matuh pathah - 01 (परिचयः)

4
मातुः पाठः - ( पि िचयः ) अत मातुः पाठसय पििचयः दीयते | मातुः पदितः सवेषां धातूनां कृ ते अिसत | यिद कोऽिप मातुः पदितं जानाित, तिि ि सः सवेषाम् उपििसिससय धातूनां िियापद-रपािि जानाित | यतोिि मातुः पदितः एकं systems approach अिसत, अतः बिु कणठसथीकििं न अपेिितम् | System जातवयम् अिसत, तावत् एव | अधुना साविधातुकलकािािां िवषये पिठषयामः— पथमं यत अङम् अदनतम् अिसत; अननतिं यत अङम् अनदनतम् अिसत | पदितः अतयनतं सुनदिी इित | शीघमेव सवेषां धातूनां लट्, लोट्, लङ् , िविधिलङ् च लकािािां िनमाििविधः जासयते | अिप च एषु चतुषिु लकािषे ु सवेषां धातूनां ितङनतरपािि जासयनते | अतः पाठः अतयनतं वयाविाििकः | साविधातुकपकििं पििसमापय सपमे पाठे, आधिधातुकपकििे, अविशषाः लकािाः अधीयनते | असय पाठसय कृ ते केचन पाििभािषकशबदाः अवगनतवयाः | १. साविधातुकलकािाः = लट्, लोट्, लङ् , िविधिलङ् च | िकमथिमित अधः वकयते | २. साविधातुकलकािषे ु पतयेकं िियापदसय अंशतयं वतिते-- धातुः + िवकििपतययः + ितङ् पतययः | यथा भू + शप् + ि| ३. िवकििं नाम िकम् इित तु वयं जानीमः एव | पथमपाठे (धातुगि-पििचये) िवसतििे उकम् | ितङपतययः कः इतयिप पायः एतावता िकिित् जातम् एव; अिसमन् पाठे बिु िकमिप वकयते | भू + शप् + ित इतयिसमन् ित "ितङ् "-पतययः इि| ितङपतययानां मूलरपािि सिनत | पिसमपै दे मूलाः ितङपतययाः एते— ितप् तस् िि िसप् थस् िमप् वस् मस् अत पथमपतययः ितप् अिसत अतः सामूििकरपे ि एते पतययाः ितबादयः इित उचयनते | अिप च आतमनेपदे अिनतमपतययः मििङ् अतः ितप् इतयसमात् आिभय मििङ् पय िनतं, ित प्-तः मििङ् -अनतयः, आितय ितङ् इतयेषां पतययानां नाम | िियापदानाम् अिनतमभागः ितङ् पतययः एव, अतः िियापदं ितङनतपदम् इित उचयते | ४. ितङनतपदसय िनमािसमये यः "अननतिम्" आयाित सः पतययः इित अवगचछतु | धातुः पथमः अिसत, धातोः अननतिं िवकििम् अतः िवकििं पतययः अिसत | तथवै ितङ् अिप; धातोः अननतिं ितङ् आयाित अतः ितङ् अिप पतययः अिस| तिि ि पथमं धातुः अिसत, तदा पतययसय आगमनम् | इदम् आगमनिियाथथ, सामानयतया पतययसय िवधानम् इतयचुयते | िवधानं, िवधीयते, िविितः— सवथ समानम् | पतययः यदा आगचछित, तदा पतययसय िवधानम्, पतययः िवधीयते, पतययः िविितः वा इतयचु यते | ५. अङम् इतयसय िवशेषाथिः वयाकििे | कसमात् अिप पतययात् पूवथ यः भागः अिसत, सः अङम् इतयचु यते | अतः िवकििपतययसय कृ ते धातुः इित अङम् | ितङ् पतययसय कृ ते धातुः + िवकििपतययः, तयोः संयकु रपम् इित अङम् | अतः भू + शप् + ित इतयिसमन्

Upload: bhairavanatha

Post on 18-Sep-2015

256 views

Category:

Documents


10 download

DESCRIPTION

MAtuH PAThaH

TRANSCRIPT

  • - ( )

    | | , - | systems approach , | System , |

    ; | | , , , | | | , , |

    |

    . = , , , | |

    . -- + + | + + |

    . | (-) | ; | + + ""- | |

    | , - -, |

    , |

    . "" | , | ; | , | , | , , | , , , | . | , | | + , | + +

  • - - | - + + + | | , | + + , () ; ( + ) |

    , -- | ; | + + | + + | - | -

    - | - , , | - , , - , - |

    . - , , (| ; + = ) | - , |

    . | | , | , |

    = , , , = , , , , ,

    . - - |

    ? - ( ) | , | , - | + | , , | - , | + | , | - - "" | , | , , - | , - |

    - , , , - , , , , ,

    . , | ( , ) | | | | , , | ? | ? | , | |

  • ; | |

    -- -

    * + * + * + + * + + *

    "" ( + ) | , | - | ; | |

    -

    * + * + * + * + + *

    , | - ( + ) | , | "" ; "" | ( ), - | - | , | | | "" | -- | , | |

    . , - ; | (, , , ) | ? , , , | , - | - | + - = ( ) | + + ; - -; + | + = , + = | ,

  • , , 1700 | 1700 , , , | !

    | , | , , - |

    - ( )Swarup March 2013 updated July