matuh pathah - 32 (जुहोत्यादिगणे हलन्तधातवः)

13
मातुः पाठः - ३२ ( जुहोतयाि िगणे हलनतधातवः ) जुहोतयाििगणे २४ धातवः सिनत | तेषु १६ धातवः अजनताः, ८ धातवः हलनताशच | १६ अजनतधातवः असमाििः पूववमे पििशीिलताः; अधुना अष हलनतधातवः दषवयाः | असमाििः जातं यत्, यथा सवेषु गणेषु, कतवथवके सावधातुकपतयये पिे, क तव ि ि शप् इतयनेन शप् िविहतः अिसत | तिा जुहोतयाििगणे जुहोतयाि िभयः शलुः (२.४.७५) इतयनेन शपः शलु (लोपः) िवित | अतः जुहोतयाििगणे कोऽिप िवकिणपतययः न दशयते | अनुवृिि-सिहत-सूतम्—जुहोतयाि िभयः शपः शलुः इित | पूव वमे व असमाििः दषं यत् लोप-शलु इतयनयोः कशचन िे िो वत वते | दाभयां पतययसय अपगमनिमित तु िनिशचतम्; तत सामयमेव | लोपः इतयकु े पतययः गतः, पिनतु अनुपिसथतौ अिप कायय कतवुम् अहवित | शलु न तथा; पतययसय शलु िवित चेत् न केवलं गचछित, अिप तु कायवमिप कतयु न शकनोित | अयं िवषयः इतोऽिप िवसतािितः यिसमन् पाठे जुहोतयाििगणसय अजनतधातवः अवलोिकताः | धेयं यत् शलोः िविशषं कायय तथािप िवदते | त पमुखं कायवम् इिम् यत् शपः शलु यिा िवित, तिा शलौ इतयनेन धातोः िदतवं िियते | शलौ (६.१.१०, लघु० ६०६) = शलौ पिे धातोः िदतवं िवित | शलौ सपमयनतम्; एकं पििमिं सूतम् | ि लि ि धातोिनभयास सय इतयसमात् धातोः इतयसय अनुवृििः | एकाचो दे पथमसय इतयसमात् दे इतयसय अनुवृििः | अनुवृिि- सिहत-सूतं—शलौ धातोः दे इित | जुहोतयाििगणे शलु िवित अतः सवेषां धातूनां िदतवं िवित | यथा िा िि, धा िधा , िििि, हु जुह | पािणनीयवयाकिणे पञसु सथलेषु िदतवं िवित—शलौ (जुहोतयाििगणे), िलिि, चिि (लुि् -लकािे), सिन, यिि च | यत िदतवं िियते, तत पथमिागसय नाम अभयासः, दयोः नाम अभयसतिमित | पूवोऽभयासः (६.१.४, लघु० ३९५) = िदतवसयाननतिं, यिसमन् िदवािम् उचचािणं जातं तिसमन् पथमिागसय नाम अभयासः इित | पूव वः पथमानतम्, अभयासः पथमानतं, िदपििमिं सूतम् | एकाचो दे पथमसय इतयसमात् दे इतयसय अनुवृििः | अनुवृिि- सिहत-सूतं—पूव वः अभयासः दयोः इित | उिे अभयसतम् (६.१.५, लघु० ३४४) = िदतवसयाननतिं, दयोः समुिायः अभयसतसंजकः िवित | उिे पथमानतम्, अभयसतं पथमानतं, िदपििमिं सूतम् | एकाचो दे पथमसय इतयसमात् दे इतयसय अनुवृििः | अनुवृिि-सिहत-सूतं—उिे दे अभयसतम् इित | िदतवसय अननतिं कािनचन कायाविण सिनत यथा पथमिागसय (नाम अभयाससय) हसवतवं, अलपपाणतवं च िवित | इिं सव वम् अभयासकायवम् इित उचयते | आधवधातुकपकिणे िवसतिणे पििशीलयाम (िलिि, लुिि, सिन, यिि इित) | सूतािण— हसवः (७. ४.५९, लघु ३९७), हलाि िः शेषः (७.४.६०, लघु० ३९६), अभयासे चचव (८.४.५४, लघु० ३९९) | हसवः (७.४.५९, लघु ३९७) = अभयाससय अच्-वणवः हसवः सयात् | हसवः पथमानतम्, एकपििमिं सूतम् | अत

Upload: bhairavanatha

Post on 14-Dec-2015

29 views

Category:

Documents


4 download

DESCRIPTION

mAtuH pAThaH

TRANSCRIPT

Page 1: mAtuH pAThaH - 32 (जुहोत्यादिगणे हलन्तधातवः)

मात ु ः पाठः - ३२ ( ज ुहोतयाििगणे हलनतधातवः )

जुहोतयाििगणे २४ धातवः सिनत | तेषु १६ धातवः अजनताः, ८ धातवः हलनताशच | १६ अजनतधातवः असमाििः पूववमेव पििशीिलताः; अधनुा अष हलनतधातवः दषवयाः | असमाििः जात ंयत्‌, यथा सवेषु गणेषु, कतवथवके साववधातुकपतयये पि,े कतव िि शप ् ‌ इतयनेन शप्‌ िविहतः अिसत | तिा जुहोतयाििगणे ज ुहोतयाििभयः शलुः (२.४.७५) इतयनेन शपः शलु (लोपः) िवित | अतः जुहोतयाििगणे कोऽिप िवकिणपतययः न दशयते | अनुवृिि-सिहत-सूतम्‌—जुहोतयाििभयः शपः शलुः इित |

पवूवमेव असमाििः दषं यत्‌ लोप-शलु‌ इतयनयोः कशचन िेिो वतवते | दाभयां पतययसय अपगमनिमित तु िनिशचतम्‌; तत सामयमेव |लोपः इतयकेु पतययः गतः, पिनतु अनपुिसथतौ अिप कायय कतव ुम्‌ अहवित | शलु न तथा; पतययसय शलु िवित चेत्‌ न केवलं गचछित, अिप तु कायवमिप कतयु न शकनोित | अयं िवषयः इतोऽिप िवसतािितः यिसमन्‌ पाठे जुहोतयाििगणसय अजनतधातवः अवलोिकताः |

धयंे यत्‌ शलोः िविशषं कायय तथािप िवदते | तत पमुखं कायवम्‌ इिम्‌ यत्‌ शपः शलु यिा िवित, तिा शलौ इतयनेन धातोः िदतवं िियते |

शलौ (६.१.१०, लघु० ६०६) = शलौ पि ेधातोः िदतव ंिवित | शलौ सपमयनतम्‌; एकं पििमि ंसूतम्‌ | िलिि धातोिनभयाससय इतयसमात्‌ धातोः इतयसय अनुवृििः | एकाचो द े पथमसय इतयसमात्‌ द े इतयसय अनुवृििः | अनुवृिि-सिहत-सूतं—शलौ धातोः द े इित | जुहोतयाििगणे शलु िवित अतः सवेषां धातूनां िदतव ंिवित | यथा िा ििा→ , धा िधा→ , िी िििी→ , हु जुहु → |

