानाम् इति पञ्चभिः । जन्म-स्थानानुसारिण्यः33 | नीचैर्34 इत्य् अव्ययम् । अतोऽयम् अर्थः, मन्दाभिर् जन्म-भूमिभिर् मन्दाः । उत्तमाभिर् उत्तमाश् चेति ॥15॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : जन्म-भूम्य्-अनुसारिण्य एव प्रकृतयः स्वभावाः नीचैर् इत्य् अव्ययं नीचाभिर् जन्म-भूमिभिर् नीचाः । उत्तमाभिर् उत्तमाः प्रकृतयः । तेन मुख्यस्य शीर्ष्णश् च सर्वोत्तमत्वाद् विप्रस्य सन्न्यासस्य च सर्वोत्तमा प्रकृतिः । पादस्य जघनस्य च नीचत्वात् शूद्रस्य गृहाश्रमस्य च नीचा प्रकृतिः ॥15॥

--o)0(o--

|| 11.17.16 ||

शमो दमस् तपः शौचं सन्तोषः क्षान्तिर् आर्जवम् |मद्-भक्तिश् च दया सत्यं ब्रह्म-प्रकृतयस् त्व् इमाः ॥

श्रीधरः : तप आलोचनम् ॥16॥

क्रम-सन्दर्भः : शमो दम इत्य् आदिषु वैश्यान्त-त्रयाणाम् आश्रम-धर्मा अप्य् उन्नेयाः | विप्राणां शमादि-प्रधाना ब्रह्मचर्यादयः ॥16॥

विश्वनाथः : मम भक्तिर् गुण-भूता ॥16॥

द्वैविध्यान् मध्यस्थान्ते तद्-उत्पत्तिर् इत्य् उक्तैव । ब्रह्मचर्यस्य द्वैविध्यम् अग्रे 22-श्लोके प्रतिपादितम् ॥ 33 जन्म-स्थानानि मुखादीनीति भावः ॥34 नीचैः पादादि-स्थानैर् नीचाः उत्तमैर् मुखादि-स्थानैर् उत्तमाः । ताश् च ताश् चेति कर्मधारयः । वर्णानाम् आश्रमाणां च या जन्म-भूमयस् तद्-अनुसारिण्यो नृणां प्रकृतय आसन्न् इत्य् अन्वयः ॥

Page 182: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

--o)0(o--

|| 11.17.17 ||

तेजो बलं धृतिः शौर्यं तितिक्षौदार्यम् उद्यमः |स्थैर्यं ब्रह्मण्यम् ऐश्वर्यं क्षत्र-प्रकृतयस् त्व्

इमाः ॥

मध्वः : विना प्रसादं विष्णोर् न धर्मं ब्रह्माभिवक्ष्यति |तत्-प्रसादेन वक्तुं तु ब्रह्मा शक्ष्यति नापरः ॥ इति प्राधान्ये ।

कलाः प्राणाद्याः । स प्राणम् असृजत् प्राणाच् छ्रद्धं खं वायुं ज्योतिर् आपः पृथिवीम् इन्द्रियं, मनोऽयं अन्नाद् वीर्यं तपो मन्त्राः कर्म-लोकेषु नाम च ता इमाः षोडश-कलाः पुरुषायणा इति श्रुतेः ।

प्रतिमावद् धरे रूपं तिर्यङ् नर-सुरादयः |साक्षाद्-रूपाणि मत्स्यादीन्य् अभिन्नान्य् एव सर्वदा ॥ इति च ॥17॥

श्रीधरः : तेजः प्रतापः ॥17॥

क्रम-सन्दर्भः : क्षत्रियाणां तेज-आदि-प्रधाना ब्रह्मचर्यादयः ॥17॥

विश्वनाथः : न व्याख्यातम्.

--o)0(o--

|| 11.17.18 ||

आस्तिक्यं दान-निष्ठा च अदम्भो ब्रह्म-सेवनम् |अतुष्टिर् अर्थोपचयैर् वैश्य-प्रकृतयस् त्व् इमाः ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्.

क्रम-सन्दर्भः : वैश्यानाम् आस्तिक्य-प्रधाना ब्रह्मचर्यादयः ॥18॥

--o)0(o--

|| 11.17.19 ||

शुश्रूषणं द्विज-गवां देवानां चाप्य् अमायया ।

Page 183: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

तत्र लब्धेन सन्तोषः शूद्र-प्रकृतयस् त्व् इमाः ॥

श्रीधरः : एतैर् एवाश्रम-स्वभावा अपि ज्ञेयाः ॥19॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्.

--o)0(o--

|| 11.17.20 ||

अशौचम् अनृतं स्तेयं नास्तिक्यं शुष्क-विग्रहः |कामः क्रोधश् च तर्षश् च स्वभावोऽन्त्यावसायिनाम् ॥

श्रीधरः : तद्-बाह्यानां35 स्वभावान् आह—अशौचम् इति । शुष्क-विग्रहो निर्मूल-कलहः । तर्षस् तृष्णा ॥20॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : आश्रम-स्वभावा अनुक्ता अप्य् एवं ज्ञेयाः—वर्ण-बाह्यानां स्वभावम् आह—अशौचम् इति । अन्यावसायिनाम् अन्त्यजानाम् ॥20॥

--o)0(o--

|| 11.17.21 ||

अहिंसा सत्यम् अस्तेयम् अकाम-क्रोध-लोभता |भूत-प्रिय-हितेहा च धर्मोऽयं सर्व-वर्णिकः ॥

श्रीधरः : तत्र तावत् सर्व-साधारणं धर्मम् आह—अहिंसेति । वर्ण-ग्रहणम् उपलक्षणार्थम्36 | वर्ण-धर्मान् गृहस्थ-प्रकरणे वक्ष्यति ॥21॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : तत्र तावत् सर्व-साधारणं धर्मम् आह—अहिंसेति । वर्ण-ग्रहणम् उपलक्षणार्थम् । वर्ण-धर्मान् गृहस्थ-प्रकरणे वक्ष्यति ॥21॥

--o)0(o--

|| 11.17.22 ||

35 तद्-बाह्यानां वर्णाश्रम-धर्म-बहिष्कृतानाम् ॥36 उपलक्षणार्थम् आश्रम-धर्मत्व-ज्ञापनार्थम् ॥

Page 184: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

द्वितीयं प्राप्यानुपूर्व्याज् जन्मोपनयनं द्विजः |वसन् गुरु-कुले दान्तो ब्रह्माधीयीत चाहुतः37 ॥

श्रीधरः : प्रथमं तावद् आश्रमेषु ब्रह्मचारिणो धर्मा वर्ण्यन्ते । स च द्विविधः, उपकुर्वाणको नैष्ठिकश् च । तत्राद्य् अस्य धर्मान् आह—द्वितीयम् इति नवभिः । द्विजस् त्रैवर्णिकः । आनुपूर्व्याद् गर्भाधानादि-संस्कार-क्रमेण द्वितीयम् उपनयनाख्यं जन्म प्राप्याचार्येणाहूतो ब्रह्म वेदम् अधीयीत । च-कारात् तद्-अर्थं च विचारयेत् ॥22॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : गृहाश्रम-धर्म-विवरण एव वर्ण-धर्माः स्वयं विवृता भविष्यन्तीत्य् अभिप्रेत्य प्रथमं प्रथमाश्रम-धर्मम् आह—द्वितीयम् इति नवभिः । द्विजस् त्रैवर्णिकः । आनुपूर्व्या इति गर्भाधानादि-संस्कार-क्रमेण प्रथमं शौक्रं द्वितीयं सावित्र्यम् उपनयन्म् उपनयनाख्यं प्राप्य ब्रह्म वेदम् अधीयीत । आहूत आचार्येणाहूतः । च-कारात् तद्-अर्थं च विचारयेत् ॥22॥

--o)0(o--

|| 11.17.23 ||

मेखलाजिन-दण्डाक्ष-ब्रह्म-सूत्र-कमण्डलून् |जटिलोऽधौत-दद्-वासोऽरक्त-पीठः कुशान् दधत् ॥

श्रीधरः : किं च, मेखलादीन् कुशांश् च दधत् । तत्राक्ष-शब्देनाक्ष-माला । कथं-भूतः ? जटिलः अनभ्यङ्गादिना जात-जटः । तथा अधौत-दद्-वासोऽरक्त-पीठः । दन्ताश् च वासश् च दद्-वासांसि न धौतानि तानि यस्य सः अधौत-दद्-वासाः । स चासाव् अरक्त-पीठश् च, न तु कौतुकादिना रक्तं पीठम्38 आसनं यस्य सः ॥23॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : मेखलादीन् कुशांश् च दधत् । तत्राक्ष-शब्देनाक्ष-माला । कथं-भूतः ? जटिलः अनभ्यङ्गादिना जात-जटः । तथा अधौत-दद्-वासोऽरक्त-पीठः । दन्ताश् च वासश् च दद्-वासांसि न धौतानि तानि यस्य सः अधौत-दद्-वासाः । स चासाव् अरक्त-पीठश् च, न तु कौतुकादिना रक्तं पीठम् आसनं यस्य सः ॥23॥

--o)0(o--

|| 11.17.24 ||

37 अत्र ह्रस्वत्वम् आर्षम् ॥38 सौन्दर्य-निमित्त-केश-दन्त-वस्त्र-नैर्मल्यासन-वैचित्र्य-शून्य इत्य् अर्थः ॥

Page 185: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

स्नान-भोजन-होमेषु जपोच्चारे च वाग्-यतः |न च्छिन्द्यान् नख39-रोमाणि कक्षोपस्थ-गतान्य् अपि ॥

श्रीधरः : जपश् चोच्चारो मूत्र-पुरीषोत्सर्गो जपोच्चारं तस्मिन् वाग्-यतो मौनी भवेत् ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्.

--o)0(o--

|| 11.17.25 ||

रेतो नावकिरेज् जातु ब्रह्म-व्रत-धरः स्वयम् |अवकीर्णेऽवगाह्याप्सु यतासुस् त्रि-पदीं40 जपेत् ॥

श्रीधरः : रेतो बुद्धि-पूर्वं नावकिरेन् नोत्सृजेत् । ब्रह्म-व्रत-धरो गृहस्थः । स्वयम् एव कथञ्चिद्41 अवकीर्णे अवगाह्य स्नात्वा यतासुः कृत-प्राणायामस् त्रि-पदीं गायत्रीं जपेत् ॥25॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : रेतो नावकिरेद् बुद्धि-पूर्वकं नोत्सृजेत् । दैवात् स्वयम् अवकीर्णे सति अवगाह्य स्नात्वा यतासुः कृत-प्राणायामः । त्रि-पदां गायत्रीम् ॥25॥

--o)0(o--

|| 11.17.26 ||

अग्न्य्-अर्काचार्य-गो-विप्र- गुरु-वृद्ध-सुराञ् शुचिः |समाहित उपासीत सन्ध्ये द्वे यत-वाग् जपन् ॥

श्रीधरः : सन्ध्ये च द्वे यत-वाग् जपन्न् उपासीत । मध्याह्ने सन्ध्या-निमित्तं मौनं नास्तीति द्वि-वचनम् ॥26॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : सन्ध्ये प्रातः सायं सन्ध्ये व्याप्य जपन् यत-वाग् भवेद् इति माध्याह्निक-सन्ध्या-निमित्तं मौनं नास्तीति ज्ञापितम् ॥26॥

--o)0(o--

39 नखेति पृथक्-पदं सुपां सुलोपश् चेति द्वितीया-लोपः ॥40 त्रिपदां इति वा पाठः |41 अवकीर्णे उत्सृष्टे सति ।

Page 186: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.17.27 ||

आचार्यं42 मां विजानीयान् नावमन्येत कर्हिचित् |न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥

न कतमेन व्याख्यातम्.

--o)0(o--

|| 11.17.28 ||

सायं प्रातर् उपानीय भैक्ष्यं तस्मै निवेदयेत् |यच् चान्यद् अप्य् अनुज्ञातम् उपयुञ्जीत संयतः ॥

श्रीधरः : अन्यद् अपि यत् सम्प्राप्तं तच् च निवेदयेत् । तेनानुज्ञातं तु संयतः सन्न् उपयुञ्जीतेत्य् अर्थः ॥28॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : भैक्ष्यं भिक्षा-समूहं यच् चान्यद् अपि प्राप्तं तद् अपि निवेदयेत् । तेनानुज्ञातम् अदनीयं उपयुञ्जीत उपभुञ्जीत ॥28॥

--o)0(o--

|| 11.17.29 ||

शुश्रूषमाण आचार्यं सदोपासीत नीचवत् |यान-शय्यासन-स्थानैर् नाति-दूरे कृताञ्जलिः ॥

श्रीधरः : यान-शय्यासन-स्थानैः । यान्तं पृष्ठतो यानेन । निद्रितम् अप्रमत्ततया समीप-शयनेन । विश्रान्तं पाद-संवाहनादिभिः समीपासनेन । आसीनं कृताञ्जलिः । नियोग43-प्रतीक्षया नातिदूरेऽवस्थानेनेत्य् अर्थः ॥29॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : यान-शय्यासन-स्थानैर् उपासीतेति गच्छन्तं गुरुम् अनु पृष्ठतो गच्छेत् । निद्रितस्य तस्यानतिदूरेऽप्रमत्ततया शयीत । आसीनस्य तस्याग्रतः कृताञ्जलिः सन् आज्ञां प्रतीक्षमाणस् तिष्ठेद् इत्य् अर्थः ॥29॥

--o)0(o--

42 आचार्यं मां मदीयं प्रेष्टं विजानीयात् ॥43 आज्ञा ।

Page 187: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.17.30 ||

एवं-वृत्तो गुरु-कुले वसेद् भोग-विवर्जितः |विद्या समाप्यते यावद् बिभ्रद् व्रतम् अखण्डितम् ॥

श्रीधरः : एवं-भूतं वृत्तं यस्य सः ॥30॥

क्रम-सन्दर्भः, विश्वनाथः : .न व्याख्यातम्

--o)0(o--

|| 11.17.31 ||

यद्य् असौ छन्दसां लोकम् आरोक्ष्यन् ब्रह्म-विष्टपम् |गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्-व्रतः ॥

श्रीधरः : एवम् उपकुर्वाणकस्य धर्मान् उक्त्वा नैष्ठिकस्य विशेष-धर्मान् आह—यदीति षड्भिः । असौ ब्रह्मचारी यदि छन्दसां लोकं महर्-लोकं ततो ब्रह्म-लोकं चारोक्ष्यन्न्44 आरोढुम् इच्छतीत्य् अर्थः । यद् वा, छन्दसां लोकम् इति ब्रह्म-लोक-विशेषणम्, यत्र मूर्ति-धराः कलाः [भा.पु. 11.17.5] इत्य् उक्तत्वात् । तर्हि बृहद्-व्रतः सन् बृहन् नैष्ठिकं व्रतं यस्य सः । विन्यसेत् समर्पयेद् अधिक-स्वाध्यायार्थम् अधीत-निष्क्रयार्थं45 च ॥31॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : -एवम् उपकुर्वाणस्य धर्मान् उक्त्वा नैष्ठिकस्य विशेष — | -धर्मान् आह यदीति षड्भिः असौ ब्रह्मचारी छन्दसां लोकं ब्रह्म

- विष्ठपं ब्रह्म लोकं च आरोक्ष्यन् भवेत् तर्हि बृहन् नैष्ठिकं व्रतं । - | यस्य सः गुरवे देहं विन्यसेत् अधिक स्वाध्यायार्थम् इत्य् अर्थः

- ’ - - ||31||विष्टप शब्दो यं पिष्टप शब्दवद् भुवन वाची दृष्टः

--o)0(o--

|| 11.17.32 ||

अग्नौ गुराव् आत्मनि च सर्व-भूतेषु मां परम् |अपृथग्-धीर्46 उपासीत ब्रह्म-वर्चस्य् अकल्मषः ॥

44 फलितार्थ-कथनम् एतत् |45 निष्क्रयार्थम् अधीतस्य वेदस्यानृण्य-रूप-दक्षिणार्थम् ॥46 अपृथग्-धीर् अन्तर्यामि-रूपें भेद-बुद्धि-शून्यः ।

Page 188: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः, विश्वनाथः : ब्रह्म-वर्चो वेदाभ्यासजं तेजस् तद्वान् ॥32॥

क्रम-सन्दर्भः : न व्याख्यातम्.

--o)0(o--

|| 11.17.33 ||

स्त्रीणां निरीक्षण-स्पर्श-संलाप-क्ष्वेलनादिकम् |प्राणिनो मिथुनी-भूतान् अगृह-स्थोऽग्रतस् त्यजेत् ॥

श्रीधरः : तस्यैव वनस्थ-यति-साधारण-धर्मान् आह—स्त्रीणाम् इति । निरीक्षणं भाव-गर्भम् । क्ष्वेलनं परिहासः । एवम् आदिकं त्यजेत् । मिथुनी-भूतान् अग्रतस् त्यजेत्, न पश्येद् इत्य् अर्थः ॥33॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : अगृहस्थो ब्रह्मचारी वानप्रस्थः सन्न्यासी च अग्रतः प्रथमत एव मिथुनीभूतान् प्राणिनः पक्षि-कीटादीन् ॥33॥

--o)0(o--

|| 11.17.34-35 ||

शौचम् आचमनं स्नानं सन्ध्योपास्तिर् ममार्चनम्47 |तीर्थ-सेवा जपोऽस्पृश्य- भक्ष्यासम्भाष्य-वर्जनम् ॥

सर्वाश्रम-प्रयुक्तोऽयं नियमः कुल-नन्दन |मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-संयमः ॥

श्रीधरः : तस्यैव सर्वाश्रम-साधारणं धर्मम् आह—शौचम् इति द्वाभ्याम् ॥34॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्.

--o)0(o--

|| 11.17.36 ||

एवं बृहद्-व्रत-धरो ब्राह्मणोऽग्निर् इव ज्वलन् |मद्-भक्तस् तीव्र-तपसा दग्ध-कर्माशयोऽमलः ॥

47 सन्ध्योपासनम् आर्जवम् इति च पाठः ।

Page 189: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : निष्काम-नैष्ठिकस्य तु मोक्षं फलम् आह—एवम् इति । अमलो निष्कामश् चेद् दग्धः कर्माशयोऽन्तः-करणं यस्य तथा-भूतः सन् मद्-भक्तो भवति ॥36॥

क्रम-सन्दर्भः : एवं बृहद् इति । मद्-भक्तश् चेत् तेन मद्-भक्तत्वेनैव तीव्रेण सता तपसा स्वधर्मेणामलः शुद्धान्तःकरणो भवति । दग्ध-कर्माशयो मुक्तश् च भवतीत्य् अर्थः ॥36॥

विश्वनाथः : नैष्ठिकस्य नैष्कर्म्य-प्रकारम् आह—एवम् इति ॥36।||

--o)0(o--

|| 11.17.37 ||

अथानन्तरम् आवेक्ष्यन् यथा-जिज्ञासितागमः |गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्व्-अनुमोदितः ॥

श्रीधरः : उपकुर्वाणस्य समावर्तन-प्रकारम् आह—अथेति । अनन्तरं द्वितीयाश्रमम् आवेक्ष्यन् प्रवेष्टुम् इच्छन् यथा यथावद्-विचारित-वेदार्थः स्नायात् । अभ्यङ्गादिकं कृत्वा समावर्तेतेत्य् अर्थः ॥37॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : उपकुर्वाणस्य समावर्तन-प्रकारम् आह—अथेति । आवेक्ष्यन् गृहाश्रमम् प्रवेष्टुम् इच्छन् यथावद्-विचारित-वेदार्थः स्नायाद् अभ्यङ्गादिकं कृत्वा समावर्तेतेत्य् अर्थः ॥37॥

--o)0(o--

|| 11.17.38 ||

गृहं वनं वोपविशेत् प्रव्रजेद् वा द्विजोत्तमः |आश्रमाद् आश्रमं गच्छेन् नान्यथामत्-परश् चरेत् ॥

श्रीधरः : तस्याधिकारानुरूपम् आश्रम-विकल्प-समुच्चयाव् आह—गृहम् इति । स-कामश् चेद् गृहम् अन्तः-करण-शुद्ध्य्-आदि-कामश् चेद् वनं प्रविशेत् । शुद्धान्तः-करणः स च द्विजोत्तमो ब्राह्मणश् चेत् प्रव्रजेद् इत्य् अर्थः । द्विजोत्तम इत्य् उक्तेः क्षत्रिय-वैश्ययोर् न प्रव्रज्याधिकार इति सूचयति । यद् वा, आश्रमाद् आश्रमान्तरं गच्छेत् । अन्यथा अनाश्रमी प्रतिलोमं48 च नाचरेद् इत्य् अर्थः । अमत्-पर इति वा छेदः । स्व-भक्तस्याश्रम-नियम-भावस्य वक्ष्यमाणत्वात् ॥38॥

48 अनाश्रमी न तिष्ठेत क्षणम् एकम् अपि द्विजः इति स्मृतेः । प्रतिलोमं गृहं वनं वेत्य् आद्य् उक्त-व्युत्क्रमेण ॥

Page 190: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : समुच्चयं वक्तुं पक्षान्तरम् आह—आश्रमाद् इति । अन्यथेति अनाश्रमी न भवेत् प्रतिलोमं च नाचरेद् इत्य् अर्थः । टीकायां वक्ष्यमाणत्वाद् इति ज्ञान-निष्ठो विरक्तो वा [भा.पु. 11.18.28] इत्य् आदिनेति ज्ञेयम् ॥38॥

विश्वनाथः : तस्याधिकारानुरूपम् आश्रम-विकल्पम् आह—गृहम् इति । स-कामश् चेद् गृहम् अन्तः-करण-शुद्ध्या निष्कामश् चेद् वनं, स च द्विजोत्तमो ब्राह्मणश् चेत् प्रव्रजेद् इत्य् अर्थः । यदि च कस्यचिन् मनोरथः स्यात् तदा समुच्चयम् अपि कुर्याद् इत्य् आह—आश्रमाद् इति । ब्रह्मचर्यानन्तरं गृहाश्रमम्, ततो वनं, ततः सन्न्यासम् इत्य् अनुक्रमेणेत्य् अर्थः । न त्व् अन्यथा व्युत्क्रमेण आश्रम-राहित्येन वा न चरेत्, अमत्-पर इति वा छेदः । स्व-भक्तस्याश्रम-नियमाभावस्य वक्ष्यमाणत्वाद् इति स्वामि-चरणाः । तेन भगवद्-भक्तस्य व्युत्क्रमेणाश्रमितया अनाश्रमितया वा स्थितौ न कोऽपि दोषः इति भावः ॥38॥

--o)0(o--

|| 11.17.39 ||

गृहार्थी सदृशीं भार्याम् उद्वहेद् अजुगुप्सिताम् |यवीयसीं तु वयसा यां स-वर्णां अनु क्रमात् ॥

श्रीधरः : विवाह-नियम-पूर्वकं वर्ण-धर्मैः सह गृहस्थ-धर्मान् आह—गृहार्थीति | सदृशीं स-वर्णाम् । अजुगुप्सितां कुलतो लक्षणतश् चानिन्दिताम् । कामतस् तु याम् अन्याम् उद्वहेत् तां स-वर्णाम् अनु तस्या अनन्तरम् । तत्रापि वर्ण-क्रमेणोद्वहेद् इत्य् अर्थः |

तिस्रो-वर्णानुपूर्व्येण द्वेतथैका यथा-क्रमम् । ब्राह्मण-क्षत्रिय-विशां भार्याः स्वाः शूद्र-जन्मनः ॥ इति स्मृतेः ॥39॥

क्रम-सन्दर्भः : गृहार्थीति तैः । तिस्र इत्य् आदिकं सजातीयां त्यक्त्वा ॥39॥

विश्वनाथः : गृहस्थ-धर्मान् वदन् नो वर्ण-धर्मान् अप्य् आह—गृहार्थीति । याम् अन्यां कामत उद्वहेत् ताम् अपि सवर्णाम् अनु प्रथम-व्यूढायाः स-वर्णाया अनन्तरम् एव तत्रापि क्रमाद् एव वर्ण-क्रमेणैवोद्वहेद् इत्य् अर्थः ।

तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथा-क्रमम् |ब्राह्मण-क्षत्रिय-विशाम् भार्याः स्वाः शूद्र-जन्मनः ॥ इति स्मृतेः ॥39॥

--o)0(o--

Page 191: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.17.40 ||

इज्याध्ययन-दानानि सर्वेषां च द्वि-जन्मनाम् |प्रतिग्रहोऽध्यापनं च ब्राह्मणस्यैव याजनम् ॥

श्रीधरः : इज्यादयस् त्रैवर्णिकानाम् आवश्यका धर्माः । प्रतिग्रहादि-त्रयं तु वृत्तिः । सा च ब्राह्मणस्यैव ॥40॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : इज्यादीनि त्रीणि त्रैवर्णिकानाम् आवश्यक-कृत्यानि । प्रतिग्रहादीनि त्रीणि वृत्तिर् ब्राह्मणस्यैव ॥40॥

--o)0(o--

|| 11.17.41 ||

प्रतिग्रहं मन्यमानस् तपस्-तेजो-यशो-नुदम् |अन्याभ्याम् एव जीवेत शिलैर् वा दोष-दृक् तयोः ॥

श्रीधरः : तत्रापि मुख्यां मुख्यतमां चान्यां वृत्तिम् आह—प्रतिग्रहम् इति । तयोर् यजनाध्यापनयोर् अपि कार्पण्यादि-दोषं पश्यन् शिलैः स्वामि-त्यक्तैः क्षेत्र-पतितैः कणिशैः ॥41॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : अन्याभ्यां याजनाध्यापनाभ्यां तयोर् अपि दोष-दृक् दोषं चेत् पश्येत् तदा शिलैः स्वामि-त्यक्तैः क्षेत्र-पतितैः कणिशैः ॥41॥

--o)0(o--

|| 11.17.42 ||

ब्राह्मणस्य हि देहोऽयं क्षुद्र-कामाय नेष्यते |कृच्छ्राय तपसे चेह प्रेत्यानन्त-सुखाय च ॥

श्रीधरः : एवं च वृत्ति-कार्श्यं ब्राह्मणेन सोढव्यम् इत्य् आह—ब्राह्मणस्येति ॥42॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : ननु विप्रैः कथं स्वयम् एवं क्लिश्येत् ? तत्राह—ब्राह्मणस्येति । कृच्छ्राय जीविका-जनितं कृच्छ्रं प्राप्तम् ॥42॥

--o)0(o--

Page 192: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.17.43 ||

शिलोञ्छ-वृत्त्या परितुष्ट-चित्तोधर्मं महान्तं विरजं जुषाणः ।

मय्य् अर्पितात्मा गृह एव तिष्ठन्नाति-प्रसक्तः समुपैति शान्तिम् ॥

श्रीधरः : उञ्छ-वृत्तिर् नाम विपण्य्-आदि-पतित-कणोपादानं तां शिल-वृत्त्य्-ऐकी-कृत्य तया तुष्ट-चित्तस्य मोक्षं फलम् आह—शिलोञ्छेति । महान्तम् आतिथ्यादि-लक्षणम् । विरजं निष्कामम् । जुषाणः सेवमानः । गृह एव गृहस्थाश्रम एव । नाति-प्रसक्तोऽति-शयेन रागम् अकुर्वन् । शान्तिम् उपैति मोक्षाधिकारी भवति ॥43॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : उञ्छ-वृत्तिर् नाम विपण्य्-आदि-पतितस्य कणिशस्योपादानं महान्तम् आतिथ्यादि-लक्षणम् धर्मम् ॥43॥

--o)0(o--

|| 11.17.44 ||

समुद्धरन्ति ये विप्रं सीदन्तं मत्-परायणम् |तान् उद्धरिष्ये न चिराद् आपद्भ्यो नौर् इवार्णवात् ॥

श्रीधरः : एवम् अधनस्य महत्-फलम् उक्त्वा सधनानाम् अप्य् आह त्रिभिः । समुद्धरन्ति दारिद्र्याद् उत्तारयन्ति । विप्रम् इत्य् उपलक्षणम् । मत्-परायणं यं कम् अपि ॥44॥

क्रम-सन्दर्भः : टीकायां सधनानाम् इति ब्राह्मणेतरेषाम् इति ज्ञेयम् । नौर् यथार्णव-पतितान् उद्धरति तथेत्य् अर्थः ॥44॥

विश्वनाथः : एवम् तादृशं विप्रं भक्त्या धन-वितरणेन सेवमानानां फलम् आह—समुद्धरन्तीति । विप्रम् इत्य् उपलक्षणम् । मत्-परायणं मद्-भक्तं यं कम् अपि ॥44॥

--o)0(o--

|| 11.17.45 ||

सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः |आत्मानम् आत्मना धीरो यथा गज-पतिर् गजान् ॥

Page 193: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : राज्ञस् त्व् आवश्यकम् एतद् इत्य् आह—सर्वा इति ॥45॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : राज्ञोपि धर्मम् आह—सर्वा इति । धीरो धैर्यम् उक्तो राजा ॥45॥

--o)0(o--

|| 11.17.46 ||

एवं-विधो नर-पतिर् विमानेनार्क-वर्चसा |विधूयेहाशुभं कृत्स्नम् इन्द्रेण सह मोदते ॥

न कतमेनापि व्याख्यातम् ।

--o)0(o--

|| 11.17.47 ||

सीदन् विप्रो वणिग्-वृत्त्या पण्यैर् एवापदं तरेत् |खड्गेन वापदाक्रान्तो न श्व-वृत्त्या कथञ्चन ॥

श्रीधरः : सर्वेषाम् आपद्-वृत्तीर् आह—सीदन्न् इति त्रिभिः । पण्यैर् विक्रयार्हैर् न तु सुरा-लवणाद्यैः । तत्राप्य् आपदाक्रान्तश् चेत् खड्गेन क्षत्रिय-वृत्त्या वा । यद्य् अपि गौतमोऽनन्तरा पापीयसीं वृत्तिम् आतिष्ठिद् इति स्मरन् खङ्ग-धारणं पण्य-विक्रयाच् छ्रेष्ठं मन्यते तथापि हिंसातो वणिग् वृत्तिर् एव श्रेष्ठेति भगवतो मतम् । न तु श्व-वृत्त्या नीच-सेवया ॥47॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : सर्वेषाम् आपद्-वृत्तीर् आह—सीदन्न् इति त्रिभिः । पण्यैर् विक्रयार्हैर् एव, न तु सुरा-लवणाद्यैः । आपद्-आक्रान्तो विपद्-ग्रस्तः, खड्गेन वेति । क्षत्रिय-वृत्त्या वा । यद्य् अपि गौतमोऽनन्तरा पापीयसीं वृत्तिम् आतिष्ठिद् इति स्मरन् खङ्ग-धारणं पण्य-विक्रयाच् छ्रेष्ठं मन्यते तथापि हिंसातो वणिग् वृत्तिर् एव श्रेष्ठेति भगवतो मतम् । न तु श्व-वृत्त्या नीच-सेवया ॥47॥

--o)0(o--

|| 11.17.48 ||

वैश्य-वृत्त्या तु राजान्यो जीवेन् मृगययापदि |चरेद् वा विप्र-रूपेण न श्व-वृत्त्या कथञ्चन ॥

Page 194: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : तत्राप्य् आपदि मृगयया । विप्र-रूपेण वा अध्यापनादिना ॥48॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : विप्र-रूपेण अध्यापनादिना ॥48॥

--o)0(o--

|| 11.17.49 ||

शूद्र-वृत्तिं भजेद् वैश्यः शूद्रः कारु-कट-क्रियाम् |कृच्छ्रान् मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥

श्रीधरः : कारवः प्रतिलोम-ज-विशेषा बुरुडादयस् तेषां वृत्तिं कटादि-क्रियाम् । आपद्-उत्तीर्णस् तु नानुकल्पेन वर्तेतेत्य् आह—कृच्छ्राद् इति ॥49॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : कृच्छ्रान् मुक्तः सर्व एव ॥49॥

--o)0(o--

|| 11.17.50 ||

वेदाध्याय-स्वधा-स्वाहा- बल्य्-अन्नाद्यैर् यथोदयम् |देवर्षि-पितृ-भूतानि मद्-रूपाण्य् अन्व्-अहं यजेत् ॥

श्रीधरः : तद् एवं वृत्ति-व्यवस्थाम् उक्त्वा पुनर् गृहस्थस्यावश्यकान् पञ्च-यज्ञान् आह—वेदाध्ययनं ब्रह्म-यज्ञस् तेन ऋषीन् स्वधा-कारेण पितॄन् स्वाहा-कारेण देवान् बलि-हरणेन भूतानि अन्नाद्यैर् अन्नोदकादिभिर् मनुष्यान् इति ज्ञातव्यम् । यथोदयं विभवानुसारतः । तेष्व् ईश्वर-दृष्टिं विधत्ते, मद्-रूपाणीति ॥50॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : आपद्-वृत्ति-व्यवस्थाम् उक्त्वा पुनर् गृहाश्रम-धर्मान् आवश्यकान् आह—वेदाध्ययनेन ऋषीन्, स्वधा-कारेण पितॄन्, स्वाहा-कारेण देवान्, बलि-हरणेन भूतानि, अन्नोदकाद्यैर् मनुष्यान् । यथोदयं विभूति यजेत् । तेष्व् अपीश्वर-दृष्टिं विधत्ते, मद्-रूपाणीति ॥50॥

--o)0(o--

|| 11.17.51 ||

Page 195: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा |धनेनापीडयन् भृत्यान् न्यायेनैवाहरेत् क्रतून्49 ॥

श्रीधरः : आवश्यकं धर्मम् उक्त्वा शक्त्य्-अनुसारं धर्मम् आह—यदृच्छया उद्यमं विना । उपार्जितेन वा शुक्लेन स्व-वृत्त्या लब्धेन शुद्धेन वा धनेन भृत्यान् पोष्यान् ॥51॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : अनावश्यकान् धर्मान् आह—यदृच्छयेति ॥51॥

--o)0(o--

|| 11.17.52 ||

कुटुम्बेषु न सज्जेत न प्रमाद्येत् कुटुम्ब्य् अपि |विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत् ॥

श्रीधरः : गृहस्थस्यापि निवृत्ति-निष्ठाम् एवाह—कुटुम्बेष्व् इति त्रिभिः । न प्रमाद्येद् ईश्वर-निष्ठायां प्रमत्तो न भवेत् । ननु दृष्टादृष्टार्थ-कर्मासक्तस्य कथम् अप्रमादो विचारेण ? इत्य् आह—विपश्चिद् इति ॥52॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : कर्मस्व् अनासक्तस्य ज्ञानि-गृहस्थस्य धर्मान् आह—कुटुम्बेष्व् इति चतुर्भिः | अनासक्तोऽपि भगवत्-स्मरणादौ न प्रमाद्येत्, कुटुम्ब्य् अपि नश्वरं पश्येत्, दृष्टवत् दृष्टं ऐहिकं नश्वरम् इव अदृष्टं पारलौकिकम् अपि नश्वरं पश्येत् । उभयत्रापि निस्पृहो भवेद् इति भावः ॥52॥

--o)0(o--

|| 11.17.53 ||

पुत्र-दाराप्त-बन्धूनां सङ्गमः पान्थ-सङ्गमः |अनु-देहं वियन्त्य् एते स्वप्नो निद्रानुगो यथा ॥

श्रीधरः : तत्रापि दृष्टेष्व् आसक्तेर् अधिकत्वात् तेषां नश्वरतां प्रपञ्चयति, पुत्रादीनाम् एकत्र सङ्गमः पान्थानां प्रपायां सङ्गम इव । तत्र हेतुः, अनु-देहं प्रतिहम् एते वियन्ति नश्यन्ति निद्रानुवर्ती स्वप्नो निद्रापाये यथेति ॥53॥

49 माम् यजेताहरन् क्रतून् इति पाठः ।

Page 196: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : पान्थ-सङ्गमः पान्थानां प्रपायां सङ्गम-तुल्यः । अनुदेहं प्रति-देहं, वियन्ति ममतास्पदीभूताः पुत्रादयो नश्यन्ति, निद्रानुगो निद्रानुवर्ती स्वप्नो यथेति नश्वरत्वांशे दृष्टान्तः । ममतास्पदत्वस्य मिथ्यात्वान् मिथ्यात्वे वा ॥53॥

--o)0(o--

|| 11.17.54 ||

इत्थं परिमृशन् मुक्तो गृहेष्व् अतिथिवद् वसन् |न गृहैर् अनुबध्येत निर्ममो निरहङ्कृतः ॥

श्रीधरः : अतिथिवद् उदासीनः ॥54॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : मुक्तः अनासक्तः ॥54॥

--o)0(o--

|| 11.17.55 ||

कर्मभिर् गृह-मेधीयैर् इष्ट्वा माम् एव भक्ति-मान् |तिष्ठेद् वनं वोपविशेत् प्रजा-वान् वा परिव्रजेत् ॥

श्रीधरः : अस्याप्य् आश्रम-विकल्पम् आह—कर्मभिर् इति । गृहाश्रम एव तिष्ठेत् । यदि प्रजावांस् तर्हि प्रव्रजेद् वा ॥55॥

क्रम-सन्दर्भः : प्रजावानिति । प्रजावत्त्वे प्रायो वैराग्यं भवेद् इति वेदान्तिनाम् अभिप्रायः । कर्मठानां त्व् अन्यथा यथोक्तम्—

ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् |अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥ इति ॥55॥

विश्वनाथः : तत्रापि ज्ञाने स्पृहावतस् तथा भक्ताव् अवकाश-प्राप्त्य्-अर्थं कलत्र-पुत्रादि-प्रतारकस्य भक्तस्य वा आश्रम-विकल्पम् आह—कर्मभिर् इति ॥55॥

--o)0(o--

|| 11.17.56 ||

Page 197: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

yas tv आसक्त-मतिर् गेहे पुत्र-वित्तैषणातुरः |स्त्रैणः कृपण-धीर् मूठो ममाहम् इति बध्यते ॥

श्रीधरः : गृहाद्य्-आसङ्गे दोषम् आह—यस् त्व् इति त्रिभिः ।

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : गृहाद्य्-आसङ्गे दोषम् आह—यस् त्व् इति त्रिभिः ॥56॥

--o)0(o--

|| 11.17.57 ||

अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः |अनाथा माम् ऋते दीनाः कथं जीवन्ति दुःखिताः ॥

श्रीधरः : बन्धम् एवाभिनयेन दर्शयति—अहो इति । बाला आत्मजा यस्याः सा, आत्म-जाश् च मां विना अनाथाः सन्तः कथं जीविष्यन्तीति ॥57॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : बन्धम् एवाभिनयेन दर्शयति—अहो इति । बाल एको मासिक आत्मजो यस्याः सा । अहो मद्-विरहिता पारक्य-पेषणादि-वृत्त्यापि जीवितुम् असमर्थेति भावः । आत्मजा द्वित्र-वार्षिकाः प्रजाश् च । मां विना अनाथाः कथं जीविष्यन्तीति ॥57॥

--o)0(o--

|| 11.17.58 ||

एवं गृहाशयाक्षिप्त-हृदयो मूढ-धीर् अयम् |अतृप्तस् तान् अनुध्यायन् मृतोऽन्धं विशते तमः ॥

श्रीधरः : गृहे य आशयो वासना तेन आ सर्वतः क्षिप्तं हृदयं यस्य सः । अन्धं तमोऽति-तामसीं योनिम् ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्.

