devi mahatmyam durga saptasati chapter 12 in...

4
http://devistotrams.blogspot.com/ Devi Mahatmyam Durga Saptasati Chapter 12 in English Devi Mahatmyam Durga Saptasati Chapter 12 – English Lyrics (Text) Devi Mahatmyam Durga Saptasati Chapter 12 – English Script Author: ṛṣi mārkaeya phalaśrutirnāma dvādaśodhyāya|| dhyānavidhyuddhāma samaprabhāmgapati skandha sthitābhīaā| kanyābhikaravāla khea vilasaddastābhi rāsevitāhastaiścakra gadhāsi khea viśikhāguatarjanīvibhrāa manalātmikāśiśidharādurgātrinetrābhaje devyuvāca||1|| ebhistavaiśca mā nityastoyate yasamāhita| tasyāhasakalābādhānāśayiyāmya saśayam ||2|| madhukaiabhanāśaca mahiāsuraghātanam| kīrtiyiyanti ye ta dvadvadhaśumbhaniśumbhayo||3|| aṣṭamyāca caturdhaśyānavamyācaikacetasa| śroyanti caiva ye bhaktyā mama māhātmyamuttamam ||4|| na teāduktakiñcid duktotthā na cāpada| bhaviyati na dāridryana cai veṣṭaviyojanam ||5|| śatrubhyo na bhayatasya dasyuto vā na rājata| na śastrānalato yaughāt kadācit sambhaviyati ||6|| tasmānmamaitanmāhatmyapahitavyasamāhitai| śrotavyaca sadā bhaktyā parasvastyayanahi tat ||7|| upa sargāna śeāstu mahāmārī samudbhavān| tathā trividha mutpātamāhātmyaśamayenmama ||8||

Upload: vuongdat

Post on 06-Feb-2018

250 views

Category:

Documents


5 download

TRANSCRIPT

Page 1: Devi Mahatmyam Durga Saptasati Chapter 12 in Englishhindusphere.com/.../2012/07/Devi-Mahatmyam-Durga-Saptasati-Chapt… · Devi Mahatmyam Durga Saptasati Chapter 12 in ... sarva ṃ

http://devistotrams.blogspot.com/

Devi Mahatmyam Durga Saptasati Chapter 12 in English Devi Mahatmyam Durga Saptasati Chapter 12 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 12 – English Script

Author: ṛṣi mārkaṇ�eya

phalaśrutirnāma dvādaśo�dhyāyaḥ || dhyānaṃ vidhyuddhāma samaprabhāṃ mṛgapati skandha sthitāṃ bhīṣaṇāṃ| kanyābhiḥ karavāla kheṭa vilasaddastābhi rāsevitāṃ hastaiścakra gadhāsi kheṭa viśikhāṃ guṇaṃ tarjanīṃ vibhrāṇa manalātmikāṃ śiśidharāṃ durgāṃ trinetrāṃ bhaje devyuvāca||1|| ebhiḥ stavaiśca mā nityaṃ stoṣyate yaḥ samāhitaḥ| tasyāhaṃ sakalāṃ bādhāṃ nāśayiṣyāmya saṃśayam ||2|| madhukaiṭabhanāśaṃ ca mahiṣāsuraghātanam| kīrtiyiṣyanti ye ta dvadvadhaṃ śumbhaniśumbhayoḥ ||3|| aṣṭamyāṃ ca caturdhaśyāṃ navamyāṃ caikacetasaḥ| śroṣyanti caiva ye bhaktyā mama māhātmyamuttamam ||4|| na teṣāṃ duṣkṛtaṃ kiñcid duṣkṛtotthā na cāpadaḥ| bhaviṣyati na dāridryaṃ na cai veṣṭaviyojanam ||5|| śatrubhyo na bhayaṃ tasya dasyuto vā na rājataḥ| na śastrānalato yaughāt kadācit sambhaviṣyati ||6|| tasmānmamaitanmāhatmyaṃ paṭhitavyaṃ samāhitaiḥ| śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ hi tat ||7|| upa sargāna śeṣāṃstu mahāmārī samudbhavān| tathā trividha mutpātaṃ māhātmyaṃ śamayenmama ||8||

Page 2: Devi Mahatmyam Durga Saptasati Chapter 12 in Englishhindusphere.com/.../2012/07/Devi-Mahatmyam-Durga-Saptasati-Chapt… · Devi Mahatmyam Durga Saptasati Chapter 12 in ... sarva ṃ