पािणनीयवयाकिणे पञसु सथलेषु िदतव ंिवित—शलौ (जुहोतयाििगणे), िलिि, चिि (लुि्‌-लकािे), सिन, यिि च | यत िदतवं िियते, तत पथमिागसय नाम अभयासः, दयोः नाम अभयसतिमित |

प ूवोऽभयासः (६.१.४, लघु० ३९५) = िदतवसयाननतिं, यिसमन्‌ िदवािम्‌ उचचािणं जात ंतिसमन्‌ पथमिागसय नाम अभयासः इित | पवूवः पथमानतम्‌, अभयासः पथमानतं, िदपििमि ंसूतम्‌ | एकाचो द े पथमसय इतयसमात्‌ द े इतयसय अनुवृििः | अनुवृिि-सिहत-सूतं—पूवव ः अभयासः दयोः इित |

उिे अभयसतम् (६.१.५, लघु० ३४४) = िदतवसयाननतिं, दयोः समुिायः अभयसतसंजकः िवित | उिे पथमानतम्‌, अभयसत ंपथमानतं, िदपििमि ंसूतम्‌ | एकाचो द े पथमसय इतयसमात्‌ द े इतयसय अनुवृििः | अनुवृिि-सिहत-सूतं—उिे द े अभयसतम् इित |

िदतवसय अननति ंकािनचन कायाविण सिनत यथा पथमिागसय (नाम अभयाससय) हसवतवं, अलपपाणतव ंच िवित | इि ंसववम् अभयासकायवम्‌ इित उचयते | आधवधातुकपकिणे िवसतिणे पििशीलयाम (िलिि, लुिि, सिन, यिि इित) | सूतािण— हसवः (७.४.५९, लघु ३९७), हलाििः शेषः (७.४.६०, लघु० ३९६), अभयासे चचव (८.४.५४, लघु० ३९९) |

हसवः (७.४.५९, लघु ३९७) = अभयाससय अच्‌-वणवः हसवः सयात्‌ | हसवः पथमानतम्‌, एकपििमि ंसूतम्‌ | अत

Page 2: mAtuH pAThaH - 32 (जुहोत्यादिगणे हलन्तधातवः)

लोपोऽभयाससय इतयसमात्‌ अभयाससय इतयसय अनुवृििः | अचशच (१.२.२८) इतयनेन हसव, िीघव, पलुत इतयेते शबिाः सूतेषु आयािनत चेत्‌, तत अचः पसङः इतयवगमयताम्‌ |

हलाििः शेषः (७.४.६०१, लघु० ३९६) = अभयाससय आििमः हल्‌ शेषः, अभयासे अपिषेां हलां लोपः | हल्‌ पथमानतम्‌, आििः पथमानतं, शेषः पथमानत,ं ितपििमि ंसूतम्‌ | अत लोपोऽभयाससय इतयसमात्‌ अभयाससय इतयसय अनुवृििः | अनुवृिि-सिहत-सूतम्‌—अभयाससय हलाििः शेषः ‌ इित |

अभयासे चचव (८.४.५४, लघु० ३९९) = अभयासे झल्‌-सथाने जश्‌ चि् च आिेशौ िवतः; झश्‌-सथाने जश्‌ अिप च खय्‌-सथाने चि् इित | अभयासे सपमयनतं, चि्‌ पथमानतं, च अवययपिं, ितपििमि ंसूतम्‌ | झला ं जश् ‌ झिश इतयसमात्‌ झला ं , जश् इतयनयोः अनुवृििः | अनुवृिि-सिहत-सूतं—अभयासे चि ् ‌ च झला ं जश् ‌ इित |

असमाििः जात ंयत्‌ साववधातुकलकािषुे िियापिसय िनमावणाथय तीिण सोपानािन सिनत | जुहोतयाििगणे सोपानचतुषेयं वतवते यतः िदतवम्‌ अभयासकायय च सतः; िमिलतवा एकं सोपानम्‌ इित |१. िवकिणपतयय-िनिमिकम् अङकायवम्‌, तिा धातु-िवकिणपतयययोः मेलनम्‌ २. िदतवम्‌, अभयासकायय च ३. िति्‌पतयय-िसििः४. िति्‌पतयय-िनिमिकम्‌ अङकायय‌, तिा अङ-िति्‌पतयययोः मेलनम्‌

१. िवकिणपतयय - िनिमिकम् अङकायवम्‌ , तिा धातु - िवकिणपतयययोः मेलनम्‌

कुतािप िकमिप िवकिणपतयय-िनिमिकम् अङकायवम् नािसत यतः शप्‌-िवकिणपतययसय शलु िवित अतः शप्‌ न दशयते न वा अङकायवसय िनिमिं िवित | तिनु धातु-िवकिणपतयययोः मेलनमिप नवै िवित | सथाने शलौ इतयनेन धातोः िदतव ंिवित—

२. िदतवम्‌ , अभयासकायय च

१. िदतवम्‌ (शलौ) |२. अभयासकायवम्‌ | हसवतवम् (हसवः), िदतीयहलः लोपः (हलाििः शेषः), अलपपाणतवम्‌ (अभयासे चचव ) |

(िदतवम्‌ अभयासकायय च अत चतुथे सोपाने पिशयवते येन एकैकसय धातोः चचाव एकमेव वाि ंकिणीया )|

३. िति्‌पतयय - िसििः

जुहोतयाििगणे अङम्‌ अनिनतम्‌, अतः अनिनताङानां कृते िसि-िति्‌पतययाः िविनत | पिनतु यत धातुः अभयसतसंजकः अिसत, तत िति्‌पतययानां िसदधयथय िवशेषकायवदयं वतवते | जुहोतयाििगणे सवे धातवः अभयसतसंजकाः, अतः सववत इमे दे काये सतः—

Page 3: mAtuH pAThaH - 32 (जुहोत्यादिगणे हलन्तधातवः)

१) अिभयसतात ् (७.१.४, लघु० ६०७) = अभयसतसंजकात्‌ धातोः पि ेआिेः पतययावयवसय झकािसय सथाने अत्‌ आिेशः िवित | अत्‌ पथमानतम्‌, अभयसतात्‌ पञमयनत,ं िदपििमि ंसूतम्‌ | झोऽनतः इतयसमात्‌ झः (षषठनतम्‌) इतयसय अनुवृििः | अनयसमात्‌ सूतात्‌ पतययािेः इतयसय अनुवृििः | अनने सूतेण लिि, लोिि च पथमपरुषसय िहुवचने झ्‌-सथाने अत्‌ आिेशः, अतः लिि "अिनत" इतयसय सथाने "अित", अिप च "अनतु" इतयसय सथाने "अतु" इित |