--o)0(o--

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् |एकादशे सप्तदशः सङ्गतः सङ्गतः सताम् ॥*॥

--o)0(o--

Page 198: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां एकादश-स्कन्धे

श्री-भगवद्-उद्धव-संवादेवर्णाश्रम-विभागो नाम

सप्तदशोऽध्यायः |||11.17॥

Page 199: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

(11.18)

अथाष्टादशोऽध्यायः

श्री-भगवद्-उद्धव-संवादे यति-धर्म-निर्णयः

|| 11.18.1 ||

श्री-भगवान् उवाच—वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा |वन एव वसेच् छान्तस् तृतीयं भागम् आयुषः ॥

श्रीधरः :अष्टादशेऽवदद् धर्मं वन-स्थ-यति-गोचरम् ।

अधिकार-विशेषेण विशेषं चापि तद् गतम् ॥

क्रम-प्राप्तान् वन-स्थ-धर्मान् आह—वनम् इति । आयुषस् तृतीयं भागं पञ्च-सप्तति-वर्ष-पर्यन्तम् । ततः परं क्षीणेन्द्रियस्येषद् विरागेऽपि सन्न्यासाधिकारः स्याद् इति भावः ॥1॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः :अष्टादशेऽब्रवीद् धर्मं वनस्थ-न्यासिनोः क्रमात् |भक्तस्यानाश्रमित्वं च धर्मं साधारणं तथा ॥

क्रम-प्राप्तान् वनस्थ-धर्मान् आह—वनम् इति । आयुषस् तृतीयं भागं पञ्च-सप्तति-वर्ष-पर्यन्तम् । ततः परं सन्न्यासेऽधिकारः ॥1॥

--o)0(o--

|| 11.18.2 ||

- - |कन्द मूल फलैर् वन्यैर् मेध्यैर् वृत्तिं प्रकल्पयेत् - ॥वसीत वल्कलं वासस् तृण पर्णाजिनानि वा

श्रीधरः, विश्वनाथः : वसीत परिदधीत् ॥2॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विवृतिः : अत्र मनु-संहितायाम् अयं श्लोको विचार्यः—

Page 200: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

वर्जयेन् मधु-मांसं च भौमानि कनकानि च |भूष् तृणं शिग्रुकं चैव श्लेष्मान्तक-फलानि च ॥ [6.14] इति ॥

--o)0(o--

|| 11.18.3 ||

- - - - |केश रोम नख श्मश्रु मलानि बिभृयाद् दतः - - ॥न धावेद् अप्सु मज्जेत त्रि कालं स्थण्डिले शयः

श्रीधरः : दतो दन्तान् न धवेन् न शोधयेत् । त्रि-कालम् अप्सु मज्जेत मुसल-वत् स्नायात् । स्थण्डि-लेशयो भूमि-शायी ॥3॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : दतो दन्तान् न धवेन् न शोधयेत् । त्रि-कालम् अप्सु मज्जेत मुसल-वत् स्नायात् ॥3॥

--o)0(o--

|| 11.18.4 ||

- |ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षाव् आसार षाड् जले- - ॥ä कण्ठ मग्नः शिशिर एवं वृत्तस् तपश् चरेत्

श्रीधरः : तप्येत पञ्चाग्नीन् सूर्येण सह चतुर्-दिशम् अग्नीन् निधायात्मानं तापयेद् इत्य् अर्थः । आसार-षाट् आसारं धारासंपातं सहत इति तथा अभ्रावकाशं नाम व्रतं चरेत् । जले ä-कण्ठ-मग्नः उदक-वासं नाम व्रतं चरेत् ॥4॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्.

--o)0(o--

|| 11.18.5 ||

- - |अग्नि पक्वं समश्नीयात् काल पक्वम् अथापि वा- ॥उलूखलाश्म कुट्टो वा दन्तोलूखल एव वा

श्रीधरः : उलूखलेन वाश्मना वा कुट्टयति खण्डयतीति तथा । दन्ता एवोलूखलं यस्य स तथा ॥5॥

क्रम-सन्दर्भः : न व्याख्यातम्.

Page 201: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : उलूखलेनाश्मना वा कुट्टयति खण्डयतीति स दन्ता एवोलूखलं यस्य सः ॥5॥

--o)0(o--

|| 11.18.6 ||

- |स्वयं सञ्चिनुयात् सर्वम् आत्मनो वृत्ति कारणम्- - ॥देश काल बलाभिज्ञो नाददीतान्यदाहृतम्

श्रीधरः : सञ्चिनुयाद् आहरेत् । अन्यदा कालान्तरे आहृतं कालान्तरे नाददीत । लब्धे नवे नवेऽन्नाद्ये पुराणं तु परित्यजेत् इति नारदोक्तेः ॥6॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : वृत्ति-कारणं जीविका-हेतुं फल-पुष्पादि अन्यदा कालान्तरे आहृतं कालान्तरे नाददीत, किन्तु देश-काल-बलाभिज्ञ इति कष्टे द्शे आपत्-काले च अतिदौर्बल्ये च नायं नियमः ॥6॥

विवृतिः : मानवे—

त्यजेद् आश्वयुजे मासि मुन्य्-अन्नं पूर्व-सञ्चितम् |जीर्णानि चैव वासांसि शाक-मूल-फलानि च ॥ [6.15] इति ।

--o)0(o--

|| 11.18.7 ||

- - |वन्यैश् चरु पुरोडाशैर् निर्वपेत् काल चोदितान् ॥न तु श्रौतेन पशुना मां यजेत वनाश्रमी

श्रीधरः, विश्वनाथः : काल-चोदितान् आग्रयणादीन् ॥7॥

क्रम-सन्दर्भः : न व्याख्यातम्.

--o)0(o--

|| 11.18.8 ||

|अग्निहोत्रं च दर्शश् च पौर्णमासश् च पूर्ववत् ॥चातुर्मास्यानि च मुनेर् आम्नातानि च नैगमः

Page 202: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : किं च, अग्निहोत्रम् इति । मुनेश् च । नैगमैर् वेद-वादिभिः ॥8॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : मुनेर् वनस्थस्य नैगमैर् वेदज्ञैर् आम्नातानि विहितानि ॥8॥

--o)0(o--

|| 11.18.9 ||

- |एवं चीर्णेन तपसा मुनिर् धमनि सन्ततः - - ॥मां तपो मयम् आराध्य ऋषि लोकाद् उपैति माम्

श्रीधरः : अस्य निष्कामस्य फलम् आह—एवम् इति । धमनीभिः शिराभिः सन्ततो व्यप्तः । यावज् जीवं कृतेन तपसा शुष्क-मांस इत्य् अर्थः । ऋषि-लोकान् महर्-लोकादि-क्रमेण । अयं भावः—अन्तः-करण-शुद्धि-भक्ति-द्वारात्रैव तावन् मुच्येत । प्रतिबन्धक-बाहुल्ये त्व् अनेन क्रमेण मुच्यत इति ॥9॥

क्रम-सन्दर्भः : एवम् इति । टीकायां निष्कामस्येति भगवद्-आराधना-मात्र-कामस्येत्य् अर्थः । अन्तःकरणेत्य् आदौ यदि तया मत्-तोषण्या तपस्ययान्तः-करण-शुद्धि-भक्ती स्यातां । तदात्रैव वानप्रस्थत्वे मुच्यते । यदि तु प्रतिबन्धक-बाहुल्यं स्यात्, तर्हि क्रमेणैव मुच्यत इति मां तपोमयम् आराध्येति तपसैवाराध्येत्य् अर्थः । अतः शुद्ध-भक्त्य्-अभावात् क्रमेणैव मां प्राप्नोतीति भावः ॥9॥

विश्वनाथः : ऋषि-लोकान् महर्-लोकं प्राप्य माम् उपैति क्रमेण मुच्येत इत्य् अर्थः ॥9॥

--o)0(o--

|| 11.18.10 ||

|यस् त्व् एतत् कृच्छ्रतश् चीर्णं तपो निःश्रेयसं महत् ’ ॥कामायाल्पीयसे युञ्ज्याद् बालिशः को परस् ततः

श्रीधरः : तं स-कामं निन्दति--यस् त्व् इति । निःश्रेयसं मोक्ष-फलम् । अल्पीयसे आविरिञ्च्याद् अत्य्-अल्प एव तस्मै ॥10॥

क्रम-सन्दर्भः : महर्-लोकादि-कामं निन्दति—यस् त्व् इति । कामानां प्रतिबन्धं च विना तपसा यावज्-जीवं वर्तमानस्य मोक्षः ॥10॥

Page 203: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : स-कामं तं निन्दति—य इति ॥10॥

--o)0(o--

|| 11.18.11 ||

’ - |यदासु नियमे कल्पो जरया जात वेपथुः - ’ ॥आत्मन्य् अग्नीन् समारोप्य मच् चित्तो ग्निं समाविशेत्

श्रीधरः : एवं यावज् जीवं वर्तमानस्य मोक्षः । तृतीय-भागावसाने तु मन्द-विरागेऽपि सन्न्यासाधिकारः । यदि तु ततोऽर्वाग् एव स्व-धर्माशक्तो भवेत् तदापि सम्यग् अविरक्तो विरक्तो वा । तत्राविरक्तस्य कृत्यम् आह—यदेति । जातो वेपथुः कम्पो देहे यस्य सः ॥11॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : अकल्पः असमर्थः ॥11॥

--o)0(o--

|| 11.18.12 ||

यदा कर्म50- |विपाकेषु लोकेषु निरयात्मसु ॥विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत् ततः

श्रीधरः : विरक्तं प्रत्य् आह—यदेति ॥12॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : धर्म-विपाकेषु धर्म-प्राप्येषु ॥12॥

--o)0(o--

|| 11.18.13 ||

- |इष्ट्वा यथोपदेशं मां दत्त्वा सर्व स्वम् ऋत्विजे - ॥अग्नीन् स्व प्राण आवेश्य निरपेक्षः परिव्रजेत्

श्रीधरः : तत्रादौ कृत्यम् आह—इष्ट्वेति । यथोपदेशं श्राद्धाष्टक-पूर्वकं प्राजापत्येष्ट्या माम् इष्ट्वा । स्वे प्राणे आत्मनि ॥13॥

क्रम-सन्दर्भः : न व्याख्यातम्.

50 धर्म-विपाकेषु इति पाठः ।

Page 204: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : इष्ट्वा यथोपदेशं श्राद्धाष्टक-पूर्वकं प्राजापत्येष्ट्या माम् इष्ट्वा ॥13॥

--o)0(o--

|| 11.18.14 ||

- |विप्रस्य वै सन्न्यसतो देवा दारादि रूपिणः ॥विघ्नान् कुर्वन्त्य् अयं ह्य् अस्मान् आक्रम्य समियात् परम्

मध्वः : असम्पूज्य न्यसिषूण्ंस् तु देवा वै पातयन्त्य् अधः |सुसम्पूज्य न्यसिषूण्ंस् तु देवा एवानुजानते ॥अथवा तद्-यशो-वृद्ध्यै निघ्नन्तीव पुनः पुनः |तात्पर्याद् विघ्नितो देवैर् नोत्थातुं शक्नुयात् क्वचित् ॥

इति देव-हार्दे ॥14॥

श्रीधरः : सन्न्यासे विघ्ना भवन्ति तान् अविगणय्य सन्न्यसेद् एवेत्य् अशयेनाह—विप्रस्येति । केनाभिप्रायेण कुर्वन्ति ? तम् आह—अयम् इति । परं परं ब्रह्म ॥14॥

क्रम-सन्दर्भः : परं ब्रह्म-लोकम् ॥14॥

विश्वनाथः : तत्र विघ्नान् न गणयेद् इत्य् आह—विप्रस्येति । दारादिष्व् आविष्टाः केनाभिप्रायेण कुर्वन्तीति तम् आह—अयम् इति । आक्रम्य अतिक्रम्य परं परं ब्रह्म ॥14॥

--o)0(o--

|| 11.18.15 ||

|बिभृयाच् चेन् मुनिर् वासः कौपीनाच्छादनं परम् - ॥त्यक्तं न दण्ड पात्राभ्याम् अन्यत् किञ्चिद् अनापदि

श्रीधरः : एवं प्रव्रजितस्य धर्मान् आह—बिभृयाच् चेद् इति । परं कौपीनाद् अन्यद् वासो यदि धारयितुम् इच्छति तर्हि कौपीनम् आच्छाद्यते यावता तावन् मात्रं धारयेद् इत्य् अर्थः । त्यक्तं प्रेषोच्चारात् पूर्वम् एव । अतोऽन्यत् किञ्चिद् अपि न बिभृयात् । दण्ड-पात्राभ्याम् इत्य् आवश्यक-जल-पात्रादेर् उपलक्षणम् ॥15॥

क्रम-सन्दर्भः : यस्मात् प्रैषाच् चारात् पूर्वम् एव सर्वं त्यक्तं तस्माद् दण्डयात्राभ्याम् अन्यत् किञ्चिद् अपि न गृह्णीयात् ॥15॥

Page 205: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : तस्य धर्मान् आह—बिभृयाद् इति । परं कौपीनाद् अन्यद् वासो यदि धारयितुम् इच्छति, तर्हि कौपीनम् आच्छाद्यते यावता तावन् मात्रम् एव । त्यक्तं प्रैषोच्चारात् पूर्वं दण्ड-पात्राभ्याम् अन्यत् किम् अपि न बिभृयात् ॥15॥

--o)0(o--

|| 11.18.16 ||

- - |दृष्टि पूतं न्यसेत् पादं वस्त्र पूतं पिबेज् जलम्- - ॥सत्य पूतां वदेद् वाचं मनः पूतं समाचरेत्

श्रीधरः : परम-हंसस्य विधि-निषेधागोचरत्वाद् बहूदकादि-धर्मान् भगवान् आह—मनः-पूतं मनसा सम्यग् विचार्य यच् छुद्धं तद् आचरेत् ॥16॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्.

--o)0(o--

|| 11.18.17 ||

- - |मौनानीहानिलायामा दण्डा वाग् देह चेतसाम् ॥न ह्य् एते यस्य सन्त्य् अङ्ग वेणुभिर् न भवेद् यतिः

श्रीधरः : मौनं वाचो दण्डः, अनीहा काम्य-कर्म-त्यागो देहस्य, प्राणायामश् चेतसः, एते अन्तस् त्रयो दण्डा यस्य न सन्ति । अङ्ग हे उद्धव । अङ्गे धृतैर् वेणुभिर् इति वा ॥17॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : मौनं वाचो दण्डः, अनीहा कर्म-त्यागो देहस्य, प्राणायामश् चेतसः, एते अन्तस् त्रयो दण्डा यस्य न सन्ति । अङ्ग हे उद्धव ॥17॥

--o)0(o--

|| 11.18.18 ||

|भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश् चरेत् ॥सप्तागारान् असङ्कॢप्तांस् तुष्येल् लब्धेन तावता

Page 206: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : चतुर्ष्व् इति । ब्राह्मणेष्व् एव वृत्ति-भेदेन चतुर्-विधेषु । पूर्व-पूर्वासंभवे वा विगर्ह्यान् अभिशस्त-पतितान् । असङ्कॢप्तान् अत्रायं लाभो भविष्यतीति पूर्वम् अनुद्दिष्टान् ॥18॥

क्रम-सन्दर्भः : भिक्षाम् इति तैः । तत्र वृत्ति-भेदेनेति । प्रतिग्रहाध्यापनया जन-शिलोञ्छ-रूपेणेत्य् अर्थः ॥18॥

विश्वनाथः : चतुर्ष्व् इति । ब्राह्मणेष्व् एव प्रतिग्रहाध्यापन याजन-शिलोञ्छ-लक्षण-जीविका-चातुर्विध्याच् चतुर्-विधेषु विगर्ह्यान् अभिशस्त-पतितान् । असङ्कॢप्तान् अत्रायं लाभो भविष्यतीति पूर्वम् अनुद्दिष्टान् ॥18॥

--o)0(o--

|| 11.18.19 ||

- |बहिर् जलाशयं गत्वा तत्रोपस्पृश्य वाग् यतः ॥विभज्य पावितं शेषं भुञ्जीताशेषम् आहृतम्

श्रीधरः : बहिर् ग्रामात् । पावितं प्रोक्षणादिभिः शोधितम् । विभज्य विष्णु-ब्रह्मार्क-भूतेभ्यः । अशेषम् इत्य् अधिकाहरणं निरस्तम् । याचितम् इति पाठे माधुकरेण याचितम् अन्नं चेत् तर्हि विभज्य भूञ्जीत, न त्व् अयाचितादि-भैक्ष्य-चतुष्टयम् इत्य् अर्थः ।

माधूकरे तु नैवेद्यं भैक्ष्ये नान्येषु विद्यते । नैवेद्यकं क्षिपेद् अप्सु त्रितयं भौतिकं बहिः ॥ इति स्मृतेः ।

यद् वातदानीं केनापि याचितं चेन् मध्ये तस्मै किञ्चिद् विभज्य दत्त्वेत्य् अर्थः ।

क्रम-सन्दर्भः : बहिर् इति तैः । तत्र माधुकरम् असङ्कॢप्तं प्राक् प्रणीतम् अयाचितम् । तात्कालिकं चोपपन्नं भैक्ष्यं पञ्च-विधं स्मृतम् इति भक्षा-पञ्चकम् इति ज्ञेयम् ॥19॥

विश्वनाथः : विभज्य विष्णु-ब्रह्मार्क-भूतेभ्यः । अशेषम् इति । भोजन-पात्रेऽवशिष्टं न वृक्षणीयम् इत्य् अर्थः ॥19॥

--o)0(o--

|| 11.18.20 ||

|एकश् चरेन् महीम् एतां निःसङ्गः संयतेन्द्रियः- - - - ॥आत्म क्रीड आत्म रत आत्म वान् सम दर्शनः

Page 207: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : किं च, एकश् चरेद् इति । आत्मन्य् एव क्रीडा कौतुकं यस्य सः । आत्मन्य् एव च रतस् तुष्टः । आत्मवान् धीरः ॥20॥

क्रम-सन्दर्भः : निःसङ्गश् चरन्न् अपि न कुत्रचिद् आसक्तः ॥20॥

विश्वनाथः : आत्म-रतः परमात्मनि अनुभव-गोचरीकृते सति तुष्टः । तेनैवात्मना सह क्रीडा यस्य सः । आत्मवान् धृति-युक्तः ॥20॥

--o)0(o--

|| 11.18.21 ||

- - - - |विविक्त क्षेम शरणो मद् भाव विमलाशयः ॥आत्मानं चिन्तयेद् एकम् अभेदेन मया मुनिः

श्रीधरः : विविक्तं विजनं क्षेमं निर्भयं शरणं स्थानं यस्य सः । मयि भावेन विमल आशयो यस्य सः ॥21॥

क्रम-सन्दर्भः : न व्याख्यातम्.

भक्ति-सन्दर्भः 227: ज्ञान-मिश्रम् आह—विविक्तेति । भावो भावना ॥21॥

विश्वनाथः : आत्मानं जीवं, मया परमात्मना, अभेदेनेति सायुज्यार्थम् ॥21॥

--o)0(o--

|| 11.18.22 ||

- |अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञान निष्ठया - ॥बन्ध इन्द्रिय विक्षेपो मोक्ष एषां च संयमः

श्रीधरः : बन्धं मोक्षं च । केन बन्धः केन वा मोक्ष ? इति ताव् आह—बन्ध इति ॥22॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : अन्वीक्षेत पुनर् विचारयेति ॥22॥

--o)0(o--

|| 11.18.23 ||

Page 208: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

- - |तस्मान् नियम्य षड् वर्गं मद् भावेन चरेन् मुनिः - ॥विरक्तः क्षुद्र कामेभ्यो लब्ध्वात्मनि सुखं महत्

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : षड्वर्गं षड्-इन्द्रिय-वृन्दम् ॥23॥

--o)0(o--

|| 11.18.24 ||

- - |पुर ग्राम व्रजान् सार्थान् भिक्षार्थं प्रविशंश् चरेत्- - - - - ॥पुण्य देश सरिच् छैल वनाश्रम वतीं महीम्

श्रीधरः : पुराणि हट्टादिमन्ति । ग्रामास् तद्-रहिताः । व्रजा गोष्ठानि तान् । सार्थान् यात्रिक-जन-समूहान् ॥24॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्.

--o)0(o--

|| 11.18.25 ||

- |वानप्रस्थाश्रम पदेष्व् अभीक्ष्णं भैक्ष्यम् आचरेत् - ॥संसिध्यत्य् आशु असम्मोहः शुद्ध सत्त्वः शिलान्धसा

श्रीधरः : यतः शिल-वृत्त्या प्राप्तेन तदीयेनान्धसा अन्नेन शुद्ध-सत्त्वं सन् निवृत्त-मोहः संसिध्यति मुच्यते ॥25॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : यतः शिलान्धसा शिल-वृत्त्या प्राप्तेन तदीयेनान्धसा अन्नेन शुद्ध-सत्त्वः शुद्धान्तः-करणः ॥25॥

--o)0(o--

|| 11.18.26 ||

|नैतद् वस्तुतया पश्येद् दृश्यमानं विनश्यति- - ॥असक्त चित्तो विरमेद् इहामुत्र चिकीर्षितात्

श्रीधरः : ननु मिष्टान्नं विहाय कथं शिलान्ने प्रवृत्तिः स्याद् अत आह—नैतद् इति । एतत् दृष्यमानं मिष्टान्नादि वस्तुतया न पश्येत् । यतो

Page 209: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विनश्यति । अत इहामुत्र च लोके असक्त-चित्तः संश् चिकीर्षितात् तद्-अर्थ-कृत्याद् विरमेत् ॥26॥

क्रम-सन्दर्भः : पूर्वं निसङ्ग इत्य् उक्तं तद् एव विवृणोति । नैतद् इति द्वाभ्याम् । तत्रालब्धत्वे निःसङ्गत्वं प्रथमेन ॥26॥

विश्वनाथः : ननु मधुर-मिष्टान्नं विहाय कथं रूक्षे शिलान्ने प्रवृत्तिः स्याद्, अत आह—नेति । एतत् स्वाद्व्-अन्नादि वस्तुतया न पश्येत् । यतो विनश्यति । अत इहामुत्र-लोके असक्त-चित्तः संश् चिकीर्षितात् तद्-अर्थ-कृत्याद् विरमेत् ॥26॥

--o)0(o--

|| 11.18.27 ||

- - - |यद् एतद् आत्मनि जगद् मनो वाक् प्राण संहतम् - ॥सर्वं मायेति तर्केण स्व स्थस् त्यक्त्वा न तत् स्मरेत्

मध्वः : त्रिगुणा पूर्व्रूपिर् माया तज्जत्वाद् विश्वम् ईदृशम् |अनाद्य्-अनन्त-कालेषु मायेत्य् आहुर् विपश्चितः ॥अचेतनत्वान् नैवैतत् प्रयोजकतया स्मरेत् |चेतनत्वं स्वतन्त्रत्वं न चैको विष्णुर् एव तु |आयस् तु फलम् उद्दिष्टं प्रोक्तं मायेति निष्फलम् ॥फलाल्पत्वात् तु मायैषा सम्प्रोक्ता त्रिगुणात्मिका |महा-फल-प्रदत्वात् तु विष्ण्-राय इतीरितः ॥ इति निवृत्ते ॥27॥

श्रीधरः : ननु तथापि यावद् विनाशं सुख-हेतुत्वात् तच् चिन्तावतः कुतो विरागः स्यात् ? तत्राह—यद् एतद् इति । एतज् जगन्-ममतास्पदं मनो-वाक् प्राणैः संहतं सहितम्, अहङ्कारास्पदं शरीरं च, सर्वं तज्-जन्यं सुखं चात्मनि माया-मात्रम् इति तर्केण स्वप्नादि-दृष्टान्तेन त्यक्त्वा, स्व-स्थ आत्म-निष्ठः सन्, तन् न स्मरेन् न चिन्तयेत् ॥27॥

क्रम-सन्दर्भः : वर्तमानेऽतीते च निःसङ्गत्वम् आह—यद् एतद् इति । सर्वं मायेति माय न यैव शुद्ध आत्मनि अध्यासितं तत्-तत्-स्व-कार्यं त्यक्त्वेति पुनर् न स्मरेच् चेत्य् अर्थः ॥27॥

विश्वनाथः : माया माया-गुण-कार्यम् इत्य् अर्थः । तर्केण कार्याणां कारणात्मकत्वा, परमात्मैक्यम् एवतस्येति न्यायेन इदं कारास्पदं न स्मरेत् ॥27॥

--o)0(o--

|| 11.18.28 ||

- - |ज्ञान निष्ठो विरक्तो वा मद् भक्तो वानपेक्षकः

Page 210: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

- - ||स लिङ्गान् आश्रमांस् त्यक्त्वा चरेद् अविधि गोचरः

श्रीधरः : एवं बहूदकादि-धर्मान् उक्त्वा परमहंस-धर्मान् आह—ज्ञान-निष्ठ इति सार्धैर् दशभिः । बहिर् विरक्तो मुमुक्षुः सन् ज्ञान-निष्ठो वा मोक्षेऽप्य् अनपेक्षो मद्-भक्तो वा स-लिङ्गांस् त्रिदण्डादि-सहितान् आश्रमांस् तद्-धर्मांस् त्यक्त्वा तद्-आसक्तिं त्यक्त्वा यथोचितं धर्मं चरेद् इत्य् अर्थः । न पुनर् अत्यन्त-त्याग एव विवक्षितः । पुनर् धर्म-विधानात्, अक्रियत्वस्योत्तराध्याये वक्ष्यमाणत्वाच् च । तर्हि पूर्वस्मात् को विशेषः ? तम् आह—अविधि-गोचरो विधि-किङ्करो न स्याद् इति । एतद् एव स्फुटीकरिष्यति—शौचम् आचमनं स्नानं न तु चोदनया चरेत् [भा.पु. 11.18.36] इत्य् आदिना ॥28॥

क्रम-सन्दर्भः : अन्योऽप्य् एवं कुर्याद् इति प्रसङ्गेन विवक्षितं स्त्रीणां निरीक्षणेत्य् आदिवत् । टीका च, नान्यथा mat-paraç cared ity atra yatheti51 ||28||

विश्वनाथः : परिपक्व-ज्ञानिनो निष्काम-भक्तस्य च वर्णाश्रम-नियमाभावम् आह—ज्ञान-निष्ठः परिपक्व-ज्ञानवान् अनपेक्षकः प्रतिष्ठा-पर्यन्तापेक्षा-रहितः । अत्र सर्वथा नैरपेक्षम् अजात-प्रेम्णो भक्तस्य न सम्भवेत्, अत उत्पन-प्रेमैव भक्तः स-लिङ्गान् आश्रमांस् त्यजेत्, अनुत्पन्न-प्रेम्मा तु निर्लिङ्गाश्रम-धर्मांस् त्यजेद् इत्य् अर्थो लभ्यते । स्व-धर्म-त्यागस् तु, तावत् कर्माणि कुर्वीत [भा.पु. 11.20.9] इति वाक्यात् भक्ताणां आरम्भत एवावगम्यते । तयोः शुद्धान्तः-करणत्वाद् एव पापे प्रवृत्त्य्-अभावात् दुराचारत्वं नाशङ्क्यम् | तेनाविधि-गोचरः ॥28॥

--o)0(o--

|| 11.18.29 ||

|बुधो बालकवत् क्रीडेत् कुशलो जडवच् चरेत्वदेद् उन्मत्तवद् विद्वान् गो-चर्यां नैगमश् चरेत् ॥

श्रीधरः : कथं चरेत् ? तद् आह—बुधो विवेकवान् अपि बालकवन् मानावमान-विवेक-शून्यः । कुशलो निपुणोऽपि जडवत् फलानुसन्धानाभावेन । विद्वान् पण्डितोऽप्य् उन्मत्तवल् लोक-रञ्जनाभावेन । नैगमो वेदार्थ-निष्ठोऽपि गोचर्याम् अनियताचारम् इव ॥29॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : लोक-प्रतिष्ठोत्थ-विक्षेप-भयात् क्वापि स्वं न प्रकाशयेद् इत्य् आह—बुध इति । नैगमो वेदार्थ-निष्ठोऽपि गोचर्याम् अनियताचारम् iva ॥29॥51 Does not seem to be in the Bhävärtha-dépikä

Page 211: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

--o)0(o--

|| 11.18.30 ||

वेद-वाद-रतो न स्यान् न पाषण्डी न हैतुकः |शुष्क-वाद-विवादे न कञ्चित् पक्षं समाश्रयेत् ॥

मध्वः : वेदेन सह-वादो यो वेदवाद इतीरितः |तर्केण व्दस्यान्यार्थ-कल्पनं तं विदो विदुः ॥तन् न कुर्यात् कदाचिच् च तत् कुर्वन् वेदहा भवेत् ॥ इति च ।

योग-साङ्ख्य-कणादाक्षपादा वै हेतु-वादिनः |पश्वीश-शाक्त-बुद्धाद्याः पाषण्डा इति कीर्तिताः ॥ इति च ॥30॥

श्रीधरः : वेद-वाद-रतः कर्म-काण्ड-व्याख्यानादि-निष्ठः । पाखण्डी श्रुति-स्मृति-विरुद्ध-धर्मानुष्ठानवान् । हैतुकः केवल-तर्क-निष्ठः । शुष्क-वादे निष्प्रयोजन-गोष्ठ्यां यो विवादस् तस्मिन् ॥30॥

क्रम-सन्दर्भः : पाषण्डी न स्याद् इति पूर्व-पक्ष-ज्ञानार्थम् अपि पाषण्ड-मतं नाभ्यसेद् इत्य् अर्थः ॥30॥

विश्वनाथः : किं त्व् आत्म-गोपनार्थम् एवम्भूतस् t न भवेद् इत्य् आह—वेद-वाद-रतः कर्म-काण्डादि-व्याख्या-रतः पाषण्डी बौद्धादि-चिह्न-धारी हैतुकः केवल-तर्क-निष्ठः, शुष्को यो वादो विवर्तादि-लक्षणस् तत्र विवादे सति ॥30॥

--o)0(o--

|| 11.18.31 ||

|नोद्विजेत जनाद् धीरो जनं चोद्वेजयेन् न तु |अतिवादांस् तितिक्षेत नावमन्येत कञ्चन

|देहम् उद्दिश्य पशुवद् वैरं कुर्यान् न केनचित् ।

श्रीधरः, विश्वनाथः : अतिवादान् दुरुक्तानि ॥31॥

क्रम-सन्दर्भः : न व्याख्यातम्.

