ganesha stotram naarada puraana - · pdf fileganesha stotram (naarada puraana) 1 ganesha...

1
Ganesha Stotram (णारद Puraana) www.bharatiweb.com 1 गणेश स्तोत्रम् नारद पुराण प्रणम्य शिरसा देवम् गौरीपुत्रम् विनायकम् । भक्तावासम् स्मरेन् नित्यम् आयु: कामार्थ सिद्धये ॥ 1 ॥ प्रथमम् वक्रतुण्डम् च एकदन्तम् द्वितीयकम् । त्रितीयम् क्रिश्णपिन्गाक्षम् गजवक्त्रम् चतुर्थकम् ॥ 2 ॥ लम्बोदरम् पन्चमम् च शश्ठम् विकटमेव च । सप्तमम् विघ्नराजम् च धूम्रवर्णम् तथाश्टमम् ॥ 3 ॥ नवमम् भालचन्द्रम् च दशमम् तु विनायकम् । एकादशम् गणपतिम् द्वादशम् तु गजाननम् ॥ 4 ॥ द्वादशैतानि नामानि त्रिसन्ध्यम् यः पठेन् नरह । न च विघ्नभयम् तस्य सर्वसिद्धिकरम् प्रभो ॥ 5 ॥ विद्यार्थी लभते विद्याम् धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥ 6 ॥ जपेत् गणपतिस्तोत्रम् शड्भिर् मासइ: फलम् लभेत् । सम्वत्सरेण सिद्धिम् च लभते नात्र सम्शय: ॥ 7 ॥ अश्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् । तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादत: ॥ 8 ॥ इति नारद पुराणे सन्कट नाशन गणेश स्तोत्रम् सम्पूर्णम्

Upload: dangngoc

Post on 23-Feb-2018

239 views

Category:

Documents


4 download

TRANSCRIPT

Page 1: गणेश स्तोत्रम् नारद पुराण - · PDF fileGanesha Stotram (णारद Puraana) 1 गणेश स्तोत्रम् नारद पुराण प्रणम्य shirasaa devam gaureeputram vinaayakam | bhaktaavaasam smaren

Ganesha Stotram (Naarada Puraana) www.bharatiweb.com

1

गणेश स्तोत्रम्

नारद पुराण

प्रणम्य शिरसा देवम् गौरीपुत्रम् विनायकम् । भक्तावासम् स्मरेन् नित्यम् आयु: कामार्थ सिद्धये ॥ 1 ॥

प्रथमम् वक्रतुण्डम् च एकदन्तम् द्वितीयकम् ।

त्रितीयम् क्रिश्णपिन्गाक्षम् गजवक्त्रम् चतुर्थकम् ॥ 2 ॥

लम्बोदरम् पन्चमम् च शश्ठम् विकटमेव च । सप्तमम् विघ्नराजम् च धूम्रवर्णम् तथाश्टमम् ॥ 3 ॥

नवमम् भालचन्द्रम् च दशमम् तु विनायकम् । एकादशम् गणपतिम् द्वादशम् तु गजाननम् ॥ 4 ॥

द्वादशैतानि नामानि त्रिसन्ध्यम् यः पठेन् नरह । न च विघ्नभयम् तस्य सर्वसिद्धिकरम् प्रभो ॥ 5 ॥

vidyaarthee labhate vidyaam dhanaarthee labhate dhanam | putraarthee labhate putraan mokshaarthee labhate gatim || 6 ||

जपेत् गणपतिस्तोत्रम् शड्भिर् मासइ: फलम् लभेत् । सम्वत्सरेण सिद्धिम् च लभते नात्र सम्शय: ॥ 7 ॥

अश्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् । तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादत: ॥ 8 ॥

इति नारद पुराणे सन्कट नाशन गणेश स्तोत्रम्

सम्पूर्णम्