२) िसजभयसतिवििभयशच (३.४.१०९, लघु० ४४७) = िसच्‌-पतययात्‌ पि,े अभयसतसंजकात्‌ धातोः पि,े िवि‌ ्-धातोः पिे च, िित्‌-लकािसय अवसथायां िझ-पतययसय सथाने जुस्‌-आिेशः िवित | िसच्‌ च अभयसतशच िवििशच तेषािमतितेिदनदः िसजभयसतिवियः, तेभयः िसजभयसतिवििभयः | िसजभयसतिवििभयः पञमयनतं, च अवययपिं, िदपििमि ंसूतम्‌ | िनतयं िितः इतयसमात्‌ िितः इतयसय अनुवृििः | झेजव ुस ् ‌ इतयसमात्‌ झेः ज ुस ् ‌ इतयनयोः अनुवृििः | लघु० िसचोऽभयसताि‌ ्िविेशच पिसय िितसमििनधनो झेजव ुस्‌ | अनने लिि अभयसतसंजकधातोः पि ेिझ-सथाने जुस्‌-आिेशः | जुस्‌ इतयसय अनिुनधलोपे उः इित िवित | तिहव आहतय अभयसतसंजकः धातुः अिसत चेत्‌, लिि अन्‌ सथाने उः पतययः िवित |

अतः आहतय अभयसतसंजक-धातूनां कृते, साववधातुकलकािषुे िसि-िति्‌पतययाः एते | जुहोतयाििगणे एते एव योजनीयाः—

पिसमपैिम्‌ आतमनेपिम्‌लि्‌ - लकािः

ित तः अित ते आते अतेिस थः थ से आथे धवेिम वः मः ए वहे महे

लोि्‌ - लकािः त ु, तात्‌ ताम्‌ अतु ताम्‌ आताम्‌ अताम्‌ िह, तात्‌ तम्‌ त सव आथाम्‌ धवम्‌आिन आव आम ऐ आवहै आमहै

लि्‌ - लकािः त ् ‌ ताम्‌ उः त आताम्‌ अतस् ‌ तम्‌ त थाः आथाम्‌ धवम्‌ अम ् ‌ व म इ विह मिह

िविधिलि्‌ - लकािः यात्‌ याताम्‌ यःु ईत ईयाताम्‌ ईिन्‌याः यातम्‌ यात ईथाः ईयाथाम्‌ ईधवम्‌याम्‌ याव याम ईय ईविह ईमिह

Page 4: mAtuH pAThaH - 32 (जुहोत्यादिगणे हलन्तधातवः)

पतययािेशः

कविचत्‌ िविशष-िसथतयाम्‌ एषु िसि-िति्‌पतययेषु केचन पििवतवनते | अयं िवकािः पतययािेशः इित उचयते |

पिसमपैिसय लोिि—हुझलभयो हे िधव ः (६.४.१०१, लघु० ५५६) = हु-धातुतः झलनतेभयः धातुभयशच िह-पतययसय सथाने िध-आिेशो िवित | हुशच झलशच तेषािमतितेिददो हुझलः, तेभयो हुझलभयः | हुझलभयः पञमयनतं, हःे षषठनतं, िधः पथमानतं, ितपििमि ंसूतम्‌ |

पिसमपैिसय लिि—अपृक एकाल ् ‌ पतययः (१.२.४१, लघु० १७८) = यसय पतयसय एकैव अल्‌, तसय अपकृ-संजा िवित | एकशचासौ अल्‌ एकाल्‌ | अपकृः पथमानतम्‌, एकाल्‌ पथमानत‌ं, पतययः पथमानतं, ितपििमि ंसूतम्‌ |हलङयाबभयो िीघा वत ् ‌ स ु ितसयप ृकं हल् ‌ (६.१.६८, लघु० १७९) = अत हल्-पितः अपृकसंजक-पतययसय लोपः | लिि त्‌-लोपः, स्‌-लोपशच |

४. िति्‌पतयय - िनिमिकम्‌ अङकायय‌ , तिा अङ - िति्‌पतयययोः मेलनम्‌

अिसमन सोपाने सववपथमं िति्‌पतयय-िनिमिकम्‌ अङकाययम्‌ | तिा एव सिनधकायवम्‌ |

) a अङकाययम्अङकाये िकं िकं समिवित इित एकवाि ंिचनतनीयम्‌ | अिसमन्‌ पाठे सवे धातवः हलनताः, अतः साववधात ुकाधव धात ुकयोः इतयसय पसिकः नासतयेव | समयवतां, सूताथवः एवम्‌—इगनत-धातोः अननति ंसाववधातुकपतययः अथवा आधवधातुकपतययः अिसत चेत्‌, तिहव इगनतसय अङसय गणुः िवित | यथा िू + शप्‌ िो → + शप्‌ िो → + अ | तादशकायवम्‌ अिसमन्‌ पाठे न कुतािप ििवषयित यतोिह धातुः हलनतः; इगनतधातुः अत नवै िवित | पिनतु अिसमन्‌ पाठे कुतिचत्‌ उपधायां लघु इक्‌ वतवते, अतः तादशेषु सथलेषु प ुगनतलघूपधसय च इतयनेन उपधायां गणुकायवम्‌ | यथा िििधष्‌ + ित → प ुगनतलघूपधसय च ििधेष्‌ → + ित → सिनधकायवम्‌ ििधिेष → | अनयचच कविचत्‌ िविशषधातूनां िवशेषाङकायय िवित | यथा िस-धातौ घसिसोहव िलच इतयनेन उपधा लोपः (अधः दशयताम्‌) |

) b सिनधकायवम्‌यिा िति्‌पतयय-िनिमिकम्‌ अङकायय समाप,ं तिा अङ-िति्‌पतयययोः मेलन ंिियते | यिा मेलन ंिवित, तिा कसयिचत्‌ सिनधकायवसय पािपििसत चेत्‌, अिसमन्‌ समये िियताम्‌ | अधनुवै पूववतनेषु पञसु पाठेषु यत्‌ हल्‌-सिनधकायय अधीतं, तत्‌ साधनीयम्‌ | कािनचन पिसिसूतािण मनिस सयात्‌—

- झलो झिल (८.२.२६, लघु० ४७८) = झिल पि,े झल्‌-पितः सकािसय लोपो िवित | झलः षषठनतं, झिल सपमयनतं, िदपििमि ंसूतम्‌ | िातससय इतयसमात्‌ ससय इतयसय अनुवृििः, संयोगानतसय लोपः इतयसमात्‌ लोपः इतयसय अनुवृििः | अनुवृिि-सिहत-सूतमेवम्‌‌— ‌झिल झलः ससय लोपः इित |