--o)0(o--

|| 11.18.32 ||

|एक एव परो ह्य् आत्मा भूतेष्व् आत्मन्य् अवस्थितः

Page 212: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

यथेन्दुर् उद-पात्रेषु भूतान्य् एकात्मकानि च ॥

श्रीधरः : आत्म-दृष्ट्या तावद् वैर-कारणं नास्तीत्य् उक्तम् एक एवेति । देह-दृष्ट्य् अपि नास्तीत्य् आह—भूतानि च देहा अपि कारण-रूपेणैकात्मकानि ॥32॥

क्रम-सन्दर्भः : देहम् इति युग्मकम् । आत्मा परमात्मा भूतेष्व् अन्येषु आत्मनि च स्वस्मिन् जीवे । यथेन्दुर् उद-पात्रेष्व् इत्य् एकस्यैव वैभव-मात्रे दृष्टान्तः, न तु प्रतिबिम्बता-मात्रांशे परमात्म-सन्दर्भादौ निर्णीत्वात् ॥32॥

[परमात्म-सन्दर्भ 7:] भूतेषु जीवेषु एक एव पर आत्मा, न त्व् असौ जीववत् तत्र तत्र लिप्तो भवति इत्य् आह—आत्मनि स्व-स्वरूप एवावस्थितः । भूतानि जीव-देहा अपि येन कारण-रूपेणैकात्मकानीति ॥32॥

विश्वनाथः : वैराकरणे विचारम् आह—एक इति । परो ह्य् आत्मा परमात्मा भूतेषु मानुषादि-हेतुषु आत्मनि जीवे च यथा उद-पात्रेषु उदक-पात्र-स्थ-प्रतिबिम्बत्वेन प्रतीतेषु स्व-किरणेषु इन्दुः । स्व-कार्येषु कारणस्य सत्त्वाद् इत्य् आत्म-दृष्ट्या वैर-कारणाभावः । देह-दृष्ट्या तु भूतान्य् एकात्मकानीति क्व वैरं कार्यम् ? इति भावः ॥32॥

--o)0(o--

|| 11.18.33 ||

’ |अलब्ध्वा न विषीदेत काले काले शनं क्वचित् - ॥लब्ध्वा न हृष्येद् धृतिमान् उभयं दैव तन्त्रितम्

मध्वः : भूताणां एक एवात्ताथैको भूतेषु सन्ततः |घटावयव-रूपस् तु तथैवान्यो घटानुगः ॥घट-नाशेऽप्य् अनाशः सन् मध्यमाकाश इष्यते |एक-देशाभिमानित्वाद् इत्य् आकाशस् त्रयः स्मृताः ॥महाकाशो विघ्न-राजो विघ्नास् तत्र तु मध्यमाः |क्षुद्र-विघ्नास् तद् इतर एवम् आत्मा त्रिधा स्मृतः ॥महाखवत् परमात्मा जीवा मध्य-खवत् स्मृताः |घटानुग-खवत् प्रोक्ता असुरा नित्य-दुःखिनः |महाकाश-वशाः सर्वे आकाशा इतरे स्मृताः |परमात्म-वशे तद्वज् जीवाः सर्वेऽपि संस्थिताः |एवं विष्ण्वात्मकम् इदं जगत् पश्यद् यतिः सदा ॥ इति विनिर्णये ॥33॥

श्रीधरः : दैव-तन्त्रितं दैवाधीनं यतः ॥33॥

क्रम-सन्दर्भः : न व्याख्यातम्.

Page 213: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : अत्र जले चन्द्र-सूर्ययोः किरणा एव प्रतिबिम्बत्वेन प्रतीयन्ते, न तु वस्तुतः प्रतिबिम्बाः । तेषां ताप-शमकत्व-तापकत्वयोः प्रत्यक्षत एवान्तर्-भूतत्वेनावस्तुत्वाभावात् । दैव-तन्त्रितं दैवाधीनं यतः ॥33॥

--o)0(o--

|| 11.18.34 ||

- - |आहारार्थं समीहेत युक्तं तत् प्राण धारणम् ॥तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते

श्रीधरः : अलं तर्हि भिक्षा-प्रयत्नेनापि ? तत्राह—आहार-मात्रार्थं समीहेतैव । यतः तस्य प्राण-धारणं युक्तं सम्यक् । कथम् ? तेन प्राण-धारणेन तत्त्वं विचार्यते । किं तेनापि ? तद् आह—तद् विज्ञायेति ॥34॥

क्रम-सन्दर्भः : तत्राप्य् अधैर्ये जाते आहारार्थं समीहेत । कुतः ? यतस् तस्य प्राणानां मन-आदीन्द्रियाणां धारणं स्थिरीकरणं युक्तम् । अन्यथा त्व् अपरिपक्वत्वाद् विक्षेपः स्याद् एवेत्य् अर्थः । तद्-धारणे च किं स्यात् ? तत्राह—तत्त्वम् इति ॥34॥

विश्वनाथः : तद् अपि भिक्षायाः स्वतोऽप्रापौ सत्यां तद्-अर्थं य एतैवेत्य् आह—आहार-मात्रार्थम् इति । यतः प्राण-धारणं युक्तम् उचितम् । यतस् तेनेति तत् तत्त्वम् ॥34॥

--o)0(o--

|| 11.18.35 ||

|यदृच्छयोपपन्नान्नम् अद्याच् छ्रेष्ठम् उतापरम् ॥तथा वासस् तथा शय्यां प्राप्तं प्राप्तं भजेन् मुनिः

श्रीधरः : तर्हि किं मिष्टान्नादिकम् अग्राह्यम् एव, केनैवम् उक्तम् ? इत्य् आह—यदृच्छयेति ॥35॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : अयत्नाद् उपस्थितं श्रेष्ठं स्वादु अपरं विरसं वा मुनिर् इति तत्र तत्र वचनेनाभिनन्दनं प्रत्याख्यानं वा न कुर्याद् इति भावः ॥35॥

--o)0(o--

|| 11.18.36 ||

Page 214: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|शौचम् आचमनं स्नानं न तु चोदनया चरेत् ॥अन्यांश् च नियमाञ् ज्ञानी यथाहं लीलयेश्वरः

श्रीधरः : यथाहम् ईश्वरो लीलया चरामि, तथा ज्ञानी ज्ञान-निष्ठोऽनासक्तः कुर्यात्, न तु विधि-किङ्करत्वेन । तस्य ज्ञान-निष्ठाविरोधाद् इत्य् अर्थः ॥36॥

क्रम-सन्दर्भः : यथाहं लिलया स्वेच्छया, न तु कर्म-वश्यत्वेन चरामीति स्व-शक्ति-लेश-प्राप्तिस् तस्य दर्शिता । तत्र हेतुः ज्ञानी मत्-स्फूर्तिमान् ॥36॥

विश्वनाथः : चोदनया नाचरेत् विधि-कैङ्कर्याभावात्, किन्तु पूर्वाभ्यासेन स्वेच्छया वा ॥36॥

--o)0(o--

|| 11.18.37 ||

- |न हि तस्य विकल्पाख्या या च मद् वीक्षया हता- ॥ä देहान्तात् क्वचित् ख्यातिस् ततः सम्पद्यते मया

मध्वः : विरुद्धत्वेन कल्पनं विकल्पः ।

निषिद्धं मनसाकल्प्य भीतो विहितम् आचरेत् |अज्ञोऽज्ञस्य तु सङ्कल्पः स्वभावाद् विहितानुगः ॥शरीर-धर्मिणः क्वापि निषिद्धेऽपि मनो व्रजेत् |तथापि तस्य नानार्थो मोक्षे चैवान्यथा व्रजेत् ॥ इति धर्म-तत्त्वे ॥37॥

श्रीधरः : कुतो विधि-किङ्करत्वाभावस् तस्य ? तत्राह—न हि तस्य विकल्पाख्या भेद-प्रतीतिः । नन्व् अस्ति सा ? सत्यम्, या चासीत्, सापि मद्-वीक्षया ज्ञानेन हता । ननु न हता, पुनर् दृश्यमानत्वात् ? तत्राह—आदेहान्तात् क्वचित् कदाचिद् बाधितैव ख्यातिर् भवति ॥37॥

क्रम-सन्दर्भः : ननु तस्य प्रापञ्चिक-शुभाशुभ-स्फूर्तेर् अनुगतत्वाद् विधि-वशतापि स्यात् ? तत्राह—न हीति । विकल्पाख्या मत्तोऽन्य-स्फूर्तिः । ततः मया सम्पद्यते सार्ष्ट्य्-आख्यां मत्-तुल्य-सम्पत्तिं प्राप्नोतीत्य् अर्थः ॥37॥

विश्वनाथः : तस्य ज्ञान-परिपाक एव विधि-कैङ्कर्याभावे कारणम् इत्य् आह—न हीति |विकल्पस्य भेदस्य आख्या प्रख्यानं, तस्य नास्ति । नन्व् आत्मैवेदं सर्वम् इति ब्रुवाणस्य तस्य वाचैव नास्ति, मनसा त्व् अस्त्य् एव ? तत्राह-या

Page 215: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

चास्ति, सापि मद्-ईक्षया मद्-अपरोक्षानुभवेन हता । ननु न हत-प्राया ? तत्राह—क्वचिद् ä-देहान्तात् बाधितैव ख्यातिर् दृश्यते ॥37॥

--o)0(o--

|| 11.18.38 ||

- - |दुःखोदर्केषु कामेषु जात निर्वेद आत्म वान्- - ॥अजिज्ञासित मद् धर्मो मुनिं गुरुम् उपव्रजेत्

मध्वः : स्वभावतो धर्म-परो न विधेश् चकितश् चरेत् । ॥ अल्पं फलं हि चकिते स्वभावे फलम् उत्तरम् ॥38॥इति च

श्रीधरः : तद् एवं विरक्तस्य परोक्ष-ज्ञान-वतः सन्न्यासं तद्-धर्मांश् चोक्त्व केवलं वैराग्यवन्तं विविदिषुं प्रत्य् आह—दुःखोदर्केष्व् इति । न जिज्ञासितो मद्-धर्मो मत्-प्राप्ति-साधनं येन सः ।

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : सम्यग्-विदुषः कृत्यम् उक्त्वा विविदिषोः कृत्यम् आह—दुःखोदर्केष्व् इति । न विचारितो मद्-धर्मः परमात्म-तत्त्वं येन सः ॥38॥

--o)0(o--

|| 11.18.39 ||

- |तावत् परिचरेद् भक्तः श्रद्धा वान् अनसूयकः ॥यावद् ब्रह्म विजानीयान् माम् एव गुरुम् आदृतः

मध्वः : शुश्रूषेत् सहितस् तावद् यावज् ज्ञानोदयो गुरुम् । ॥ततः परं च शुश्रूषेत् यथा तस्य प्रियं भवेत् 39॥

श्रीधरः : माम् एव मद्-दृष्ट्यैव गुरुं परिचरेत् । ततः परम् एकश् चरेद् इत्य्-आदि धर्मैर् वर्तेतेति भावः ।

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : माम् एव गुरुं मद्-रूपम् ॥39॥

--o)0(o--

|| 11.18.40 ||

Page 216: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

- - - |yas tv असंयत षड् वर्गः प्रचण्डेन्द्रिय सारथिः- - ॥ज्ञान वैराग्य रहितस् त्रिदण्डम् उपजीवति

श्रीधरः : अनधिकारिणः सन्न्यासं निन्दति द्वभ्याम्, यस् त्व् इति । प्रचण्डोऽत्य्-आसक्त इन्द्रिय-सारथिर् बुद्धिर् यस्य सः ।

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : दुराचारं सन्न्यासिनं निन्दति द्वाभ्यां—यस् त्व् इति । प्रचण्डो ‘शान्त इन्द्रिय-सारथिर् बुद्धिर् यस्य, स त्रिदण्डम् उपजीवति जीविकायाम् एव सन्न्यासं पर्यापयतीत्य् अर्थः ॥40॥

--o)0(o--

|| 11.18.41 ||

- - |सुरान् आत्मानम् आत्म स्थं निह्नुते मां च धर्म हा- ’ ॥अविपक्व कषायो स्माद् अमुष्माच् च विहीयते

श्रीधरः : सुरान् यष्टव्यान् देवान् आत्मानं च स्वात्मानम् आत्मस्थं मां च निह्नुते प्रसारयति । निह्नव-फलम् आह—अस्माद् इति ॥41॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : सुरान् यष्टव्यान् देवान् स्वात्मानम् आत्मस्थं मां च निह्नुते प्रतारयति । निह्नव-फलम् आह—अस्माद् इति ॥41॥

--o)0(o--

|| 11.18.42 ||

’ |भिक्षोर् धर्मः शमो हिंसा तप ईक्षा वनौकसः - - ॥गृहिणो भूत रक्षेज्या द्विजस्याचार्य सेवनम्

श्रीधरः, विश्वनाथः : चतुर्णां प्रधान-धर्मान् आह—भिक्षोर् इति ॥42॥

क्रम-सन्दर्भः : न व्याख्यातम्.

--o)0(o--

|| 11.18.43 ||

Page 217: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

- |ब्रह्मचर्यं तपः शौचं सन्तोषो भूत सौहृदम् - ॥गृहस्थस्याप्य् ऋतौ गन्तुः सर्वेषां मद् उपासनम्

श्रीधरः : अन्य-धर्मान् कांश्चिद् गृह-स्थस्याप्य् अतिदिशति—ब्रह्मचर्याम् इति । शौचं राग-द्वेषादि-राहित्यं च । तस्य ब्रह्मचर्य-प्रकारम् आह—ऋतौ गन्तुर् इति ॥43॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : अन्य-धर्मान् कांश्चिद् गृह-स्थस्याप्य् अतिदिशति—ब्रह्मचर्याम् इति । शौचं रागादि-राहित्यं च । तस्य ब्रह्मचर्य-प्रकारम् आह—ऋतौ गन्तुर् इति । किं च, मद्-उपासनं सर्वेषां वर्णाश्रम-धर्माणां प्राण-प्रदत्वाद् आवश्यकं, येन विना ते सर्वे विफलाः स्युः । यद् उक्तं—मुख-बाहूरु-पादेभ्यः [भा.पु. 11.5.2] इत्य् अत्र, स्थानाद् भ्रष्टाः पतन्त्य् अधः [भा.पु. 11.5.3] इति ॥43॥

--o)0(o--

|| 11.18.44 ||

- इति मां यः स्व धर्मेण भजेन् नित्यम् अनन् - |य भाक्- - - सर्व भूतेषु मद् भावो मद् भक्तिं विन्दते दृढाम्52 ॥

श्रीधरः : एवं-भूत-वर्णाश्रम-धर्म-फलम् आह—इति माम् इति । दृढः मद्-भक्तिं विन्दते ॥44॥

क्रम-सन्दर्भः : मां स्वधर्मेण भजन् मत्-प्रीत्य्-अर्थं स्वधर्मम् आचरन् अनन्य-भाक्, न त्व् अन्यार्थम् इत्य् अर्थः । ननु स्वधर्मेण देवादीनां यजनात् कथं त्वत्-प्रीतिः स्यात् ? तत्राह—सर्व-भूतेषु च ममैवान्तर्यामित्वेन स्थितस्य भावो भावना यस्य सः ॥44॥

विश्वनाथः : इत्य् एवं-प्रकारेण मद्-उपासनस्यावश्यकत्वाद् उत्कर्षं निश्चित्य मद्-उपासना-प्रधानेन स्वधर्मेण मां भजन् अनन्य-भाक् सन् मद्-भक्तिं शान्त-भक्तिं विन्दते । ननु स्वधर्मेण देव-पित्रादीनां यजनात् कथम् अनन्य-भाक्त्वं? तत्राह—सर्व-भूतेषु च ममैवान्तर्यामित्वेन भावो भावना यस्य सः ॥44॥

--o)0(o--

|| 11.18.45 ||

- - |भक्त्योद्धवानपायिन्या सर्व लोक महेश्वरम्52 Sridhara reads dåòhaù

Page 218: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

- ||सर्वोत्पत्त्य् अप्ययं ब्रह्म कारणं मोपयाति सः

श्रीधरः : ततः किम् ? अत आह—भक्त्येति । महेश्वरत्वे हेतुः—सर्वोत्पत्त्य्-अप्ययं सर्वस्योत्पत्त्य्-अप्ययौ यस्मात् अत एव तत् कारणं मा मां ब्रह्म-रूपं वैकुण्ठ-निवासिनम् । यद् वा, ब्रह्मणो वेदस्य कारणं माम् उपयाति सामीप्येन प्राप्नोति ॥45॥

सनातनः (हरि-भक्ति-विलासः 11.598) : महेश्वरत्वे हेतुः—सर्वस्योत्पत्त्य्-अप्ययौ यस्मात् तम् । अत एव तस्य कारणं मा मां ब्रह्म सच्चिदानन्द-विग्रहम् । यद् वा, ब्रह्मणो वेदस्य जीव-तत्त्वस्य वा कारणं पर-ब्रह्म-रूपं माम् देवकी-नन्दनम् उपयाति सामीप्येन प्राप्नोति, नित्य-सङ्गितया मिलतीत्य् अर्थः ॥45॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : ततश् च तया भक्त्या कश्चित् सर्व-लोक-महेश्वरं मां प्राप्नोति । स्व-तुल्यैश्वर्य-प्रदोऽहं तस्मै सार्ष्टि-लक्षणां मुकित्ं ददामीति भावः । कश्चित् सर्वोत्पत्त्य्-अप्ययं मां प्राप्नोति तद्-अभिप्रेत-योग-सिद्धि-ज्ञानानन्दाद् उत्पत्तिं संसाराप्ययं अ तस्मै तावद् अहं ददामीति भावः । कश्चिन् मां ब्रह्मेति तस्मै निर्वाण-मुक्तिं ददामीति भावः ॥45॥

--o)0(o--

|| 11.18.46 ||

- - - - - |इति स्व धर्म निर्णिक्त सत्त्वो निर्ज्ञात मद् गतिः- - ॥ज्ञान विज्ञान सम्पन्नो न चिरात् समुपैति माम्

श्रीधरः : ततश् चासौ मुक्त एवेत्य् आह—इत्य् एवं-भूतेन स्व-धर्मेण निर्णिक्तं शुद्धं सत्त्वं यस्य सः । अत एव निर्ज्ञाता मम गतिर् ऐश्वर्यं येन ॥46॥

क्रम-सन्दर्भः : सा च मत्-प्राप्तिर् मद्-भक्त्य्-उदयानुक्रमेण मज्-ज्ञान-पूर्विकैव भवतीत्य् उपसंहरति—इति स्वधर्मेति । गम्यते ज्ञायते अनया गतिर् भक्तिः, निःशेषेण ज्ञाता तत्त्वतोऽनुभूता गतिर् येन । अत एव ज्ञान-विज्ञान-सम्पन्नः मत्-स्वरूप-रूप-गुण-लीलादीनां परोक्षापरोक्ष-ज्ञान-समृद्धः । यद् वा, ब्रह्म-सायुज्येच्छुश् चेत् तदा तत्-तत्-क्रमम् आह इति निर्ज्ञात-मद्-गतिः सम्यागधीत-मद्-उपदिष्ट-ज्ञान-शास्त्रः, मां निर्विशेष-ब्रह्माख्यम् ॥46॥

विश्वनाथः : उपसंहरति—इतीति ॥46॥

--o)0(o--

Page 219: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.18.47 ||

- |वर्णाश्रमवतां धर्म एष आचार लक्षणः - - - ॥स एव मद् भक्ति युतो निःश्रेयस करः परः

श्रीधरः : उक्तम् अर्थं सङ्क्षिप्याह—य एष आचार-लक्षणः पितृ-लोक-प्राप्ति-फलः, स एव मद्-भक्ति-युतो मद्-अर्पणेन कृतः ॥47॥

क्रम-सन्दर्भः : तस्य च स्वधर्मस्य सर्वत्र भक्तेर् एव बलम् इत्य् आह—वर्णेति ॥47॥

विश्वनाथः : प्रधानी-भूतां भक्तिम् उक्त्वा गुणी-भूतां भक्तिम् आह—वर्णाश्रमवताम् इति । मद्-भक्ति-युतः मद्-अर्पणेन कृत एव स निःश्रेयस-करः निर्वाण-मोक्ष-प्रद इत्य् अन्वयः ॥47॥

--o)0(o--

|| 11.18.48 ||

’ |एतत् ते भिहितं साधो भवान् पृच्छति यच् च माम् - - ॥यथा स्व धर्म संयुक्तो भक्तो मां समियात् परम्

श्रीधरः : प्रकरणार्थम् उपसंहरति—एतच् च तेऽभिहितम् । यथा भक्तो भूत्वा मां परं सम्प्राप्नुयाद् इति ॥48॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : न व्याख्यातम्.

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् |एकादशेऽष्तादशोऽयं सङ्गतः सङ्गतः सताम् ॥ईश्वर्॥

--o)0(o--

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां एकादश-स्कन्धे

श्री-भगवद्-उद्धव-संवादेयति-धर्म-निर्णयःअष्टादशोऽध्यायः ।

|| 11.18 ||

Page 220: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

(11.19)

अथोनविंशोऽध्यायः

श्रेयो-भेद-निर्णयः

|| 11.19.1 ||

श्री-भगवान् उवाच—यो विद्या-श्रुत-सम्पन्न आत्म-वान् नानुमानिकः ।

माया-मात्रम् इदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥

मध्वः : त्रिगुणा प्रकृतिर् माया पश्येत् तन्-मात्रकं जगत् |निर्मिमीते जगत् सर्वम् अतो मायेति सा स्मृता ॥ इति प्रभवे ।

इयं ज्ञानं हरेः पूजा हरेर् एवोदितं सदा |हर्षाधीनं च सर्वत्रेत्य् एवं न्यासौ हरौ स्मृतः ॥ इति च ॥1॥

श्रीधरः :ज्ञानादेर् निर्णयः पूर्वं कृतो ह्य् आश्रम-धर्मतः ।

अत्रोनविंशतितमे ज्ञानादिस् त्याग उच्यते ॥

तद् एवं तर्कतो बाधितोऽपि देहादि-प्रपञ्चो यावद् अपरोक्षानुभवेन दिङ्-मोहादिर् इव न लीयते, तावज् ज्ञानाभ्यासः, ततो मुक्तिर् इत्य् उक्तम् ä-देहान्तात् क्वचित् ख्यातिस् ततः सम्पद्यते मया [भा.पु. 11.18.37] इत्य् आदिना । यस्य त्व् अपरोक्षानुभवेन प्रपञ्चो लीन-प्रायः, तस्य न किञ्चित् कृत्यम् अस्तीत्य् आह—य इति ।

विद्या अनुभवस् तत्-पर्यन्तेन श्रुतेन सम्पन्नोऽत एवात्मवान् प्राप्तात्म-तत्त्वो नानुमानिकः, केवल-परोक्ष-ज्ञानवान् न भवति । अन्-a-कार-पाठे प्राक् श्रुत्य्-अनुकूल-तर्कतो निर्णीतार्थ इत्य् अर्थः । स इदं द्वैतं तन्-निवृत्ति-साधनं च मयि माया-मात्रम् इति ज्ञात्वा, ज्ञानं च तत्-साधनं सन्न्यसेत् । अयम् एव विद्वत्-सन्न्यासो नाम ॥1॥

क्रम-सन्दर्भः : माया-मात्रं माययैवात्मन्य् अध्यस्तं, न तु स्वाभाविकम् इदं जगत् ज्ञानं मयि सन्न्यसेत्, विजयार्थं दत्तम् अस्त्रम् इव विजयानन्तरं राज्ञि समर्प्य पुनस् तम् इव माम् एवोपासीतेत्य् अर्थः ॥1॥

विश्वनाथः :ज्ञानिनः साधन-त्यागो भक्तिर् भक्तस्य शाश्वती ।

लक्षणं च यमादीनाम् ऊनविम्शे निरूप्यते ॥

Page 221: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

तद् एवम् अनाद्य्-अविद्या-दूरीकरणार्थम् एव निष्कर्म-ज्ञान-योग-वैराग्यादीनि जीवस्य कर्तव्यवेनोक्तानि । तैः साधनैर् दूरीभूतायाम् अविद्यायां विद्यायां चोत्पन्नायां न तैः साधनैः कोऽपु उपयोगः । यथा सर्प-व्याघ्र-भूताद्य्-आविष्टः पुरुषः स्वं विस्मृत्य सर्पोऽहं भूतोऽहम् इत्य् एव यावद् आत्मानं मन्यते, तावद् एव मणि-मन्त्र-महौषधादीनां प्रयोग उपयुज्यते । तत्-तद्-आवेशे तैस् तैर् उपायैर् उपशान्ते सति अमूकोऽहम् अमूकस्य पुत्र इति स्व-स्वभावे प्राप्ते सति न पुनस् तैर् मन्त्रौषधादिभिः कृत्यम् इत्य् आह—य इति ।

विद्या साङ्ख्य-योग-तपो-वैराग्य-मयं ज्ञानम् अविद्या-निवर्तकं, श्रुतानि तत्-तत्-प्रतिपाद-शास्त्राणि तैः सम्पन्नः । अत एव अत्-तत्-साधन-वशाद् आत्मवान् प्राप्तात्म-तत्त्वं, नानुमानिकः केवल-परोक्ष-ज्ञानवान् न भवति—किन्त्व् अपरोक्षानुभव-सहित एव । इदं देह-दैहिक-सर्व-वस्तुषु स्वाभिमननं माया-मात्रम् आविद्यकम् एव ज्ञात्वा । यद् वा, इदं इदङ्कारास्पदं जगन् मायिकं, मायिकत्वाद् अस्थिरम् एवेति ज्ञात्वा, ज्ञानं च ज्ञान-साधनं मयि सन्न्यसेत्, मत्-प्राप्त्य्-अर्थं त्यजेत् । अयम् एव विद्वत्-सन्न्यासो नाम ॥1॥

--o)0(o--

|| 11.19.2 ||

ज्ञानिनस् त्व् अहम् एवेष्टः स्वार्थो हेतुश् च सम्मतः |स्वर्गश् चैवापवर्गश् च नान्योऽर्थो मद्-ऋते प्रियः ॥

श्रीधरः : अत्र हेतुम् आह—ज्ञानिनस् त्व् इति । यस्माद् अहम् एव तस्येष्टोऽपेक्षितः, स्वार्थः फलम्, हेतुस् तत्-साधनं च संमतः स्वर्गोऽभ्युदयश् च । अपवर्गः संसार-निवृत्तिश् च । अतस् तस्य न प्राप्यं कृत्यं वा किञ्चिद् अस्तीत्य् अर्थः ॥2॥

क्रम-सन्दर्भः : यतः सम्यगनुभवे सति ज्ञानिनः परम-साधन-साध्य-रूपोऽहम् एव विस्फुरामि, न तु ब्रह्म-कैवल्यादिर् इत्य् आह—ज्ञानिनस् त्व् इति । तु-शब्दः पक्षान्तर-निरसनार्थः ॥2॥

विश्वनाथः : ननु ज्ञानम् इव किं भक्तिम् अपि सन्न्यसेत् ? तत्र नहि न हीत्य् आह—ज्ञानिन इति । अहम् एवेष्टः यजन-विषयी-भूतः, कथं मद्-यजनं त्यजेत् ? स्वार्थः स्वापेक्षितं फलम् अहम् एव, हेतुस् तत्-साधनं चेति कथं मद्-भक्तिं त्यजेत् ? सम्मत इत्य् एतत् प्रमाणम् एव । यद् उक्तं मयैव—ब्रह्म-भूतः प्रसन्नात्मा [गीता 18.54] इत्य् अनन्तरं,

भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः |ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [गीता 18.55] इति ।

Page 222: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

वक्ष्यते चात्रापि—भज मां भक्ति-भावतः [भा.पु. 11.19.5] इति । स्वर्गः सुख-हेतुः । अपवर्गः दुःखाभाव-हेतुश् च । ज्ञानिनः परम-साधन-साध्य-रूपोऽहम् एव स्फुरामीति सन्दर्भः ॥2॥

-- )0( --o o

|| 11.19.3 ||

ज्ञान-वैराग्य-संसिद्धाः पदं श्रेष्ठं विदुर् मम |ज्ञानी प्रिय-तमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥

श्रीधरः : अत्र विद्वद्-अनुभवं प्रमाणयति—ज्ञानेति । यथोक्तं ज्ञानिनम् अभिनन्दति—ज्ञानीति । यतोऽसौ ज्ञानेन मां धारयति ॥3॥

क्रम-सन्दर्भः : तत्र प्राचीन-ज्ञानिनाम् अनुभवं प्रमाणयति—ज्ञानेति । श्री-सनकादयः श्री-शुकदेवादयश् च मम पदं चरणारविन्दम् एव श्रेष्ठं जानन्ति, न तु ब्रह्म-तत्त्वं तस्यारविन्द-नयनस्य पदारविन्द [भा.पु. 3.15.43] इत्य् आदेः, स्व-सुख-निभृत-चेता [भा.पु. 12.12.69] इत्य् आदेश् च । यस्माद् एवं विदूरत एव ज्ञानी प्रियतमः, अत एव ज्ञानेन मां बिभर्ति पुष्णाति सुखयतीत्य् अर्थः । तथा च गीतं मयैव, तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यत [गीता 7.17] इति, ज्ञानी त्व् आत्मैव मे मतम् [गीता 7.18] इति, प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः [गीता 7.17] इति चेति भावः ॥3॥

विश्वनाथः : अत्र प्राचां ज्ञानिनाम् अनुभवं प्रमाणयति—ज्ञानेति । श्रेष्ठं पदं मत्-स्वरूपम् इत्य् अर्थः । मम पदं चरणारविन्दम् एव श्रेष्ठं विदुर् जानन्ति, न तु ब्रह्म-तत्त्वं । तस्यारविन्द-नयनस्य पदारविन्द [भा.पु. 3.15.43] इत्य् आदेर् इति सन्दर्भः । एतादृश-ज्ञानी तु मम प्रियतमः ॥3॥

-- )0( --o o

|| 11.19.4 ||

तपस् तीर्थं जपो दानं पवित्राणीतराणि च |नालं कुर्वन्ति तां सिद्धिं53 या ज्ञान-कलया कृता ॥

श्रीधरः : तस्य ज्ञानं स्तौति—तप इति । अलम् अत्यर्थम् । ज्ञानस्य कलया लेशेन ॥4॥

क्रम-सन्दर्भः : अत एव तप इति तां सिद्धिं भक्ति-रूपां नालं कुर्वन्ति न विशेषयन्ति । शुद्धिम् इति पाठे भक्तौ योग्यताम् ॥4॥

53 शुद्धिम् इति क्वचित् पाठः ॥

Page 223: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : ज्ञानस्य कलया लेशेन ॥4॥

-- )0( --o o

|| 11.19.5 ||

तस्माज् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव |ज्ञान-विज्ञान-सम्पन्नो भज मां भक्ति-भावतः ॥

श्रीधरः : ज्ञानेन सहितं तत्-पर्यन्तं यथा भवति तथा ज्ञात्वा, तत्-सम्पन्नः सन् माम् एव भज । अन्यत् सर्वं त्यजेत्य् अर्थः ॥5॥

क्रम-सन्दर्भः : विवक्षितम् उपसंहरति—तस्माद् इति । स्वात्मानं जीव-स्वरूपं ज्ञानं विज्ञानं च ब्रह्म ॥5॥ [भगवत्-सन्दर्भ 73]54

विश्वनाथः : माम् एव भज, अन्यत् सर्वं त्यजेति स्वामि-चरणाः ॥5॥

-- )0( --o o

|| 11.19.6 ||

ज्ञान-विज्ञान-यज्ञेन माम् इष्ट्वात्मानम् आत्मनि |सर्व-यज्ञ-पतिं मां वै संसिद्धिं मुनयोऽगमन् ॥

श्रीधरः : तस्य प्रत्ययार्थं पूर्वेषां वृत्तम् आह—ज्ञानेति । माम् एव संसिद्धिं प्राप्ताः ॥6॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : ज्ञान-विज्ञान-सम्पन्न एव कः ? तत्राह—ज्ञान-विज्ञान-यज्ञेन परोक्ष-ज्ञान-रूप-यज्ञेन सर्व-यज्ञ-पतिं माम् आत्मानं परमात्मानम् आत्मन्य् एवेष्ट्वा मुनयः संसिद्धिम् अन्वगमन् । एवम्-भूताः संसिद्धिं गताः प्राचीना मुनय एव ज्ञान-विज्ञानाभ्यां सम्पन्ना उच्यन्ते इत्य् अर्थः ॥6॥

-- )0( --o o

|| 11.19.7 ||

त्वय्य् उद्धवाश्रयति यस् त्रि-विधो विकारोमायान्तरापतति नाद्य्-अपवर्गयोर् यत् ।

जन्मादयोऽस्य यद् अमी तव तस्य किं स्युर्

54 तत्राधिकः पाठः—“किं बहुना, अत्र श्री-चतुःसन-शुकादय एवोदाहरणम् इति |” इति ॥

Page 224: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

आद्य्-अन्तयोर् यद् असतोऽस्ति तद् एव मध्ये ॥

मध्वः : अन्यस्थं निर्मितं जीवे जन्मादि-हरिणा यतः । तस्मान् मायेति तत् प्राहुर् मायणिर्माणम् उच्यते ॥न हि जीवस्य जन्माद् स्वतो नित्यस्य सम्भवेत् |सृष्टेः प्राक् प्रलये चैव यतो जन्मादिनास्य हि ॥तस्मान् मध्येऽपि नास्यास्ति देहादि-स्थं तु विष्णुना |कर्मभिर् निर्मितं जीवे प्रलये यन् न जीवगम् |यन् न विद्यते हि लये यन् न विदयते मुक्तिगे |जीवस्य न स्वभावासौ प्रायेणेति विनिश्चितः ॥ इति प्रकाशिकायाम् ॥

मां प्रति वद । तस्य देहादेर् जन्मादयोऽस्य चद्-आनन्द-रूपस्य तव स्युः किम् ? अस्वतन्त्रत्वाद् अवस्तुनो जगतः आद्यन्तयोः यज् जीवस्यास्ति तद् एतस्य स्वाभाविकी । संसारोऽपि अन्यद् अभिमान-निमित्तं प्रलयेऽपि विद्यमानस्य कथं जन्मादि स्याद् इति भावः ।

तदानाशाद् देहादेस् तु युज्यते । मुक्तिगम् एव जीवस्य स्वाभाविकम् । किम् उ लयेऽप्य् अविद्यमानं स्वतः स्याद् इत्य् अर्थः ।

आद्य्-अन्तयोर् अनुगमाद् आद्य्-अन्त-रहितस्य तु |आद्य्-अन्ते भाविनो मध्ये कथम् अन्यादृशं वपुः ॥ इति ब्रह्म-तर्के ।

अनित्यत्वात् तु देहस्य तस्य जन्मादिकं भवेत् |मुक्ति-प्रलय-सम्बन्धे कथं जीवे तद् इष्यते ॥ इति च ।

अनित्यस्य गुणामध्ये भवेयुः स्वत एव तु |न तु स्वतस् तु नित्यस्य कादाचित्क-गुणैर् युतिः ॥ इति च ॥7॥

श्रीधरः : तद् एव ज्ञानं सङ्क्षेपत उपदिशति—त्वयीति । त्रि-विध आध्यात्मिकादिर् विकारो देहादिः स माया, न तु परमार्थः । यद् यस्माद् अन्तरा मध्य एवापतति । रज्जौ सर्पम् आलादि-वत् । नाद्य्-अपवर्गयोर् न त्व् आदाव् अन्ते चास्ति । अतो यद् यदा अस्य विकारस्यामी जन्मादयः स्युः, तदा तस्य तवाधिष्ठानभूतस्य किं ? न किञ्चिद् इत्य् अर्थः ।

ननु तस्यापि वस्तुतो न सन्ति, तस्यासत्त्वाद् इत्य् आह—आद्य्-अन्तयोर् इति । असतः सर्पादेर् आद्य्-अन्तयोर् यद् अस्ति रज्ज्व्-आदि तद् एव मध्येऽपि न तु सर्पादि, तद्वद् अयं विकारो नास्तीत्य् अर्थः । यद् वा, आद्य्-अन्तयोर् यद् अस्ति तन्-मध्येऽप्य् अस्त्य् एव । न तस्य जन्मादयः सन्ति, अतस् त्वं निर्विकारं ब्रह्मेति ॥7॥

क्रम-सन्दर्भः : न व्याख्यातम्.