http://devistotrams.blogspot.com/

yatraita tpaṭhyate samyaṅnityamāyatane mama| sadā na tadvimokṣyāmi sānnidhyaṃ tatra mesthitam ||9|| bali pradāne pūjāyāmagni kārye mahotsave| sarvaṃ mamaitanmāhātmyam uccāryaṃ śrāvyamevaca ||10|| jānatājānatā vāpi bali pūjāṃ tathā kṛtām| pratīkṣiṣyāmyahaṃ prītyā vahni homaṃ tathā kṛtam ||11|| śaratkāle mahāpūjā kriyate yāca vārṣikī| tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ ||12|| sarvabādhāvinirmukto dhanadhānyasamanvitaḥ| manuṣyo matprasādena bhaviṣyati na saṃśayaḥ||13|| śrutvā mamaitanmāhātmyaṃ tathā cotpattayaḥ śubhāḥ| parākramaṃ ca yuddheṣu jāyate nirbhayaḥ pumān||14|| ripavaḥ saṅkṣayaṃ yānti kaḷyāṇāṃ copapadhyate| nandate ca kulaṃ puṃsāṃ mahātmyaṃ mamaśṛṇvatām||15|| śāntikarmāṇi sarvatra tathā duḥsvapnadarśane| grahapī�āsu cogrāsu mahātmyaṃ śṛṇuyānmama||16|| upasargāḥ śamaṃ yānti grahapī�āśca dāruṇāḥ duḥsvapnaṃ ca nṛbhirdṛṣṭaṃ susvapnamupajāyate||17|| bālagrahābhibhūtānaṃ bālānāṃ śāntikārakam| saṅghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam||18|| durvṛttānāmaśeṣāṇāṃ balahānikaraṃ param| rakṣobhūtapiśācānāṃ paṭhanādeva nāśanam||19|| sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam| paśupuṣpārghyadhūpaiśca gandhadīpaistathottamaiḥ||20|| viprāṇāṃ bhojanairhomaiḥ prokṣaṇīyairaharniśam| anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā||21||

Page 3: Devi Mahatmyam Durga Saptasati Chapter 12 in Englishhindusphere.com/.../2012/07/Devi-Mahatmyam-Durga-Saptasati-Chapt… · Devi Mahatmyam Durga Saptasati Chapter 12 in ... sarva ṃ

http://devistotrams.blogspot.com/

prītirme kriyate sāsmin sakṛduccarite śrute| śrutaṃ harati pāpāni tathārogyaṃ prayacchati ||22|| rakṣāṃ karoti bhūtebhyo janmanāṃ kīrtinaṃ mama| yuddeṣu caritaṃ yanme duṣṭa daitya nibarhaṇam||23|| tasmiñchṛte vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate| yuṣmābhiḥ stutayo yāśca yāśca brahmarṣibhiḥ kṛtāḥ||24|| brahmaṇā ca kṛtāstāstu prayacchantu śubhāṃ matim| araṇye prāntare vāpi dāvāgni parivāritaḥ||25|| dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatṛbhiḥ| siṃhavyāghrānuyāto vā vanevā vana hastibhiḥ||26||

rāṅñā kruddena cāṅñapto vadhyo banda gato�pivā|

āghūrṇito vā vātena sthitaḥ pote mahārṇave||27|| patatsu cāpi śastreṣu saṅgrāme bhṛśadāruṇe|

sarvābādhāśu ghorāsu vedanābhyardito�pivā||28|| smaran mamaitaccaritaṃ naro mucyeta saṅkaṭāt| mama prabhāvātsiṃhādyā dasyavo vairiṇa stathā||29|| dūrādeva palāyante smarataścaritaṃ mama||30|| ṛṣiruvāca||31|| ityuktvā sā bhagavatī caṇ�ikā caṇ�avikramā| paśyatāṃ sarva devānāṃ tatraivāntaradhīyata||32||

te�pi devā nirātaṅkāḥ svādhikārānyathā purā| yaṅñabhāgabhujaḥ sarve cakrurvi nihatārayaḥ||33|| daityāśca devyā nihate śumbhe devaripau yudhi

jagadvidhvaṃsake tasmin mahogre�tula vikrame||34||

Page 4: Devi Mahatmyam Durga Saptasati Chapter 12 in Englishhindusphere.com/.../2012/07/Devi-Mahatmyam-Durga-Saptasati-Chapt… · Devi Mahatmyam Durga Saptasati Chapter 12 in ... sarva ṃ

http://devistotrams.blogspot.com/

niśumbhe ca mahāvīrye śeṣāḥ pātāḷamāyayuḥ||35|| evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ| sambhūya kurute bhūpa jagataḥ paripālanam||36|| tayaitanmohyate viśvaṃ saiva viśvaṃ prasūyate| sāyācitā ca viṅñānaṃ tuṣṭā ṛddhiṃ prayacchati||37|| vyāptaṃ tayaitatsakalaṃ brahmāṇ�aṃ manujeśvara| mahādevyā mahākāḷī mahāmārī svarūpayā||38|| saiva kāle mahāmārī saiva sṛṣtirbhavatyajā| sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī||39|| bhavakāle nṛṇāṃ saiva lakṣmīrvṛddhipradā gṛhe| saivābhāve tathā lakṣmī rvināśāyopajāyate||40|| stutā sampūjitā puṣpairgandhadhūpādibhistathā| dadāti vittaṃ putrāṃśca matiṃ dharme gatiṃ śubhāṃ||41|| || iti śrī mārkaṇ�eya purāṇe sāvarnike manvantare devī mahatmye phalaśrutirnāma

dvādaśo�dhyāya samāptam || āhuti oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai varapradhāyai vaiṣṇavī devyai ahāhutiṃ samarpayāmi namaḥ svāhā ||