Page 5: mAtuH pAThaH - 32 (जुहोत्यादिगणे हलन्तधातवः)

- चोः कुः (८.२.३०, लघु० ३०६) = चवगवसय सथाने कवगाविेशो िवित पिानते झिल च | चोः षषठनतं, कुः पथमानतं, िदपििमि ंसूतम्‌ | झलो झिल इतयसमात्‌ झिल इतयसय अनुवृििः | सकोः संयोगादोिनते च इतयसमात्‌ अनते इतसय अनुवृििः | पिसय इतयसय अिधकािः |- झषसतथोधोऽधः (८.२.४०, लघु० ५४९) = झष्‌-पितः त्‌, थ्‌ इतयनयोः सथाने धकािािेशो िवित; पिनतु धा-धातु-पितः न िवित | तसच थ्‌ च तथौ, तयोसतथोः | न धाः, अधाः, तसमात्‌ अधः | झषः पञमयनतं, तथोः षषठनतं, धः पथमानतम्‌, अधः पञमयनतम्‌, अनेकपििमि ंसूतम्‌ | सूते न काऽिप अनुवृििः; पूणवसूतिमिम्‌— झषः तथोः धः अधः इित |

- षढोः कः िस (८.२.४१, लघु० ५४८) = सकाि ेपि ेषकािसय ढकािसय च ककािािेशो िवित | षशच ढशच तयोः इतितेिदनदः षढौ, तयोः षढोः | षढोः षषठनतं, कः पथमानतं, िस सपमयनतं, ितपििमि ंसूतम्‌ |- हिल च (८.२.७७, लघु० ६१३) = हिल पि ेिफेानतसय वकािानतसय च धातोः उपधायाम्‌ इकः िीघवतव ंिवित | हिल सपमयनतं, च अवययपि ंिदपििमि ंसूतम् | िसिप धातो रवा व इतयसमात्‌ धातोः इतयसय अनुवृििः, वोरपधाया िीघव इकः इित सूतसय पणूावनुवृििः | अनुवृिि-सिहत ंसूतमेवम्‌— हिल च वोः धातोः उपधायाः इकः िीघव ः इित |- नशचापिानतसय झिल (८.३.२४, लघु० ७८) = झिल अपिानतसय नकािसय मकािसय च सथाने अनुसवािािेशो िवित | पिसय अनतः पिानतः, न पिानतः अपिानतः तसय अपिानतसय | नः षषठनत,ं च अवययपिम्‌, अपिानतसय षषठनतं, झिल सपमयनतं, अनेकपििमि ंसूतम्‌ | मो ‌ऽन ुसवािः इतयसमात्‌ मः इतयसय अनुवृििः | अनुवृिि-सिहत ंसूतमेवम्‌—झिल अपिानतसय मः नः च अनुसवािः इित | झल्‌-पतयाहाि ेवगवसय पथमः, िदतीयः, तृतीयः, चतुथवः च वणावः अिप च श्‌, ष्‌, स्‌, ह्‌ इित वणावः अनतिव ूताः |- आिेशपतयययोः (८.३.५९, लघु० १५०) = इण्‌-पतयाहािात्‌ कवगीयात्‌ वा पि ेअपिानतः आिेशरपी पतययावयवो वा सकािः अिसत चेत्‌, तिहव तसय सकािसय सथाने षकािािेशो िवित (| आिेशः तु मूधवनयवणवसय इतयेव उकं, पि ंसथानेऽनतितमः इतयनेन ि्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इतयेषु मूधवनयवणेषु षकािसय नकैटम्‌, अतः षकािः एव आििषः िवित ) | आिेशशच पतययशच आिेशपतययौ, तयोः आिेशपतयययोः इतितेिदनदः | षषठनतमेकपििमि ंसूतम्‌ | सहे साडः सः इतयसमात्‌ सः इतयसय अनुवृििः | इणकोः, अपिानतसय म ूधव नयः इतयनयोः अिधकािः | अनुवृिि-सिहत ंसूतमेवम्‌—[नुं िवसजव नीयशवयव वायेऽिप ] इणकोः आिेशपतयययोः अपिानतसय सः म ूधव नयः इित | इण्‌ पतयाहािः = इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, ि, ल इित | असय कायवसय नाम षतविविधः इित |- िषाभया ं नो णः समानपिे (८.४.१, लघु० २६७) = एकपिसथाभयां िफेषकािाभयां पिसय नसय णः सयात्‌ | अटकुपवाि्‌नुमवयवायेऽिप (८.४.२, लघु० १३८) = अि्‌, कवगवः, पवगवः, आि्‌, नुम्‌ इतयेतःै यथासमिव ंिमिलतःै वयवधानेऽिप नसय णः सयात्‌ समानपे | िषाभयां नो णः समानपिे इित सूतसय पणूवतया अनुवृििः |- सतोः शच ुना शच ु ः (८.४.४०, लघु० ६२) = सकािसय तवगवसय च सथाने शकािसय चवगवसय च आिेशः िवित, शकािसय चवगवसय च योजनेन | स्‌ च तुशच सतुः तसय सतोः, समाहािदनदः | श्‌ च चुशच शचुः, तेन शचुना, समाहािदनदः | श्‌ च चुशच शचुः, समाहािदनदः | सतोः षषठनतं, शचुना तृतीयानतं, शचुः पथमानतं, ितपििमचं सूतम्‌ | संिहतायाम ् इतयसय अिधकािः | अनुवृिि-सिहत ंसूतमेवम्‌— सतोः शच ुना शच ु ः संिहतायाम ् इित |- षुना षुः (८.४.४१, लघु० ६४) = िनतयसकािसय तवगीयवणवसय च सथाने मूधवनयषकािािेशः िवगीयवणाविेशशच िवतः, मूधवनयषकाि-िवगीयवणवयोः योजनने | ष्‌ च िुशच षुः, तेन षुना, समाहािदनदः | ष्‌ च िुशच षुः, समाहािदनदः | षुना तृतीयानतं, षुः पथमानतं, िदपििमि ंसूतम्‌ | सतोः शचुना शचुः इतयसमात्‌ सतोः इतयसय अनुवृििः | अनुवृिि-सिहत ंसूतमेवम्‌— सतोः षुना षुः संिहतायाम ् ‌ इित |- झला ं जश् ‌ झिश (८.४.५३, लघु० १९) = झिश पिे, झलां सथाने जशािेशो िवित | झलां षषठनतं, जशः पथमानतम्‌,

Page 6: mAtuH pAThaH - 32 (जुहोत्यादिगणे हलन्तधातवः)