Page 225: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : एवम् उक्त-लक्षणो ज्ञान-विज्ञान-सम्पन्नो मां भजन ज्ञानी परां काष्ठां प्राप्ता ह्य् अतिदूरे वर्ततां, त्वं तु त्वं-पदार्थंज्ञात्वैवाविद्योत्तीर्णो भवेत्य् उद्धवं लक्ष्यीकृत्य सर्व-लोकम् आह—त्वयीति । हे उद्धव ! त्वयि जीवात्मनि यस् त्रि-विधस् त्रि-गुण-मयो विकारो देहाध्यास आश्रयति, त्वाम् आश्रितोऽयम् अध्यासो यो वर्तत इत्य् अर्थः । स माया अविद्यैव अविद्या-कार्य इत्य् अर्थः । अन्तरा मध्य एवापतति प्राप्तो भवतीति नायं तवौपत्तिको धर्म इति भावः । यतो नाद्यापवर्गयोर् आदाव् अन्ते च स नास्तीत्य् अर्थः । तव चिद्-रूपत्वात् तस्य जड-रूपत्वाद् इति भावः । यद् अमी देहस्य जन्मादयस् ते तस्य चिद्-आत्मनस् तव स्युः, न स्युर् एव । कथं त्वं जातोऽहं मृतोऽहम् अहं सुखी दुःखीत्य् आत्मानं मन्यसे इति भावः ।

ननु यदा मे देह-सम्बन्धोनासीत्, यदा च ज्ञानेनापयास्यति तदैवाहं देहातिरिक्तो भवितुं शक्नुयाम्, अधुना तु देह एवाहम् इत्य् अत आह—असतो भ्रम-प्रतीतत्वाद् असत्यस्य वस्तुनः आद्य्-अन्तयोर् यत् सत्यं वस्तु मध्येऽपि तद् एव । यथा व्यघ्राविष्ट-पुरुषस्य व्याघ्रत्वं प्रतीति-कालेऽपि पुरुषत्वम् एव सत्यं, न तु व्याघ्रत्वम् । अत्र जीवस्याविद्या-सम्बन्ध-समयाज्ञानाद् एवानाद्य्-अविद्या-सम्बन्ध इति सर्व-लोक-प्रसिद्धिः । अन्यथा अविद्या-सम्बन्धस्य सर्वथैवानादित्वे सति स्वरूपत्व-प्रसक्तौ ज्ञानेनापि न तद्-अपगमः स्यात् । मुक्तिर् नाम जीवस्य स्वरूप-हानिर् इति मतं तु सद्भिर् नादृतम् ॥7॥

--o)0(o--

|| 11.19.8 ||

ज्ञानं विशुद्धं विपुलं यथैतद्वैराग्य-विज्ञान-युतं पुराणम् |आख्याहि विश्वेश्वर विश्व-मूर्ते

त्वद्-भक्ति-योगं च महद्-विमृग्यम् ॥

श्रीधरः : ज्ञानादेर् विशेषं जिज्ञासुः पृच्छति—ज्ञानम् इति । विशुद्धम् एतज् ज्ञानं विपुलं निश्चितं यथा भवति तथा कथयेति । महद्भिर् ब्रह्मादिभिर् विमृग्यम् ॥8॥

क्रम-सन्दर्भः : त्वयीत्य् अनेनापात-बोधार्थं त्वम्-पदार्थ-ज्ञानम् एवोक्तम् इत्य् अपरितुष्य तत्-पदार्थ-ज्ञान-विज्ञाने स-वैराग्ये पृच्छंस् तन्-मात्रेणाप्य् अपरितुष्य तत्-तत्-फलं भक्ति-योगम् अपि पृच्छति—ज्ञानम् इति ।

ननु पूर्वम् अपि विशुद्ध-ज्ञानम् उक्तं ? तत्राह—विपुलं तत्-पदार्थ-विषयत्वाद् अतिमहत्तरं यत् तद् अपीत्य् अर्थः, तत् कथं विवर्त-वादाद्य्-अनुरूपं ? नेत्य् आह—पुराणं, श्रुतेस् तु शब्द-मूलत्वात् इत्य् अनुसारेणानादि-सिद्धं यत् तद् एव तद्-अनुसारेणैवाह विज्ञानानन्तरं त्वद्-भक्ति-योगं चेति विवर्त-वादस् तु भक्ति-योग-नाशक इति भावः । विज्ञानानन्तर-भावित्वं प्रमाणयति—महद्भिः सनकादिभिर् अपि विमृग्यम् इति ॥8॥

Page 226: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः : त्वं-पदार्थ-ज्ञानं श्रुत्वा तत्-पदार्थ-ज्ञान-विज्ञाने स-वैराग्ये पृच्छंस् तन्-मात्रेणाप्य् अपरितोषात् सर्व-दुर्लभं भक्ति-योगं च पृच्छति—ज्ञानम् इति । विशुद्धं त्वं-पदार्थ-ज्ञानातीतं, विपुलं तत्-पदार्थ-विषयत्वात् बृहत्तरं, पुराणं प्राचीन-ज्ञानि-सम्मतं, तथैव सम्बोधयति—हे विश्वेश्वर विश्व-मूर्ते इति । विश्वस्य मिथ्यात्वे तद्-ऐश्वर्यं तन्-मूर्तित्वं च वृथैवेति भावः । महद्भिः शुक-सनकादिभिर् अपि विशेषतो मृग्यं, ज्ञानाद्य्-अमिश्रं शुद्धम् इत्य् अर्थः ॥8॥

-- )0( --o o

|| 11.19.9 ||

ताप-त्रयेणाभिहतस्य घोरेसन्तप्यमानस्य भवाध्वनीश |पश्यामि नान्यच् छरणं तवाङ्घ्रि-द्वन्द्वातपत्राद् अमृताभिवर्षात् ॥

श्रीधरः : महद्-विमृग्यत्वम् अभिनयेनाह—ताप-त्रयेणेति । ताप-त्रयेणाभितो हतस्य । अतः सन्तप्यमानस्य । अङ्घ्रि-द्वन्द्वम् एवातपत्रं तस्मात् । न केवलम् आतपात्रातुः किन्त्व् अमृतम् अप्य् अभितो वर्षति यत् तस्मात् ॥9॥

सनातनः (हरि-भक्ति-विलासः 11.671) : ताप-त्रयेणाभितस्य, अतः सन्तप्यमानस्य । अङ्घ्रि-द्वन्द्वम् एवातपत्रं, तस्मात् । न केवलम् आतपात्रात्, किन्त्व् अमृतं परमानन्द-रसम् अप्य् अभितो वर्षति यत् तस्मात् । एवं शरणागतानां सर्व-दुःख-हानिः, सुख-प्राप्तिश् चोक्ता ॥9॥

क्रम-सन्दर्भः : शरणापत्तिं तस्य श्लाघते—सर्वेषाम् अनन्य-शरणत्वाद् इत्य् आह—ताप-त्रयेणेति द्वाभ्याम् । अमृतम् अत्र या निर्वृतिस् तनु-भृताम् [भा.पु. 4.9.10] इत्य् आदि न्यायेन ब्रह्मानन्दतोऽप्य् अधिक आनन्दः । शरणागतानां सर्व-दुःख-दूरीकरणं निज-माधुरीणां सर्वतो-वर्षणात्राभिहितम् ॥9॥ [भक्ति-सन्दर्भः 236]

विश्वनाथः : ननु ज्ञानेनैव कृतार्थीभव, किं शुद्ध-भक्ति-योग-प्रश्नेन ? इत्य् आह—ताप-त्रयेणेति । अमृतं ब्रह्मानन्दाद् अप्य् अधिकं सुख-प्रदं माधुर्यम् अभितो वर्षतीति तस्मात् । यद् उक्तं या निर्वृतिस् तनु-भृतां तव पाद-पद्म-ध्यानात्, सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् [भा.पु. 4.9.10] इति । तेन ज्ञानं विनापि संसार-क्षयस्य ज्ञान-साध्य-ब्रह्मानन्दाद् अप्य् अधिकानन्दस्य च लाभाद् भक्तिः पृच्छ्यते इति भावः ॥9॥

-- )0( --o o

Page 227: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.19.10 ||

दष्टं जनं सम्पतितं बिलेऽस्मिन्कालाहिना क्षुद्र-सुखोरु-तर्षम् |समुद्धरैनं कृपयापवर्ग्यैर्

वचोभिर् आसिञ्च महानुभाव ॥

श्रीधरः : अतिकृपाम् उत्पादयन्न् आह—दष्टम् इति । अस्मिन् बिले संसार-कूपे पतितं तत्र च कालाहिना दष्टम्, एवम् अपि क्षुद्र-सुखेष्व् एव उरुस् तर्षस् तृष्णा यस्य तम् । दह्यमानः कथं समुद्धरणीयः ? इति चेत् तत्राह—आपवर्ग्यैर् अपवर्ग-बोधकैर् वाग्-अमृतैर् आसिञ्चेति ॥10॥

क्रम-सन्दर्भः : आपवर्ग्यैर् भक्ति-योग-तात्पर्यकैः वाग्-अमृतैर् आसिञ्च, यथा-वर्ण-विधानम् अपवर्गश् च भवति [भा.पु. 5.19.18] इत्य् आदि पञ्चम-स्कन्ध-गद्यात् ॥10॥

विश्वनाथः : ननु तर्हि शुद्ध-भक्ति-योगेनैव कृतार्थीभव, किं ज्ञान-योग-प्रश्नेन ? इति अत आह—दष्टम् इति । अयम् अर्थः—शुद्ध-भक्ति-योगस्य यादृच्छिक-महत्-कृपैक-लभ्यत्वान् न पुरुष-प्रयत्न-मूलकत्वम् । ज्ञान-योगस् तु निष्काम-कर्म-जन्य-ज्ञानेन ज्ञात-त्वत्-पदार्थैर्ः स्वत एव सुलभः । इत्य् अयं पुरुष-प्रयत्न-साध्यः, तस्माद् अप्राप्त-शुद्ध-भक्ति-योगा अप्य् एवं निस्तरेयुर् इत्य् अतो ज्ञानं पृच्छ्यत इति । आपवर्ग्यैर् अपवर्गार्हैर् वचनामृतैर् वासिञ्चेति त्वन्-मुख-चन्द्रादितः ज्ञानामृतम् एव सम्यग् अपवर्ग-जनकं भवतीति भावः ॥10॥

-- )0( --o o

|| 11.19.11 ||

श्री-भगवान् उवाच—इत्थम् एतत् पुरा राजाभीष्मं धर्म-भृतां वरम् ।

अजात-शत्रुः पप्रच्छ सर्वेषां नोऽनुशृण्वताम् ॥

श्रीधरः : तद्-विश्वासार्थं विद्वत्-सभायां निर्णीतम् अहं वक्ष्यामीत्य् आशयेनाह—इत्थम् इति ॥11॥

क्रम-सन्दर्भः : तत्र तस्य विस्तरेण शुश्रूषाम् आशङ्क्य विस्तारार्थम् एव सङ्क्षेपेण कथयिष्यामीति विस्तरं सूचयन्न् आह—इत्थम् इति त्रिभिः ॥11॥

विश्वनाथः : न व्याख्यातम्.

-- )0( --o o

Page 228: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.19.12 ||

निवृत्ते भारते युद्धे सुहृन्-निधन-विह्वलः |श्रुत्वा धर्मान् बहून् पश्चान् मोक्ष-धर्मान् अपृच्छत

||

न कतमेनापि व्याख्यातम् ।

-- )0( --o o

|| 11.19.13 ||

तान् अहं तेऽभिधास्यामि देव-व्रत-मुखाच् छ्रुतान् |ज्ञान-वैराग्य-विज्ञान- श्रद्धा-भक्त्य्-उपबृंहितान् ॥

श्रीधरः : ज्ञानादिभिर् उपबृंहितान्, तत्-सहितान् इत्य् अर्थः ॥13॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्.

-- )0( --o o

|| 11.19.14 ||

नैवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै |ईक्षेताथैकम् अप्य् एषु तज् ज्ञानं मम निश्चितम् ॥

मध्वः : एतद् एव विज्ञानं तथापि न तथैव ।

ज्ञात्वा तत्त्वानि तेष्व् ईशां सर्व-तत्त्वेश्वरं प्रभुम् |जानन् ज्ञानी भवेत् स्वस्य योग्यं ज्ञानं विशेषतः |पूर्वोक्त एव यो जानन् स विज्ञानी भवत्य् उत ॥ इति प्रभासे ।

नः तत्त्वानां मध्ये येन यद्य् अत्र स्थित्त्वा च स्युः । तद् एव सत् ।

सत्त्वं स्वातन्त्र्यम् उद्दिष्टं तच् च कृष्णेन चापरे |अस्वातन्त्र्यान् न चान्येषाम् असत्त्वं विद्धि भारत ॥ इति भारते ॥14॥

श्रीधरः : तत्र ज्ञानं कथयति—नवेति । प्रकृति-पुरुष-महद्-अहङ्कार-पञ्च-तन्-मात्राणि, एकादशेन्द्रियाणि, पञ्च-महा-भूतानि, त्रयो गुणाः, एतान् भावान् अष्टा-विंशति-तत्त्वानि भूतेषु ब्रह्मादि-स्थावरान्तेषु कार्येष्व् अनुगतानि येन ज्ञानेनेक्षेत | अथ एष्व् अपि भावेष्व् एकं परमात्म-तत्त्वम् अनुगतं येनेक्षेत । कार्य-कारणात्मकं जगत्

Page 229: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

पश्यन्, परम-कारणात्मकम् एवैतत्, न तु ततः पृथग् इति येन पश्येत् तज् ज्ञानम् इत्य् अर्थः ॥14॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : तत्र ज्ञानम् आह—नवेति । प्रकृति-पुरुष-महद्-अहङ्कार-पञ्च-तन्-मात्राणि, एकादशेन्द्रियाणि, पञ्च-महा-भूतानि, त्रयो गुणाः, एतान् भावान् अष्टा-विंशति-तत्त्वानि भूतेषु ब्रह्मादि-स्थावरान्तेषु कार्येष्व् अनुगतानि येन ज्ञानेनेक्षेत | अथ एष्व् अपि भावेष्व् अष्टाविंशति-तत्त्वेषु एकं परमात्म-तत्त्वम् अनुगतं येनेक्षेत । कार्य-कारणात्मकं जगत् पश्यन्, परम-कारणात्मकम् एवैतत्, न तु ततः पृथग् इति येन पश्येत् तज् ज्ञानम् इत्य् अर्थः ॥14॥

-- )0( --o o

|| 11.19.15 ||

एतद् एव हि विज्ञानं न तथैकेन येन यत् |स्थित्य्-उत्पत्त्य्-अप्ययान् पश्येद् भावानां त्रि-गुणात्मनाम्

||

श्रीधरः : विज्ञानम् आह—एतद् एवेति श्लोकार्धेन । यद् यदा येनैकेनानुगतान् एकात्मकान् । भावान् पूर्वम् ऐक्षत तांस् तथा पूर्ववन् नेक्षेत । किन्तु तद् एकं परम-कारणं ब्रह्मैव । तदा एतद् एव विज्ञानम् उच्यते । एतद् उक्तं भवति—परोक्ष-ज्ञणेनापरोक्ष-भ्रमस्य दिङ्-भोहादिष्व् इव निवृत्त्य्-अभवात् तद् आत्मकं जगत् पश्यन्न् अप्य् आत्मनः पृथक् सद् इति मन्यते, अपरोक्ष-ज्ञाने तु बाधितम् एव दग्ध-पट-वज् जीवन्-मुक्तः संस्कार-शेषं पश्यति—ततः परं न पश्यति चातः परोक्षापरोक्ष-ज्ञाने ज्ञान-विज्ञान-शब्दाभ्याम् उच्येते इति । एकेन सर्व-कार्याणाम् अनुगतिं कार्याणां कारणात् पृथग् असत्त्वं चोपपादयति सार्धेन । तत्र यदि न कदाचिद् अनीदृशं जगद् इत्य् आदि-मतेनैतेषां भावानाम् उत्पत्त्य्-आदयो न स्युस् तर्हि कारणस्यैकस्याभावाद् एकात्मकता मिथ्यात्वं च न स्याद् अतस् तेषाम् उत्पत्त्य्-आदीन् साधयति—स्थितीति । त्रि-गुणात्मनां सावयवानाम् इत्य् अर्थः । विमता भावा उत्पत्त्य्-आदिमन्तः, सावयवत्वात्, घटादिवद् इति पश्येत् ॥15॥

क्रम-सन्दर्भः : तदा एतत् पूर्वोक्तं यज् ज्ञानं, तद् एव विज्ञानम् उच्यते | कद ? इत्य् अपेक्षायाम् आह—न तथेति । अयं भावः—शब्देन परोक्ष-ज्ञाने हि आधाराधेयत्वेन कार्य-कारणत्वेन वा द्वयोर् अप्य् अवधानं भवत्य् एवेति तस्य ज्ञानत्वम् । निदिध्यासने शब्द-मात्रेणैव वा परमात्मनोऽपरोक्ष-स्फुरणे तु नान्यत् स्फुरेद् इत्य् अस्य विज्ञानत्वम् इति ॥15॥

विश्वनाथः : विज्ञानम् आह—एतद् एवेति अर्धेन । एतद् एव एतज् ज्ञानम् एव विज्ञानं भवति । कथम् ? इत्य् आह—न तथेति । येन परमात्मना एकेन

Page 230: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

यद् विश्वं अनुगतं यथा पूर्वं ईक्षितं तथा नेक्षते । अयम् अर्थः—ज्ञान-दशायां परोक्षी-भूतेन परमात्मना अनुगताः सर्वे परोक्षाः परोक्षी-भूता भावा दृष्टाः । विज्ञान-दशायां तु एकः परमात्मैवापरोक्षी-भूत ईक्षितो भवति, तद्-अनुभवानन्दाद् एव तत्-कार्याणां भावानां ईक्षणेऽवकाशो न भवेद् इत्य् अद्वितीयात्मानुभवः । ज्ञान-दशायां एकेन परमात्मनैवानुगतानां कार्याणां सर्वेषां परम-कारणात्मकत्वात् परमात्मैक्यम् एव यद् उक्तं तद् उपपादयति—स्थितीति चार्धेन । त्रिगुणात्मनां भावानां कार्याणां स्थित्य्-उत्पत्त्य्-अप्ययान् पश्येद् इत्य् उत्पत्ति-स्थिति-प्रलयवत्त्वात् तेषाम् अनित्यत्वं पश्येद् इत्य् अर्थः । अनित्यत्वाद् एव सार्वकालिक-सत्यत्वाभावात् तेषाम् असत्यत्वं ज्ञानिनो मन्येरन्न् इति भावः ॥15॥

-- )0( --o o

|| 11.19.16 ||

आदाव् अन्ते च मध्ये च सृज्यात् सृज्यं यद् अन्वियात् |पुनस् तत्-प्रतिसङ्क्रामे यच् छिष्येत तद् एव सत् ॥

श्रीधरः : तत आदाव् उत्पत्तौ अन्ते परिणामान्तरापत्तौ च कारणत्वेन मध्ये चाश्रयत्वेन सृज्यात् सृज्यं कार्यात् कार्यान्तरं प्रति यद् अन्वियाद् अनुगच्छेत् तत्-प्रतिसङ्क्रामे तेषां प्रलये च यद् अवशिष्यते, तद् एव सद् इति पश्येद् इत्य् अर्थः ॥16॥

क्रम-सन्दर्भः : सृज्यात् सृज्यम् इति, श्रुतेस् तु शब्द-मूलत्वात् इति न्यायेन परिणाम एव स्वीकृतः, न तु विवर्तः । "कल्प्यात् कल्प्यम्" इत्य् अनुक्तेः ॥16॥

विश्वनाथः: सत्यः पुनर् एकः परमात्मैवेत्य् आह—आदौ उत्पत्तौ, अन्ते परिणामान्तरापत्तौ च कारणत्वेन मध्ये चाश्रयत्वेन सृज्यात् सृज्यं कार्यात् कार्यं प्रति यद् अन्वियात् अनुगच्छत् । तत्-प्रतिसङ्क्रामे तेषाम् प्रलये च यद् अवशिष्येत तद् एव सत् । यथा महद्-आदीनां स्व-स्व-कार्यं प्रति कारणत्वेऽपि सर्व-कारणत्वाभावान् न कारणत्वम् । किन्त्व् एकः परमात्मैव कारणम् । तथैव तेषां सत्यत्वेऽपि सार्वकालिक-सत्यत्वाभावान् न सत्यत्वं किन्त्व् एकः परमात्मैव सत्य इति ज्ञान-दशायाम् अपि तस्याद्वयत्वं पश्येद् इति भावः ॥16॥

-- )0( --o o

|| 11.19.17 ||

श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् |प्रमाणेष्व् अनवस्थानाद् विकल्पात् स विरज्यते ॥

Page 231: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

मध्वः : विकल्पनात् विरुद्ध-कल्पनात् ॥17॥

श्रीधरः : वैराग्यम् आह—श्रुतिर् इति द्वाभ्याम् । श्रुतिः, नेह नानास्ति किञ्चन [bå.ä.u. 4.4.15] इत्य् आदिः । प्रत्यक्षम्—पटादि-कार्यं तन्त्व्-आदि-व्यतिरेकेण न दृश्यते । ऐतिह्यम्—मह-जन-प्रसिद्धिः । अनुमानम्—विमतं मिथ्या, दृश्यत्वात्, शुक्तिर् अजतादिवद् इत्य् आदि । एवं प्रमाण-चतुष्टयम् । एतेष्व् अनवस्थानाद् एतैर् बाधितत्वात् । स एवं सर्वानुगतं सत्यम् आत्म-तत्त्वं पश्यन् विकल्पस्य च मिथ्यात्वत् ततो विरज्यते विरक्तो भवतीत्य् अर्थः ॥17॥

क्रम-सन्दर्भः : अत्र भेद-मात्रं निषिध्यते, विकल्प-शब्दस्य संशयार्थत्वात् । विकल्पात् संशयात् संशयम् अनादृतेत्य् अर्थः । विरज्यते—संशयं परित्यज्य वस्तुन्य् एव निष्ठाम् करोतीत्य् अर्थः ।

यद् वा, तेषु प्रमाणेष्व् अनवस्थानात्, तैः प्रमाणैः सम्बन्धानवगमाद् धेतोर् विकल्पात् विशेषेणात्मात्मीयत्वेन कल्प्यत इति प्रपञ्चात् । विरज्यते विरक्तो भवति । तत्र श्रुतिः—असङ्गो ह्य् अयं पुरुषः [bå.ä.u. 4.3.15] इत्य् आदि । प्रत्यक्षं—प्रकाश्य-प्रकाशकत्व-वैलक्षण्येन सर्वानुभवात् । ऐतिह्यं—तत्-तच्-छास्त्र-प्रवर्तक-महाजन-सम्प्रदाय-प्रसिद्धिः । अनुमानं—यथाग्नेर् दारुणो दाह्याद् दाहकोऽन्यः प्रकाशक इत्य् आदि लक्षणम् । तथानुमानं विमतं, प्रपञ्चत्वं प्रपञ्च-समवायश् चात्मनि मिथ्या कदाचिद् एव दृश्यत्वाच् छुक्तौ रजतत्ववत् समवायवद् इति च सुषुप्त्य्-आदौ न दृश्यत इति । कदाचिद् ग्रहणं तद् उक्तम् आदाव् अन्ते च मध्ये च [भा.पु. 11.19.16] एति ॥17॥ [परमात्म-सन्दर्भ 44]

विश्वनाथः: ज्ञान-विज्ञाने उक्त्वा वैराग्यम् आह द्वाभ्याम् । श्रुतिः—यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्ति [tai.u. 3.1.1] इति । प्रत्यक्षं—घटादीनां मृद्-उद्भूतत्वं मृद्-अवसानत्वं च दृष्टम् एव । ऐतिह्यं महाजन-प्रसिद्धिः । न कदाचिद् अनीदृशं जगद् इत्य् आदिकं वदतां तु न महाजनत्वं ज्ञेयम् । अनुमानं जगद् इदम् असार्वकालिकम् आद्यन्तवत्त्वाद् इति । एवं चतुर्षु प्रमाणेषु सत्सु अनवस्थानात् सार्वकालिकावस्थानाभावाद् धेतोर् विकल्पात् स्वर्गादि-भोग-मयात् द्वैत-प्रपञ्चाद् विरक्तो भवेत् ॥17॥

-- )0( --o o

|| 11.19.18 ||

कर्मणां परिणामित्वाद् ä-विरिञ्च्याद् अमङ्गलम् |विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत् ॥

श्रीधरः : ननु वेदोक्त-स्वर्गादि-सुखाशया न विरज्येतेत्य् आह—कर्मणाम् इति । आ विरिञ्च्याद् ब्रह्म-लोक-पर्यन्तम् अदृष्टम् अपि सुखम् अमङ्गलं दुःख-रूपं नश्वरं च पश्येत् ॥18॥

Page 232: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : अत्र विरिञ्च्यम् एवावधिं कृत्वा नश्वरत्व-दृष्टिर् उपदिष्टा, न तु वैकुण्ठादिकम् अपीति ॥18॥

विश्वनाथः : ननु स्वर्गादीनां सार्वकालिक-सुखदत्वाभावेऽपि कञ्चित्कालिक-सुखदत्वम् अस्त्य् एव ? अत आह—कर्मणाम् इति । कर्मणां परिणामित्वात् कर्म-परिणामवत्त्वात् कर्म-परिणतत्वाद् इति यावत् । आ विरिञ्च्यात् ब्रह्म-लोक-पर्यन्तम् अदृष्टं स्वर्गादि दृष्टवत् दृष्टं राज्यादिकम् इव स्पर्धासूयादिमत्त्वेन सङ्कटकत्वाद् अमङ्गलं नश्वरम् ॥18॥

-- )0( --o o

|| 11.19.19 ||

भक्ति-योगः पुरैवोक्तः प्रीयमाणाय तेऽनघ |पुनश् च कथयिष्यामि मद्-भक्तेः कारणं परम् ॥

श्रीधरः : भक्ति-योगं स-कारणम् आह—भक्ति-योगः पूर्वम् उक्त एव तथापि तस्मिन् प्रीतिं प्राप्नुवते तुभ्यं पुनश् च कथयिष्यामि ॥19॥

क्रम-सन्दर्भः : मत् मम भक्ति-योगः प्रेमोपायः पुरैवोक्त एव । पुनश् च मद्-भक्तेः प्रेम्णः कारणम् उपायं कथयिष्यामीत्य् अर्थः ॥19॥

विश्वनाथः : यत् पृष्टं त्व-भक्ति-योगं च महद्-विमृग्यम् आख्याहीति तत्राह भक्ति-योग इति । पुरैवोक्त इति तद् अपि त्वं श्रुत्वापि तत्र तृप्य-भावाद् एव पुनः पृच्छसीति भावः । पुनर् अपि कथयिष्यामि, यतः प्रीयमाणाय तस्मिन्न् एव प्रीतिं प्राप्नुवते तत्रापि हेतुः अनघेति । अपराधे सत्य् एव तत्र प्रीतिर् ह्रसति नान्यथेति भावः । कारणं परं श्रेष्ठं मङ्गलम् ॥19॥

-- )0( --o o

|| 11.19.20-24 ||

श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् |परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥आदरः परिचर्यायां सर्वाङ्गैर् अभिवन्दनम् ।

मद्-भक्त-पूजाभ्यधिका सर्व-भूतेषु मन्-मतिः ॥मद्-अर्थेष्व् अङ्ग-चेष्टा च वचसा मद्-गुणेरणम् |मय्य् अर्पणं च मनसः सर्व-काम-विवर्जनम् ॥मद्-अर्थेऽर्थ-परित्यागो भोगस्य च सुखस्य च ।

इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः ॥

Page 233: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

एवं धर्मैर् मनुष्याणाम् उद्धवात्म-निवेदिनाम् |मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥

श्रीधरः : श्रद्धा श्रवणादरः । शश्वद् इति सर्वत्रानुषज्जते । मद्-अनुकीर्तनं श्रवणानन्तरं मत्-कथा-व्याख्यानम् इत्य् अर्थः ॥20-21॥

अङ्ग-चेष्टा लौकिकी क्रिया । वचसा लौकिकेनापि मद्-गुणानाम् ईरणं कथनम् ॥22॥

mad-arthe mad-भजनार्थम् । तद्-विरोधिनोऽर्थस्य परित्यागः । भोगस्य तत्-साधनस्य चन्दनादेः । सुखस्य पुत्रोपलालनादेः । इष्टादि वैदिकं यत् कर्म तद् अपि मद्-अर्थं कृतं भक्तेः कारणम् इत्य् अर्थः ॥23॥

भक्तिः प्रेम-लक्षणा सञ्जायते । अस्य भक्तस्यान्यः कोऽर्थः साधन-रूपः साध्य-रूपो वावशिष्यते । सर्वोऽपि स्वत एव भवतीत्य् अर्थः ॥24॥

सनातनः (हरि-भक्ति-विलासः 10.514-517) : पुनश् च कथयिष्यामि मद्-भक्तेः कारणम् इति प्रतिज्ञातम् एवाह—श्रद्धेति चतुर्भिः । श्रद्धा श्रवणादरः । शश्वद् इति सर्वत्रानुषज्जते । मद्-अनुकीर्तनं श्रवणानन्तरं मत्-कथा-व्याख्यानम् इत्य् अर्थः । अङ्ग-चेष्टा लौकिकी क्रिया । वचसा लौकिकेनापि मद्-गुणानाम् ईरणं kathanam | mad-arthe mad-भजनार्थम् । तद्-विरोधिनोऽर्थस्य परित्यागः । भोगस्य तत्-साधनस्य चन्दनादेः । सुखस्य च पुत्रोपलालनादेः ।

यद् वा, अर्थो धनं, भोगो विषयोपभोगः । सुखं मोक्षानन्दः । तेषां परित्यागः । इष्टादि वैदिकं यत् कर्म तद् अपि मद्-अर्थं चेद् भक्तेः कारणम् इत्य् अर्थः । अत्रादौ प्रायो भक्तेर् मुख्यान्य् अङ्गान्य् उक्तानि । सर्व-काम-विवर्जनादीनि च प्रायः साधनान्य् एव ॥20-23॥

एवम् ईदृशैर् एतैर् वा आत्म-निवेदिनां सतां भक्तिः प्रेम-लक्षणा सम्यग् जायते । अस्य भक्तस्य अन्यः कोऽर्थः साधन-रूपः साध्य-रूपो वावशिष्यते ? सर्वोऽपि स्वत एव भवतीत्य् अर्थः । यद् वा, अस्य मम, ततश् च सतां मद्-भक्ति-सम्यग्-आविर्भावे सति ममैव कृतार्थता स्याद् इत्य् अर्थः ॥24॥

क्रम-सन्दर्भः : श्रद्धेति चतुष्कम् । अभ्यधिका मत्-पूजातोऽपि तत्र मम सन्तोष-विशेषात् सर्व-भूतेष्व् अपि दृश्यमानेषु ममैव मतिः तत्र तत्र स्फुरणं सर्व-कामेत्य् आदिकं कथा-निष्ठा-सम्पादन-द्वारा कारणम् ॥21॥

एवं काय-वाङ्-मनोभिस् तद्-अर्थ-मात्र-चेष्टावत्त्वेनानुष्ठितैर् भगवद्-धर्मैर् आत्म-निवेदिनाम् । यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा.पु. 5.18.12] इत्य् आदि-न्यायेनास्य भक्ति-मात्र-कामस्य अन्यः कोऽर्थः साधन-रूपः साध्य-रूपो वावशिष्यते ? सर्वोऽर्थोऽसाव् अनादृतोऽपि

Page 234: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

भवतीत्य् अर्थः । इति परम-पुरुषार्थ-शिरोमणौ तत्र सर्व-सुखान्तर्भावात् ॥24॥ [भक्ति-सन्दर्भ 228]

भक्ति-सन्दर्भः 228 : तद् एवं कैवल्य-कामायां ज्ञान-मिश्रोक्ता । अथ भक्ति-मात्र-कामायां कर्म-मिश्रा यथा—श्रद्धेति चतुष्कम् ॥24॥

विश्वनाथः : अमृत-रूपा या कथेति । तत्-कथायाः सर्वस्या अमृतत्वेऽप्य् अतिमाधुर्यवती रासादि-सम्बन्धिनीत्य् अर्थः । श्रद्धा अतिश्रद्धा । अभ्यधिका मत्-सन्तोष-विशेषं ज्ञात्वा मत्-पूजातोऽपीत्य् अर्थः ।

अङ्ग-चेष्टा दन्त-धावनादि-दैहिकी क्रियापि मद्-अर्थे मत्-सेवार्थम् । वचसा अपभ्रंश-वाक्येनापि गीत-बन्धेन मद्-गुण-कथनम् । मद्-अर्थे मदीय-यात्रोत्सवाद्य्-अर्थे अर्थ-परित्यागः श्री-गुरु-वैष्णवादि-सम्प्रदानकः । यद् वा, भजन-विरोधिनोऽर्थस्योपेक्षा भोगस्य स्त्री-सम्भोगादेस् त्यागः सुखस्य पुत्रोपलालनादेर् दत्तं दानं हुतं, ब्राह्मण-वैष्णव-मुखे तिलाज्य-निक्षेपो वा ।

जप्तं सहस्र-लक्षादि-भगवन्-नाम-मन्त्र-जपः । एतत् त्रितयम् एव इष्टं भक्तानां यागः । मद्-अर्थं मत्-प्राप्त्य्-अर्थं व्रतम् एकादश्य्-उपवासादिकं यत् तद् एव भक्तानां तपः । अस्य निष्काम-भक्तस्य कोऽन्योऽर्थोऽतोऽपरं किं फलम् अवशिष्टं भवति । किन्तु तद् एव पुनः पुनर् अमुत्र कथा-श्रवणादिकम् एव फलम् | तेन ज्ञानिनो यथा-साध्य-प्राप्तौ सत्यां साधनस्य त्याग उक्तः । तथा भक्तस्य साध्य-भक्ति-प्राप्तौ सत्यां साधन-भक्तेः श्रवण-कीर्तनादिकाया नैव त्यागः । प्रत्युत प्रेम-रस-रूपायाः साध्य-भक्तेर् अनुभाव-रूपा श्रवण-कीर्तनादि-भक्तिः पूर्वतोऽपि सहस्र-गुणिता भवतीति ॥20-24॥

-- )0( --o o

|| 11.19.25 ||

यद् आत्मन्य् अर्पितं चित्तं शान्तं सत्त्वोपबृंहितम् |धर्मं ज्ञानं स वैराग्यम् ऐश्वर्यं चाभिपद्यते ॥

श्रीधरः : किं बहुना, चित्तम् एवान्तर्-बहिर्-निष्ठम् अर्थानर्थयोः कारणम् इत्य् आह—यद् आत्मनीति द्वाभ्याम् । यदा आत्मनि मयि ईश्वरे चित्तम् अर्पितं तदा पुमान् धर्मादीन् प्राप्नोत्य् एव ॥25॥