झिश सपमयनतं, ितपििमि ंसूतम्‌ | सामानयसूतेण झला ं जशोऽ ‌ नते इतयनेन असमाकं जशतव ंपिानते िवित | पिनतु झला ं जश् ‌ झिश इतयनेन सूतेण अिप जशतवकायय िवित— पिानते न अिप तु झिश | अतः पिानते नािसत चेििप जशतव ंिवतीित— पि ेझश्‌-पतयाहािसय कशचन वणवः सयात्‌ | झश्‌-पतयाहाि ेवगावणां तृतीयः चतुथवशच वणावः अनतिव ूताः | झिल पथमः. िदतीयः, तृतीयः, चतुथवः च वणावः एव इित समयवताम्‌ | झिल अनुनािसकाः (वगे पञमाः) वणावः नवै अनतिव ूताः |- खिि च (८.४.५५) = खिि पि ेझलः सथाने चिािेशः िवित | अनुवृिि-सिहत-सूतं—झला ं चि ् ‌ ‌ खिि च ‌इित |- वाऽवसाने (८.४.५६, लघु० १४६) = अवसाने झलः िवकलपेन चि्‌-आिेशो िवित | अनने अवसानावसथायां िवकलपेन जशतव ंचतवय वा | वा अवययपिम्‌, अवसाने सपमयनत,ं िदपििमि ंसूतम्‌ | झला ं जश् ‌ झिश इतयसमात्‌ झला ं इतयसय अनुवृििः | अभयासे चचव इतयसमात्‌ चि ् ‌ इतयसय अनुवृििः |- अनुसवािसय यिय पिसवणव ः (८.४.५८, लघु० ७८) = यिय अनुसवािसय सथाने पिसवणाविेशो िवित | पिसय सवणवः, पिसवणवः, षषी ततपुरषः | अनुसवािसय षषठनतं, यिय सपमयनतं, पिसवणवः पथमानतं, ितपििमि ंसूतम्‌ | यय्‌-पतयाहाि ेश्‌, ष्‌, स्‌, ह्‌ एतान्‌ वजवियतवा सवे हल्‌-वणावः अनतिव ूताः |

जुहोतयाििगणसय अषसु हलनतधातुषु तयः अिपुधधातवः, चतवािः इिपुधधातवः, एकः उिपुधधातुः चेित |

. 1 अिपुधधातवः

तयः अिपुधधातवः सिनत—िस िस्‌→ , धन धन्‌→ , जन जन्‌ इित → |

िस िस्‌ धातुः→ (पिसमपैिी, ितसनिीपतयोः)

. a िदतवम्‌, अभयासकायय च—िस्‌ → शलौ िस्‌→ -िस्‌ → हलाििः शेषः ििस्‌ → → अभयासे चचव ििस् इित अङम्‌‌ →

. b अङकायवम्‌—१) हलािि िपतसु = उपधायाम्‌ अकािः (लघु इक्‌ इित न) अतः िकमिप कायय नािसत | ििस् + ित िििसत→

२) अजािि िपतसु = उपधायाम्‌ अकािः (लघु इक्‌ इित न) अतः िकमिप कायय नािसत | ििस् + आिन ििसािन→

३) हलादिपतसु = घसिसोहव िलच इतयनेन उपधायाः लोपः | ििस्‌ + तः िि्‌स्‌ → + तः सिनधकायवम्‌ िबधः→ →

४) अजादिपतसु = घसिसोहव िलच इतयनेन उपधायाः लोपः | ििस्‌ + अित िि्‌स्‌ → +अित सिनधकायवम्‌ िपसित→ →

घसिसोहव िलच (६.४.१००) = हलािौ अजािौ च िकिित पतयये पि,े घस्‌ िस्‌ अनयोः छनििस उपधायाः लोपो िवित |

. c सिनधकायवम्‌—

ििस्‌ + तः → घसिसोहव िलच िि्‌स्‌ → + तः → झलो झिल िि्‌ → + तः → झषसतथोधोऽधः िि्‌ → + धः → झला ं जश् ‌ झिश िि्‌ → + धः िबधः→

Page 7: mAtuH pAThaH - 32 (जुहोत्यादिगणे हलन्तधातवः)

ििस्‌ + अित → घसिसोहव िलच िि्‌स्‌ → + अित → खिि च इतयनेन चतववम्‌ िपसित→

धयंे यत्‌ अत 'अित' झलाििः नािसत अतः स्‌-लोपो न िवित | वकािाििः मकािाििशच पतययाः अिप तथा— ििस्‌ + वः → िपसवः |

झलो झिल (८.२.२६, लघु० ४७८) = झिल पिे, झल्‌-पितः सकािसय लोपो िवित | झलः षषठनतं, झिल सपमयनतं, िदपििमि ंसूतम्‌ | िातससय इतयसमात्‌ ससय इतयसय अनुवृििः, संयोगानतसय लोपः इतयसमात्‌ लोपः इतयसय अनुवृििः | अनुवृिि-सिहत-सूतमेवम्‌‌— ‌झिल झलः ससय लोपः इित |

अधसतनरपाणां िचनतनाथय समूहतयं वतवते— १) पतययः िपत्‌ (तत उपधालोपो न िवित); २) पतययः अिपत्‌, झलाििः (उपधालोपो िवित, स्‌-लोपो िवित); ३) पतययः अिपत्‌, िकनतु झलाििः न (उपधालोपो िवित, स्‌-लोपो न िवित) |

लिि रपािण एवम्‌— लोिि— लिि— िविधिलिि—िििसत िबधः िपसित ििसतु / िबधात्‌ िबधाम्‌ िपसतु अििः अिबधाम्‌ अिपसुः िपसयात्‌ िपसयाताम्‌ िपसयःु िििसस िबधः िबध ििबध / िबधात्‌ िबधम्‌ िबध अििः अिबधाम्‌ अिबध िपसयाः िपसयातम्‌ िपसयातिििसम िपसवः िपसमः ििसािन ििसाव ििसाम अििसम् ‌ अिपसव अिपसम िपसयाम्‌ िपसयाव िपसयाम

धन धन्‌ धातुः→ (पिसमपैिी, धानये, छानिसः)

. a िदतवम्‌, अभयासकायय च—धन्‌ → शलौ धन्‌→ -धन्‌ → हलाििः शेषः धधन्‌ → → अभयासे चचव िधन्‌ इित अङम्‌→

. b अङकायवम्‌— उपधायाम्‌ अकािः (लघु इक्‌ इित न) अतः िकमिप अङकायय नािसत |

. c सिनधकायवम्‌— नकािानतधातुः मकािानतधातुः वा चेत्‌, स च धातुः अननुािसकधातुििित उचयते |

िधन्‌ + ित → नशचापिानतसय झिल िध ं→ + ित → अनुसवािसय यिय पिसवणव ः िधिनत→

िधन्‌ + िस → नशचापिानतसय झिल िध ं→ + िस िधिंस→

धयंे यत्‌ िधन्‌ नकािानतम्‌ अङम्‌; नकािः झिल नािसत अतः लोिि िह-सथाने िध-आिेशो न िवित |