क्रम-सन्दर्भः : तस्य तटस्थ-लक्षणं दर्शयन् धर्मादयश् च तद्-अनुगता भवन्तीत्य् आह—यदेति । यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा.पु. 5.18.12] इत्य् आदेः ॥25॥

विश्वनाथः : कोऽन्योऽर्थोऽस्यावशिष्यते ? इत्य् अपेक्षायां भगवद्-उक्तेर् इयम् उक्त-लक्षणा केवला निर्गुणा भक्तिर् ज्ञानाङ्गत्वेन न व्याख्येया । ज्ञानाद्य्-अङ्ग-भूता भक्तिस् त्व् इतोऽन्या सात्त्विकी वर्तत एव । तयैव सकाम-

Page 235: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

भक्तः स्वापेक्षितं धर्म-ज्ञानादिकं प्राप्नोतीत्य् एवेत्य् आह—यद् इति । यत् शान्तं चित्तं आत्मनि परमात्मनि मयि अर्पितं सात्त्विक्या भक्त्या मद्-विषयी-कृतं भवति, तद्-धर्मादि-युक्तं भवतीत्य् अर्थः ॥25॥

-- )0( --o o

|| 11.19.26 ||

यद् अर्पितं तद् विकल्पे इन्द्रियैः परिधावति |रजस्-वलं चासन्-निष्ठं चित्तं विद्धि विपर्ययम् ॥

श्रीधरः : एतद् एव व्यतिरेकेण द्रढयति—यद् यदा तच् चित्तं विकल्पे देह-गृहादाव् अर्पितं सत् विषयेषु परिधावति तद् आधिकं रजस्-वलम् असन्-निष्ठं च भवति । ततश् च विपर्ययम् अधर्मादिकं विद्धि ॥26॥

क्रम-सन्दर्भः : व्यतिरेकेण च लक्षयति—यद् इति । यच्-चित्तं विकल्पे देह-गृहादाव् अर्पितं सत् परिधावति, तद् रजस्वलम् असन्-निष्ठं च । चित्तं विपर्ययं विपरीतं मत्-प्रेम-रहितं विद्धीति ॥26॥

विश्वनाथः : व्यतिरेकं दर्शयति—यच् चित्तं विकल्पे देह-गेहादाव् अर्पितं तत् रजस्वलम् सत् विषयान् परिधावति, असन्-निष्ठं निषिद्ध-विषयासक्तं च भवति । तच् चित्तं विपर्ययं प्राप्तं विद्धि । अधर्म-ज्ञानम् अवैराग्यम् अनैश्वर्यं प्राप्नोतीत्य् अर्थः ॥26॥

-- )0( --o o

|| 11.19.27 ||

धर्मो मद्-भक्ति-कृत् प्रोक्तो ज्ञानं चैकात्म्य-दर्शनम् ।

गुणेष्व् असङ्गो वैराग्यम् ऐश्वर्यं चाणिमादयः ॥

मध्वः : एकः प्रधानम् उद्दिष्टो विष्णोः प्राधान्य-दर्शनम् |ऐकात्म्य-दर्शनं प्रोक्तं सर्व-ज्ञानोत्तमं च तत् ॥ इति त्रैकाल्ये ॥27॥

श्रीधरः : स्वाभिप्रेतान् धर्मादीन् व्याचष्टे—धर्मो मद्-भक्ति-कृत् । यतः स एव प्रोक्तः प्रकृष्ट उक्तः शास्त्रेषु ॥27॥

क्रम-सन्दर्भः : मद्-भक्ति-कृद् एव धर्मः प्रकर्षेणोक्तो, नान्यः । ततः स एव मुख्य-वृत्त्या धर्म-शब्देन वाच्य इत्य् अर्थः । एवम् एव भक्ताव् अपि धर्म-शब्दः । एवं धर्मैर् इतीति भावः । ऐकात्म्यं सर्वेषां परम-स्वरूपं मद्-रूपेणैक-रूपत्वम् । यद् वा, एक एव

Page 236: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

सर्वेषाम् आत्मा योऽहं स्वयं भगवन्, स एकात्मा स्वार्थे ष्यञ् तद्-दर्शनम् एव ज्ञानं प्रोक्तम् इति पूर्ववत् ॥27॥

विश्वनाथः : धर्मादीन् व्याचष्टे धर्म इति । मद्-भक्ति-कृत् मद्-भक्तेः कृत् करणं यत्र वस्तुनि भवेत् स धर्मः ॥27॥

-- )0( --o o

|| 11.19.28 ||

श्री-उद्धव उवाच—यमः कति-विधः प्रोक्तो नियमो वारि-कर्षण ।

कः शमः को दमः कृष्ण का तितिक्षा धृतिः प्रभो ॥

श्रीधरः : धर्मादीनां महाजन-प्रसिद्धानाम् अन्यथा व्यख्यातत्वाद् यमादिष्व् अपि सङ्ख्यातः स्वरूपतो वा किञ्चिद् वैलक्षण्य स्याद् इत्य् एवं सम्भावनया तद् विशेषं जिज्ञासुः पृच्छति—यम इति पञ्चभिः ॥28॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : धर्मादीनाम् अन्यतो विलक्षणं लक्षणं श्रुत्वा यमादीनां सङ्ख्यातः स्वरूपतश् च वैलक्षण्यं सम्भाव्यं पृच्छति—यम इति पञ्चभिः ॥28॥

-- )0( --o o

|| 11.19.29 ||

किं दानं किं तपः शौर्यं किं सत्यम् ऋतम् उच्यते |कस् त्यागः किं धनं चेष्टं को यज्ञः का च दक्षिणा ॥

श्रीधरः, विश्वनाथः : इष्टम् अभ्यर्हितं धनं च किम् ॥29॥

क्रम-सन्दर्भः : न व्याख्यातम्.

-- )0( --o o

|| 11.19.30-31 ||

पुंसः किं स्विद् बलं श्रीमान् भगो लाभश् च केशव |का विद्या ह्रीः परा का श्रीः किं सुखं दुःखम् एव च ॥कः पण्डितः कश् च मूर्खः कः पन्था उत्पथश् च कः

|

Page 237: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

कः स्वर्गो नरकः कः स्वित् को बन्धुर् उत किं गृहम् ॥

श्रीधरः : परेति विद्यादीनां विशेषणम् । श्रीर् मण्डनम् ॥30-31॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : श्रीर् मण्डनम् ॥30-31॥

-- )0( --o o

|| 11.19.32 ||

क आढ्यः को दरिद्रो वा कृपणः कः क ईश्वरः |एतान् प्रश्नान् मम ब्रूहि विपरीतांश् च सत्-पते ॥

श्रीधरः : प्रश्नान् पृष्टान् अर्थान् । विपरीतान् अशमादीन् ॥32॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : प्रश्नान् पृष्टान् अर्थान् । विपरीतांश् चेति पृष्टार्थानाम् एतेषाम् उक्त्यैव एतद्-विपरीताः स्वत एवोक्ता मया ज्ञाताश् च भविष्यन्तीति भावः ॥32॥

-- )0( --o o

|| 11.19.33 ||

श्री-भगवान् उवाच—अहिंसा सत्यम् अस्तेयम् असङ्गो ह्रीर् असञ्चयः |आस्तिक्यं ब्रह्म-चर्यं च मौनं स्थैर्यं

क्षमाभयम् ॥

श्रीधरः : यम-नियमान् आह—अहिंसेति त्रिभिः । अस्तेयं मनसापि पर-स्वाग्रहणम् । आस्तिक्यं धर्मे विश्वासः ॥33॥

क्रम-सन्दर्भः : अहिंसेति त्रिकम् ॥33॥

विश्वनाथः : यम-नियमान् आह—अहिंसेति द्वाभ्याम् ॥33॥

-- )0( --o o

|| 11.19.34 ||

Page 238: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

शौचं जपस् तपो होमः श्रद्धातिथ्यं मद्-अर्चनम् |तीर्थाटनं परार्थेहा तुष्टिर् आचार्य-सेवनम् ॥

श्रीधरः : शौचं बाह्यम् अभ्यन्तरं चेति द्वयम् । अतो द्वदश नियमाः । श्रद्ध धर्मादरः ॥34॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : शौचं बाह्यम् आभ्यन्तरं चेति द्वयम् । अतो द्वदश नियमाः ॥34॥

-- )0( --o o

|| 11.19.35 ||

एते यमाः स-नियमा उभयोर् द्वादश स्मृताः |पुंसाम् उपासितास् तात यथा-कामं दुहन्ति हि ॥

श्रीधरः : उभयोः श्लोकयोर् ये स्मृतास् ते यमा नियमाश् च । यद् वा, उभयोः प्रवृत्त-निवृत्तयोः मुमुक्षोर् यमा मुख्याः स-कामस्य नियमा मुख्याः स्मृता इत्य् अर्थः । अत्र हेतुम् आह—हि यस्माद् उपासिताः सेविताः सन्तः पुंसां प्रवृत्तानां निवृत्तानां च यथाकाणं कामानुसारेण मोक्षम् अभ्युदयं च दुहन्तीति ।

क्रम-सन्दर्भः : उभयोर् इति यमे नियमे चेत्य् अर्थः ॥35॥

विश्वनाथः : उभयोः श्लोकयोर् ये स्थिता ते यमा नियमाश् च । यथा यथावद् एव कामं पूरयन्तीति यम-नियमौ तन्-मते, अन्य-मते च तुल्य-साख्याकौ तुल्य-लक्षणौ च । अनयोर् अपि भगवन्-मते वैलक्षण्यं सम्भवेद् इत्य् आशङ्क्यानिवृत्त्य्-अर्थम् एवैतत्-प्रश्नोत्तरे ज्ञेये ॥35॥

-- )0( --o o

|| 11.19.36 ||

शमो मन्-निष्ठता बुद्धेर् दम इन्द्रिय-संयमः |तितिक्षा दुःख-सम्मर्षो जिह्वोपस्थ-जयो धृतिः ॥

श्रीधरः : मुमुक्षोर् उपादेयान् शमादीन् हेयांश् च दुःखादीन् महाजन-प्रसिद्धेभ्यो विलक्षणान् आह—शम इत्य्-आदिन यावत् समाप्ति । एतेनैव तद् विपरीता अशमादयोऽप्य् उन्नेयाः । शमो मन्-निष्ठता बुद्धेः, न तु शान्ति-मात्रम् । दम इन्द्रिय-संयमः, न चौरादि-दमनम् । तितिक्षा विहित-दुःखस्य संमर्षः सहनं, न भारादेः । जिह्वोपस्थयोर् जयो वेग-धारणं धृतिः, न त्व् अनुद्वेग-मात्रम् ॥36॥

Page 239: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : अन्तः-करणस्य स्व-निष्ठत्वम् एव शमम् उक्त्वा, अन्तः-करणाधीनाम् इन्द्रियादीनां च स्व-स्व-सम्बन्धेनैव यमादिकं मेने ॥36॥

विश्वनाथः : साधकाणां उपादेयान् शमादीन् आचार्यान्तर-वैलक्षण्येन लक्षयति—शम इत्य् आदिना यावद्-अध्याय-परिसमाप्तिः । बुद्धेर् मन्-निष्ठता शमः इति मन्-निष्ठता-बुद्धित्वं विना केवला शान्तिर् विगीतैव । इन्द्रिय-संयम इति स्वेन्द्रिय-दमनं विना स्व-शिष्यादि-दमनं हास्यास्पदम् एव । दुःख-संमर्ष इति परावमाननोत्थस्य दुःखस्य शास्त्र-विहितस्य दुःखस्य वा सहनं तितिक्षा । तेन विना तु स्वेच्छयैव शीतोष्णादि-दुःख-सहनं मौढ्यम् एव । जिह्वोपस्थ-जयं विना अन्यत्र धीरता व्यर्थैव ॥36॥

-- )0( --o o

|| 11.19.37 ||

दण्ड-न्यासः परं दानं काम-त्यागस् तपः स्मृतम् |स्वभाव-विजयः शौर्यं सत्यं च सम-दर्शनम् ॥

श्रीधरः : दण्डो भूत-द्रोहस् तस्य त्यागो दानं, न धनार्पणम् । काम-त्यागो भोगोपेक्षा तपः, न कृच्छ्रादि । स्वभावो वासना तस्य विजयः प्रतिबन्धः शौर्यं, न विक्रान्तिः । समं ब्रह्म तस्य दर्शनम् आलोचनं सत्य-विषयत्वात् सत्यं, न यथार्ह-भाषणा-मात्रम् ॥37॥

क्रम-सन्दर्भः : सम-दर्शनं नारायण-पराः सर्वे [भा.पु. 6.17.28] इत्य् आदि रीत्या ॥37॥

विश्वनाथः : दण्ड-न्यासो भूत-मात्रस्यैव द्रोह-त्यागो दानं, न धनार्पण-मात्रं तु किम् अपि । भोगोपेक्षा एकादशी-कार्त्तिक-व्रतादौ या विहिता सैव तपः, न तु कृच्छ्रादि । स्वभावः स्वीय-पाण्डित्यादि-प्रख्यापनं तस्य स्वाभाविकयोः काम-क्रोधाद्योश् च राजस-तामसयोर् भावयोश् च विजयः प्रतिबन्धः शौर्यं, न तु विक्रमः । सत्यं सम-दर्शनम् ईर्ष्यासूयादि-वैषम्य-परित्यागेन सर्वत्र स्व-सम-दुःखालोचनं,

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन |सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ [गीता 6.32]

इति श्री-गीतोक्तेः । न तु यथार्थ-भाषण-मात्रम् ॥37॥

-- )0( --o o

|| 11.19.38 ||

Page 240: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

अन्यच् च सुनृता वाणी कविभिः परिकीर्तिता |कर्मस्व् असङ्गमः शौचं त्यागः सन्न्यास उच्यते ॥

श्रीधरः : अन्यच् च, ऋतं सूनृता सत्या प्रिया च वाक् । एवं च ऋत-सत्ययोः स्फुट एव विवेकः । क्रम-प्राप्तं त्यागः व्याख्यातुम् आदौ ततोऽर्थ-भेदेन शौचं व्याचष्टे, तस्यापि मल-त्याग-रूपत्वे त्यागाभेद-प्रतीतेः । कर्म-स्व-सङ्गमोऽनासक्तिः शौचं, त्यागस् तु सन्न्यास इति तयोर् भेद इत्य् अर्थः ॥38॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : सूनृता वाणी सत्या प्रिया च वाणी सैव, न तु यथार्थ-भाषण-मात्रम् । तथात्वे दोषवतां दोष-कीर्तनम् अपि प्रसज्जेत् । तस्मिंश् च सति निन्दा स्यात् । सा च सतां श्रोतॄणाम् अप्रियेति तस्याः सूनृत-वाणीत्वाभावः स्यात् । ऋतं यथार्थ-भाषणम् इत्य् अनयोर् लक्षणं चक्रुः । कर्मसु अनासक्तिः शौचं, न तु केवलं शुचित्वम् एवेति पूर्वम् अपृष्टस्य त्रेता-युग-धर्मस्य शौचस्य लक्षणम् इदम् । अनापृष्टम् अपि ब्रूयुर् गुरवो दीन-वत्सलाः इति न्यायात् । एवं भगो म ऐश्वरो भावः [भा.पु. 11.19.40] इत्य् अत्रापि ज्ञेयम् । त्यागः सन्न्यासः कलत्र-पुत्रादि-ममता-त्यागः, न तु भोग-त्याग एव त्यागः ॥38॥

-- )0( --o o

|| 11.19.39 ||

धर्म इष्टं धनं नॄणां यज्ञोऽहं भगवत्तमः |दक्षिणा ज्ञान-सन्देशः प्राणायामः परं बलम् ॥

श्रीधरः : नॄणाम् इष्टं धनं धर्मः, न पश्व्-आदि-साधारणम् । भगवत्तमः परमेश्वरोऽहम् एव यज्ञः, मद्-बुद्ध्या यज्ञोऽनुष्ठेयः, न क्रिया-बुद्ध्येत्य् अर्थः । यज्ञार्थं दानं दक्षिणा, सा च ज्ञानोपदेशः, न हिरण्यादि-दानम् । तेन हि यज्ञ-रूपो विष्णुः प्राप्यते । दुर्दम-दमनं बलम्, तच् च मनो-दमन-हेतुत्वात् प्राणायाम् इति ॥39॥

क्रम-सन्दर्भः : दक्षिणा ज्ञान-सन्देश इत्य् अस्य टीकायां—सा च ज्ञानोपदेश इति ज्ञानस्योपदेशो यस्मात् स ज्ञानोपदेश-प्राप्ति-हेतुर् आचार्ये भक्ति-विशेष इत्य् एवार्थः | न हि यजमानो ज्ञानोपदेशं करोति, यथा हिरण्यादि-दक्षिणाम् इति । यद् वा, भगवत्तमः स्वयं भगवद्-रूपः श्री-कृष्णाख्योऽहम् एव यज्ञः, मज्-ज्ञानेनैव यज्ञ-फल-प्राप्तेः |

सर्वे वेदाः सर्व-विद्याः स-शास्त्राः सर्वे यज्ञाः सर्व ईज्यश् च कृष्णः |विदुः कृष्णं ब्राह्मणास् तत्त्वतो ये तेषां राजन् सर्व-यज्ञाः समाप्ताः ॥ इति महाभारतोक्तेः ।

Page 241: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

तस्मिम्श् च ज्ञाने यः सन्देशः संवादः आचार्यानुकूलं वचः, तद्-आज्ञानुष्ठानं वा स एव दक्षिणा, तत्-सन्तोष-करत्वात्, ज्ञान-पर्यायकत्वाच् च ॥39॥

विश्वनाथः : धर्म एव इष्टं धनं, न गवाश्वादिः । अहं भगवत्तमो वसुदेव-नन्दन एव यज्ञः, मज्-जन्म-मात्राद्य्-उत्सव एव यज्ञ-बुद्ध्या अनुष्ठेय इत्य् अर्थः, न तु नश्वर-फलोऽश्वमेधादिः । ज्ञानस्य उत्सवान्ते मत्-कीर्तनादि-रसानुभवस्य सन्देशः स्वेष्ट-मित्रेषु ज्ञापनैव दक्षिणा, न तु धन-रत्नाद्य्-अर्पणम् । दुर्दम-दमनं बलं, तच् च मनो-दमन-हेतुत्वात् प्राणायामः ॥39॥

-- )0( --o o

|| 11.19.40 ||

भगो म ऐश्वरो भावो लाभो मद्-भक्तिर् उत्तमः |विद्यात्मनि भिदा-बाधो जुगुप्सा ह्रीर् अकर्मसु ॥

श्रीधरः : लाभं व्यशिख्यासुः प्रथमं भगं ततो भेदेन व्याचष्टे । लोके तयोर् अभेद-प्रसिद्धेः । भगो भाग्यं । तच् च मे ऐश्वरो भावो मदीयम् ऐश्वर्यादि-षाड्गुण्यम् इत्य् अर्थः । उत्तमो लाभस् तु मद्-भक्तिः, न पुत्रादिः । विद्या चात्मनि प्रतीतस्य भेदस्य बाधः, न ज्ञान-मात्रम् । अकर्मसु जुगुप्सा हेयत्व-दर्शनं ह्रीः, न लज्जा-मात्रम् ॥40॥

क्रम-सन्दर्भः : भिदा मर्त्योऽहं देवोऽहं बालोऽहं युवाहम् इत्य् आदि बुद्धिस् तस्या बाधः ॥40॥

विश्वनाथः : दया लोक-प्रसिद्धैवेति न सा लक्षिता । मम ऐश्वरो भावो ममैव ईश्वरत्वं भगः, न तु जीवाणां ब्रह्मेन्द्रादीनां ईश्वरत्वम् इत्य् अर्थः । मद्-भक्ति-लाभ एव लाभो, न तु पुत्रादि-लाभः । आत्मनि जीवात्मनि अविद्या-कृता भिदा अनात्मत्वं तस्या बाध एव विद्या । यद् उक्तम्—त्रिगुण-मयः पुमान् इति भिदा यद् अबोध-कृता [भा.पु. 10.87.25] इति न त्व् अधीता व्याकरणाद्या । अकर्मसु पापेषु जुगुप्सा लोक-निन्दोत्थैव तत्राप्रवृत्ति-हेतु-ह्रीः, न तु लज्जा-मात्रम् ॥40॥

-- )0( --o o

|| 11.19.41 ||

श्रीर् गुणा नैरपेक्ष्याद्याः सुखं दुःख-सुखात्ययः |दुःखं काम-सुखापेक्षा पण्डितो बन्ध-मोक्ष-वित् ॥

Page 242: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : गुणा एव श्रीर् मण्डनं, न किरीटादि । दुःख-सुखयोर् अत्ययोऽतिक्रमोऽननुसन्धानं सुखं, न भोगः । विषय-भोगापेक्षैव दुःखं, नाग्नि-दाहादि । बन्धान् मोक्षं द्वयं वा यो वेत्ति स पण्डितः, न विद्वन्-मात्रम् ॥41॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : गुणा एव श्रीर् मण्डनं, न किरीटादि । दुःख-सुखयोर् अत्ययोऽतिक्रमोऽननुसन्धानम् एव सुखं, न विषय-भोगः । विषय-भोगापेक्षैव दुःखं, नाग्नि-दाहादि । बन्धान् मोक्षं च यो वेत्ति स एव पण्डितः, न शास्त्र-व्याख्यातैव ॥41॥

-- )0( --o o

|| 11.19.42 ||

मूर्खो देहाद्य्-अहं-बुद्धिः पन्था मन्-निगमः स्मृतः ।

उत्पथश् चित्त-विक्षेपः स्वर्गः सत्त्व-गुणोदयः ॥

श्रीधरः : अहं-बुद्धिर् इत्य् उपलक्षणम् । देह-गेहादिष्व् अहं-ममेत्य् अभिमानवान् मूर्ख इत्य् अर्थः । मन्-निगमो मां नितरां गमयति प्रापयति यो निवृत्ति-मार्गः स तु पन्थाः सन्-मार्गः, न कण्टकादि-शून्यः । चित्त-विक्षेपः प्रवृत्ति-मार्गः स उत्पथः कु-मार्गः, न तु चौराद्य्-आकुलः । सत्त्व-गुणस्योदय उद्रेकः स्वर्गः, नेन्द्रादि-लोकः ॥42॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : मन्-निगमो मां नितरां गमयति प्रापयतीति स भक्ति-ज्ञान-योगः, न तु कण्टकादि-शून्यो मार्गः । चित्त-विक्षेपः प्रवृत्ति-मार्गः । सत्त्व-गुणस्योदय उद्रेकः स्वर्गः, नेन्द्रादि-लोकः ॥42॥

-- )0( --o o

|| 11.19.43 ||

नरकस् तम-उन्नाहो बन्धुर् गुरुर् अहं सखे |गृहं शरीरं मानुष्यं गुणाढ्यो ह्य् आढ्य उच्यते ॥

श्रीधरः : तमस उन्नाह उद्रेकः स नरकः, न तामिस्रादिः । गुरुर् एव बन्धुः, न भ्रात्रादिः; स चाहम् एव यथाहं जगद्-गुरुः—

एक एव परो बन्धुर् विषमे समुपस्थिते । गुरुः सकल-धर्मात्मा यत्राकिञ्चन-गो हरिः ॥ इति ।

Page 243: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

स-साधनं भोगायतनं गृहं तच् च मानुष्यं मानुष-रूपं शरीरम् एव, न हर्म्यादि । गुणैः सम्पन्न आढ्य उच्यते, न धनी ॥43॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : तमस उन्नाह उद्रेको नरकः । गुरुर् एव बन्धुः, न भ्रात्रादिः । स चाहम् एव ॥43॥

-- )0( --o o

|| 11.19.44 ||

दरिद्रो यस् त्व् असन्तुष्टः कृपणो योऽजितेन्द्रियः |गुणेष्व् असक्त-धीर् ईशो गुण-सङ्गो विपर्ययः ॥

मध्वः : विषये दोष-बुद्धिः सन्न् इन्द्रियाणां वशे स्थितः |कृपणः स तु सम्प्रोक्तो गुण-बुद्धि-विपर्ययः ॥ इति विवेके ।

पुरुषार्थ-मतिर् यस्य विसायेष्व् एव देहिनः |विपरीतः स विज्ञेयः स्वात्मनो विपरीततः ॥ इति निवृत्ते ।

वित्ता सन्तोष-मात्राद् दरिद्रः । सर्व-विषय-सङ्गी विपरीतः ॥44॥

श्रीधरः : असन्तुष्टो यः स दरिद्रः, न निःस्वः । योऽजितेन्द्रियः स कृपणः शोच्यः, न दीनः । विषयेष्व् अनासक्त-धीर्यः स ईशः स्वतन्त्रः, न राजादिः । गुण-सङ्गो गुणेषु सङ्गो यस्य स विपर्ययोऽनीशः । एतच् च शमादि-विपर्ययोपलक्षणार्थम् ॥44॥

क्रम-सन्दर्भः : न व्याख्यातम्.

विश्वनाथः : गुण-सङ्गः गुणासङ्ग्य् एवानीशः ॥44॥

-- )0( --o o

|| 11.19.45 ||

एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः |किं वर्णितेन बहुना लक्षणं गुण-दोषयोः |गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः ॥

श्रीधरः : उपसंहरति—एत इति । साधु मोक्षोपयोगितया । एतच् च सर्वं गुण-दोषयोर् विवेकायोद्धवेन पृष्टम्, इति तयोः सङ्क्षेपतो लक्षणम् आह—किं बहुना, वर्णितेन गुण-दोषयोर् लक्षणम् एतावद् एव । तद् आह—

Page 244: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

गुण-दोषयोर् दृशिर् दर्शनं दोषः, गुणस् तु तद् उभय-दर्शन-विवर्जितः स्वभाव इति ॥45॥

क्रम-सन्दर्भः : एवं त्वत्-प्रश्नम् अनुसृत्यैव प्रपञ्चितं तद् एतच् च मम प्रायो नातिस्वहृद्यम् इति व्यञ्जयन् परम-स्वहृद्यं पूर्वोक्तं यमादि-फल-भूतं गुणं लक्षयन् व्यतिरेक-ज्ञानाय दोषम् अपि लक्षयति—किम् इति । बहुना व्यवहार-मयत्वाद् असार-प्रचुरेण परमार्थ-प्रचुर-मयत्वान् मुख्यम् एकम् एव गुण-दोषयोर् लक्षणम् इत्य् अर्थः । तद् आह—गुणेति । गुणो विहितत्वं दोषो निषिद्धत्वं तत् तयोर् दृशिर् विवेको दोषः किन्तूभय-वर्जितो यः स्वभाव-विशेषः स गुणः तत्-तद्-दृष्टिम् अतिक्रम्य स्वभावत एव परम-श्रेयसी प्रवृत्ति-गुण इत्य् अर्थः | एतद् अपेक्षयोभयोर् अप्य् अपकृष्टत्वात् ॥45॥

विश्वनाथः : साधु मोक्षोपयोगितया । एतच् च सर्वं त्वया गुण-दोषयोर् विवेकायैवाहं पृष्टस् तस्मात् तयोः सङ्क्षेपतो लक्षणं ब्रवीमि शृण्व् इत्य् आह—किम् इति । गुण-दोषयोर् लक्षणम् एतावद् एवेत्य् आह—गुण-दोषयोर् दृशिर् दर्शनं दोषः । गुणस् तु तद्-उभय-दर्शन-रहित-स्वभाव इति । अस्यार्थः—उत्तराध्यायान्ते स्पष्टीभविष्यति ॥45॥

-- )0( --o o

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् |एकादशे एकोनविंशः सङ्गतः सङ्गतः सताम् ॥*॥

--o)0(o--

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां एकादश-स्कन्धे

श्री-भगवद्-उद्धव-संवादे श्रेयो-भेद-निर्णयःऊनविंशोऽध्यायः ।

|| 11.19 ||

Page 245: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

(11.20)

विंशोऽध्यायः

भगवद्-उद्धव-संवादे योग-त्रयम्

|| 11.20.1-2 ||

श्री-उद्धव उवाच—विधिश् च प्रतिषेधश् च निगमो हीश्वरस्य ते ।

अवेक्षतेऽरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥वर्णाश्रम-विकल्पं च प्रतिलोमानुलोम-जम् ।

द्रव्य-देश-वयः-कालान् स्वर्गं नरकम् एव च ॥

श्रीधरः :विंशे योग-त्रयं प्रोक्तं भक्ति-ज्ञान-क्रियात्मकम् ।

गुण-दोष-व्यवस्थार्थम् अधिकारि-विभागतः ॥

गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः [भा.पु. 11.19.45] इत्य् उक्तं तद् आक्षिपति, विधिश् चेति पञ्चभिः । विधिश् च प्रतिषेधश् चेश्वरस्य तव निगम आज्ञा-रूपो वेदः । स च विधेयानां प्रतिषेध्यानां च कर्मणां गुणं दोषं च पुण्य-पाष-फल-रूपम् अवेक्षते ॥1॥

उत्तमाधम-भावेन तद् अधिकारिणां वर्णानाम् आश्रमाणां विकल्पं भेदं च गुण-दोष-रूपम् अवेक्षते । प्रतिलोमानुलोम-जं च गुणं दोषं च तथैवावेक्षते । प्रतिलोम-जा उत्तम-वर्णासु स्त्रीषु हीन-वर्णेभ्यः पुरुषेभ्यो जाताः सूत-वैदेहकादयः । अनुलोम-जास् तूत्तम-वर्णेभ्यः पुरुषेभ्यो हीन-वर्णासु स्त्रीषु जाता मूर्धावसिक्ताम्बष्ठादयस् तेषां च, असत् सन्तस् तु विज्ञेयाः प्रतिलोमानुलोम-जाः इति गुण-दोषौ द्रव्यादीन् कर्मार्हतानर्हताभ्याम् । स्वर्गं नरकं च तत् फलतया गुण-दोष-रूपम् एवावेक्षते । एतच् चोत्तराध्याये प्रपञ्चयिष्यते ॥1॥

क्रम-सन्दर्भः : तद्-अभिप्रायम् अबुद्ध्वैव निगद-श्रवणाय पृच्छति । विधिश् चेति युग्मकम् अत्र गुणं दोषं चेति टीकायां गुणं पुण्यं दोषं पापं च क्रमेण गुण-दोष-रूपम् अवेक्षते इत्य् एव वाच्यं गुण-दोषं चेति समस्त-पाठे तस्य पुण्य-पाप-रूपं गुण-दोषम् अवेक्षत इत्य् अर्थः । किं त्व् अस्मिन् पाठे च-शब्दस् त्व् अनर्थकः ॥1॥

विश्वनाथः: ज्ञानं कर्म च भक्तिश् च विंशे स्धु निरूप्यते |तत्र तत्राधिकारी च गुण-दोष-व्यवस्थया ॥

गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः इति यद् उक्तं तस्य भगवद्-अभिप्रेतम् अर्थं सहसा जानन्न् अपि तन्-मुखेनैव तस्य विवरणं

Page 246: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

नानार्थ-विशेष-सहितं श्रोतु-कामस् तत्र विप्रतिपद्यमान इवाह—विधिश् चेति पञ्चभिः । विधिश् च प्रतिषेधश् च ईश्वरस्य तव निगमः आज्ञा-रूपो वेद एव तत्र विधिर् विधेयानां कर्मणां गुणम् अवेक्षते । प्रतिषेधः प्रतिषेध्यानां कर्मणां दोषम् अवेक्षते प्रतिपादयतीत्य् अर्थः । विधि-निषेधाभ्याम् एव गुण-दोषौ पुण्य-पापे स्वर्ग-नरकौ भवत इति यावत् । तथा वर्णानाम् आश्रमाणां च विकल्पं भेदं च तद्-गतं गुणं दोषं चावेक्षते । प्रतिलोमानुलोमजं तद्-गतं च गुण-दोषं प्रतिलोमजा उत्तम-वर्णासु स्त्रीषु हीन-वर्णेभ्यः पुरुषेभ्यो जाताः सुत-वैदेहकादयः । अनुलोमजास्तु उत्तम-वर्णेभ्यो हीन-वर्णासु जाताः अम्बष्ठ-करणादयः । द्रव्यादि-गतांश् च गुण-दोषान् स्वर्ग-नरक-रूपं दोषं च ॥1-2॥

--o)0(o--

|| 11.20.3 ||

गुण-दोष-भिदा-दृष्टिम् अन्तरेण वचस् तव |निःश्रेयसं कथं नॄणां निषेध-विद्धि-लक्षणम् ॥

श्रीधरः : तथापि प्रस्तुते किम् आयातम् अत आह—गुण-दोषेति । गुण-दोष-दृशिर् दोष इति निराकृतत्वाद् गुण-दोष-भिदा-दृष्टिम् अन्तरेण तां विना निषेध-विधि-लक्षणं कर्म-काण्ड-गतं तव वचः कथम् । तच् च वचोन्तरेण नृणां निःश्रेयसं कथं स्यात् तत्रापि श्रोतव्यो मन्तव्यः इति साधन-विधेः, नानुध्यायेद् बहून् शब्दान् वाचो विग्लापनं हि तत् इत्य् आदि निषेधस्य चावश्यकत्वाद् इति भावः ।

यद् वा, गुण-दोष-भिदा-दृष्टि-रूपं निषेध-विधि-लक्षणं तव वचो विनेति सामानाधिकरण्यम् एवास्तु । यद् वा, गुण-दोष-भिदा-दृष्टिम् अन्तरेण निषेध-विधि-लक्षणम् अपि वचः कथं नु तत्त्वम् अस्यादि-वाक्यवन् निःश्रेयस-परं स्यात् । सर्वस्य वेदस्य तत् परत्वाङ्गी-काराद् इत्य् अर्थः ॥3॥

क्रम-सन्दर्भः : गुण-दोष-भिदेति तैः । तत्र निःश्रेयसं मोक्षः तथा वाक्य-भेदम् आशङ्क्याह—यद् वेति । अन्तरेणेत्य् अस्यैव योजनया विनेति व्याख्यातम् । तां तच् च विना निःश्रेयसं कथं स्यात् ? इत्य् अर्थः । अत एव प्रतिपाद्यत्वात् सामानाधिकरण्येन, न तु वैयधिकरण्येन, तच् च वच इत्य् आदिकं पुनर् आवर्त्यते इत्य् एकारार्थः । निःश्रेयसं कथं स्यात् ? इति तु पूर्ववद् एव योज्यम् । सर्वस्य वेदस्येति अन्तःकरण-शुद्ध्य्-आदि-विधि-निषेध-लक्षणस्यापि ज्ञान-द्वारेत्य् आदिर् इति भावः ॥3॥

विश्वनाथः: तथापि प्रस्तुते किम् आयातम् अत आह—गुणेति । निषेध-विधि-लक्षणं वचस् तव वेद-रूपं वाक्यं गुण-दोष-भिदादृष्टिम् अन्तरेण अयं विहितत्वाद् गुणः अयं निषिद्धत्वाद् दोष इति या भेद-दृष्टिस् तां विना कथं निःश्रेयसं निःश्रेयस-करं स्यात् ॥3॥

Page 247: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

--o)0(o--

|| 11.20.4 ||

पितृ-देव-मनुष्याणां वेदश् चक्षुस् तवेश्वर |श्रेयस् त्व् अनुपलब्धेऽर्थे साध्य-साधनयोर् अपि ॥