Page 8: mAtuH pAThaH - 32 (जुहोत्यादिगणे हलन्तधातवः)

लिि रपािण एवम्‌— लोिि— लिि— िविधिलिि—िधिनत िधनतः िधनित िधनत ु / िधनतात्‌ िधनताम्‌ िधनतु अिधन् ‌ अिधनताम्‌ अिधनुः िधनयात्‌ िधनयाताम्‌ िधनयःुिधंिस िधनथः िधनथ िधिंह / िधनतात्‌ िधनतम् िधनत अिधन् ‌ अिधनतम्‌ अिधनत िधनयाः िधनयातम्‌ िधनयातिधिनम िधनवः िधनमः िधनािन िधनाव िधनाम अिधनम् ‌ अिधनव अिधनम िधनयाम्‌ िधनयाव िधनयाम

जन जन्‌ धातुः→ (पिसमपैिी, जनने, छानिसः)

. a िदतवम्‌, अभयासकायय च—जन्‌ → शलौ जन्‌→ -जन्‌ → हलाििः शेषः जजन्‌ इित अङम्‌→

. b अङकायवम्‌— १) हलािि िपतसु = उपधायाम्‌ अकािः (लघु इक्‌ इित न) अतः िकमिप कायय नािसत | जजन्‌ + ित जजिनत→

२) अजािि िपतसु = उपधायाम्‌ अकािः (लघु इक्‌ इित न) अतः िकमिप कायय नािसत | जजन्‌ + आिन जजनािन→

३) हलादिपतसु = जनसनखना ं सञझलोः इतयनेन झिल नकािसय आकािािेशः | जजन्‌ + तः जजा → + तः जजातः→

४) अजादिपतसु = गमहनजनखनघसा ं लोपः िकितयनिि इतयनेन उपधायाः लोपः | जजन्‌ + अित जज्‌न्‌ → + अित → सिनधकायवम्‌ जजित→

जनसनखना ं सञझलोः (६.४.४२, लघु० ६७७) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकािसय सथाने आकािािेशो िवित झलािि-सन्‌-पतयये पि ेझलािि-िकितित्‌-पतयये पि ेच | जनशच सनशच खन्‌ च तेषिमतितेिदनदः जनसनखनः, तेषां जनसनखनाम्‌ | सन्‌ च झल्‌ च तयोिितितेिदनदः सञझलौ, तयोः सञझलोः | जनसनखनां षषठनतं, सञझलोः सपमयनतं, िदपििमि ंसूतम्‌ | िवडवनोिन ुनािसकसयात ् ‌ इतयसमात्‌ आत् ‌ इतयसय अनुवृििः, अन ुिािोपिेशवनिततनोतयािीनामन ुनािसकलोपो झिल िकिित इतयसमात्‌ िकिित इतयसय अनुवृििः | अङसय इतयसय अिधकािः | अनुवृिि-सिहत ंसूतमेवम्‌— अङसय जनसनखना ं आत् सञझलोः ‌ िकिित इित |

गमहनजनखनघसा ं लोपः िकितयनिि (६.४.९८, लघ्० ५०५) = अजािि-िकितित्‌-पतयये पि ेगम्‌, हन्‌, जन्‌, खन्‌, घस्‌ एषां धातूनाम्‌ उपधायाः लोपो िवित (पिनतु िित्‌ अि्‌-पतययः चेत् लोपः न िवित) | गमशच हनशच जनशच खनशच घस्‌ च तेषािमतितेिदनदो गमहनजनखनघसः, तेषां गमहनजनखनघसाम्‌ | क्‌ च ि्‌ च किौ, किौ इतौ यसय सः िकित्‌, तिसमन्‌ िकिित | न अि्‌ अनि्‌, तिसमन्‌ अनिि | गमहनजनखनघसां षषठनतं, लोपः पथमानतं, िकिित सपमयतनम्‌, अनिि सपमयतम्‌ अनेकपििमि ंसूतम्‌ | अिच शन ुधात ुभ ुवा ं यवोिियिुविौ इतयसमात्‌ अिच इतयसय अनुवृििः; उपधाया गोहः इतयसमात्‌ उपधायाः इतयसय अनुवृििः; अङसय इतयसय अिधकािः | अनुवृिि-सिहत ंसूतमेवम्— गमहनजनखनघसा ं अङसय उपधायाः लोपः िकिित अिच अनिि इित |

िविधिलिि—अिसमन्‌ लकाि ेसवे पतययाः यकािाियः | यकािः झिल नािसत अतः जनसनखना ं सञझलोः इतयनेन नकािसय सथाने आकािािेशो न िवित | पिनतु ये िविाषा इतयनेन िवकलपेन आकािािेशो िविहतः |

Page 9: mAtuH pAThaH - 32 (जुहोत्यादिगणे हलन्तधातवः)

ये िविाषा (६.४.४३, लघु० ६७६) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकािसय सथाने िवकलपेन आकािािेशो िवित यकािािि-िकितित्‌-पतयये पि े | ये सपमयनतं, िविाषा पथमानतं, िदपििमि ंसूतम्‌ | जनसनखना ं सञझलोः इतयसमात्‌ जनसनखनाम ् ‌ , िवडवनोिन ुनािसकसयात ् ‌ इतयसमात्‌ आत्, अन ुिािोपिेशवनिततनोतयािीनामन ुनािसकलोपो झिल िकिित इतयसमात्‌ िकिित, एते अनुवृियः आयािनत | अङसय इतयसय अिधकािः | अनुवृिि-सिहत ंसूतमेवम्— अङसय जनसनखना ं आत् ये िकिित िविाषा इित |

जजन्‌ + यात्‌ → ये िविाषा जजन्‌ → / जजा + यात्‌ जजनयात्‌ → / जजायात्‌

. c सिनधकायवम्‌— नकािानतधातुः मकािानतधातुः वा चेत्‌, स च धातुः अननुािसकधातुििित उचयते |

जजन्‌ + ित → नशचापिानतसय झिल जजं → + ित → अनुसवािसय यिय पिसवणव ः जजिनत→

जजन्‌ + िस → नशचापिानतसय झिल जजं → + िस जजंिस→

जजन्‌ + अित → गमहनजनखनघसा ं लोपः िकितयनिि जज्‌न्‌ → + अित → सतोः शच ुना शच ु ः इतयनेन शचुतवम्‌ → जज्‌ञ्‌ + अित ज्‌ञ्‌ → = ज्‌ जजित→

लिि रपािण एवम्‌— लोिि— लिि— जजिनत जजातः जजित जजनतु / जजातात्‌ जजाताम्‌ जजतु अजजन् ‌ अजजाताम्‌ अजजुः जजंिस जजाथः जजाथ जजािह / जजातात्‌ जजातम्‌ जजात अजजन् ‌ अजजातम्‌ अजजात जजिनम जजनवः जजनमः जजनािन जजनाव जजनाम आजजनम् ‌ अजजनव अजजनम