श्रीधरः : ननु पितरो देवाश् च सर्व-ज्ञाः प्रत्यक्षतो दृष्ट्वा मनुष्येभ्यः कथयिष्यन्ति न, इत्य् आह—पित्र्-आदीनां सर्वेषां तव त्वद्-वाक्य-रूपो वेद एव तु श्रेयः श्रेष्ठं चक्षुः प्रमापकम् । क्व ? अनुपलब्धेऽर्थे मोक्षे स्वर्गादौ च, तथा साध्य-साधनयोर् इदम् अस्य साध्यम्, इदम् अस्य साधनम् इत्य् अत्रापि । तद् एवं गुण-दोष-दृष्ट्य्-अभावे निःश्रेयसं न घटेत ॥4॥

क्रम-सन्दर्भः : अनुपलब्धे ‘र्थे भगवत्-स्वरूप-विग्रह-वैभवादौ ॥4॥

विश्वनाथः: न केवलं मनुष्याणाम् एव वेदो निःश्रेयस-करोऽपि तु देव-पित्रादीनाम् अपीत्य् आह—पितृ-देवेति । तव वेद एव श्रेयः श्रेष्ठं चक्षुर् ज्ञान-हेतुः । क्व ? अनुपलब्धेऽर्थे मोक्षे स्वर्गादौ च तथा साध्य-साधनयोर् इदम् अस्य साधनम् इत्य् अत्रापि ॥4 ॥

--o)0(o--

|| 11.20.5 ||

गुण-दोष-भिदा-दृष्टिर् निगमात् ते न हि स्वतः |निगमेनापवादश् च भिदाया इति ह भ्रमः ॥

मध्वः: स्वतः सर्व-गुणात्मा तु विष्णुर् एकः सनातनः । - ॥अन्यत् सर्वं तत् प्रियत्वाद् गुणो दोषस् तथाप्रियम्

|एवं ज्ञानवतां दृष्टिर् अज्ञस् तन् नावगच्छति- - - ॥काल देश विशेषेषु प्रीति भेदम् अपेक्ष्य तु

|अविज्ञातवतस् तस्य मर्यादा वेदतः कृता- - - ॥गुण दोष भिदा नास्ति भगवत् प्रियम् अन्तरा- - - |गुण दोष दृशोर् दोषो ह्य् अन्यत्र भगवत् प्रियात् - ॥गुण यद् दोषताम् ईयुर् दोषाश् च गुणतां क्वचित्

’ |अतो दोषो न दोषः स्याद् अगुणो पि गुणो भवेत्- - - - ॥भगवत् प्रीति विज्ञानाद् गुण दोष भिदां यदि

- - |पश्येत् तत् तद् गुणायैव विपर्यासं न कारयेत्- - ॥गुण दोष भिदा क्वापि स्वातन्त्र्येण न हि क्वचित् इति -ब्रह्म मये ।

- - |स्वतस् तु गुण दोषत्व दृशोर् भेदेन वस्तुना

Page 248: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

’ - ||दोषो थ गुण एव स्याद् भगवत् प्रीतितो गुणः - |दोषस् तु तद् वैपरीत्यादि इति दृष्ट्या भवेद् गुणः

- - - - |काल देश विशेषेण प्रीत्य् अज्ञानाज् जगत् स्थितेः - ॥ मर्यादा गुण दोषाणां कृता वेदेषु सर्वदा इति परायणे ।

श्रीधरः : किं च, शास्त्रेणैव विहितां भेद-दृष्टिं तस्मिन्न् एव विषये शास्त्रं कथं निवर्तयेत् ? इत्य् आह—ते निगमात् त्वद्-आज्ञा-रूपाद् वेदाद् एव, न हि स्वतः । यस्माद् अर्थ-प्राप्तत्वेन निवर्तेत । ह स्फुटम् । भ्रमो भवति तं निवर्तयेति शेषः ॥5॥

क्रम-सन्दर्भः : गुण-दोषेति । तैः तत्र तस्मिन्न् इति पूर्वोक्त-पुण्य-पापाव् इत्य् अर्थः । यस्माद् इति यदि स्वतः स्यात् तदा तर्केणापि निवर्तेत, न तु तथा वेदेनैव जातत्वात् तद्-अर्थ-प्राप्तत्वेनैव निवर्तेत । तद् एवं ह स्फुटं यो ‘यं भ्रमो भवति, स यस्मात् तद्-अर्थ-प्राप्तत्वेनैव निवर्तेत, तस्माद् वेद-वाचा त्वम् एव तं भ्रमं निवर्तयेत्य् अर्थः ॥5॥

विश्वनाथः: परस् त्व् इदानीम् उभय-सङ्कटम् उपस्थितम् इत्य् आह गुणेति । निगमात् त्वद्-आज्ञा-रूपाद् वेदाद् एव विधि-निषेधात्मकाद् गुण-दोष-भेद-दृष्टिर् विहिताभूत् । निगमेनाद्यतन्या त्वद्-आज्ञया भिदाया गुण-दोष-भेद-दृष्टेर् अपवादश् चेत्य् अस्पष्टम् अभिप्राय-निश्चयासामर्थ्यान् मे भ्रमोऽभूत् तं त्वम् एव निवर्तयेति भावः ॥5 ॥

--o)0(o--

|| 11.20.6 ||

श्री-भगवान् उवाच—योगास् त्रयो मया प्रोक्ता नॄणां श्रेयो-विधित्सया ।

ज्ञानं कर्म च भक्तिश् च नोपायोऽन्योऽस्ति कुत्रचित् ॥55

श्रीधरः : विषयाभेदेऽप्य् अधिकारि-भेदेनाविरोधं वक्तुं प्रथमं योग-त्रयम् आह—योगा इति । योगा उपाया ब्रह्म-कर्म-देवता-काण्डैः प्रोक्ताः । कर्म च निष्कामम् । श्रेयो-विधित्सया मोक्ष-साधनेच्छया । अन्य उपायो नास्तीति काम्य-कर्मादिकं व्यावर्तयति । तथा चोत्तराध्याये स्फुटीकरिष्यति य एतान् [भा.पु. 11.21.1] इत्य् आदिना ॥6॥

क्रम-सन्दर्भः : टीकायां—विषयाभेदेऽपि पूर्वोक्त-पुण्य-पापादि-रूपाणाम् अभेदेऽपीत्य् अर्थः । अधिकारि-भेदेन इति कर्मादि-साधकान् प्रति बहवो गुण-दोषा वर्णिताः । परम-सिद्धान् प्रति गुण-दोष-दृशिर् दोषः [भा.पु. 11.19.45] इत्य् अनेनैक एवेति भावः ॥

यद् वा, अकिञ्चनाख्याया एव भक्तेः सर्वोर्ध्व-भूमिकावस्थितत्वम् अधिकारि-विशेष-निष्ठत्वं च दर्शयितुं प्रक्रियान्तरम् । तत्र पर-तत्त्वस्य वैमुख्य-परिहाराय यथा-कथञ्चित् सांमुख्य-मात्रं 55 योगास् त्रयो मया प्रोक्ता भक्ति-ज्ञान-क्रियात्मकाः इति पाठो योग-वार्तिकायां दृश्यते.

Page 249: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

कर्तव्यत्वेन लभ्यते । तच् च त्रिधा—(1) निर्विशेष-रूपस्य तदीय-ब्रह्माख्याविर्भावस्य ज्ञान-रूपं, (2) स-विशेष-रूपस्य च तदीय-भगवद्-आख्याविर्भावस्य भक्ति-रूपम् इति द्वयं । (3) तृतीयं च तस्य द्वयस्यैव द्वारं कर्मार्पण-रूपम् इति । तद् एतत् त्रयं पुरुष-योग्यता-भेदेन व्यवस्थापयितुं लोके सामान्यतो ज्ञान-कर्म-भक्तीनाम् एवोपायत्वं नान्येषाम् इत्य् अनुवदति—योगास् त्रय इति । योगा उपायाः मया शास्त्र-योनिना श्रेयांसि मुक्ति-त्रि-वर्ग-प्रेमाणि अनेन भक्तेः कर्मत्वं व्यावृत्तम् ॥6॥ (भक्ति-सन्दर्भः 170)

विश्वनाथः: अधिकारि-भेदेनावस्था-भेदेन च गुण-दोष-भेद-दृष्टेर् विहितत्वं निषिद्धत्वं च यथा-योगं भवेद् इति । तज् ज्ञापयितुम् आह—योगा उपाया ब्रह्म-कर्म-देवता-काण्डैः प्रोक्ताः । श्रेयांसि मोक्ष-त्रिवर्ग-प्रेमाणि तेषां विधित्सयेति मे सर्वत्र कृपयैवेति भावः । नान्य एतत्-त्रितयं विना अन्यस् तपो-योगादिकः, तपोऽष्टाङ्ग-योगादेर् यथा-सम्भवं ज्ञान-भक्त्योर् एवान्तर्भाव-दर्शनाद् इति भावः । त्रय इत्य् अनेन कर्मिभिः कर्मण एव, ज्ञानिभिर् ज्ञानस्यैवोच्यमानं, शुद्ध-भक्तित्वं पराहतम् ॥6॥

--o)0(o--

|| 11.20.7 ||

निर्विण्णानां ज्ञान-योगो न्यासिनाम् इह कर्मसु |तेष्व् अनिर्विण्ण-चित्तानां कर्म-योगस् तु कामिनाम् ॥

श्रीधरः : तेष्व् अधिकारि-भेदम् आह—निर्विण्णानाम् इति द्वाभ्याम् । इह एषां मध्ये कर्मसु निर्विण्णानां दुःख-बुद्ध्या तत् फलेषु विरक्तानाम् अत एव तत् साधन-भूत-कर्म-न्यासिरां ज्ञान-योगः सिद्धि-द इत्य् उत्तरेणान्वयः । अनिर्विण्ण-चित्तानां दुःख-बुद्धि-शून्यानाम् । अतः कामिनां तत् फलेष्व् अविरक्तानाम् इत्य् अर्थः ॥7॥

क्रम-सन्दर्भः : तेष्व् अधिकारि-हेतून् आह द्वाभ्याम्—निर्विण्णानाम् इति । इहैषां मध्ये निर्विण्णानाम् ऐहिक-पारलौकिक-विषय-प्रतिष्ठा-सुखेषु विरक्तानाम्, अत एव तत्-साधन-भूतेषु लौकिक-वैदिक-कर्मसु न्यासिनां, तानि त्यक्तवताम् इत्य् अर्थः । पद-द्वयेन दृढ-जात-मुमुक्षूणाम् इत्य् अभिप्रेतम् । तेषां ज्ञान-योगः सिद्धिदः । कामिनां तत्-तत्-सुखेषु रागिणाम् अत एव तेषु कर्मसु अनिर्विण्ण-चित्तानां तानि त्यक्तुम् असमर्थानां कर्म-योगः सिद्धिदस्, तत्-सङ्कल्पानुरूप-फलदः ॥7॥ (भक्ति-सन्दर्भः 171)

विश्वनाथः: तत्र के कुत्राधिकारिण इत्य् अपेक्षायाम् आह—निर्विण्णानाम् इति द्वाभ्याम् । इह एषाम् मध्ये निर्विण्णानां विरक्तानां गृह-कुटुम्बादिष्व् अनासक्तानाम् इत्य् अर्थः । अत एव कर्मसु गृहाश्रम-प्राप्तेषु न्यासिनां त्यागवतां ज्ञान-योगो भवेत् । तेषु गृहाश्रम-कर्मसु अनिर्विण्ण-चित्तानां यतः कामिनां कामो विषयासक्तिस् तद्-अतिशयवतां, भूम्नि मत्व्-अर्थीयः, देह-गेह-कलत्रादिष्व् अत्यासक्तिमताम् इत्य् अर्थः ॥7॥

Page 250: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

--o)0(o--

|| 11.20.8 ||

यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः पुमान्न निर्विण्णो नातिसक्तो भक्ति-योगोऽस्य सिद्धि-दः

मध्वः: एतद् एवोच्यते— ’ |स्वे स्वे धिकारे या निष्ठा स गुणः परिकीर्तितः

||विपर्ययस् तु दोषः स्याद् उभयोर् एष निर्णयः |इति च - - |सनकाद्या ज्ञान योगो भक्ति योगास् तु देवताः

- ||मानुषाः कर्म योगास् तु त्रिधैते योगिनः स्मृताः - |सर्वेषां सर्व योगैश् च प्राप्या मुक्तिर् न संशयः

||तथापि तु विशेषेण स तेषाम् अभिधीयते- |भगवद् गुणानुसारेण वेदार्थो नीयते हि यैः

- ||भक्ति योगास् तु ते प्रोक्ता तादृशा हि सुराः सदा - |अङ्गानुसारि वेदार्थं ज्ञात्वा तद् अनुसारतः

- - ||भगवद् गुणायैर् नीयन्ते ते प्रोक्ता ज्ञान योगिनः - |कर्माणि शास्त्रतो ज्ञात्वा तत् प्राधान्यानुसारतः

- ||विज्ञाता यैर् गुणा विष्णोर् ज्ञेयास् ते कर्म योगिनः |भक्तिर् ज्ञानं च किञ्चित् तु पश्चात् तेष्व् अपि जायते - - - ॥तथापि कर्म योगास् ते कर्म पूर्वत्व कारणात्

- - |भगवद् गुणानुरागित्वम् अधिकं भक्ति योगिनाम् ’ ॥तस्मात् ते भ्यधिका ह्य् एषु देवा एव विशेषतः

|ईषद् वैराग्यम् अल्पं तु पूर्वं देवेषु जायते ’ ॥पश्चाद् विरागो प्य् अधिको देवानां नात्र संशयः

|ज्ञानाधिक्यं तु देवानां भक्त्याधिक्यं तथैव च’ ॥विरागो भ्यधिकस् तेषां सदैव सनकादीनाम्

- |ज्ञानाधिक्यान् मनुष्येभ्यो भण्यन्ते ज्ञान योगिनः ॥न तु ज्ञानाधिकास् ते वै देवेभ्यस् तु कथञ्चन

|देवानाम् अपि कर्मित्वं विद्यते यद्यपि स्फुटम् - ॥तथापि प्रत्यवायित्वान् मनुष्याः कर्म योगिनः

|त्रियोगाभ्यधिको ब्रह्मा सर्वेभ्यः परमो विभुः- ॥महा योगेश्वरे शेषस् तस्माद् ब्रह्मा चतुर्मुखः इति त्रियोगे ॥6-8

||

श्रीधरः : यदृच्छया केनापि भाग्योदयेन । तत्र काम्य-कर्मसु प्रवर्तमानस्य सर्वात्मना विधि-प्रतिषेधाधिकार इत्य् उत्तराध्याये वक्ष्यति । निष्काम-कर्म-योगाधिकारिण्यस् तु यथा-शक्ति । स चज्ञान-भक्ति-योगाधिकारात् प्राग् एव । तद्-अधिकृतयोस् तु स्वल्पः । ताभ्यां सिद्धानां तु न किञ्चिद् इति ॥8॥

Page 251: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : अथ ते वै विदन्त्य् अतितरन्ति न देव-मायाम् [भा.पु. 2.5.45] इत्य् आदौ तिर्यग्-जना अपि इत्य् अनेन भक्त्य्-अधिकारे कर्मादिवत् जात्यादि-कृत-नियमातिक्रमात् श्रद्धा-मात्रं हेतुर् इत्य् आह—यदृच्छयेति । यदृच्छया केनापि परम-स्वतन्त्र-भगवद्-भक्त-सङ्ग-तत्-कृपा-जात-मङ्गलोदयेन । यद् उक्तं शुश्रूषोः श्रद्दधानस्य [भा.पु. 1.2.16] इत्य् आदि ॥8॥ (भक्ति-सन्दर्भः 171)

विश्वनाथः: यदृच्छया प्रथम-स्कन्ध-व्याख्यात-युक्त्या यादृच्छिक-महत्-सङ्गेन सत्-सङ्गेन मत्-कथादौ जात-श्रद्ध इति । अत एव श्रद्धामृत-कथायां मे [भा.पु. 11.19.20] इति, श्रद्धालुर् मे कथाः शृण्वन्न् [भा.पु. 11.11.23] इति, तत्र तत्र भक्ति-योगे कथा-श्रद्धालुर् एवाधिकारी दर्शितः । अत्र तु भिन्नोपक्रम इत्य् अस्य ज्ञानिभ्यः कर्मिभ्यश् च वैशिष्ट्यम् एक-वचनेन विरल-प्रचारत्वं च ध्वनितम् । नातिसक्तो देह-गेह-कलत्रादिषु अत्यासक्ति-रहितः । अत्र न निर्विण्ण इति तेषु निर्विण्णत्वे ज्ञानेऽधिकारः, अत्यासक्तत्वे कर्मण्य् अधिकारः | अत्यासक्ति-राहित्ये भक्ताव् अधिकार इत्य् अधिकार-त्रय-विवेको निर्वेदस्य कारणं निष्काम-कर्म-हेतुकान्तः-करण-शुद्धिर् एव । अत्यासक्तेः कारणम् अनाद्य्-अविद्यैव । अत्यासक्ति-राहित्यस्य कारणं यादृच्छिक-महत्-सङ्ग एवेति तत्र तत्र कारणं दृश्यम् । किं चैतद् उत्कृष्टाधिकारिण एव लक्षणं किन्तु को नु राजन्न् इन्द्रियवान् मुकुन्द-चरणाम्बुजम् न भजेत् सर्वतो-मृत्युः [भा.पु. 11.2.2] इत्य् उक्तेर् यादृच्छिक-भक्त-सङ्गे सतीन्द्रियवान् एव भक्तावधिकारी ज्ञेयः ॥8 ॥

--o)0(o--

|| 11.20.9 ||

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता |मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥

श्रीधरः : सावधिं कर्म-योगम् आह—तावद् इति नवभिः । कर्माणि नित्य-नैमित्तिकानि । यावता यवत् ॥9॥

सनातनः (हरि-भक्ति-विलासः 11.553) : भक्तितः कर्मानधिकारात् कर्म-त्यागेऽपि न दोषः स्याद् इति भक्तैर् माहात्म्यं लिखति—तावद् इति । कर्माणि नित्य-नैमित्तिकादीनि । यावता यवत् न निर्विद्यते, कर्म-फलेषु ऐहिकामुष्मिक-विषय-भोगेषु वा विरक्तो न स्यात् । श्रद्धा विश्वासः प्रीतिर् वा । आदि-शब्देन कीर्तनादि-भक्ति-प्रकाराः । निर्वेदे जाते मत्-कथा-श्रवणादि-श्रद्धायां वा जातायां न कुर्याद् इत्य् अर्थः । कर्मणां सावधित्वेन साध्ये सिद्धे साधन-परित्यागोपपत्तेः । वा-शब्देन पूर्वतोऽस्य पक्षस्याधिक्यं सूचितम् । ये वा मयीशे [भा.पु. 5.5.3] इतिवत् । वैराग्ये जातेऽपि कर्म-त्यागो युक्तः । किं पुनर् वैराग्यस्य फले श्रवणादौ जाते सतीति भावः ॥9॥

Page 252: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

क्रम-सन्दर्भः : तावद् इति तैः । तत्र स्वल्पः यदृच्छया ज्ञान-भक्त्य्-अनुकूल-मात्रः । न किञ्चिद् इति अनुपयोगान्तराय-रूपत्वाच् चेति भावः । वाक्यार्थे तु तस्माद् अनयोः कर्मज-गुण-दोषाभ्यां न गुण-दोषत्वम् इति भावः ।

यद् वा, नन्व् एवं केवलानां कर्म-ज्ञान-भक्तीनां व्यवस्थोक्ता । नित्य-नैमित्तिकं कर्म तु सर्वेष्व् आवश्यकं, तर्हि साङ्कर्ये कथं शुद्धे ज्ञान-भक्ती प्रवर्तेयातां तद् एतद् आशङ्क्य तयोः कर्माधिकारितां वारयति—तावद् इति । कर्माणि नित्य-नैमित्तिकादीनि इति टीका च । अत एव—

- |श्रुति स्मृती ममैवाज्ञे यस् ते उल्लङ्घ्य वर्ततेआज्ञा-च्छेदी मम द्वेषी मद्-भक्तोऽपि न वैष्णवः ॥

इत्य् उक्त-दोषोऽप्य् अत्र नास्ति, आज्ञा-करणात् । प्रत्युत जातयोर् अपि निर्वेद-श्रद्धयोस् तत्-करण एवाज्ञा-भङ्गः स्यात् । यथा च व्याख्यातम् आज्ञायैव गुणान् दोषान् [भा.पु. 11.11.32] इत्य् अस्य टीकायां— भक्ति-दार्ढ्येन निवृत्त्य्-अधिकारतया सन्त्यज्य इति ।

निवृत्त्य्-अधिकारित्वं चोक्तं करभाजनेन—देवर्षि-भूताप्त-नृणां [भा.पु. 11.5.41] इत्य् आदिना । तेषां न किङ्करः, किन्तु श्री-भगवत एवेत्य् अनधिकारित्वम् । अत्र कर्म-परित्याग-हेतुत्वेनाभिधानात् श्रद्धा-शरणापत्त्योर् ऐकार्थ्यं लभ्यते । तच् च युक्तम्—श्रद्धा हि शास्त्रार्थ-विश्वासः । शास्त्रं च तद्-अशरणस्य भयं, तच्-छरणस्याभयं वदति । ततो जातायाः श्रद्धायाः शरणापत्तिर् एव लिङ्गम् इति । न च देवादि-तर्पण-मात्र-तात्पर्येणापि पृथक्-पृथग्-आराधनं कर्तव्यम् । यथा तरोर् मूल-निषेचनेन [भा.पु. 4.31.12] इत्य् आदौ तत्-पौनरुक्त्य-प्राप्तेः । न च त्यक्त-कर्मणो मध्ये विघ्न-स्थगितायाम् अपि भक्तौ तत्-त्यागानुतापो युज्यते— त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर् भजन्न् अपक्वोऽथ पतेत् ततो यदि [भा.पु. 1.5.17] इत्य्-आद्य्-उक्तेः । श्री-गीतासु च—

सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज |अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता 18.66]

इत्य् अस्य देवर्षि-भूताप्त-नॄणां [भा.पु. 11.5.37] इत्य् आदि-द्वयेनैकार्थ्यं दृश्यते । अतो भक्त्य्-आरम्भ एव तु स्वरूपत एव कर्म-त्यागः कर्तव्यः । परित्यज्येत्य् अत्र परि-शब्दस्य हि तथैवार्थः । गौतमीये च—

न जपो नार्चनं नैव ध्यानं नापि विधि-क्रमः |केवलं सततं कृष्ण-चरणाम्भोज-भाविनाम् ॥ [गौ.त. 33.57],

तथा च विष्णु-पुराणेऽपि भरतम् उद्दिश्य—

यज्ञेशाच्युत गोविन्द माधवानन्त केशव |कृष्ण विष्णो हृषीकेशेत्य् आह राजा स केवलम् |नान्यज् जगाद मैत्रेय किञ्चित् स्वप्नान्तरेष्व् अपि ॥ [वि.पु. ?] इति ।

Page 253: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

अत्र वचनान्तरस्याप्य् अनवकाशात् । सुतराम् एव तद्-वचनमय-कर्मान्तर-परित्यागोऽङ्गीकृतः । कथञ्चित् क्रियमाणम् अपि तन्-नाम्नैव कृतम् इत्य् अवगतेश् च सर्वत्र तद्-ईक्षणाच् छुद्ध-भक्तित्वम् एवाङ्गीकृतम् । यथोक्तं पाद्मे—

सर्व-धर्मोज्झिता विष्णोर् नाम-मात्रैक-जल्पकः |सुखेन यां गतिं यान्ति न तां सर्वेऽपि धर्मिकाः ॥ [प.पु. 6.71.99] इति ।

तस्मान् मतान्तरेणाप्य् उचितः श्रद्धावतोऽनन्य-भक्त्य्-अधिकारः कर्माद्य्-अनधिकारश् चेति | किन्तु श्रद्धा-सद्-भाव एव कथं ज्ञायते इति विचार्यम् । तत्र च लिङ्गत्वेन पूर्वं शरणापत्तिर् उपदिष्टैव । यस्माच् च शरणापत्तौ वक्ष्यमाणानि आनुकूल्यस्य सङ्कल्पः इत्य् आदीनि लिङ्गानि । तथा व्यवहार-कार्पण्याद्य्-अभावोऽपि श्रद्धा-लिङ्गं ज्ञेयम् । शास्त्रं हि तथैव श्रद्धाम् उत्पादयति—

अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते |तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥ [गीता 9.22] इत्य् आदि ।

किं च, श्रद्धावतः पुरुषस्य भगवत्-सम्बन्धि-द्रव्य-जाति-गुण-क्रियाणां शास्त्रे श्रूयमाणेष्व् ऐहिक-व्यवहारिक-प्रभावेष्व् अपि न कथञ्चिद् अनाश्वासो भवति । ततस् तासु प्राकृत-द्रव्यादि-साधारण-दृष्ट्या दोष-विशेषानुसन्धानतो न कदाचिद् अप्रवृत्तिः स्यात् । ते च तादृश-प्रभावाः । बृहन्-नारदीये—

अकाल-मृत्यु-शमनं सर्व-व्याधि-विनाशनम् |सर्व-दुःखोपशमनं हरि-पादोदकं स्मृतम् ॥ [ना.प. 37.16] इत्य् आदयः ।

केचित् तु तत्र श्रद्धावन्तोऽपि स्वापराध-दोषेण सम्प्रति तत् फलं नोदेतीति स्थगितायन्ते । यत् तु यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर-शुचिः इत्य् आदौ श्रद्दधाना अपि स्नानादिकम् आचरन्ति । तत् खलु श्रीमन्-नारद-व्यासादि-सत्-परम्पराचार-गौरवाद् एव । अन्यथा तद्-अतिक्रमेऽप्य् अपराधः स्यात् । ते च तथा मर्यादां लोकस्य कदर्य-वृत्त्यादि-निरोधायैव स्थापितवन्त इति ज्ञेयम् ।

किं च, जातायां श्रद्धायां सिद्धाव् असिद्धौ च स्वर्ण-सिद्धि-लिप्सोर् इव सदा तद्-अनुवृत्ति-चेष्टैव स्यात् । सिद्धिश् चात्रान्तःकरण-कामादि-दोष-क्षय-कारि-परमानन्द-परमाकाष्ठा-गामि-श्री-हरि-स्फुरण-रूपैव ज्ञेया । तस्यां स्वार्थ-साधनानुप्रवृत्तौ च दम्भ-प्रतिष्ठा-लिप्सादि-मय-चेष्टा-लेशोऽपि न भवति । न सुतरां ज्ञान-पूर्वकं महद्-अवज्ञादयोऽपराधाश् चापतन्ति, विरोधाद् एव । अत एव चित्रकेतोः श्री-महादेवापराधः तस्य स्व-चेष्टान्तरेणाच्छन्न-स्वभावस्य भागवतत्वाज्ञानाद् एव मन्तव्यः । यदि वा श्रद्धावतोऽपि प्रारब्धादि-वशेन विषय-सम्बन्धाभ्यासो भवति । तथापि तद्-बाधया विषय-

Page 254: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

सम्बन्ध-समयेऽपि दैन्यात्मिका भक्तिर् एवोच्छलिता स्यात् । यथोक्तं— जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयेत् [भा.पु. 11.14.17] इत्य् अत्र बाध्यमानोऽपि मद्-भक्तः [भा.पु. 11.14.18] इत्य् आदौ च । अपि चेत् सुदुराचारः [गीता 9.30] इत्य्-आद्य्-उक्तस्यानन्य-भाक्त्वेन लक्षिता तु या श्रद्धा सा खलु ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः [गीता 17.1] इतिवल् लोक-परम्परा-प्राप्ता, न तु शास्त्रावधारण-जाता । शास्त्रीय-श्रद्धायां तु जातायां सुदुराचारत्वायोगः स्यात् । पर-पत्नी-पर-द्रव्य- [वि.पु. 3.8.14] इत्य्-आदि-विष्णु-तोषण-शास्त्र-विरोधात् । मर्यादां कृतां तेन [विष्णु-धर्म] इत्य् आदिना तद्-भक्तत्व-विरोधाच् च । न तु सा दुराचारता तद्-भक्ति-महिम-श्रद्धाकृतैव । अपि-शब्देन दुराचारत्वस्य हेयत्व-व्यञ्जनात् । तथा क्षिप्रं भवति धर्मात्मा शाश्वच् छान्तिं निगच्छति [गीता 9.31] इत्य्-उत्तराप्रतिपत्तेः । नाम्नो बलाद् यस्य हि पाप-बुद्धिः इत्य् आदिनापराधापाताच् च ।

ततः सा श्रद्धा न शास्त्रीय-भक्त्य्-अधिकारिणो विशेषणत्वे प्रवेशनीया, किन्तु भक्ति-प्रशंसायाम् एव । तादृश्यापि श्रद्धया भक्तेः सत्त्व-हेतुत्वं, न तु देवान्तर-यजनवत् । ये शास्त्र-विधिम् उत्सृज्य [गीता 17.1] इत्य्-आदाव् एवोक्तम् अन्यादृशत्वम् इति ।

अस्याः श्रद्धायाः पूर्णतावस्था तु ब्रह्म-वैवर्ते—

किं सत्यम् अनृतं चेति विचारः सम्प्रवर्तते |विचारेऽपि कृते राजन्न् असत्य-परिवर्जनम् |सिद्धं भवति पूर्णा स्यात् तदा श्रद्धा महा-फला ॥

तद् एवं-लक्सणेषु श्रद्धोत्पत्ति-लक्षणेषु सत्सु विधीयते । तद् एवं-लक्षणेषु श्रद्धोत्पत्ति-लक्षणेषु सत्सु विधीयते, यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः [भा.पु. 11.20.8] इत्य् आदि, मत्-कथा-श्रवणादौ वा [भा.पु. 11.20.9] इत्य् आदि च । अत एवम् अनधिकार्य्-अधिकारि-विषयत्व-विवक्षयैव श्री-भगवन्-नारदयोर् वाक्ये व्यवतिष्ठते—

न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् |जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥ [गीता 3.26] इत्य् आदि ।

जुगुप्सितं धर्म-कृतेऽनुशासतःस्वभाव-रक्तस्य महान् व्यतिक्रमः |यद्-वाक्यतो धर्म इतीतरः स्थितोन मन्यते तस्य निवारणं जनः ॥ [भा.पु. 1.5.15] इति च ।

एवम् अजित-वाक्यं च तद्-अधिकारि-विषयम् एव—

स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि |न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ [भा.पु. 6.9.50] इति ।

अत्र यद्यप्य् अधिकारितायां श्रद्धैव हेतुः सा चाज्ञस्य न सम्भवतीति नैतत् तद्-विषयं स्यात् । तथापि कथम् अपि प्राचीन-संस्कार-वितर्केण तद्-

Page 255: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

अधिकारित्व-निर्णयान् न दोष इति ज्ञेयम् । अन्यथोपदेष्टुर् एव दोषापातः स्यात् । अश्रद्दधाने विमुखेऽप्य् अशृण्वति यश् चोपदेशः इति वक्ष्यमाणापराध-श्रवणात् । अत्र विशेष-जिज्ञासा चेत् श्री-भक्ति-सन्दर्भो दृश्यः ॥9॥ (भक्ति-सन्दर्भ 172-173)

:विश्वनाथः तद् एवं जात्यैवातात्यासक्तस्य जीवस्य कर्माधिकारः । - स्वाभाविक एव स च किं पर्यन्तस् तथा ज्ञानाधिकारो भक्त्य् अधिकारश् च

| - | कदा स्याद् इत्य् अपेक्षायाम् आह तावद् इति कर्माणि नित्य नैमित्तिकानि यावता , - यावत् न निर्विद्येत कर्मणैवान्तःकरण शुद्धौ सत्यां यावन् निर्वेदो न । , - - जायत इत्य् अर्थः निर्वेदे जाते निर्विण्णानां ज्ञान योग इति मद् उक्तेर् ज्ञान

| - - - एवाधिकारो न कर्मणीति भावः तथा आकस्मिक महत् कृपा जनिता श्रद्धा , वा यावद् इति श्रद्धातः पूर्वम् एव कर्माधिकारः श्रद्धायां जातायां तु

- जात श्रद्धस् तु यः - पुमान् इति मद् उक्तेर् भक्ताव् एव केवलायाम् अधिकारा न । | -कर्मणीति भावः श्रद्धा चेयम् आत्यन्तिक्य् एव ज्ञेया सा च भगवत्

- - कथा श्रवणादिभिर् एव कृतार्थीभविष्यतीति न तु कर्म ज्ञानादिभिर् इति- | - - - | दृढैवास्तिक्य लक्षणैव तादृश शुद्ध भक्त सङ्गोद्भूतैव ज्ञेया अत

—एव- |श्रुति स्मृती ममैवाज्ञे यस् ते उल्लङ्घ्य वर्तते

- - ’ ||आज्ञा च्छेदी मम द्वेषी मद् भक्तो पि न वैष्णवः

- ’ | - | -इत्य् उक्त दोषो प्य् अत्र नास्ति आज्ञा करणात् प्रत्युत जातायां श्रद्धायां तत् - | - - -करणे आज्ञा भङ्गः प्रसज्जेद् इति किन्त्व् अप्राप्त महत् कृपत्वाद् अजात- तादृश श्रद्धाम् अपि वैष्णवान्तरोत्कर्षं दृष्ट्वैव तद्वद् एव कर्म - - - त्यक्त्वा भगवद् भजनम् एव तद् वचन विषयीकरोतीति केचिद् आहुर् अन्ये

- - - - | तु श्रुति स्मृती भक्ति प्रतिपादिके एव न तु वर्णाश्रम धर्म प्रतिपादिके । मयादिष्टान् अपि स्वकान् धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स तु

सत्तमः [ . . 11.11.32] - - | - भा पु इति भगवद् उक्ति विरोधात् अनन्य भक्तानाम् - - - - अस्माकं श्रुति स्मृत्य् उक्त विधि निषेधाभ्यां न किम् अपि प्रयोजनम् इति

- - - - -मत्वा यद् एकादश्य् आदि व्रतानाम् आचरणं ताम्र पात्रस्थ दधि दुग्धादेः काम् - - ’ अस्य पात्रस्थ नारिकेलोदकस्य च भगवते र्पणं तस्य

- च भगवद् अर्पितस्य यद् भक्षणम् इति निषिद्धाचरणं च तदैव च- - | श्रुति स्मृती ममैवाज्ञे इति भगवद् उक्तिर् विषयीकरोतीत्य् आचक्षते न चलति

- -निज वर्ण धर्मतः । | -इति न चलति न कम्पते इति तत्रार्थः अत्र प्राच्यादि - - - - -भक्तानाम् अनन्याम् अपि कर्मि कुल संघट्ट गतत्वेनैव तद् अनुरोध

- - - —वशात् यदीषत् कर्म करणं तत् कर्माकरणम् एव तत्र श्रद्धा राहित्यात्

|अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् ॥ असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नेह च - ॥इति भगवद् उक्तेः

9||

-- )0( --o o

Page 256: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.20.10 ||

- - - |स्व धर्म स्थो यजन् यज्ञैर् अनाशीः काम उद्धव - ॥न याति स्वर्ग नरकौ यद्य् अन्यन् न समाचरेत्