िविधिलिि— िविधिलिि िवकलपेन—जजायात्‌ जजायाताम्‌ जजायःु जजनयात्‌ जजनयाताम्‌ जजनयःुजजायाः जजायातम्‌ जजायात जजनयाः जजनयातम्‌ जजनयातजजायाम्‌ जजायाव जजायाम जजनयाम्‌ जजनयाव जजनयाम

. 2 इिपुधधातवः

चतवािः इिपुधधातवः सिनत— िधष िधष्‌→ , िणिजि् िनज्‌→ , िविजि्‌ िवज्‌→ , िवष्‌ऌ िवष् → |

िधष िधष्‌ धातुः→ (पिसमपैिी, शबिे, छानिसः)

. a िदतवम्‌, अभयासकायय च—िधष्‌ → शलौ िधष्‌→ -िधष्‌ → हलाििः शेषः िधिधष्‌ → → अभयासे चचव िििधष्‌ इित अङम्‌‌ →

Page 10: mAtuH pAThaH - 32 (जुहोत्यादिगणे हलन्तधातवः)

. b अङकायवम्‌—

१) हलािि िपतसु = उपधायां लघु-इकः गणुः | िििधष्‌ + ित → प ुगनतलघूपधसय च ििधेष्‌ → + ित ििधेिष→

२) अजािि िपतसु = नाभयसतसयािच िपित साववधात ुके इतयनेन उपधायां लघु-इकः गणुिनषेधः | िििधष्‌ + आिन → िषाभया ं नो णः समानपिे इतयनेन णतवम्‌ िििधषािण→

३) हलादिपतसु = िकिित च, गणुिनषेधः | िििधष्‌ + तः िििधष→

४) अजादिपतसु = िकिित च, गणुिनषेधः | िििधष्‌ + अित िििधषित→

नाभयसतसयािच िपित साववधात ुके (७.३.८७, लघु० ६२८) = अजािि-िपत्‌-साववधातुकपतयये पि ेअभयसतसय लघूपधगुणः न िवित | न अवययपिम्‌, अभयसतसय षषठनतम्‌, अिच सपमयनतं, िपित सपमयनत,ं साववधातुके सपमयनतम्‌, अनेकपििमि ंसूतम्‌ | प ुगनतलघूपधसय च इतयसमात्‌ लघूपधसय इतयसय अनुवृििः, िमिेगव ुणः इतयसमात्‌ ग ुणः इतयसय अनुवृििः | अङसय इतयसय अिधकािः | अनुवृिि-सिहत ंसूतमेवम्‌— अिच िपित साववधात ु के, अभयसतसय अङसय लघूपधसय ग ुणः न इित | . c सिनधकायवम्‌—

िििधष्‌ + ित → प ुगनतलघूपधसय च ििधेष्‌ → + ित → षुना षुः ििधिेष→

िििधष्‌ + िस → प ुगनतलघूपधसय च ििधेष्‌ → + िस → षढोः कः िस ििधेक्‌‌ → + िस → आिेशपतयययोः ििधेिि→

िििधष्‌ + िह → हुझलभयो हे िधव ः (६.४.१०१) → िििधष्‌ + िध → षुना षुः (८.४.४१) → िििधष्‌ + िढ → झला ं जश् ‌ झिश (८.४.५३) → िििधड्‌ + िढ िििधिि →

लिि रपािण एवम्‌— लोिि— लिि— िविधिलिि—ििधेिष िििधषः िििशषित ििधेषु / िििधषात् िििधषाम्‌ िििधषतु‌ अििधे ि्‌ / अििधेड्‌ अिििधषाम्‌ अिििधषुः िििधषयात्‌ िििधषयातम्‌ िििधषयःु

ििधेिि िििधषः िििधष िििधिि / िििधषात् िििधषम् िििधष अििधेि्‌ / अििधेड् अिििधषाम्‌ अिििधष िििधषयाः िििधषयातम्‌ िििधषयातििधेिषम िििधषवः िििधषमः िििधषािण िििधषाव िििधशाम अििधेषम ् ‌ अिििधषव अिििधषम िििधषयाम्‌ िििधषयाव िििधषयाम्‌

िनजादनतगवणः

िणिजि् िनज्‌→ , िविजि्‌ िवज्‌→ , िवष्‌ऌ िवष्‌ एते तयः धातवः िनजाियः → |

िणिजि्‌ िनज्‌ धातुः→ (उियपिी, शौचपोषणयोः)

. a िदतवम्‌, अभयासकायय च—

िनज्‌ → शलौ िनज्‌→ -िनज् ‌→ हलाििः शेषः िनिनज्‌‌ इित अङम्‌‌ →

Page 11: mAtuH pAThaH - 32 (जुहोत्यादिगणे हलन्तधातवः)

अत िकञन िविशषं सूतम्‌ आयाित यसय कायवम्‌ अभयासकायवम्‌ अिप, अङकायवम्‌ अिप अिसत | िनजा ं तयाणा ं ग ुणः शलौ इतयनेन अभयासे गणुो िवित | ितिाियान्‌ िनिमिीकृतय इि ंकायय िवित, अतः अङकायवम्‌ अिसत; पिञ सामानयम्‌ अङकायय न यतोिह सववत पसिकििसत | िपतवम्‌ अिपतवम्‌ इतयनयोनव कोऽिप समिनधः |

िनिनज्‌‌ → िनजा ं तयाणा ं ग ुणः शलौ इतयनेन अभयासे गुणः नेिनज्‌ इित नूतनाङम्‌→

िनजा ं तयाणा ं ग ुणः शलौ (७.४.७५) = िनजािीनां तयाणाम्‌ अभयाससय गणुो िवित, शलौ | िनजां षषठनतं, तयाणा ंषषठनतं, गणुः पथमानतं, शलौ सपमयनतम्‌, अनेकपििमि ंसूतम्‌ | अत लोपोऽभयाससय इतयसमात्‌ अभयाससय इतयसय अनुवृििः; अङसय इतयसय अिधकािः | अनुवृिि-सिहत ंसूतमेवम्‌— िनजा ं तयाणा ं अङसय अभयाससय ग ुणः शलौ इित |

. b अङकायवम्‌—

१) हलािि िपतसु = उपधायां लघु-इकः गणुः | नेिनज्‌ + ित → प ुगनतलघूपधसय च ननेेज्‌ → + ित सिनधकायवम्‌ → → ननेेिक२) अजािि िपतसु = नाभयसतसयािच िपित साववधात ुके इतयनेन उपधायां लघु-इकः गणुिनषेधः | निेनज्‌ + आिन → निेनजािन३) हलादिपतसु = िकिित च, गणुिनषेधः | निेनज्‌ + तः सिनधकायवम्‌ निेनकः→ →