: श्रीधरः ’ - | | अनाशीः कामो फल कामः अन्यन् निषिद्धं काम्यं च- | नरक यानं हि द्विधैव भवति विहितातिक्रमाद् वा निषिद्धाचरणाद् वा

- - - | -अतः स्व धर्म स्थत्वान् निषिद्ध वर्जनाच् च नरकं न याति अफल ॥10॥कामत्वान् न स्वर्गम् अपीत्य् अर्थः

- : क्रम सन्दर्भः - - - तद् एवं योग त्रयं तद् अधिकार हेतुश् चोक्त्वा’ - - — - -कर्मणो पि यथा भगवत् सम्मुख्य रूपत्वं स्यात् तथाह स्व धर्म

| स्थ इति —टीकायाम् स्वर्गम् अपि - - इति पुण्य फल योगस्योपलक्षणम् एवेदम् । - - | -अफल कामत्वं केवलेश्वराराधन बुद्ध्या कुर्वानत्वम् तत्र ज्ञानि

- - | - सङ्गे सति त्वन् मात्रत्वम् एव भगवद् अर्पणं भवेत् भक्त सङ्गे तु- ॥10॥तत् सन्तोषमयत्वम् (भक्ति-सन्दर्भः 174)

: विश्वनाथः - - अत्यासक्तस्य कर्मिणः स्वर्ग नरक गामिनः कदाचित् - - — - - | -सम्भविनं निष्काम कर्म योगम् आह स्व धर्म स्थ इति अनाशीः

- - ’ कामः फल कामना रहितः अन्यत् निषिद्धं अतो यं स्वधर्मस्थत्वेन - | - -विहितानतिक्रमात् निषिद्ध वर्जनाच् च नरकं न याति फल कामना

||10||राहित्यान् न स्वर्गम् अपीत्य् अर्थः

-- )0( --o o

|| 11.20.11 ||

- - ’ |अस्मिन् लोके वर्तमानः स्व धर्म स्थो नघः शुचिः - ॥ज्ञानं विशुद्धम् आप्नोति मद् भक्तिं वा यदृच्छया

: श्रीधरः - | किन्त्व् अस्मिन् लोके अस्मिन्न् एव देहे अनघो निषिद्ध परित्यागी - - | - अतः शुचिर् निवृत्त रागादि मलः यदृच्छयेति केवल ज्ञानाद् अपि भक्तेर्

||11||दुर्लभतां द्योतयति

- :क्रम सन्दर्भः - - - -अतो यदृच्छय्येति पूर्ववद् भक्त सङ्ग तत् कृपा । —लक्षणं भाग्यं बोधितम् यद् उक्तं एतावान् एव यजताम् [ . . 2.3.11] भा पु

इत्य् आदि ॥11॥ (भक्ति-सं. 174)

Page 257: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

:विश्वनाथः — -तर्ह्य् अयं कर्मी किं प्राप्नोत्य् अत आह अस्मिन्न् एव मर्त्य । - - लोके स्थितः स्वधर्मस्थ इति निष्काम कर्म करणात् अनघ इति

| - निष्पापत्वाच् च शुचिः शुद्धान्तः करणः सन् विशुद्धं ज्ञानम् आप्नोति । — - - - -ज्ञानान् मोक्षं च यदृच्छयेति यदि च यादृच्छिक शुद्ध भक्त सङ्ग - | | लाभस् तदा मद् भक्तिं च केवलाम् तया च प्रेमाणं प्राप्नोति यदि च- - -कर्म मिश्रया ज्ञान मिश्रया च प्रधानीभूतया भक्त्या अन्ततः शान्ति

||11||रतिं प्राप्नोति

-- )0( --o o

|| 11.20.12 ||

’ |स्वर्गिणो प्य् एतम् इच्छन्ति लोकं निरयिणस् तथा - - ॥साधकं ज्ञान भक्तिभ्याम् उभयं तद् असाधकम्

:श्रीधरः अनेन प्रकारेण ज्ञान-भक्ति-साधनत्वान् नर-देहं स्तौति—स्वर्गिणोऽपीति । निरयिण इति दृष्टान्तत्वेनोक्तम् । ज्ञान-भक्तिभ्यां ज्ञान-भक्त्योः । तद् उभ्यं स्वर्गि-नारकि-शरीरम् ॥12॥

- : क्रम सन्दर्भः उभयं तद्-असाधकम् इति स्वर्गिणो महा-विषयावेशान् नारकिणो महा-पीडावेशात् नतु तयोः कर्मवद् असार्वत्रिकत्वात्, तद् उपर्य् अपि बादरायणः सम्भवात् [वे.सू. 1.3.26] इति न्यायेन ॥12॥

:विश्वनाथः अतो मुक्ति-प्रेम-भक्ति-साधकं नर-देहं स्तौति—स्वर्गिण इति षड्भिः । ज्ञान-भक्तिभ्यां ज्ञान-भक्त्योः, तद् उभ्यं स्वर्गि-नारकि-शरीरम् ॥12॥

-- )0( --o o

|| 11.20.13 ||

- |न नरः स्वर् गतिं काङ्क्षेन् नारकीं वा विचक्षणः ॥नेमं लोकं च काङ्क्षेत देवावेशात् प्रमाद्यति

: श्रीधरः अतो नरः स्वर्-गतिं न काङ्क्षेत् । नारकीम् इति दृष्टान्तः । यद् वा, स्वर्ग-नरक-साधन-कर्माणि न कुर्याद् इत्य् अर्थः, अस्याति-श्रेष्ठत्वात् । पुनर् अपि मनुष्यो भवेयम् इत्य् अपि न काङ्क्षेत । यतो देहावेशाद् देहासक्त्य स्वार्थे प्रमाद्यत्य् अनवधान-शून्यो भवति ॥13॥

Page 258: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

- : क्रम सन्दर्भः तस्मात् प्राप्तेन नर-देहेन ज्ञान-भक्ती एव साधयेन्, न तु स्वर्-गत्य्-आदिकं काङ्क्षेद् इत्य् आह—न नर इति ॥13॥

:विश्वनाथः तस्माद् उत्कृष्टां नर-गतिं प्राप्य ततो निकृष्टां स्वर्गतिं नरक-गतिं च कृताभ्यां पुण्य-पापाभ्यां न कामयेतेत्य् आह—नेति । पाप्त-रहितां नृ-गतिम् अपि सुखेन तिष्ठेयम् इति बुद्ध्या न कामयेतेत्य् आह—नेमम् इति । इमं नर-लोकं यतो देहावेशात् देहासक्त्या स्वार्थे ज्ञाने भक्तौ वा प्रमाद्यति ॥13॥

-- )0( --o o

|| 11.20.14 ||

|एतद् विद्वान् पुरा मृत्योर् अभवाय घटेत सः - - ॥अप्रमत्त इदं ज्ञात्वा मर्त्यम् अप्य् अर्थ सिद्धि दम्

: श्रीधरः अपि त्व् एतद् देह-साधकम् इति विद्वांस् तच् चार्थ-सिद्धि-दम् अपि मर्त्यं ज्ञात्वा अप्रमत्तोऽनलसः सन् मृत्योः पूर्वम् एव मोक्षाय घटेत प्रयत्नं कुर्यात् ॥14॥

- : क्रम सन्दर्भः अथ वैराग्य-पूर्वकं विज्ञान-मार्गं विवृणोति—एतद् इत्य् आदिना । ज्ञात्वेत्य् अतः प्राक् ॥14॥

:विश्वनाथः परन्तु एतन्-मर्त्य-शरीरं साधकम् इति विद्वान् जानन् मृत्योः पूर्वम् एव अभवाय भव-निवृत्तये यतेत । अप्रमत्तः अनलसः सन् अर्थ-सिद्धिदम् अप्य् एतत् शरीरं मर्त्यं मरण-धर्मकं ज्ञात्वा ॥14॥

-- )0( --o o

|| 11.20.15 ||

- |छिद्यमानं यमैर् एतैः कृत नीडं वनस्पतिम् - ॥खगः स्व केतम् उत्सृज्य क्षेमं याति ह्य् अलम्पटः

: श्रीधरः अप्रमत्तो मुक्त-सङ्गः । सुखं प्राप्नोतीत्य् अत्र दृष्टान्तः—छिद्यमानम् इति । यमैर् यमवन्-निर्दयैः पुरुषैः कृतं नीडं यस्मिंस् तम् । स्व-केतं स्वस्याश्रयम् । अलम्पटोऽनासक्तः ॥15॥

- : क्रम सन्दर्भः न व्याख्यातम्

Page 259: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

:विश्वनाथः देहावेश-त्यागे दृष्टान्तम् आह—यमैर् यमवन्-निर्दयैर् एतैः पुरुषैश् छिद्यमानं कृतं नीडं यस्मिंस् तत् स्व-केतं स्वस्याश्रयम् उत्सृज्य त्यक्त्वा अलम्पटोऽनासक्तः खगश् चतुरः पक्षी यथा याति ॥15॥

-- )0( --o o

|| 11.20.16 ||

- - |अहो रात्रैश् छिद्यमानं बुद्ध्वायुर् भय वेपथुः- ॥मुक्त सङ्गः परं बुद्ध्वा निरीह उपशाम्यति

: श्रीधरः दार्ष्टान्तिकम् आह—अहो-रात्रैश् छिद्यमानम् आयुर् बुद्ध्वा । भयेन वेपथुः कम्पो यस्य सः ॥16॥

- : क्रम सन्दर्भः न व्याख्यातम्

:विश्वनाथः तथैवाहो-रात्रैश् छिद्यमानम् आयुर् बुद्ध्वा निरीह उपशान्तिं प्राप्नोति ॥16॥

-- )0( --o o

|| 11.20.17 ||

नृ-देहम् आद्यं सुलभं सुदुर्लभंप्लवं सुकल्पं गुरु-कर्ण-धारम् ।

मयानुकूलेन नभस्वतेरितंपुमान् भवाब्धिं न तरेत् स आत्म-हा ॥

मध्वः : मार्गणच् छरीरान्ते पतति ॥17॥

श्रीधरः : एवम् अप्रयतमानं प्रमत्तं निन्दति—नृ-देहं प्लवं नावं प्राप्येत्य् अध्याहारः । यो भवाब्धिं न तरेत् स आत्महा । तत्र हेतवः—आद्यं सर्व-फलानां मूलम् । एतद् उपार्जित-कर्मभिः सर्व-प्राप्तेः । किं च सुदुर्लभम् उद्यम-कोटिभिर् अपि प्राप्तुम् अशक्यम् । तथापि तु सुलभं यदृच्छया लब्धत्वात् । तं च सुकल्पं पटुतरम् । किं च, गुरुः संश्रितमात्र एव कर्णधारो नेता यस्य तम् । मया च स्मृत-मात्रेणानुकूल-मारुतेन प्रेरितम् ॥17॥

सनातनः (हरि-भक्ति-विलासः 1.31) : स्वयम् इति । निजेष्ट-दैवत-श्री-कृष्णाभिप्रायेण । यद् वा, कृष्णस् तु भगवान् स्वयम् इत्य् अभिप्रायेण । चकाराद् उक्तम् इति पूर्व-गत-पदेनान्वयः । एवम् अग्रेऽपि बोद्धव्यम् ।

Page 260: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

नृ-देहं प्लवं नावं प्राप्येत्य् अध्याहारः । आद्यं सर्व-फलानां मूलम् । एतद् उपार्जित-कर्मभिः सर्व-फलावाप्तेः । सुदुर्लभम् उद्यम-कोटिभिर् अपि प्राप्तुम् अशक्यम् । तथापि सुलभं सत् यदृच्छया लब्धत्वात् । सुकल्पं पटुतरम् । गुरुः संश्रित-मात्र एव कर्णधारो नेता यस्य तत् । मया स्मृत-मात्रेणानुकूलेन मारुतेन प्रेरितम् । यद् वा, अत्रापि कृत्वेत्य् अध्याहार्यं । वक्तुर् गाम्भीर्येण तद्-उक्तौ स्वभावत उन्नेय-शतापातात् । ततश् चायम् अर्थः—नृ-देहम् इदं गुरु-कर्णधारं कृत्वा कर्णधारनीयमान-प्लववद् आश्रय-मात्रेण गुरुणा सत्-कृत्याभिमुखं प्रवर्त्य तथानुकूल-वात-प्रेरितवत् स्मृति-मात्रेण मयाधिष्ठितं सत् कृतार्थं कृत्वा यो न तरेत्, स आत्महैवेति ॥17॥

क्रम-सन्दर्भः : न व्याख्यातम्

विश्वनाथः : अहो दरिद्रश् चिन्तामणिम् अकस्मात् प्राप्य पङ्के क्षिपतीत्य् आह—नृ-देहम् आद्यं सर्व-वाञ्छित-फलानां मूलम् । उद्यम-कोटिभिर् अपि प्राप्तुम् अशक्यत्वात् सुदुर्लभम् अपि केनापि भाग्येन प्राप्तत्वात् सुलभम् । प्लवं नावं प्राप्येति शेषः । तत्राप्य् अतिभाग्य-वशात् सुकल्पं पटुतरम् । गुरुः संश्रित-मात्र एव कर्णधारो नाविकः पारं नेता यत्र तम् । मया च सेव्यमानेनानुकूल-मारुतेन प्रेरितम् । वाक्यम् इदं ज्ञानि-प्रकरणपरितत्वात् तेषां च भवाब्धि-तरणस्यानुसंहित-फलत्वात् अयुक्तम् इति केचित् शुद्ध-भक्तानाम् अपि भवाब्धि-तरणस्यानुसंहित-फलत्वाभावेऽपि भवाब्धि-तरणं भवेद् इति विहिताकरण-लक्षणः प्रत्यवायो न स्याद् इत्य् अन्वयः ॥17॥

--o)0(o--

|| 11.20.18 ||

यदारम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः |अभ्यासेनात्मनो योगी धारयेद् अचलं मनः ॥

श्रीधरः : एवं तावद् अविरक्तस्य वैराग्य-द्वारा ज्ञान-भक्ति-साधकं कर्म-योगम् उक्त्वा, इदानीं सम्यग्-विरक्तस्य ज्ञान-योगं, तस्य च ज्ञान-प्राप्तेः पूर्वं किञ्चित् कृत्यं वर्जनीयं चाह सार्धैर् नवभिः—यदा त्व् आरम्भेषु कर्मसु निर्विण्णो दुःख-दर्शनेनोद्विग्नस् तत्-फलेषु विरक्तश् च, तदा संयतेन्द्रियः सन्न् आत्मनोऽभ्यासेनात्म-विषय-वृत्ति-सन्तत्या अचलं यथा भवति तथा मनो धारयेत् ॥18॥

क्रम-सन्दर्भः : न व्याख्यातम्

:विश्वनाथः ज्ञान-भक्त्य्-अधिकारिणोः साधारण्येनैव स्वार्थ-साधक-नर-देहं स्तुत्वा ज्ञानाधिकारिणः आवश्यकं कृत्यं वदन्न् एव तस्य प्राथमिकं स्वभावं दर्शयति—यदेति सार्धैर् नवभिः । गृहाद्य्-आरम्भेषु निर्विण्णो दुःख-दर्शनेनोद्विग्नस् तद्-अधिकार-प्राप्त-कर्म-

Page 261: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

फलेषु च विरक्तः । तदा योगी यम-नियमादि-योग-युक्तः आत्मनः स्वस्य मनः अचलं यथा स्यात् तथा धारयेत् ॥18॥

-- )0( --o o

|| 11.20.19 ||

धार्यमाणं मनो यर्हि भ्राम्यद् आश्व् अनवस्थितम् |अतन्द्रितोऽनुरोधेन मार्गेणात्म-वशं नयेत् ॥

श्रीधरः : तत्र प्रथमम् एवात्यन्त-धारणासंभवात् तत्-स्वभावानुसारेण वशी-करणम् आह । यर्हि आशु भ्राम्यत् परिभ्रमद् अनवस्थितं भवति । तदाऽनुरोधेन किञ्चिद् अपेक्षा-पूरण-द्वारेण ॥19॥

क्रम-सन्दर्भः : न व्याख्यातम्

:विश्वनाथः यर्हि तु यत्नेन धार्यमाणम् अप्य् अतिबलवत्तया आशु प्रथमं अनवस्थितं द्वि-गुणितं चित्त-चाञ्चल्यं भवेत् । बलवतः कामादि-वेगस्यात्यन्त-धारणेन वेगो द्विगुणितो भवेद् एवेति भावः । तदानुरोधेन किञ्चित् तद्-अपेक्षा-पूरण-द्वारेण ॥19॥

-- )0( --o o

|| 11.20.20 ||

मनो-गतिं न विसृजेज् जित-प्राणो जितेन्द्रियः |सत्त्व-सम्पन्नया बुद्ध्या मन आत्म-वशं नयेत् ॥

श्रीधरः : ननु तर्हि यथा-पूर्वम् एव स्यात् ? तत्राह—मनो-गतिं तु न विसृजेन् नोपेक्षेत, किन्तु अप्रमत्तः सन् लक्षयेद् इत्य् अर्थः ॥20॥

क्रम-सन्दर्भः : न व्याख्यातम्.

:विश्वनाथः ननु तर्हि यथा-पूर्वम् एव स्यात् ? तत्राह—मनसो गतिं न विसृजेत्, किन्तु स्तम्भयेद् एवेत्य् अर्थः ॥20॥

-- )0( --o o

|| 11.20.21 ||

एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः |हृदय-ज्ञत्वम् अन्विच्छन् दम्यस्येवार्वतो मुहुः ॥

Page 262: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : अनुरोध-मार्गं स-दृष्टान्तं स्तौति—एषोऽनुवृत्ति-मार्गेण मनसः सङ्ग्रहः परमो योगः । तत्-साधनत्वाद् उपचारेण स्तुतिः । यथा अदान्तस्य दमनीयस्यार्वतोऽश्वस्य हृदय-ज्ञत्वं स्वाभिप्रायेण गतिम् अन्विच्छन्न् अपेक्षमाणोऽश्व-धारकः प्रथमं किञ्चित् तद्-गतिम् अनुवर्तते, तदा च रश्मिना तं धृत्वैव गच्छति, न तूपेक्षते, तद्वद् इत्य् अर्थः ॥21॥

क्रम-सन्दर्भः : न व्याख्यातम्

:विश्वनाथः अनुरोध-मार्गं स-दृष्टान्तं स्तौति—एष किञ्चिद् एतद् अपेक्षा-पूरण-मार्गेण मनसः सङ्ग्रहः स्व-वशीकारः परमो योगः । यदा दम्यस्य दमयितुम् ईप्सितस्य अर्वतोऽश्वस्य हृदय-ज्ञत्वं, अर्थात् स्व-हृदयाभिप्राय-विज्ञत्वं अन्विच्छन्, मम हृदयाभिप्रायम् असाव् अश्वो जानातु, इतीच्छन्न् अश्व-धारकः सहसा तद्-वशीकारासम्भवात् प्रथमं किञ्चित् तद्-गतिम् अनुवर्तते इति शेषः । तद्वद् इत्य् अर्थः, तदापि रश्मिना तत् धृत्वैव गच्छति, न तूपेक्षते ॥21॥

-- )0( --o o

|| 11.20.22 ||

साङ्ख्येन सर्व-भावानां प्रतिलोमानुलोमतः |भवाप्ययाव् अनुध्यायेन् मनो यावत् प्रसीदति ॥

श्रीधरः : एवम् ईषद्-वशी-कृतस्य मनसोऽत्यन्त-नैश्चल्योपायान् आह—साङ्ख्येनेति त्रिभिः । साङ्ख्येन तत्त्व-विवेकेन सर्व-भावानां महद्-आदि-देहान्तानाम् अनुलोमतः प्रकृत्य्-आदि-क्रमेण भवं प्रतिलोमतः पृथिव्य्-आदि-क्रमेणाप्ययं चान्व् अनुध्यायेत् । प्रसीदति निश्चलं भवति ॥22॥

क्रम-सन्दर्भः : .न व्याख्यातम्

:विश्वनाथः एवम् ईषद्-वशी-कृतस्य मनसोऽत्यन्त-नैश्चल्योपायान् आह—साङ्ख्येनेति त्रिभिः | साङ्ख्येन तत्त्व-विवेकेन सर्व-भावानां महद्-आदि-पृथिव्य्-अन्तानाम् अनुलोमतः प्रकृत्य्-आदि-क्रमेण भवं प्रतिलोमतः पृथिव्य्-आदि-क्रमेणाप्ययं च ॥22॥

-- )0( --o o

|| 11.20.23 ||

निर्विण्णस्य विरक्तस्य पुरुषस्योक्त-वेदिनः |मनस् त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥

Page 263: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

श्रीधरः : ननूपाय-सहस्रेणापि मनो विपयाकारतां न त्यजति, किं भूयो भूय उपदेशेन ? इति चेत्, तत्राह—निर्विण्णस्येति । ततश् चागमापायिषु तेष्व् अवधि-भूतात्म-दर्शनात्, तद्-अविवेकापन्न-संसारे निर्विण्णस्यातो विरक्तस्य, ततश् चोक्त-वेदिनो गुरूपदिष्टार्थालोचकस्य, ततो गुरूपदिष्टस्यैव चिन्तितस्य, पुनः पुनर् अनुचिन्तया दौरात्म्यं देहाद्य्-अभिमानं त्यजति ॥23॥

क्रम-सन्दर्भः : निर्विण्णस्य संसाराद् उद्विग्नस्य अत एव विरक्तस्य ॥23॥

:विश्वनाथः - - ॥23॥उक्त वेदिनः उक्तार्थ पर्यालोचकस्य

-- )0( --o o

|| 11.20.24 ||

यमादिभिर् योग-पथैर् आन्वीक्षिक्या च विद्यया |ममार्चोपासनाभिर् वा नान्यैर् योग्यं स्मरेन् मनः ॥

श्रीधरः : किं च, यमादिभिर् योग-मार्गैर् अण्वीक्षेक्या पदार्थ-द्वय-शोधनेन ममार्चन-ध्यानादिभिर् वा । वा-शब्देनास्य पक्षस्य स्वातन्त्र्यं दर्शयति, एतैर् उपायैर् योग्यं परमात्मानं मनः स्मरेन् नान्यैर् अतोऽन्यन् न कुर्याद् इत्य् अर्थः ॥24॥

क्रम-सन्दर्भः : किम् अन्यया गति-क्रिययेत्य् आह—ममार्चोपासनाभिर् वेति ॥24॥

: विश्वनाथः आन्वीक्षिक्या तत्त्व-विचारेण । ममार्चेति वा-शब्देनास्य पक्षस्य स्वातन्त्र्यं दर्शयतीति स्वामि-चरणाः । वा-शब्दश् चार्थ इत्य् अन्ये । एतैर् एव योग्यं परमात्मानं स्मरेन् नान्यैः ॥24॥

-- )0( --o o

|| 11.20.25 ||

यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् |योगेनैव दहेद् अंहो नान्यत् तत्र कदाचन ॥

श्रीधरः : ननु पापापत्तौ प्रायश्चित्तं कार्यम् एव ? तत्राह—यदीति । योगेन ज्ञानाभ्यासेनैव । एतच् च भक्तस्यापि नाम-कीर्तनाद्य्-उपलक्षणार्थम् । नान्यत् कृच्छ्रादि ॥25॥

क्रम-सन्दर्भः : अस्य ज्ञानाधिकारिणः कर्मज-गुण-दोषास्पर्शम् आह—यदीति सार्ध-द्वयेन । योगेन ज्ञानाङ्गेन ॥25॥

Page 264: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

विश्वनाथः: ननु यद्य् अस्य निर्विण्णस्य कर्मणि नाधिकारस् तदा पापे दैवात् कृते सति प्रायश्चित्तं विना कथं तद्-उपशमस् तत्राह यदीति । योगेन ज्ञानाभ्यासेनैव । एतच् च भक्तस्यापि नाम-कीर्तनाद्य्-उपलक्षणार्थम् इति स्वामि-चरणाः । यद् उक्तं—

केचित् केवलया भक्त्या वासुदेव-परायणाः |अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥ [भा.पु. 6.1.15] इति ।

- - स्व पाद मूलं भजतः प्रियस्य- त्यक्तान्य भावस्य हरिः परेशः ,इत्य् अत्र

विकर्म यच् चोत्पतितं कथंचिद् ॥ धुनोति सर्वं हृदि सन्निविष्टः [ . . 11.5.42] |भा पु इति च

- - - | योगीति ज्ञान योग भक्ति योगवन्तो व्याख्येयाः योगेनेत्य् अत्रापि ज्ञानेन । भक्त्या चेत्य् अन्ये ननु नान्यद् इति कथं ब्रवीषि तद् अप्य् अस्तु कस् तत्र

| दोषस् तत्राह स्वे स्वे इति वीप्सया ज्ञानिनो । भक्तस्य च प्राप्तिर् गम्यते । अयं भावः ज्ञानिनो ज्ञानेन भक्तस्य भक्त्या च यदि पापं न नश्येत् - , - तदा तेन तेन पाप नाशार्थं कृच्छ्रादिकम् अनुष्ठीयते ज्ञान भक्त्योः- - -पाप नाशकत्वस्य बहुशः श्रुतत्वात् पाप नाशे सिद्धे कथं पराधिकार । -गतं तेन तेन कृच्छ्रादिकम् अनुष्ठेयम् तस्मिन्न् अनुष्ठिते सति स्व

- - - - - | धर्म निष्ठा त्यागः पर धर्म प्रसक्तिश् चेति दोष द्वयं स्यात् - - , वस्तुतस् तु ज्ञानि भकयोः पाप प्रवृत्तिर् एव न स्यात् यदि दैवात् स्यात् तद् अपि

- - -ज्ञान भक्ति योगयोर् जात्यैव शोधकत्वात् ताभ्याम् एव स्वत एव पाप क्षय - - - - - - -इत्य् अतो गुण दोष मय विधि प्रतिषेधाधिकार मध्य पातित्वं ज्ञानि

| -भक्तयोः प्रायेणोक्तं वेदेन किन्तु तयोर् अपि मध्ये भक्ते एव पाप’ - - - प्रवृत्ते पि दोष दर्शनं सर्वत्र निषिद्धं प्राकृत गुण दर्शनं च

- तस्य निर्गुणत्वेन व्याख्यास्य मानत्वात् ज्ञानिनस् तु सात्त्विकत्वात् तस्मिन्- - - शम दमादि गुण दर्शनस्य - - -यस् त्व् असंयत षड् वर्गः प्रचण्डेन्द्रिय

सारथिः [ . . 11.18.40] - -भा पु इत्य् आदेर् दोष दर्शनस्य च व्यक्तत्वात् तेषु गुण- ॥25॥दोष दृशिर् दोष इति न शक्यते वक्तुम्

-- )0( --o o

|| 11.20.26 ||

’ |स्वे स्वे धिकारे या निष्ठा स गुणः परिकीर्तितः - |कर्मणां जात्य् अशुद्धानाम् अनेन नियमः कृतः

- - ||गुण दोष विधानेन सङ्गानां त्याजनेच्छया

Page 265: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

: श्रीधरः ननु नित्य-नैमित्तिकं कर्म सत्त्व-शोधकत्वाद् गुणो हिंसादिकं त्व् अशुद्धि-हेतुत्वाद् दोषः, तत्र च तन् निवर्तकत्वात् कृच्छ्रादि-प्रायश्चित्तं गुण इति विधि-प्रतिषेधाभ्याम् उक्तत्वात् प्रायश्चित्तं विना योगेनैव कथं पापं दहेत् तत्राह—स्वे स्व इति सार्धेन । स एव गुणो नेतरः । तद् उपपादयति, यस्माद् विधि-प्रतिषेधाभ्याम् अनेन गुण-दोष-विधानेन कर्मणां नियमः सङ्कोचः कृतः । कुत इत्य् अत आह—जात्या उत्पत्त्यैवाशुद्धानाम् । स च प्राप्तानां सङ्गानां त्याजनेच्छया । अयं भावः, पुरुषस्याशुद्धिर् नाम न प्रवृत्तेर् अन्यास्ति, स्वाभाविक-प्रवृत्ति-सङ्कोच-द्वारेण निवृत्तिर् एव क्रियते, यथा च न प्रवृत्ति-परो वेदस् तथोत्तराध्यये वक्ष्यामः, उत्पत्त्यैव हि कामेषु इत्य्-आदिना । अतो योगिनः स्वाभाविक-प्रवृत्त्य्-अभावान् न प्रायच्-चित्तादि-विधि-गोचरतेति ।

- : क्रम सन्दर्भः तद् एवं कर्मार्पण-केवल-ज्ञान-केवल-bhakty’dhikära-भेदेन व्यवस्थापिताः ततः स्वाधिकारानुरूपेणैव स्थातव्यम् इत्य् आह—स्वे स्व इति । (भक्ति-सं 175)

विपर्ययस् तु दोषः स्याद् इति भावः । तस्मात् साधूक्तं योगेनैव, न तु कर्मणेति । कर्मणाम् इति तैः । तत्रानेनेति पूर्व-सूचितेन कर्म-शास्त्रोक्तेनेत्य् अर्थः । यद् वा, ननु कथं योगस्य तादृशं सामर्थ्यम् ? कथं वा कर्मणैवांहो-दाहः स्याद् इति कर्म-शास्त्राग्रहः सङ्गमितः स्यात् । तत्र कर्मणां वस्तुतो दोषत्वेऽपि तेष्व् एव किञ्चिद् भद्रत्वेन गुणतया मतत्वं दर्शयन् योगस्य स्वभाव-गुणत्वं व्यञ्जयति, कर्मणाम् इति । कश्चित् कश्चिद् अतीव-तिक्तो निम्बोऽस्तीति लोके मिष्ट-तिक्त-तज्-जाति-व्यपदेश इव जात्यैवाशुद्धानां कर्मणां यद्-गुण-दोषत्व-विधानं, तेनानेन सङ्कोच एव कृतः | कथं ? सङ्गानां त्याजनेच्छया सहसा सर्व-त्याजनाशक्तेस् तत्र क्रम एव क्रियत इत्य् अर्थः ॥26॥

विश्वनाथः : - — कर्मिणां तु स्वाभाविकाव् एव गुण दोषाव् इत्य् आह कर्मणां - - - - - जात्यैवाशुद्धानाम् अनेन विधि प्रतिषेध रूप गुण दोष विधानेन

- - -नियमो देह गेहासक्तानां कर्मिणाम् उत्पत्त्यैव पाप रतानां स्वाभाविक- | ? प्रवृत्ति सङ्कोचः कृत एवाभीक्ष्णशो वेदेन किम् अर्थम् सङ्गानां

| | विषयासक्तीनां त्याजनेच्छया अयं भावः पुरुषस्याशुद्धिर् नाम न’ , | प्रवृत्तितो न्यास्ति न च सहसा सर्वतो निवृत्तिः कर्तुं शक्यते अत इदं - - -कर्तव्यम् इदं न कर्तव्यम् इति विधि निषेधाभ्यां स्वाभाविक प्रवृत्ति

- | - सङ्कोच द्वारेण निवृत्तिर् एव क्रियते यथा च न प्रवृत्ति परो वेदस् तथा उत्तराध्याये वक्ष्यामः उत्पत्त्यैव हि कामेष्व् [ . . 11.21.24] ||भा पु इत्य् आदिना

26||

-- )0( --o o

|| 11.20.27-8 ||

- - - |जात श्रद्धो मत् कथासु निर्विण्णः सर्व कर्मसु

Page 266: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

’ ||वेद दुःखात्मकं कामान् परित्यागे प्य् अनीश्वरः - |ततो भजेत मां प्रीतः श्रद्धालुर् दृढ निश्चयः

||जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयन्

: मध्वः ’ | - - स्वतो शुद्धानां कर्मणाम् अनेन गुण दोष विधानेन । ’ ’ - नियमः कृतः स्वतो शुद्धत्वे पि कर्मणां विध्य् अनुसारेणानुष्ठाने

||27||गुणत्वम् एवेत्य् अर्थः

: श्रीधरः भक्त्य्-अधिकारिणो भक्ति-योगम् आह—जात-श्रद्ध इति नवभिः । मत्-कथासु जात-श्रद्धोऽत एवान्येषु कर्मसूद्विग्नः, न तु तत् फलेषु विरक्तः, तद् आह—वेदेति । यद्य् अपि वेद, तथापि तत्-परित्यागेऽनीश्वरोऽशक्तः ॥27॥

एवं-भूतो यः श्रद्धालुर् भक्त्यैव सर्वं भविष्यतीति दृढ-निश्चयः सन्, ततस् तद्-अनन्तरं मं प्रीत्या भजेत । विषयांस् तु सेवमानोऽपि तेषु प्रीतिं न कुर्याद् इत्य् आह—गर्हयन्न् इति ॥28॥

- : क्रम सन्दर्भः अथ भक्ति-मार्गं विवृणोति—जातेत्य् आदिना । एवम् इत्य् अतः प्राक् तत्र जात-श्रद्ध इति युग्मकेन । कथेत्य् उपलक्षणं मत्-कथादिषु । एतद् एव केवलं परमं श्रेय इति जात-श्रद्धो जात-विश्वासः । अत एवान्येषु कर्मसु निर्विण्ण उद्विग्नः, किन्तु वर्तमानेषु प्राचीन-पुण्य-कर्म-फल-भागेषु एवम्भूत इत्य् आह—वेदेति ।

ततस् तां वेदेत्य् आदि व्याख्यातां, न निर्विण्णो नातिसक्त [भा.पु. 11.20.8] इत्य् एवं-लक्षणाम् अवस्थाम् आरभ्यैवेत्य् अर्थः । मां भजेत मदीयानन्यताख्य-भक्ताव् अधिकारी स्यात्, न तु ज्ञानवज् जाते सम्यग्-वैराग्य एव । तस्याः स्वतः सर्व-शक्तिमत्त्वेनान्य-निरपेक्षत्वाद् इत्य् अर्थः । अनन्तरं च वक्ष्यते—तस्मान् मद्-भक्ति-युक्तस्य [भा.पु. 11.20.31] इत्य् आदिना, यत् कर्मभिः [भा.पु. 11.20.32] इत्य् आदिना च ।

न च कर्म-निर्वेद सापेक्षत्वम् आपतितम् । स तु भक्तेः सर्वोत्तमत्व-विश्वासेन स्वत एव प्रवर्तते । निर्विण्ण इत्य् अनुवाद-मात्रम् । अत एव यद्यपि ज्ञान-कर्मणोर् अपि श्रद्धापेक्षास्त्य् एव, तां विना बहिर्-अन्तः-सम्यक्-प्रवृत्त्य्-अनुपपत्तेः, तथाप्य् अत्र श्रद्धा-मात्रस्य कारणत्वेन विशेषतस् तद्-अङ्गीकारः । अत्रापि च तद्-अपेक्षा पूर्ववत् सम्यक्-प्रवृत्त्य्-अर्थैव । तां विना अनन्यताख्य-भक्तिस् तथा न प्रवर्तते । कदाचित् किञ्चित् प्रवृत्ता च नश्यतीति । अत एव, न निर्विण्णो नातिसक्तः [भा.पु. 11.20.8] इति, अस्यानन्तरम् अपि मत्-कथा-श्रवणादौ वा [भा.पु. 11.24.9] इत्य् अत्र श्रद्धायां जातायाम् एव कर्म-परित्यागो विहितः । भक्ति-मात्रं तु तां विना सिद्ध्यति, सकृद् अपि परिगीतं श्रद्धया हेलया वा [स्कान्द-प्रभास-खण्डे] इत्य् आदौ, सतां प्रसङ्गात् [भा.पु. 3.25.25] इत्य् आदौ च । तत्-पूर्वतोऽपि तस्याः फल-दातृत्व-श्रवणाच् च ।