४) अजादिपतसु = िकिित च, गणुिनषेधः | निेनज्‌ + अित निेनजित‌→

. c सिनधकायवम्‌—

निेनज्‌ + ित → प ुगनतलघूपधसय च नेनेज्‌ → + ित → चोः कुः नेनगे्‌ → + ित → खिि च नेनेिक→

निेनज्‌ + िस → प ुगनतलघूपधसय च नेनेज्‌ → + िस → चोः कुः नेनगे्‌ → + िस → खिि च नेनेक्‌ → + िस → आिेशपतयययोः नेनिेि→

निेनज्‌ + िह → हुझलभयो हे िधव ः (६.४.१०१) → नेिनज्‌ + िध → चोः कुः नेिनग्‌ → + िध नेिनििध→

अनेिनज्‌ + त्‌ → प ुगनतलघूपधसय च (७.३.८६) → अनेनेज्‌ + त्‌ → हलङयाबभयो िीघा वत ् ‌ स ु ितसयप ृकं हल् ‌ (६.१.६८) → अनेनेज्‌ → चोः कुः (८.४.५५) → अनेनगे्‌ → वाऽवसाने (८.४.५६) → िवकलपेन अनेनेक्‌

चोः कुः (८.२.३०, लघु० ३०६) = चवगवसय सथाने कवगाविेशो िवित पिानते झिल च | चोः षषठनत,ं कुः पथमानतं, िदपििमि ंसूतम्‌ | झलो झिल इतयसमात्‌ झिल इतयसय अनुवृििः | सकोः संयोगादोिनते च इतयसमात्‌ अनते इतसय अनुवृििः | पिसय इतयसय अिधकािः | अनुवृिि-सिहत ंसूतमेवम्‌— चोः कुः झिल पिसय अनते च इित |

खिि च (८.४.५५) = खिि पि ेझलः सथाने चिािेशः िवित | अनुवृिि-सिहत-सूतं—झला ं चि ् ‌ ‌ खिि च ‌इित |

Page 12: mAtuH pAThaH - 32 (जुहोत्यादिगणे हलन्तधातवः)

लिि रपािण एवम्‌— लोिि— लिि— िविधिलिि—नेनेिक नेिनकः नेिनजित नेनेकु / नेिनकात्‌ नेिनकाम्‌ नेिनजतु अनेनेक्‌ / अनेनेग ् ‌ अनेिनकाम्‌ अनेिनजुः नेिनजयात्‌ नेिनजयाताम्‌ नेिनजयःुनेने िि नेिनकथः नेिनकथ नेिनििध / नेिनकात्‌ नेिनकम्‌ नेिनक अनेनेक्‌ / अनेनेग ् ‌ अनेिनकम् अनेिनक नेिनजयाः नेिनजयातम्‌ नेिनजयातनेनेिजम नेिनजवः नेिनजमः ने िनजािन नेिनजाव नेिनजाम अनेिनजम्‌ अनेिनजव अनेिनजम नेिनजयाम्‌ नेिनजयाव नेिनजयाम

िविजि्‌ िवज्‌ धातुः→ (उियपिी, पथृििावे)

सवय कायय, रपािण च िनज्‌-धातुििव |

िवज्‌ → शलौ िवज्‌→ -िवज् ‌→ हलाििः शेषः िविवज्‌‌ इित अङम्‌‌ → → िनजा ं तयाणा ं ग ुणः शलौ इतयनेन अभयासे गणुः → वेिवज्‌ इित नूतनाङम्‌

िवष्‌ऌ िवष् धातुः→ (उियपिी, वयापौ)

कायय रपािण च िधष्‌‌-धातुििव; केवलम्‌ अभयासे सववत गणुः इित िेिः |

िवष् → शलौ िवष्→ -िवष् → हलाििः शेषः िविवष् इित अङम्‌‌ → → िनजा ं तयाणा ं ग ुणः शलौ इतयनेन अभयासे गणुः → वेिवष् इित नूतनाङम्‌

. 3 उिपुधधातवः

एकः एव उिपुधधातुः अिसत, तुि तुि् इित → |

तुि तुि् धातुः→ (पसमपैिी, तविणे)

. a िदतवम्‌, अभयासकायय च—तुि् → शलौ तुि्→ -तुि् → हलाििः शेषः तुतुि् ‌इित अङम्‌‌ →

. b अङकायवम्‌—

१) हलािि िपतसु = उपधायां लघु-इकः गणुः | तुतुि् + ित → प ुगनतलघूपधसय च → तुतोि ् + ित → तुतोितव२) अजािि िपतसु = नाभयसतसयािच िपित साववधात ुके इतयनेन उपधायां लघु-इकः गणुिनषेधः | तुतुि् + आिन → िषाभया ं नो णः समानपिे (८.४.१) → तुतुिािण३) हलादिपतसु = हिल च इतयनेन उपधािीघवः | तुतुि् + तः तुतूि्‌ → + तः तुतूतवः→

४) अजादिपतसु = िकिित च, गणुिनषेधः | तुतुि् + अित तुतुिित→

Page 13: mAtuH pAThaH - 32 (जुहोत्यादिगणे हलन्तधातवः)

हिल च (८.२.७७, लघु० ६१३) = हिल पि ेिफेानतसय वकािानतसय च धातोः उपधायाम्‌ इकः िीघवतव ंिवित | हिल सपमयनतं, च अवययपि ंिदपििमि ंसूतम् | िसिप धातो रवा व इतयसमात्‌ धातोः इतयसय अनुवृििः, वोरपधाया िीघव इकः इित सूतसय पणूावनुवृििः | अनुवृिि-सिहत ंसूतमेवम्‌— हिल च वोः धातोः उपधायाः इकः िीघव ः इित |

. c सिनधकायवम्‌— सववत केवलं वणवमेलनम्‌ |

लिि रपािण एवम्‌— लोिि— लिि— िविधिलिि—तुतोितव तुतूतवः तुतुिित त ुतोतव ु / तुतूतावत्‌ तुतूतावम्‌ तुतुितु अतुतोः अतुतूतावम्‌ अतुतुरः तुतूयावत्‌ तुतूयावताम्‌ तुतूयवःुत ुतो िषव तुतूथवः तुतूथव तुतूिहव / तुतूतावत्‌ तुतूतवम्‌ तुतूतव अतुतोः अतुतूतवम्‌ अतुतूतव तुतूयावः तुतूयावतम्‌ तुतूयावत त ुतोिमव तुतूववः तुतूमवः त ुत ुिा िण त ुत ुिाव त ुत ुिाम अतुत ुिम ् ‌ अतुतूवव अतुतूमव तुतूयावम्‌ तुतूयावव तुतूयावम

अनेन जुहोतयाििगणसय हलनतधातवः समापाः |

– Swarup December 2013