Page 267: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

सा च श्रद्धा शास्त्राभिधेयावधारणस्यैवाङ्गं, तद्-विश्वास-रूपत्वात् । ततो नानुष्ठानाङ्गत्वे प्रविशति । भक्तिश् च फलोत्पादने विधि-सापेक्षापि न स्यात्, दाहादि-कर्मणि वह्न्य्-आदिवत्, भगवच्-छ्रवण-कीर्तनादीनां स्वरूपस्य तादृश-शक्तित्वात् । ततस् तस्याः श्रद्धाद्य्-अपेक्षा कुतः स्यात् ? अतः श्रद्धां विना च क्वचिन्-मूढादाव् अपि सिद्धिर् दृश्यते, श्रद्धया हेलया वा इत्य् आदौ । हेला त्व् अपराध-रूपाप्य् अबुद्धि-कृता56 चेद् दौरात्म्याभावे न भक्तिर् बाध्यत इत्य् उक्तम् एव । ज्ञान-लव-दुर्विदग्धादौ तु तद्-वैपरीत्येन बाध्यते । यथा मत्सरेण नामादिकं गृह्णाति वेणे क्वचिद् वस्तु-शक्तिर् बाधिता दृश्यते, आर्द्रेन्धनादौ वह्नि-शक्तिर् इव | श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्य् अपि [भा.पु. 11.27.18] इत्य् अत्र श्रद्धा-भक्ति-शब्दाभ्याम् आदर एवोच्यते । स तु भगवत्-तोष-लक्षण-फल-विशेषस्योत्पत्ताव् अनादर-लक्षण-तद्-विघातकापराधस्य निरसन-परः | तस्मात् श्रद्धा न भक्त्य्-अङ्गं, किन्तु कर्मण्य् अर्थि-समर्थ-विद्वत् तावद् अनन्यताख्यायां भक्तौ अधिकारि-विशेषणम् एवेति । अत एव तद्-विशेषणत्वेनैवोक्तं यदृच्छया मत्-कथादौ जात-श्रद्धः [भा.पु. 11.20.8] इति, जात-श्रद्धो मत्-कथासु [भा.पु. 11.20.27] इति च ।

अत्र ताम् आरभ्येत्य् अर्थेन ल्यब्-लोपे पञ्चम्य्-अन्तेन तत इति पदेनानवधिक-निर्देशेनात्मारामतावस्थायाम् अपि सा केषांचित् प्रवर्तत इति तस्याः साम्राज्यम् अभिप्रेतम् | अनन्तरं च वक्ष्यते, न किञ्चित् साधवो धीराः [भा.पु. 11.20.34] इति । अतः साम्राज्य-ज्ञापनया तां विना कर्म-ज्ञाने अपि न सिध्यत इति च ज्ञापितम् ।

तद् एवम् अनन्य-भक्त्य्-अधिकारे हेतुं श्रद्धा-मात्रम् उक्त्वा स यथा भजेत् तथा शिक्षयति—स श्रद्धालुर् विश्वासवान् । प्रीतो जातायां रुचाव् आसक्तः । दृढ-निश्चयः साधनाध्यवसाय-भङ्ग-रहितश् च सन् । सहसा त्यक्तुम् असमर्थत्वात् कामान् जुषमाणश् च गर्हयंश् च । गर्हणे हेतुः—दुःखोदर्कान् शोकादि-कृद्-उत्तर-कालान् इति ।

अत्र कामा ह्य् अपाप-करा एव ज्ञेयाः । शास्त्रे कथञ्चिद् अप्य् अन्यानुविधानायोगात् । प्रत्युत—

पर-पत्नी-पर-द्रव्य-पर-हिंसासु यो मतिम् |न करोति पुमान् भूप तुष्यते तेन केशवः ॥ [वि.पु. 3.8.14]

इति विष्णु-पुराण-वाक्यादौ कर्मार्पणात् पूर्वम् एव तन्-निषेधात् । अत्रैव च निष्काम-कर्मण्य् अपि यद्य् अन्यन् न समाचरेत् [भा.पु. 11.20.10] इति वक्ष्यमाण-निषेधात् । कर्म-परित्याग-विधानेन सुतरां दुष्कर्म-परित्याग-प्रत्यासत्तेः । विष्णु-धर्मे—

मर्यादां च कृतां तेन यो भिनत्ति स मानवः |न विष्णु-भक्तो विज्ञेयः साधु-धर्मार्चितो हरिः ॥

56 रूपाद्य्-अबुद्धि-पूर्वक-कृता (भक्तिस् 172)

Page 268: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

इति वैष्णवेष्व् अपि तन्-निषेधात् । यत्-पाद-सेवाभिरुचिस् तपस्विनाम् [भा.पु. 4.21.31] इत्य् आदौ सद्यः क्षिणोति इत्य् अत्र सद्यः-शब्द-प्रयोगेण जात-मात्र-रुचीनाम्—

यदा नेच्छति पापानि यदा पुण्यानि वाञ्छति |ज्ञेयस् तदा मनुष्येण हृदि तस्य हरिः स्थितः ॥ इति विष्णु-धर्म-नियमेन च ।

विकर्म य चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः [भा.पु. 11.5.38] इत्य् अत्रापि “कथञ्चित्”-शब्द-प्रयोगेण लब्ध-भक्तीनां च, स्वतस् तत्-प्रवृत्त्य्-अयोगात् । नाम्नो बलाद् यस्य हि पाप-बुद्धिर् न विद्यते तस्य यमैर् हि शुद्धिः इति पाद्मे नामापराध-भञ्जन-स्तोत्रादौ हरि-भक्ति-बलेनापि तत्-प्रवृत्ताव् अपराधापाताच् च । अपि चेत् सुदुराचारः [गीता 9.30] इति तु तद्- दोषानादर57-पर एव, न तु दुराचारता-विधान-परः, क्षिप्रं भवति धर्मात्मा [गीता 9.31] इत्य् अनन्तर-वाक्ये दुराचारतापगमस्य श्रेयस्त्व-निर्देशाद् इति ॥27-28॥ (भक्ति-सन्दर्भ 172)

:विश्वनाथः - अथ भक्त्य् अधिकारिणः प्राथमिकं स्वभावं दर्शयन् - | - - भक्तिम् आह जात श्रद्ध इति द्वाभ्याम् सर्व कर्मसु लौकिक वैदिकेषु - - | कर्मसु तत् फलेषु निर्विण्णः दुःख बुद्ध्या उद्विग्नः नातिसक्त [ . .भा पु

11.20.8] | - - इति यद् उक्तं तद् विवृणोति कामान् स्त्री पुत्रादि सङ्गोत्थान् कामान् । - ’ | दुःखात्मकान् वेद अथ च तत् परित्यागे प्य् असमर्थः ततस् ताम्

- | - अवस्थाम् आरभ्यैव दृढ निश्चय इति गृहाद्य् आसक्तिर् मे नश्यतु । ’ - | वर्धतां वा भजने पि मे विघ्न कोटिर् भवतु नश्यतु वा अपराधे

| | नरकं चेद् भवतु तत् कामम् अङ्गीकुर्वे तद् अपि भक्तिं न जिहासामि- ज्ञान कर्मादिकं नैव जिघृक्षामि यदि स्वयं ब्रह्माप्य् आगत्य vaded ity । एवं दृढो निश्चयो यस्य सः

- - , -आरब्ध भजनस्य तस्य भक्तौ यथा निश्चय दार्ढ्यं न तथा तत्- प्रतिकूल वस्तुनीत्य् आह— | - -जुषमाणश् चेति दुःखोदर्कान् कलत्र पुत्रादि

| - सङ्गोत्थान् कामान् गर्हयन्न् एव जुषमाणः अहो अमी विषय भोगा एव- - - -ममानर्थ कारिणो भगवत् पद प्राप्ति प्रतिकूलाः, -यद् एते बहुशो नाम

- ग्राहम् अपि स शपथम् अपि त्यक्ता अपि समये भोक्तव्या एव भवन्तीति ॥27-28॥निन्दामि च पिबामि चेति न्यायेन भुञ्जानः

-- )0( --o o

|| 11.20.29 ||

- |प्रोक्तेन भक्ति योगेन भजतो मासकृन् मुनेः ॥कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते

57 अनादर-दोष (भक्ति-सन्दर्भ 172)

Page 269: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

: श्रीधरः कथं भजेत किं वा ततो भवति तद् आह—प्रोक्तेनेति द्वाभ्याम् । - -श्रद्धामृत कथायां मे शश्वन् मद् अनुकीर्तनम् [ . . भा pu11.19.20] इत्य् आदिना तत्र तत्रोक्तेन मा माम् असकृन् नित्यं भजतो हृदय्या हृद्-गताः कामा नश्यन्ति ॥29॥

- : क्रम सन्दर्भः ततश् च सैव भक्तिस् तस्य तान् कामान् दहेद् इत्य् आह—प्रोक्तेन इति ॥29॥

:विश्वनाथः - - ननु किं त्वद् भक्त एवं वैषय बाधित एव तिष्ठेत् तत्र । नहि नहीत्य् आह प्रोक्तेनेति द्वाभ्याम् - श्रद्धामृत कथायां मे शश्वन्-मद् अनुकीर्तनम् [ . . 11.19.20] भा पु इत्य् आदिना मया प्रोक्तेन असकृत् नित्यं

- | पुनः पुनर् मा मां भजतः हृदय्याः हृद् गताः मयि हृदि स्थिते इति न । ह्य् एकस्मिन्न् एव हृदि मम स्थितिस् तेषां च स्थितिः सम्भवेत् न हि

||29||सूर्यान्धकारयोर् ऐकाधिकरण्यं घटतेति भावः

-- )0( --o o

|| 11.20.30 ||

- - |भिद्यते हृदय ग्रन्थिश् छिद्यन्ते सर्व संशयाः ’ ॥क्षीयन्ते चास्य कर्माणि मयि दृष्टे खिलात्मनि

: श्रीधरः हृदयम् एव ग्रन्थिर् अहङ्कारस् तत्-पूर्वकाश् च सर्वे संशया असंभवनादयः । कर्माण्य् अनारब्ध-फलानि संसार-हेतु-भूतानि च ॥30॥

- : क्रम सन्दर्भः सर्व-संशयास् तद्-दर्शनासम्भावना-पर्यन्ताः । छिद्यन्ते समाप्यन्ते क्षीयन्त इति, तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [वे.सू. 4.1.13] इति न्यायेन ॥30॥

:विश्वनाथः - - - -ततश् च निष्ठा रुच्य् आदि भूमिकारूढस्य भक्तस्य हृदय । - ग्रन्थिर् अहङ्कारो भिद्यते स्वयम् एवेति न तत्र भक्तस्येच्छा प्रयत्नाव्

| —इति भावः यद् उक्तं जरयत्य् आशु या कोषं निगीर्णम् अनलो यथा । इति । - | संशया असम्भावनादयः कर्माणि प्रारब्ध पर्यन्तानि तथा च श्रुतिर्

-गोपाल तापनी— -भक्तिर् अस्य भजनं तद् इहामुत्रोपाधि नैराश्येनामुष्मिन् - मनः कल्पनम् एतद् एव नैष्कर्म्यं [ . . . 1.14] |गो ता उ - नैष्कर्म्य करम् इति

||30||तस्यार्थः

-- )0( --o o

Page 270: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|| 11.20.31 ||

- - - |तस्मान् मद् भक्ति युक्तस्य योगिनो वै मद् आत्मनः ॥न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह

:मध्वः - - ॥31॥हृदय ग्रन्थिः अन्तः करणाख्यो बन्धः

: श्रीधरः - | तद् एवं व्यवस्थयाधिकारि त्रयम् उक्तम् तत्र भक्तेर्- - - अन्य निरपेक्षत्वाद् अन्यस्य च तत् सापेक्षत्वाद् भक्ति योग एव श्रेष्ठ इत्य्

| - उपसंहरति तस्माद् इति त्रिभिः मद् आत्मनो मयि आत्मा चित्तं यस्य तस्य- ॥31॥श्रेयः साधनम्

- : क्रम सन्दर्भः - - अस्य भक्त्य् अधिकारिणः कर्म ज्ञानयोर् अपि स्पर्शो न - - - — | सम्मत इति वदन् सुतरां तत् कारण गुण दोषास्पर्शम् आह तस्माद् इति

- , यस्माद् भिद्यते इत्य् आदेर् ज्ञानं तत् साधनाभ्यासः वैराग्याभासः प्रायः , - | - श्रेयो न भवेत् किम् उत कर्म योग इत्य् अर्थः व्यर्थाधिक प्रयासात्

- - | - - - | तादृश भक्त्य् अन्तरायाच् च नञ् द्वयम् अत्यन्त तन् निराकरणार्थम् । प्रायो वितर्के

- | - अत्र प्रायो ग्रहणस्यायं भावः भजतां ज्ञान वैराग्याभ्यासेन । - ’ - प्रयोजनं नास्त्य् एव तत्र यथा स्थिते पि सद्यो मुक्ति मार्गे केषांचित्

- - | क्रम मुक्ति मार्गे प्रवृत्तिर् जायते तथा - ब्रह्म भूतः प्रसन्नात्मा[ 18.54] - - - गीता इत्य् आदि श्री गीतानुसारेण यदि क्रम भक्ति मार्गे प्रवृत्तिः स्यात्

| - - - -तदा भवत्व् इति तद् एवं भक्तेः प्रेम लक्षणे सर्व फल राजे स्व फले - ॥31॥नास्त्य् एव ज्ञानाद्य् अपेक्षा (भक्ति-सन्दर्भ 83)

:विश्वनाथः - - - -यतो हेत्व् अन्तर निरपेक्षया भक्त्यैव हृदय ग्रन्थि - | - -भेदाद्याः स्वत एव स्युस् तस्माद् भक्त्य् अर्थं वा हृदय ग्रन्थि

- | - - | भेदाद्य् अर्थं वा मद् भक्तेन ज्ञान वैराग्ये नैवोपादेये स्वस्मिंस् । - तयोः श्रेयस्करत्वादर्शनाद् इत्य् आह तस्माद् इति मद् आत्मनः मयि आत्मा । - - | मनो यस्य तस्य देहाद्य् अतिर्क्तत्वानुसन्धान लक्षणं ज्ञानम्

- | विषयाग्रहण लक्षणं वैराग्यं च न श्रेयः तयोः शात्त्विकत्वात् तस्यास् । तु गुणातीतत्वात् तस्यां सत्यां तयोः स्वस्मिन् आनिनीषैव दोष इति भावः

- - - - -प्रत्युत अविद्या वृत्तीनां राग द्वेषादीनाम् इव विद्या वृत्ति रूपयोर् अपि ज्ञान वैराग्ययोर् भक्ते स्वत एव वर्तमानयोर् अपि भक्त्यैव निर्जर एवाग्रे

| , - - पञ्चविंशतितमाध्याये वक्ष्यते किं च भगवद् अनुभव रूपं ज्ञानं- - विषयारोचकत्व लक्षणं वैराग्यं च भक्त्य् उत्थत्वाद् गुणातीतं तस्य

| —स्वत एव स्यात् यद् उक्तं भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष - | त्रिक एक कालः प्रपद्यमानस्य [ . . 11.2.40] | - भा पु इति प्राय ग्रहणेन

- - ’ | क्वचिच् छान्त भक्तेः प्रथम दशायां तयोर् ग्रहो पि नाश्रेयस्करः

Page 271: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

- - भक्तिर् मुक्त्यैव निर्विघ्नेत्य् आत्त युक्त विरक्तता [ 3.1.15] -भूत्र्स् इति तन् मतम् उक्तं - -भक्ति रसामृत सिन्धौ ॥31॥

-- )0( --o o

|| 11.20.32-3 ||

- |यत् कर्मभिर् यत् तपसा ज्ञान वैराग्यतश् च यत् - ॥योगेन दाम धर्मेण श्रेयोभिर् इतरैर् अपि

- - - ’ |सर्वं मद् भक्ति योगेन मद् भक्तो लभते ञ्जसा - ॥स्वर्गापवर्गं मद् धाम कथञ्चिद् यदि वाञ्छति

: श्रीधरः तत्र हेतुः—यत् कर्मभिर् इत्य् आदि । इतरैर् अपि तीर्थ-यात्रा-व्रतादिभिः । श्रेयः-साधनैर् यद् भाव्यं सत्त्व-शुद्धादि तत् सर्वम् अञ्जसा अनायासेनैव स्वर्गम् अपवर्गं मद्-धाम वैकुण्ठं लभत एव । वाञ्छा तु नास्तीत्य् उक्तम्, यदि वाञ्छतीति ॥32-33॥

सनातनः (हरि-भक्ति-विलासः 11.573-4) : इतरैस् तीर्थ-यात्रा-व्रतादिभिर् अपि श्रेयः-साधनैर् यद् भाव्यं सत्त्व-शुद्ध्य्-आदि तत् सर्वम् अनायासेनैव लभते । तथा स्वर्गम् अपवर्गं मद्-धाम च वैकुण्ठं लभत एव । यदि वाञ्छतीति वाञ्छा तु नास्तीत्य् उक्तम् । तत्र कथञ्चिद् इति स्वर्गापवर्गयोस् तुच्छताम् अनुभवितुम् । किं वा, स्वर्गे देवताः श्री-विष्णुं द्रष्टुं स्वर्गं भक्ति-विघ्न-सांसारिक-दुःख-तरणार्थं चापवर्गं वैकुण्ठ-लोके साक्षात् मत्-सेवार्थं चेत्य् एवं-प्रकारेण वाञ्छन्ति चेद् इत्य् अर्थः । वैकुण्ठ-वाञ्छा च तत्रत्य-विभूति-श्रवणाद् भक्ति-रस-प्लुतत्वेनानन्यापेक्ष्यत्वाद् वा ॥32-33॥

- : क्रम सन्दर्भः तद्-अर्थं भक्तेर् माहात्म्यम् एव विशेषतो दर्शयति—यद् इति. युग्मकेन । अपवर्गो मोक्ष-सुखं च तद्-अतिक्रम-सुखं च भवतीत्य् आह—मद्-धाम वैकुण्ठं चेति कथञ्चिद् भक्त्य्-उपकरणत्वेनैव यदि वाञ्छति कश्चित् तत्र श्री-चित्रकेत्व्-आदिकवत् स्वर्ग-वाञ्छा तस्य भक्त्य्-उपकरणत्वं चोक्तं—रेमे विद्याधर-स्त्रीभिर् गापयन् हरिम् ईश्वरम् [भा.पु. 6.17.3] इति श्री-शुकादिवद् अपवर्ग-वाञ्छा-तत्-प्रार्थनया श्री-कृष्णेन दूरीकृतायां मायायां सत्यां मातृ-गर्भान् निश्चक्रामेति हि ब्रह्म-वैवर्तीय-कथा तत्र च भक्त्य्-उपकरणत्वं ब्रह्म-भूतः प्रसन्नात्मा [गीता 18.55] इत्य् आदि श्री-गीता-वचनवत् तथा प्राप्त-भगवत्-पदीय-वृन्द-विशेषवद् वैकुण्ठेच्छा तर्हि प्रेम्णा साक्षाच्-छ्री-भगवच्-चरणारविन्द-सेवेच्छयैव तत्-प्रार्थ्य-प्राप्त-वस्तु यच् च व्रजन्त्य् अनिमिषामृष-भानु-वृत्येत्य् आदिवत् ॥32-33॥ (भक्ति-सन्दर्भ 84)

विश्वनाथः: - -ननु यदि कश्चित् त्वत् कथादाव् एव श्रद्धालुर् न तु कर्म - - ज्ञानादिषु तद् अरोचकत्वाद् च तत् फलेषु स्वर्गापवर्गादिषु स्पृहावांश् च

Page 272: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

स्या तदा किं भवेद् अत आह— | - यद् इति द्वाभ्याम् इतरैर् अपि श्रेयः साधनैस्- - - | - तीर्थ यात्रा व्रतादिभिर् मद् धाम सालोक्यम् इतरैस् तीर्थ यात्रादिभिर् अपि

- - - | यद् भाव्यं तत् सर्वं भक्ति योगेन मद् भक्तो लभते तत्राप्य् अञ्जसा । ? | अनायासेनैव किं तत् सर्वं तद् आह स्वर्गापवर्गम् इति स्वर्गः

- - - - ||32-33||प्रापञ्चिक सुखं सत्त्व शुद्ध्य् आदि क्रमेण

-- )0( --o o

|| 11.20.34 ||

|न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम - ॥वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर् भवम्

:मध्वः - - - - - मद् भक्ति युक्तस्य भक्त्य् अनुसारि ज्ञान वैराग्येण |विनान्यस्माज् ज्ञानाद् वैराग्याच् च न श्रेयो भवेत्’ |रागिणो पि विमुच्यन्ते देवा नास्त्य् अत्र संशयः

||रागापनोदनार्थं च ज्ञानं स्ध्यं यतीश्वरैः |इति च |स्मर्तव्या विषये दोषा यतिभिर् न तु दैवतैः

||हरिर् एव सदा पूज्य इत्य् अर्थं देवतैर् अपि |इति च

- - वैराग्यार्थम् अपि विषय दोषादि ज्ञानं सनकादीनां भाव्यं देवानां तद् - - ॥34॥अपि भगवद् भजनस्यैव सार तापरिज्ञानार्थम् एवेत्य् अर्थः

: श्रीधरः — | तत्र हेतुम् आह न किञ्चिद् इति धीरा धीमन्तो यतो - | , ममैकान्तिनो मय्य् एव प्रीति युक्ताः अतो मया दत्तम् अपि न गृह्णन्ति किं

| - -पुनर् वक्तव्यं न वाञ्छन्तीत्य् अर्थः अपुनर् भवम् आत्यन्तिक ॥34॥कैवल्यम्

सनातनः (हरि-भक्ति-विलासः 10.215): धीरा धीमन्तः । यत् ओममैकान्तिनः, - | मय्य् एव प्रीति युक्ताः यद् वा, भक्त्यैक-निष्ठा-युक्ताः । अतो , मया दत्तम् अपि न गृह्णन्ति किं पुनर् वक्तव्यं न वाञ्छन्तीत्य् अर्थः। यद् वा, वाञ्छन्त्य् अपि किं पुनर् वक्तव्यं, न गृह्णन्तीति कैवल्यम् आत्यन्तिकम् अपि । -अपुनर् भवं मोक्ष ॥34॥m

- : क्रम सन्दर्भः अथ -यद्यपि साम्मुख्यत्वेनाविशिष्टं ज्ञानादि त्रयम् - - , अपि तद् वैमुख्य प्रतियोगि भवेत् तथापि - श्रेयः सृतिं भक्तिम् उदस्य ते

विभो [ . . 10.14.4] - , भा पु इत्य् आदिना भक्तिं विना केवल ज्ञानस्याकिञ्चित्करत्वात् तत्रापि च - - तस्मान् मद् भक्ति युक्तस्य [ . . 11.20.31] भा पु इत्य् आदौ भक्तेस्

- , तन् निरपेक्षत्वात् यत् कर्मभिर् यत् तपसा [ . . 11.20.32] भा पु इत्य् आदाव्- - | ’ -आनुसङ्गिक सर्व फलत्वाच् च ज्ञानम् अपि न्यक्कृतम् ततो वशिष्टायां स

Page 273: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

- - - - विशेषोपासन रूपायां भक्तौ च श्री विष्णु रूपम् अबहु मन्यमानाः । केचिन् निराकारेश्वरस्य वोपासनां यां मन्यन्ते सापि न्यक्कृतास्ति यतो

हिरण्यकशिपोर् अपि नित्य आत्माव्ययः शुद्धः [ . . 7.2.18] - -भा पु इत्य् आदि तद् वाक्येन यदृच्छयेशः सृजतीदम् अव्ययः [ . . 7.2.34] - - -भा पु इत्य् आदि तद्

- - - - - उदाहृतेतिहास वाक्येन तत् कृत ब्रह्म स्तवेन च ब्रह्म ज्ञानं- - | - निराकारेश्वर ज्ञानम् अन्याकारेश्वर ज्ञानं तस्यास्तीति वर्ण्यते श्री विष्णौ

- - | देवता सामान्य दृष्टेर् निन्द्यते च स इति तथान्यत्राहंग्रहोपासना च, - - न्यक्कृता पौण्ड्रक वासुदेवादौ यदुभिर् इव शुद्ध भक्तैर्

| उपहास्यत्वात् - -सालोक्य सार्ष्टि सारूप्य- [ . . 3.29.11] - -भा पु इत्य् आदिषु तत् । - फलस्य हेयतया निर्देशात् तद् उक्तं श्री हनुमता को मूढो दासतां

प्राप्य प्राभवं पदम् इच्छति । इति तद् एतत् सर्वम् अभिप्रेत्य निष्किञ्चनां - - - — भक्तिम् एव तादृश भक्त प्रशंसा द्वारेण सर्वोर्ध्वम् उपदिशति न

| - किञ्चिद् इति तैर् ईदृशानाम् एकान्तिनाम् एव परम महिमा गारुडे—

- |ब्राह्मणानां सहस्रेभ्यः सत्र याजी विशिष्यते- - - - ॥सत्र याजि सहस्रेभ्यः सर्व वेदान्त पारगः- - - - |सर्व वेदान्त वित् कोट्यां विष्णु भक्तो विशिष्यते

||वैष्णवानां सहस्रेभ्यः एकान्त्य् एको विशिष्यते ॥34॥इति (भक्ति-सन्दर्भ 176)

:विश्वनाथः कथंचिद् इत्य् एतद् विवृनोति— ॥34॥नेति

-- )0( --o o

|| 11.20.35 ||

|नैरपेक्ष्यं परं प्राहुर् निःश्रेयसम् अनल्पकम् ॥तस्मान् निराशिषो भक्तिर् निरपेक्षस्य मे भवेत्

:मध्वः ’ - - |रागिनो पि ते भक्ति योगिनो भक्ति फलत्वेन किम् अपि नापेक्षन्ते

- - |यदि दद्यद् भक्ति योग फलं मोक्षम् अपीश्वरः- - ॥भक्ति योग फलत्वेन न तद् गृह्णीयुर् एव ते

’ |कामिनो पि स्वयं कामान् भुञ्जते न फलात्मना ’ ॥तस्माद् विरागे प्य् अधिका देवा एव हि तादृशाः |इति च - - |उत्तमो भक्ति योगस् तु ज्ञान योगस् तु मध्यमः

- - - ||अधमः कर्म योगश् च ब्रह्मैको मुख्य भक्ति भाक् - |ज्ञानम् अप्य् अधिकं तेषां नियतं भक्ति योगिनाम्

- - ||उदेति भगवद् भक्त्या तद्वन् न ज्ञान योगिनः- - |भक्त्य् अंशकं यतो ज्ञानं ज्ञान स्नेहात्मिका च सा

Page 274: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

- - ’ |तथापि ज्ञान योगित्वं मानुष ज्ञानतो धिकम्- ॥भक्ति योगे ततो यत्नः कार्यो विद्वद्भिर् अञ्जसा ॥35॥इति च

:श्रीधरः — तद् उपपादयति नैरपेक्ष्यम् एव परम् उत्कृष्टम् । अनल्पकं महन् निःश्रेयसं फलं तत् साधनं च प्राहुः मे भक्तिर्

- - - -निराशिषः प्रार्थना शून्यस्य निरपेक्षस्य प्रार्थना कारण भूतापेक्षा । , रहितस्य पुंसो भवेत् यद् वा मे निरपेक्षस्य या भक्तिः सा निराशिषो

||35||भवेद् इत्य् अर्थः

- :क्रम सन्दर्भः - —तादृश भक्तेः साधनम् अपि तादृशम् इत्य् आह ॥35॥नैरपेक्ष्यम् इति

: विश्वनाथः - - नैरपेक्ष्यं साधनान्तर फलान्तरापेक्षा राहित्यं हि |परं जात्या श्रेष्ठम् अनल्पकं प्रमाणेनाप्य् अधिकं निःश्रेयसं भवति

- - - -निराशिषः फलान्तर कामना शून्यस्य निरपेक्षस्य ज्ञान वैराग्याद्य्- ॥35॥अपेक्षा शून्यस्य

-- )0( --o o

|| 11.20.36 ||

- - |न मय्य् एकान्त भक्तानां गुण दोषोद्भवा गुणाः - ॥साधूनां सम चित्तानां बुद्धेः परम् उपेयुषाम्

: श्रीधरः - - अनेन प्रकारेण सिद्धानां न गुण दोषा इति विरोध परिहारम्— | - - उपसंहरति न मयीति गुण दोषैर् विहित प्रतिषिद्धैर् उद्भवा येषां ते

- | - गुणाः पुण्य पापादयः साधूनां निरस्त रागादीनाम् अतः समचित्तानाम् ॥36॥अत एव बुद्धेः परम् ईश्वरं प्राप्तानाम्

सनातनः (हरि-भक्ति-विलासः 10.210): भक्ति-निष्ठानां तु न गुण-दोषा इत्य् आह—मयीति । मयि ये एकान्त-भक्ताः, कर्म-ज्ञानाद्य्-अशेष-नैरपेक्ष्येण भक्ति-निष्ठां प्र्पतास् तेषां - -गुण दोषैर् विहित प्रतिषिद्धैर् उद्भवो - | -येषां ते गुणाः पुण्य पापादयः साधूनां निरस्त रागादीनाम्,

अतः सम-चित्तानाम्, t अत एव बुद्धेः परम् ईश्वरं प्राप्तानाम् ।

यद् वा, गुणाः सत्-कर्माचरणादयस् तद्-उद्भवा ये गुणाः सत्त्व-शुद्ध्य्-आदयः, दोषाः सत्-कर्म-त्यागादयस् तद्-उद्भवाश् च ये गुणा ज्ञान-निष्ठादयः । ज्ञान-निष्ठार्थं श्री-भगवद्त्-पादादिभिर् ज्ञान-कर्म-समुच्चय-दोष-दर्शनेन कर्म-त्यागोपपादनात्, ते न सन्ति । किं काक्वा, अपि तु सन्त्य् एव । एकान्त-भक्तत्वेन पूर्वम् एव स्वतः सर्व-गुण-

Page 275: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

सिद्धेः । तद् उक्तं—यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा.पु. 5.18.12] इत्य् आदि ।

तद् एवाभिव्यञ्जन् विशिनष्टि—साधूनाम् इत्य् आदि । यद् वा, गुण-दोषोद्भवा येऽर्थाः सत्त्व-शुद्ध्य्-आदयः ज्ञान-निष्ठादयश् च, ते तेषां गुणा उपकारका महिमानो वा न भवन्ति । किं दोषा एवेत्य् अर्थः । एकान्त-भक्ततायाः साधनत्वेन पूर्वम् एव तद्-गुणानां सिद्धेर् अधुना पुनः साधन-प्रवृत्त्या भक्ति-निष्ठा-हान्यापत्तेः । यद् वा, गुणा बहुलोपचार-समर्पणादयस् तद्-उद्भवा ये गुणाः साधन-विशेषाश् च मया नाप्केष्यन्ते । न चापराधा गृह्यन्त इत्य् अर्थः । अन्यत् सर्वत्र समानम् । अलम् अतिविस्तरेण ॥36॥

- :क्रम सन्दर्भः - - - - तद् एवं स काम कर्मोक्त गुण दोषैर् यथा- , , निष्काम कर्मा न लिप्यते तत्र तत्रोक्तैस् तैश् च न ज्ञानाधिकारी तथा तत्

- , - - त्रयोक्तैर् न भक्त्य् अधिकारी तच् चतुष्टयोक्तैश् च न तादृश भक्ति सिद्ध —इति वदन् - गुणस् तूभय वर्जितः [ . . 11.19.45] भा पु इत्य् अस्य पराकाष्ठां

— ||36||दर्शयति न मयीति (भक्ति-सन्दर्भ 176)

: विश्वनाथः यन् मयोक्तं - - गुण दोष दृशिर् दोषो गुणस् तूभय वर्जितः[ . . 11.19.45] , | - भा पु इति तद् एतादृशेषु भक्तेष्व् इत्य् आह नेति गुण दोषयोर्

- - - उद्भवो येभ्यः सत्त्व रजस् तमोभ्यस् ते गुणा एकान्त भक्तानां न सन्ति । - - किन्त्व् अप्राकृता एव गुणाः यतो बुद्धेः प्रकृतेः परं सच् चिद् आनन्दम्

- , एव वस्तु उपेयूषां न तु गुण मयं किंचिद् अपि मम इन्द्रियादिकं निर्गुणो- मद् अपाश्रय । - - -इत्य् अग्रिमोक्तेः यद् वा गुण दोषोद्भवा विधि प्रतिषेध

’ , निबन्धना गुण न भवन्तीति नैषां शिष्टाचारेण को पि गुणो भवति नापि ’ | - -निषिद्धाचारेण को पि दोष इत्य् अर्थः सम चित्तानाम् इति भक्तानां सम

, —चित्तत्वम् उक्तं चित्रकेतूपाख्याने शम्भुना यथा

- |नारायण पराः सर्वे न कुतश्चन बिभ्यति- - ॥ स्वर्गापवर्ग नरकेष्व् अपि तुल्यार्थ दर्शिनः [ . . 6.17.28] |भा पु इति

, बुद्धेः प्रकृतेः परं भगवन्तम् उपेयुषां भक्त्या सिद्देस्व् एतेषु- दोष दृष्टिर् न कर्तव्येति किं वक्तव्यं साधकेषु दुराचारेष्व् अपि न कार्येति

, —भगवता गीतं यथा

|अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते - ॥ तेषां नित्याभियुक्तानां योग क्षेमं वहाम्य् अहम् [ 9.22] ॥गीता इति

36||

-- )0( --o o

|| 11.20.37 ||

Page 276: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries

|एवम् एतान् मया दिष्टान् अनुतिष्ठन्ति मे पथःक्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः

||

श्रीधरः : काम्य-कर्म-निष्ठां निन्दिष्यन्न् एतान् मुक्ति-मार्गान् उपसंहरति, एवम् इति । मे पथो मत्-प्राप्त्य्-उपायान् येऽनुतिष्ठन्ति ते क्षेमं काल-मायादि-रहितं मम लोकं विन्दन्ति, यत् परमं ब्रह्म तच् च विदुः ॥37॥

क्रम-सन्दर्भः : .न व्याख्यातम्

: विश्वनाथः - | ’ -श्रेयो मार्गानुपसंहरति एवम् इति ये नुतिष्ठन्ति ते यथा - | - योगं निष्काम कर्मिणः क्षेमं विन्दन्ति भक्ता मत् स्थानं वैकुण्ठं

| ||37||विन्दन्ति ज्ञानिनो ब्रह्म विदुर् इति

- - |इति सारार्थ दर्शिन्यां हर्षिण्यां भक्त चेतसाम् ॥एकादशे त्व् अयं विंशः सङ्गतः सङ्गतः सतां

-- )0( --o o

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे

भगवद्-उद्धव-संवादे विंशतितमोऽध्यायः ।

||11.20||

Page 277: Bhagavata Purana - Canto 11 Part 2 - Four Commentaries